SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृतिः । ॥ ३३३ ॥ नुग्रहाय उपात्तानि, भेदो वा सूक्ष्मधियाऽभ्यूः । द्वितीयां सुखशय्यामुपसम्पद्य विहरति एवंविधरूपत्वात् तस्याः ॥ ३३ ॥ एकोनत्रिंशं उपधेः - उपकरणस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानं उपधिप्रत्याख्यानं तेन परिमन्थः - स्वाध्यायादिशतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको जीवः 'निःकामः' वस्त्राद्यभिलाषरहितः उपधिमन्तरेण चस्य भिन्नक्रमत्वात् 'न सक्लिश्यति' न च क्लेशमाप्नोति । उक्तं हि – “तस्स णं भिक्खुस्स नो एवं भवति — परिजुन्ने मे वत्थे सूइं जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुष्णिस्सामि वोक्कसिस्सामि" इत्यादि ॥ ३४ ॥ आहारप्रत्याख्यानेन जीविते आशंसाअभिलाषो जीविताशंसा तस्याः प्रयोगः - करणं जीविताशंसाप्रयोगः तं व्यवच्छिनत्ति, आहाराधीनत्वात् जीवितस्य । आहारमन्तरेण न सक्लिश्यति, कोऽर्थः ? विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति ॥ ३५ ॥ ' कषायप्रत्याख्यानेन' क्रोधादिविनिवारणेन वीतरागभावं जनयति, द्वेषाभावोपलक्षणमेतत् ॥ ३६ ॥ 'योगप्रत्याख्यानेन' तन्निरोधलक्षणेन ॥ ३७ ॥ शरीरम् - औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणस्तद्वावस्तत्त्वम् ॥ ३८ ॥ सहायाः - साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन - तथाविधयोग्यताभाविनाऽभिग्रहविशेष रूपेण 'एकीभावम्' एकत्वम् 'एकीभावभूतश्च' एकत्वप्राप्तश्च 'ऐकाग्र्यम्' एकालम्बनत्वं 'भावयन् ' अभ्यस्यन् अल्पझञ्झः अवाक्कलहः अल्पकषायः "अप्पतुमतुमे" त्ति अल्पम् - अविद्यमानं त्वं त्वमिति - स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा संयमबहुलः संवरबहुलः प्राग्वत्, अत एव 'समाहितः ' ज्ञानादिसमाधिमांश्चापि भवति ।। ३९ ।। 'भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना ॥ ४० ॥ सद्भावेन - सर्वथा पुन:करणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन, 'अनिवृत्तिं' शुक्रुध्यान चतुर्थ १ “तस्य भिक्षोर्नैवं भवति — परिजीणं मे वस्त्रं सूचिं याचयिष्यामि सन्धास्ये उत्कर्षयिष्यामि तूणयिष्यामि व्युत्कर्षयिष्यामि ” XXXXXXXXCXXXX सम्यक्त्वप राक्रमाख्य मध्ययनम् । त्रिसप्ति पदानां फलनिरूपणम् । ॥ ३३३ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy