SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ १५३ ॥ XXXXXXXXXX CXCX अथ द्रुमपत्रकं दशममध्ययनम् । व्याख्यातं नवममध्ययनम् । अधुना दशमं द्रुमपत्राख्यमारभ्यते । अस्य चायमभिसम्बन्धः - - ' इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तम्, तच्चानुशासनादेव भवतीति अनुशासनाभिधायकमिमध्ययनम्' अनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थं गौतममुद्दिश्येदं श्रीमन्महावीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते तेणं कालेणं तेणं समएणं पिट्ठिचंपा नयरी । तत्थ सालो नाम राया। महासालो नाम जुबराया । तेसिं साल-महासालाणं भगिणी जसवई । तीसे पिढरो भत्तारो । जसवईए अत्तओ पिढरपुत्तो गागली नाम कुमारो । अन्नया णं सम भगवं महावीरे आइगरे तित्थयरे सयंसंबुद्धे जाव सिद्धिगइनामधेयं ठाणं संपाविउकामे, आगासगएणं छत्तेणं आगासगएणं सबरयणामएणं धम्मचक्केणं आगासगएणं फालियामएणं सीहासणेणं आगासगयाहिं कुंदेंदु संखप्पगासाहिं चामराहिं पुरओ पकडिज्जमाणेणं धम्मज्झएणं समंता मग्गओ विष्फुरंतेण य भामंडलेणं अणेगदेवकोडिसंपरिवुडे, चउदसीहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं अणुगम्ममाणे, भवियकमलपडिबोहदिवायरे, भवजलहिपरमजाणवत्ते, लोयचिंतामणी, चोत्तीसातिसयसंपउत्ते, चंदो व सोमलेसे, सूरो व तवतेयसिरीए, मंदरों व निप्पकंपे, कुंजरो इव सोंडीरे, सीहो इव दुप्पधरिसे, गयणमिव निरुवलेवे, संखो इव निरंजणे, वायुरिव अप्पडिबद्धे, अट्ठसहस्स पुरिसलक्खणधरे, पुवाणुपुधिं चरमाणे, गामाणुगामं दूइज्जमाणे, सुरविरइएहिं हेममएहिं नवहिं पउमेहिं चलणकमले ठवितो, अवि य - मग्गिलं मग्गिलं पयाहिणाए उठाइ पयठाणे । दोहिं परमेहिं पाया, मग्गेण य होंति सत्तने ॥ १ ॥ जेणेव पिट्ठिचंपा तेणेव उवागए उज्जाणम्मि समोसढे । सालो महासालसहिओ महाविभूईए निग्गओ भयवओ वंदणवडियाए, तिक्खुत्तो दशमं द्रुम पत्राख्य मध्ययनम् । गौतमस्वामि वक्तव्यता । ॥ १५३ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy