________________
श्रीउत्तराव्याख्या-'अहमासि" त्ति अहमभूवं 'महाप्राणे' ब्रह्मलोकविमाने द्युतिमान् , “वाससयोवमे" त्ति वर्षशतजीविना
अष्टादशं ध्ययनसूत्रे उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपी समासः, अयमर्थः-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते एवम-10
संयतीश्रीनेमिचहमपि तत्र परिपूर्णायुरभूवम् । तथाहि-या सा पालिरिव पालिः-जीवितधारणाद् भवस्थितिः सा चोत्तरत्र महाशब्दो
याख्यमन्द्रीया Xपापियो
पादानादिह पल्योपमप्रमाणा 'महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात् । दिवि भवा दिव्या वर्षशतैः-केशो- ध्ययनम्। सुखबोधा-शादानसिपमा तयार द्धारहेतुभिरुपमा अर्थात् पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मम महापाली दिव्या भवस्थितिरासीद् इत्युपस्कारः ।
सञ्जयख्या लघु| अतश्चाहं वर्षशतोपमायुरभूवमिति भावः ॥ 'से' इत्यथ स्थितिपरिपालनानन्तरं च्युतो ब्रह्मलोकाद् मानुष्यं भवमागतः,
राजर्षे वृत्तिः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्याय अतिशयान्तरमाह-आत्मनश्च परेषां च आयुर्जाने 'यथा' येन प्रकारेण
वक्तव्यता। ॥२३१॥
स्थितमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्राय इति सूत्रद्वयार्थः ।। २८-२९ ॥ इत्थं प्रसङ्गतोऽपृष्टमपि | स्ववृत्तान्तमावेद्योपदेष्टुमाहणाणा रुइंच छंदं च, परिवजेज संजए। अणट्टा जे य सवत्था. इति विजामणुसंचरे ॥ ३०॥
व्याख्या-'नाना' अनेकधा 'रुचिं च' प्रक्रमाच्च क्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' स्वमतिविकल्पितमभिप्रायम् , इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः, तथा 'अनर्थाः' निःप्रयोजना ये च व्यापारा इति गम्यते, | "सत्वत्था” इति आकारस्यालाक्षणिकत्वात् 'सर्वत्र' क्षेत्रादौ तान् परिवर्जयेदिति सम्बन्धः, 'इति' इत्येवंरूपां 'विद्या' सम्यग्ज्ञानात्मिकां 'अन्विति लक्षीकृत्य 'सञ्चरेः' सम्यक् संयमाध्वनि याया इति सूत्रार्थः ॥ ३०॥ अन्यच्च
॥२३१॥ पडिकमामि पसिणाणं, परमंतेहिं वा पुणो। अहो उदिए अहोरायं, इति विजा तवं चरे॥३१॥ व्याख्या-'प्रतिक्रमामि' प्रतिनिवर्ते “पसिणाणं" ति 'प्रश्नेभ्यः' शुभाशुभसूचकेभ्यः अङ्गुष्ठप्रभादिभ्यः, तथा परे
XXXXXXXXXXXX