________________
श्रीउत्तरा- लप्पमाणे" त्ति सोपस्कारत्वात् संयतम् आत्मानं लपन् 'विनिघात विविधाभिघातरूपमागच्छति, सचिरमपि आस्ता- विशतितम ध्ययनसूत्रे मल्पकालं नरकादाविति भावः ॥ इहैव हेतुमाह-विषं 'तुः' चार्थे, स च योक्ष्यते, पीतं यथा कालकूटं "हणाई" ति: श्रीनेमिच- हन्ति शस्त्रं च यथा 'कुगृहीतं' दुर्गृहीतं "एसेव" त्ति एष एव विषादिवत् 'धर्मः' यतिधर्मः 'विषयोपपन्नः' शब्दादि- न्थीयाख्य
न्द्रीया | विषययुक्तो हन्ति दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, वेताल इव, चस्य गम्यमानत्वाद् वेताल इव च 'अविपन्नः' मध्ययनम्। सुखबोधा-IX अप्राप्तविपत् मत्रादिभिरनियत्रित इत्यर्थः ॥ यो लक्षणं स्वप्नं च 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं| ख्या लघु- च-अपत्याद्यर्थ स्नपनादि तयोः सम्प्रगाढः-सक्तो यः सः, तथा "कुहेडविज" ति कुहेटकविद्याः-अलीकाश्चर्यविधायि
अनाथिवृत्तिः ।
निर्ग्रन्थस्य मत्रतत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वाद् आश्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेटविद्याश्रवद्वारजीवी 'न गच्छति'
वक्तव्यता। न प्राप्नोति शरणं 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ अमुमेवार्थ भावयितुमाह-"तमंतमेणेव उ" त्ति ॥२७१॥
अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव, 'तुः' पूरणे. 'सः' द्रव्ययतिः अशीलः सदा 'दुःखी' विराधनाजनितदुःखेनैव, “विप्परियासुवेइ" त्ति 'विपर्यासं' तत्त्वेषु वैपरीत्यमपैति, ततश्च 'सन्धावति' सततं गच्छति नरकतिर्यग्योनीः 'मौन' चारित्रं विराध्य 'असाधुरूपः' तत्त्वतोऽयतिस्वभावः सन् । अनेन च विराधनाया अनुबन्धवत् फलमुक्तम् ।। कथं पुनर्मोनं विराध्य कथं वा नरकतिर्यग्गतीः सन्धावति? इत्याह-"उद्देसियमि"त्यादि "नियागं" नित्यपिण्डम् , अग्निरिव सर्वम्-अप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः, इतश्युतो गच्छति कुगतिमिति शेषः ॥ यतश्चैवं स्वदुश्चरितैरेव दुर्गतिप्राप्तिः अतः 'न' नैव 'तमिति प्रस्तावाद् अनर्थम् अरिः कण्ठच्छेत्ता ॥२७१॥ करोति यं "से" तस्य करोत्यात्मीया 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, न चैनामाचरन्नपि जन्तुर्मूढतया वेत्ति परं 'सः', | दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां 'मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चात् 'अनुतापेन' 'हा! दुष्ट
XOXOXOXOXOXOXXX
FoXXXOXOXOXCX9X0