SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ उ० अ० ४६ •CXCXCXCXCXCXXXXXXX एमेवहाछंदकुसीलरूवे, मग्गं विराहेत्तु जिणोत्तमाणं । कुररी विवा भोगरसाणु गिद्धा, निरट्ठसोगा परिताव मेई ॥ ५० ॥ व्याख्या – 'इयं च' वक्ष्यमाणा 'हु:' पूरणे, अन्याऽपि अनाथता नृप ! अस्तीति शेषः, 'ताम्' अनाथताम् एकचित्तः 'निभृतः ' स्थिरः शृणु, का पुनरसौ ? इत्याह – निर्प्रन्थधमं 'लहियाण वि” त्ति लब्ध्वाऽपि 'यथेत्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीभवन्ति 'एके' केचन बहवश्च ते कातरनराश्च बहुकातरनराः, सीदन्तश्च न आत्मानमन्यांश्च रक्षयितुं क्षमा इति, इयं सदनलक्षणाऽपराऽनाथतेति भावः ॥ सदनस्यैवाऽनेकधास्वरूपानुवादतः फलदर्शनार्थमाह – “जो पवइत्त" |इत्यादि सुगममेव-नवरम् — 'न स्पृशति' न सेवते, 'बन्धनं' रागद्वेषात्मकम् ॥ ' आयुक्तता' उपयुक्तता 'काचिदि' ति स्वल्पाऽपि "आयाणनिक्खेव" त्ति सुब्लोपात् 'आदाननिक्षेपयोः' उपकरणग्रहणन्यासयोः, तथा जुगुप्सनायाम्, इह चोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स ईदृक् किम् ? इत्याह-न धीरैर्यातःगतो धीरयातस्तम् अनुयाति 'मार्ग' सम्यग्दर्शनात्मकं मुक्तिपथम् ॥ तथा च चिरमपि मुण्ड एव-मुण्डन एव निःशेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिरत्रतः तपोनियमेभ्यो भ्रष्टः चिरमप्यात्मानं 'शयित्वा' लोचादिना बाधयित्वा न पारगो भवति, 'हु:' वाक्यालङ्कारे, "संपराए" त्ति सुव्यत्ययात् 'सम्परायस्य' संसारस्य ॥ स चैवंविधः 'पोल्लैव' अन्तः सुषिरैव न मनागपि निबिडा मुष्टिर्यथा असारा । “अयंतिए” त्ति अयन्त्रितः कूटकार्षापण इव, यथा ह्यसौ न | केनचित् कूटत्वेन नियत्र्यते तथैषोऽपि निर्गुणत्वादुपेक्षणीय: । 'राढामणिः' काचमणिः वैडूर्यप्रकाशः अमहार्घको भवति, 'हुः' अवधारणे, ज्ञेषु ॥ 'कुशीललिङ्गं' पार्श्वस्थादिवेषम् 'इह्' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वजं' मुनिचिह्नं रजोहरणादि "जीविय" त्ति आर्षत्वात् जीविकायै 'हयित्वा' इदमेव प्रधानमिति ख्यापनेनोपगृह्य तत एवाऽसंयतः सन् " संजय ox ox oxoxoxox Ko अनाथनिर्मन्थस्य वक्तव्यता
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy