SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । अष्टादर्श संयतीयाख्यमध्ययनम्। श्रीशान्तिनाथचक्रिणो वक्तव्यता। ॥२४४॥ य अच्चुयसुरिंदेणं बोहितो पवज काऊण अच्छयदेवत्तणेण उववन्नो । अपराजितो देविंदाउयमणुपालिऊण चुतो समाणो इहेव जंबुद्दीवे दीवे पुवविदेहे सीयाए महामईए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीए खेमंकरो | राया, तस्स भजा रयणमाला, तेसिं पुत्तो वजाउहाभिहाणो जाओ त्ति । इओ य सिरिविजयजीवो देवाउयमणुपालिऊण तस्सेव य पुत्तत्तणेण उववन्नो। पइट्ठावियं च से नाम 'सहस्साउहो' त्ति । अन्नया य पोसहसालाए ठिओ वजाउहो देविदेण पसंसितो, जहा-धम्मातो न सको देवेहिं पि चालेउं वजाउहकुमारो त्ति । तओ एगो देवो तमसद्दहंतो समागतो। आगंतूण य विउरुवितो पारेवतो।सोय भयसंभंतो वजाउहमल्लीणो माणुसभासाए ‘सरणमागतो' त्ति |भणमाणो। वज्जाउहेण दिन्ने सरणे तयासन्ने ठितो। तयणंतरं च समागतो उलावगो, तेणावि भणियं-जहा महासत्त! एस मए छुहाकिलंतेण पावितो ता मुंच एयं, अन्नहा नत्थि मम जीवियं ति । ततो तमायन्निऊण वजाउहेण भणियंन जुत्तं सरणागयसमप्पणं, तुज्झ वि न जुत्तमेयं, जतो-"हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं | दिवसाणं, करण नासेइ अप्पाणं ॥ १ ॥ जह जीवियं तुह पियं, निययं तह होइ सबजीवाणं । पियजीवियाण जीवाण रक्ख जीवं सजीवं व ॥ २॥ खणमेत्तं तुह तित्ती, इमस्स पुण चयइ जीवियं जीवो। तम्हा उ न जुत्तमिणं, चडप्फडतं विवाएउं ॥ ३ ॥ इय एवमणुसिट्ठो, रन्ना महरक्खरेहिं सो सउणो । पडिभणइ भुक्खितोऽहं, न महं धम्मो मणे ठाइ ॥ ४ ॥" ततो पुणरवि भणियं राइणा-भो महासत्त! जइ भुक्खितो तुमं ता अन्नं देमि तुह मंसं । पडिभणइ सउणो-नियवावाइयमंसदुल्ललितोऽहं, न य रोयए मज्झ परवावाइयं मंसं ति । राइणा भणियं-जेत्तिय|मेत्तं पारावतो तुलेइ तेत्तियं देमि निययदेहातो उक्कत्तिऊण मंसं, तुम खाहि । ततो तुट्ठो उलावओ, पडिवन्नं च राइणो वयणं । आणितो नाराओ, पक्खित्तो एकम्मि पासम्मि पारावतो, बीयपासे-'उक्कत्तिऊण देहं, राया जह जह ॥२४४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy