________________
त्रयोविंशं
केशि
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् ।
॥२९१॥
अंगम्मि मे अमायतो । पुलयच्छलेण जयगुरु!, नीहरइ समंतओ नूणं ॥३॥ चिरयालदिट्ठवल्लहजणप्पमोयाउ मे अणंतगुणो। आणंदो संजाओ, दिखे तुह दंसणे देव!॥४॥ गुरुयभवो गुरुकम्मो, गयभग्गो सो भवे अह अभवो । तुह दसणं न पावइ, पत्ते य न तूसई जो उ ॥५॥ न नमइ जो नाह ! तुमं, सो नमए पाययस्स वि जणस्स । जो पुण पणमइ तुम्हं, सो पणमइ नणु न तुम्हं पि ॥६॥ जा तुह परम्मुहाणं, बहुरिद्धी होइ देवमणुयाणं । सा सन्निवायविहुरिय-सकरपाणोवमा नूणं ॥७॥ कुमयमया णणु भीया, खलहलियं नूण कम्मकरिजूहं । रागाइवणयरजूहं जिणसीहे अज जायम्मि ॥८॥ जइ नयणसयसहस्सं, वयणसहस्सं च होज मे नाह!। तह वि न होइ कयत्थो, तुह दंसणवण्णणुस्साहो ॥९॥ जयसु तुम जयसामिय!, अक्खलियनिरामओ चिरं जयसु ।नंदसु पावसु सोहं, लहसु जसं तिहुयणे सयले ॥१०॥ एवमाइ थोऊण जहेव आगओ तहेव गंतूण तित्थयरं माऊए पासे ठवेइ, जिणपडिरूवगं ओसोवणिं च साहरइ, |एगं खोमजुयलं कुंडलजुयलं च भयवओ ऊसीसगमूले ठवेइ, एगं तवणिजलंबूसगं सिरिदामगंडं मणिरयणमंडियं हाराइउवसोभियं भयवओ दिट्ठीए अभिरइहेउं उल्लोए निक्खिवइ । तए णं सके बत्तीसं हिरन्नस्स सुवण्णस्स य कोडीओ बत्तीसं नंदाई बत्तीसं भद्दाइं च सोहग्गरूवाइगुणे य भगवओ जम्मणभवणे वेसमणेण साहरावेइ । तए णं सके
आभियोगिए देवे घोसावेइ सबनयरम्मि मया सद्देणं-'हंद ! सुणंतु भवणवइपमुहा सव्वदेवा! देवीओ! य, जो जिणस्स | जिणमायाए वा असुहं मणं धारेइ तस्स अजगमंजरी व सत्तहा मुद्धाणं फुट्टउ' त्ति । तए णं सबे इंदाइया देवा नंदीसरे गंतण अट्टाहियाओ महिमाओ करेत्ता सएसु सएसु ठाणेसु गया। तं रयणिं च तिरियजंभगा देवा आससेणरायभवणम्मि हिरन्नवासं जाव चुन्नवासं वासंति । तए णं आससेणराया पञ्चूससमए नयरारक्खिए सद्दावित्ता वाणारसीए पुरीए चारगसोहणं माणुम्माणवद्धणं कारवेइ, नयरिं च सबाहिरभंतरं आसियसम्मजिओवलित्तं सबपएसेसु निबद्धवंदणमालं
।।२९१॥