SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- | कापोतायाः स्थितिः असौ एवास्याः समयाधिका प्राप्नोति, तदत्र तत्त्वं न विद्मः ॥ तृतीयसूत्रे पद्मास्थितिरुक्ता, तत्र च ध्ययनसूत्रे "दसमुहुत्तहियाई” ति दशैव प्रस्तावात् सागरोपमाणि पूर्वभवसत्कान्तर्मुहूर्त्ताधिकानि । इयं च जघन्या सनत्कुमारे, श्रीनेमिच- | उत्कृष्टा च ब्रह्मलोके । आह — यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्राऽपि किं न तदधिकमुक्तम् ? उच्यते - देवभवन्द्रीया | लेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि लेसाण ठिरं तु देवाणं' ति; एवं सति इहान्तर्मुहूर्त्तासुखबोधा- धिकत्वं विरुध्यते, नैवम्, अत्र हि प्रागुत्तरभवलेश्याऽपि "अंतो मुहुत्तम्मि गए" इति वचनाद् देवभवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ॥ चतुर्थसूत्रे शुक्लायाः स्थितिरुक्ता । तत्र च जघन्या लान्तके, अपरा तु अनुत्तरेष्विति पञ्चदशसूत्रार्थः ॥ ४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५ ।। उक्तं स्थितिद्वारम् । गतिद्वारमाह XCXCXCXXXC ख्या लघुवृत्तिः । ॥ ३७२ ॥ किण्हा नीला काऊ, तिन्नि वि एयाउ अहम्मलेसाउ । एयाहि तिहि वि जीवो, दुग्गइं उववज्जई ५६ | तेऊ पम्हा सुक्का, तिन्नि वि एयाउ धम्मलेसाउ । एयाहि तिहि वि जीवो, सुग्गइं उववज्जई ॥५७॥ व्याख्या – स्पष्टम् । नवरम् — 'दुर्गतिं' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति ॥ 'सुगतिं' मनुजगत्यादिकामित्यर्थः ॥ ५६-५७ ॥ सम्प्रत्यायुर्द्वारावसरः, तत्र चावश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभावि| लेश्यायाः किं प्रथमसमये परभवायुष उदयः ? आहोश्वित् चरमसमये ? अन्यथा वा ? इति संशयापनोदायाह| लेसाहिं सवाहिं, पढमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववाओ, परे भवे अत्थि जीवस्स ५८ | लेसाहिं सवाहिं, चर मे समयम्मि परिणयाहिं तु । न हु कस्स वि उबवाओ, परे भवे अत्थि जीवस्स५९ अंतमुहुत्तम्मि गए, अंतमुहुत्तम्मि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोयं ६० XOXOXO चतुस्त्रिंशं लेश्याख्य मध्ययनम् । लेश्यानां गति आयुर्द्वारे । ॥ ३७२ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy