SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४१॥ द्वितीयं परीपहाध्ययनम् । मा कुण उवेयं, न तुममेत्थमवरज्झसि, कम्मं चेवाऽवरज्झइ, न य भवइ अन्नहा जिणभासियं ति, ता तुमं कोत्थुममाण मह वच्छत्थलसंठियं गहेऊण गच्छ पंडवसयासं, साहेयवो तए एस वुत्तंतो, भणियवा य मम वयणेण-जहा दोवइसमाणयणकाले अग्गओ समागएहिं मह सामत्थपरिक्खणनिमित्तं रहो न पेसिओ त्ति मए सबस्सहरणा काऊण निद्धाडिया तं खमियत्वो ममावराहो, खमापहाणा हि सुपुरिसा हवंति विसेसओ बंधवजण ति। तओ सुटु गंतुं न ईहए जरकुमारो। तओ कण्हेण भणियं पुणो-महाभाग ! गच्छ सिग्धं, जाणासि चेव ममोवरि सिणेहपरायणं बलदेवं, मम तण्हावुच्छेयनिमित्तं सलिलमन्नेसिउं गतो, आगतो य मं पेच्छिऊण मरणावत्थं तुम वावाएहि त्ति, ता गच्छ गच्छ तेहिं चेव | |पएहिं तुरियं तुरियं । तओ पायतलाओ बाणमुद्धरिऊण गतो जरकुमारो। वासुदेवो वि वेयणासमुग्घायं गतो नमोकारं करेउमारद्धो-नमो परमपूयाऽरहाणं अरहताणं, नमो सुहसमिद्धाणं सिद्धाणं, नमो पंचविहायारमायरंताणं आयरियाणं, % नमो सज्झायज्झाणरयाणं उवज्झायाणं, नमो मोक्खसायाणं साहणं, नमो रिट्टनेमिणो जिणिंदस्स, जो सयलसंगपरिचयणं काऊण निक्खंतो महामुणी । तओ तणसंथारं रइऊण समोच्छाइऊण वत्थेण सरीरमप्पणो वीरसयणिजमुवागओ चिंतिउमारद्धो-धन्ना ते संव-पजुन्न-निरुद्ध-सारणपमुहा कुमारा जायवजणा य रुप्पिणिपमुहाओ देवीओ, जे सव्वसंगपरिचायं काऊण भगवओ समीवे निक्खंता, अहं पुण दुक्खभागी अकयतवचरणो मरामि त्ति । आउयपजवसाणे य विसुमरियसुहभावो-'अहो! अकारणवेरिणा दीवायणेण नयरीए जायवकुलस्स य एकपए चिय खओ कओ त्ति, ता महापावो खु सो निहंतवो' त्ति असुहपरिणामपरिणओ कालं काऊण वैरिससहस्समेगं जीविऊण गओ तइयाए पुढवीए नारओ समुप्पण्णो । बलदेवो वि वेगेण सलिलं नलिणीपत्तपुडए गहिऊण विवरीयसउणपक्खलिजंतो कण्हसमीवमागओ । ठविऊण १ कौमारत्वे षोडशाब्दानि विष्णोः, षदपञ्चाशन्मण्डलित्वे जये तु । वर्षाण्यष्टाऽथो नवाऽगुः शतानि, विंशान्युञ्चरर्द्धचक्रित्वकाले ॥१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy