SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३३०॥ दसणावरणिज्ज पंचविहं अंतरायं एए तिन्नि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं एकोनत्रिंश अणंतं कसिणं पडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभासगं केवलवरणाण- सम्यक्त्वपदसणं समुप्पाडेइ, जाव सजोगी हवह ताव य इरियावहियं कम्मं निबंधइ-सुहफरिसं राक्रमाख्यदुसमयट्ठिईयं, तं पढमसमए बद्धं बिइयसमए वेइयं तइयसमए निजिन्नं, तं बद्धं पुढे उदी- मध्ययनम्। रियं वेइयं निजिन्नं, सेयाले अकम्मं चावि भवइ ॥ ७१ ॥ अहाउयं पालइत्ता अंतोमुहुत्त त्रिसप्ततिद्धावसेसाऊए जोगनिरोहं करेमाणो सुहमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्प पदानां फलढमयाए जणजोगं निरंभइ, आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं निरूपणम् । अणगारे समुच्छिन्नकिरियं अणियहिसुक्कज्झाणं झियायमाणो वेयणिज आउयं नामं गुत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ॥७२॥ तओ ओरालियं कम्माइं च सवाहिं विप्पजहणाहिं विप्पजहित्ता उजुसेढीपत्ते अफसमाणगई उ8 एगसमएणं अविग्गणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥७३॥ व्याख्या-'संवेगेन' मोक्षामिलापेण 'भदन्ते ति पूज्यामन्त्रणम, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः इति शिष्यप्रश्नः। अत्र प्रज्ञापक उत्तरमाह-संवेगेन अनुत्तरां धर्मश्रद्धां जनयति, तया संवेगं तमेव अर्थाद् विशिष्टतरं "हवं" ति | शीघ्रमागच्छति । ततोऽनन्तानुबन्धिक्रोधमानमायालोभान क्षपयति, तथा 'कर्म' प्रस्तावाद् अशुभं न बध्नाति, 'तत्प्रत्य- ॥३३०॥ यिकां च' कषायक्षयहेतुकां च 'मिथ्यात्वविशुद्धिं' सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य-प्रस्तावात् क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च 'विशुद्ध्या' निर्मलया अस्त्येककः कश्चित् तेनैव भवग्रहणेन सिध्यति ||
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy