SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ १०८ ॥ BXCXCXCXX दशभेदं ' तपः' द्वादशविधं मिक्षादा वा गृहस्था वा, प्राकृतत्वाद् वचनव्यत्ययः । ये शान्त्या - उपशमेन परिनिर्वृताः - विध्यातकषायानलाः शान्तिपरिनिर्वृता इति सूत्रार्थः ॥ २८ ॥ एतच्चाकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति तथा चाऽऽहतेसिं सोचा सपुज्जाणं, संजयाणं वुसीमओ । ण संतसंति मरणंते, सीलमंता बहुस्सुया ॥ २९ ॥ व्याख्या- 'तेषाम्' अनन्तराभिहितस्वरूपाणां यतीनां 'श्रुत्वा' आकर्ण्य उक्तरूपस्थानावाप्तिमिति शेषः, 'सत्पूज्यानां ' सतां पूजार्हाणां 'संयतानां संयमवतां वश्यवतां प्राग्वत्, 'न संत्रस्यन्ति' न उद्विजन्ते, क ? - मरणान्ते, 'शीलवन्तः ' चारित्रिणः 'बहुश्रुताः' आगमश्रवणावदातीकृतमतयः । इदमुक्तं भवति य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणाद् उद्विजन्ते, यथा – कास्माभिर्मृत्वा गन्तव्यम् ? । उपार्जितधर्माणस्तु धर्म्मफलमवगच्छन्तो नोद्विजन्ते । यदुक्तम् — “चरितो निरुपक्लिष्टो, धम्र्म्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योऽस्मीति धर्मात्मा ॥ १ ॥” “सुगहियतवपत्थयणा, विसुद्धसम्मत्त-नाण-चारित्ता । मरणं ऊसवभूयं, मन्नंति समाहियप्पाणो ॥ २ ॥” इति सूत्रार्थः ॥ २९ ॥ इत्थं सकामाऽकाममरणस्वरूपमभिधाय शिष्योपदेशमाह - तुलिया विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा ॥ ३० ॥ व्याख्या – 'तोलयित्वा' परीक्ष्य बालपण्डितमरणे, ततश्च विशेषं तयोरेव 'आदाय' गृहीत्वा 'दयाधर्म्मस्य च ' यतिधर्म्मस्य, चस्य गम्यमानत्वात्, 'विशेष' शेषधम्मातिशायित्वलक्षणम् आदाय 'क्षान्त्या' क्षमया करणभूतया 'विप्रसीदेत्' प्रसन्नतां भजेत् न तु कृतद्वादशवर्ष संलेखनतथाविधतपस्विवत् निजाङ्गुलिभङ्गादिना कषायितामवलम्बेत 'मेधावी ' मर्यादावर्त्ती, ' तथाभूतेन' यथैव मरणकालात् प्राग् अनाकुलचेता अभूत् मरणकालेऽपि तथावस्थितेन आत्मना उपलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नश्च यत्कुर्यात् तदाह १ "सुगृहीततपः पथ्यदना, विशुद्धसम्यक्त्व-ज्ञान-चारित्राः । मरणमुत्सव भूतं मन्यन्ते समाहितात्मानः ॥ २ ॥” पञ्चमं अकाममरणीयाख्यमध्ययनम् । सकाममरणस्वरूपं शिष्योपदे शश्य । ॥ १०८ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy