SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । द्वादशं हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः सौत्री वक्तव्यता। ॥१८२॥ व्याख्या-'साक्षात्' प्रत्यक्षं 'खुरि'त्यवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषः-विशिष्टत्वं माहात्म्यमित्यर्थः तपोविशेषः, 'न' नैव दृश्यते 'जातिविशेषः' जातिमाहात्म्यं 'कोऽपि' स्वल्पोऽपि । किमित्येवम् ? अत आह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्य 'ईदृशी' दृश्यमानरूपा 'ऋद्धिः' देवसन्निधानात्मिका सम्पद् 'महानुभागा' सातिशयमाहात्म्येति सूत्रार्थः ।। ३७ ॥ साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यन्निदमाह किं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा।। जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिढ कुसला वयंति ॥ ३८॥ - व्याख्या-'किमिति क्षेपे, ततो न युक्तमिदं हे 'माहनाः !' ब्राह्मणाः ! 'ज्योतिः' अग्निं 'समारभमाणाः' प्रस्तावाद् यागकरणतः प्रवर्त्तमाना यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन "सोहिं" ति 'शुद्धिं' निर्मलतां “बहिय" त्ति बाह्यां 'विमार्गयथ' अन्वेषयथ ? । किमेवमुपदिश्यते ? इत्याह-यद् यूयं मार्गयथ 'बाह्यां' बाह्यहेतुकां विशुद्धिं न तत् 'सुदृष्टं' सुष्टु प्रेक्षितं 'कुशलाः' तत्त्वविचार प्रति निपुणाः वदन्ति' प्रतिपादयन्तीति सूत्रार्थः ॥ ३८ ॥ यथा चैतत् सुदृष्टं न भवति तथा स्वत एवाह कुसं च जूवं तणकट्ठमग्गि, सायं च पायं उदगं फुसंता। पाणाई भूयाई विहेडयंता, भुज्जो वि मंदा! पकरेह पावं ॥ ३९॥ व्याख्या-कुशं च' दर्भ 'यूपं च' प्रतीतमेव, तृणं च-वीरणादि काष्ठं च-समिदादि तृणकाष्ठम् , 'अग्निं' प्रतीतं सर्वत्र प्रतिगृहन्त इति शेषः । 'सायं' सन्ध्यायाम् , चशब्दो भिन्नक्रमस्ततः "पायं" ति 'प्रातश्च' प्रभाते 'उदकं' जलं |'स्पृशन्तः' आचमनादिषु परामृशन्तः “पाणाई" ति 'प्राणिनः' द्वीन्द्रियादीन् , सम्भवन्ति हि जले पूतरकरूपास्त इति, ॥१८२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy