________________
पार्श्वनाथचरित्रम् ।
XXXXXXXXXXXX
पवइत्ता जातो एकल्लविहारी चारणसमणो । अण्णया य आगासगमणेणं गतो पुक्खरवरदीवे । तत्थ य कणयगिरिसन्निवेसे काउस्सग्गं ठितो विचित्तं तवोकम्मं काउमाढत्तो । इतो य सो कुक्कुडसप्पनेरइतो ततो उच्चट्टित्ता तस्सेव कणयगिरिणो सन्निवेसम्मि जातो महोरगो । तेण य सो द₹ण मुणी संजायकोवेणं दट्ठो सवंगावयवेसु । मुणी विहिणा कालं काऊण अच्चयकप्पम्मि जंबुद्दमावत्ते विमाणे जातो देवो। सो वि महोरगो कमेण कालं काऊण पुणो वि सत्तरससागरोवमाऊ जातो पंचमपुढविनेरइओ। किरणवेगदेवो वि तओ चविऊण इहेव जंबुद्दीवे दीवे अवरविदेहे सुगंधिविजए सुहंकराए नयरीए वज्जवी रियस्स रन्नो लच्छिमईए भारियाए समुप्पन्नो वजनाभो नाम पुत्तो। सो वि कमागयं रजं अणुपालित्ता दिनचक्काउहपुत्तरज्जो खेमंकरजिणसमीवे पवइओ । ततो विविहतवोविहाणेणं बहुलद्धिसंपन्नो गओ सुकच्छ नाम विजयं । तत्थ य अप्पडिबद्धविहारेण विहरंतो संपत्तो जलणगिरिसमीवं । अत्थमिए य दिणयरे तत्थेव ट्रिओ | काउस्सग्गेणं । इओ पहायाए रयणीए चलिओ मुणी । इओ य सो महोरगनेरइओ उच्चट्टिऊण कियंतं कालं संसारमाहि-I डिऊण तस्सेव जलणगिरिस्स समीवे भीमाडवीए जाओ चंडालवणयरो, तेण य पारद्धिनिमित्तं निग्गच्छंतेण दिहो| पढमं सो चेव मणी । तओ पुत्वभववेरवसओ 'अवसउणो' त्ति मण्णमाणेणाऽऽयडणं काऊण विद्धो बाणेण । तेण य विहरीकयदेहो विहिणा मरिऊण उप्पन्नो वजनाहमुणी मज्झिमगेवेज्जयम्मि ललियंगओ नाम देवो । सो वि चंडालव-| पाविमणि इण हो हो !हं महाधणुधरो' त्ति मण्णमाणो परिओसमुवगओ कालेण य मरिऊणुप्पन्नो सत्तमपुढवीए रोरवनरए नेरइओ । इओ सो वजनाहदेवो तओ चइऊण इहेव जंबुद्दीवे दीवे पुत्वविदेहे पोराणपुरे कुलिसबाहस्स रण्णो सुदंसणाए देवीए समुप्पन्नो कणयप्पभो नाम पुत्तो । जाओ य सो कमेण चकवट्टी। अण्णया य तेणं पासाओवरिसंठिएणं बंदणनिमित्तमागओ गयाऽऽगइयं नहम्मि कुणमाणो दिट्ठो देवसंघाओ । तं च
BXXXXXXXXXXXX