SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पुत्रकाः || ९ || पुरुषार्था इव चत्वारः, सोमदेवस्य पुत्रकाः । डूङ्गरः पर्वतश्चैव शिखरश्चाचाकस्तथा ॥ १० ॥ सङ्घपतिपदं प्राप्य, श्रीमन्नगरकोटके । तीर्थयात्रां जयी चक्रे, शिखरः कीर्त्तिभूषितः ॥ ११ ॥ सिरियादेवी प्रथमा, | लाछलदेवी तथा परा तस्य । सञ्जाते द्वे दयिते, रतिप्रीतीव मदनस्य ॥ १२ ॥ प्रथमायास्त्रयः पुत्रा जज्ञिरे स्वगुणोज्वलाः । शिरपतिः श्रीपालश्च सहस्रवीरस्तथैव च ॥ १३ ॥ तथा परस्या द्वौ पुत्रौ, जज्ञाते यशः शालिनौ । सहस्रराज भार्मलौ, मूर्त्ताविव यशोजयौ ॥ १४ ॥ भर्तुः पुण्यार्थमर्थेन, लाछिनान्या लिखापितम् । पुस्तकं वाच्यमानं हि, चिरं नन्द शासने ॥ १५ ॥ उत्तराध्ययनवृत्तेः, पुस्तकोऽयं प्रशस्तरुक् । वाचनाचार्यकर्मसागरस्य प्रददे मुदा ॥ १६ ॥ बाणैनन् पयोधीन्दुमिते (१४९५) विक्रमवत्सरे । पुस्तकं लेखयामास सा स्वकीयधनव्ययात् ॥ १७ ॥ यावत्पूर्वाङ्गणेSस्मिन्नसमतममते गोमयालेपनार्द्रे, सायंसन्ध्यापुरन्ध्री स्फुरदुडुकुसुमे मुचतीन्दुप्रदीपम् । प्रातः श्रीसान्ध्यरागप्रसृमरघुसृणे भानुकुम्भ तुष्ट्यै, धर्माधीशस्य तावज्जिनवचनमिदं विश्वलोके मुद्दे स्तात् ।। १८ ।।" इति । अस्य संशोधनसमये युगपत्सम्पूर्णेतत्पुस्तकप्रदातृणामुक्तमहाशयानां विशालोदारता धन्यवादास्पदीभूता एव । किश्च यदस्य ग्रन्थस्यान्तिम प्रुफनिरीक्षणे मुनिवर्यैः श्रीमत्पुण्यविजयैर्महाशयैः परिश्रमोऽकारि तदर्थं तेषामप्यनुग्रहः स्मृतिपथान्न कदापि विस्मर्यतेऽस्माभिः । अन्यचैतद्वृत्तिगतानि कथान्तर्गतानि वा यानि कानिचित् पाकृत- अपभ्रंश भाषामयानि प्रस्ताविकपद्यानि तेषां संस्कृतच्छायाप्यधः कृतावलोकनीयेति । पूर्वोक्तदशपुस्तकाधारेण सावधानीभूय संशोधितेऽप्यस्मिन् ग्रन्थे प्रमादवशाद् दृष्टिदोषवशाद्वा यत्र कुत्रचित् स्थले या काप्यशुद्धिर्वाचकानां दृष्टिपथमवतरेत्तत्र संशोध्य वाचनीयं कोविदमहाशयैरिति प्रार्थयते— विजयोमङ्गसूरिः । संवत् १९९३ पौषशुक्ला प्रतिपत् मु० राजनगर (लुणसावाडा) जैमोपाश्रय । PnXCXXCXX CXCXXXOXOXOX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy