SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ इङ्गिताकारसम्पन्नः 'सः' इति विशेषणान्वितः 'विनीतः' विनयान्वितः 'इतिः' सूत्रपरामर्श उच्यते तीर्थकरगणधरादिभिरिति सूत्रार्थः ॥२॥ अविनीतत्वपरिहारेण विनीतो भवतीत्यतोऽविनीतस्वरूपमाह आणाऽणिदेसकरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीए त्ति बुचई ॥३॥ ___ व्याख्या-आज्ञाऽनिर्देशकरो गुरूणामनुपपातकारकः 'प्रत्यनीकः' प्रतिकूलवर्ती, किमित्येवंविधोऽसौ ? इत्याहA'असम्बुद्धः' अनवगततत्त्वोऽविनीत इत्युच्यते, कूलवालकश्रमणवत् । तथाहि-एगस्स आयरियस्स चेल्लओ अविणीओ, तं आइरिओ अंबाडेइ। सो खारं वहति । अन्नया आइरिया सिद्धसेलं तेण समं वंदगा विलग्गा । ओयरंताणं वहाय सिला | मुक्का । दिट्ठा आयरिएणं, पाया ओसारिया, इयरहा मारिओ होतो। सावो दिनो-दुरात्मन् इत्थीओ विणस्सिहिसि त्ति । | 'मिच्छावाई एसो भवउ' त्ति काउं तावसासमे चेव अच्छइ । नईए कूले आतावेइ । पंथब्भासे सत्थो जो एइ तओ आहारो| होइ । नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा तेण कूलवालओ नाम कयं । इओ य सेणियपुत्तो कोणियराया चेडयरायाहिट्ठियं हल्लविहल्लवेरेण वेसालिं नगरि रोहेइ । न य सा तीरए घेत्तुं मुणिसुबयसामिथूभप्पभावाओ, तओ विसन्नो कोणिओ। चिरकालेणं देवयाए आगासे भणितं-"समणे जइ कुलवालए, मागहियंगणिय गमिस्सए। राया य असोगचन्दए, वेसालिं नगरिं गहिस्सए॥१॥" सो मग्गिजइ। तत्थ अच्छंतो आगमिओ। गणियाओ सहावियाओ। एगा भणति-अहं आणेमि । कवडसाविया जाया, सत्येण गया बंदइ, भणइ य–'उद्दाणे भोईयम्मि चेइयाई वंदामि, तुम्हे य सुया एत्थ अओ वंदणत्थमागया, ता करेसु अणुग्गहं, गेण्हसु फासुएसणिजं भत्तं' ति भणिऊण पारणगे मोयगा संजोइया दिन्ना । अईसारो जाओ। ओसहप्पओगेणं पन्नविओ । उच्चत्तणाईहिं संभिन्नं चित्तं । आणिओ कोणिय| "श्रमणो यदि कूलवालको मागधिकां गमिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति ॥१॥" २ ज्ञातः । al३ मृते। ४ भर्तरि ।।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy