SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ समुद्रपालस्य वक्तव्यता। 'सः' पालितः 'विकोविदः' विशेषेण कोविदः॥ “वाणिओ देइ धूयरं" ति तद्गुणाकृष्टचेताः कश्चित् वणिगू ददाति दुहितरम्। "तं ससत्तं पइगिज्झ" ति तां 'ससत्त्वां' सगर्भा प्रतिगृह्य ॥ "जोधणेण य संपन्ने" त्ति यौवनेन च सम्पन्नो जात इति गम्यते ॥ "आणेइ रूविणिं" ति 'आनयति' तथाविधकुलाद् आगमयति रूपिणीनामिकाम् ॥ वध्यमण्डनानि-रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं 'वध्यं' वधाई कञ्चन तथाविधाकार्यकारिणं पश्यति, वध्यं गच्छति वध्यगस्तम् , वध्यशब्देन चोपचाराद् वध्यभूमिरुक्ता ॥ "इमं बवि" त्ति 'इदं वक्ष्यमाणमब्रवीत् ॥ “निजाणं" ति |'निर्याणम्' अवसानम् ॥ एवं च परिभावयन् सम्बुद्धः सः "तहिं" ति तस्मिन्नेव प्रासादावलोकने । “आपुच्छऽम्मापियरो" त्ति आपृछ्य मातापितरौ "पचए" त्ति 'प्रात्राजीत्' प्रतिपन्नवान् अनगारितामिति सूत्रदशकार्थः ॥ १-२-३-४५-६-७-८-९-१०॥ प्रव्रज्य च यथाऽसौ आत्मानमनुशासितवांस्तथाऽऽह जहित्तु संगं थ महाकिलेसं, महंतमोहं कसिणं भयावहं । परियायधम्मं चऽभिरोयएज्जा, वयाणि सीलाणि परीसहे य॥११॥ अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवजिया पंच महत्वयाणि, चरिज धम्मं जिणदेसियं विऊ ॥१२॥ सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयवंभयारी। सावज्जजोगं परिवजयंतो, चरिज भिक्खू सुसमाहिइंदिए ॥१३॥ कालेण कालं विहरिज रहे, बलाबलं जाणिय अप्पणो उ। सीहो व सद्देण न संतसेजा, वइजोग सुच्चा न असन्भमाहु ॥ १४ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy