________________
ltitud
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
1180 11
०-०*०-०*.*.*.*OXXXXX
व्याख्या – 'आतपस्य ' धर्मस्य 'निपातेन' सम्पातेन 'अतुला' महती भवति वेदना । एवं च किम् ? इत्याह'एतत्' अनन्तरोक्तं ज्ञात्वा 'न सेवन्ते' न भजन्ते 'तन्तुजं' वस्त्रं कंबलं वा 'तृणतर्जिताः' तृणकदर्थिताः । किमुक्तं भवति ? - यद्यपि तृणैरत्यन्तवि लिखितशरीरस्याऽऽतपसमुत्पन्नस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडा भवति तथापि कर्मक्षयार्थिभिर्मुनिभिर्वस्त्राद्यगृहद्भिरार्त्तध्यानमकुर्वाणैः सम्यक् सहनीया । जिनकल्पिकापेक्षं चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद् वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३५ ॥
उदाहरणम् – सावत्थीनयरीनिवासियो जियसत्तुस्स रन्नो पुत्तो भद्दो नाम । सो लहुकम्मयाए – "माणुसजम्मु दुर्लभ पुणरवि एत्थ जणा !, जिणवरधम्म पयत्तिहि लग्गह एकमणा । पुत्तकलत्तपस तहं विसएहिं भोलियां, होसिहिं फुडुच्छ दंत मुटु पोल्लउ जोवणि वोलियहं ॥ १ ॥ " एमाइधम्मोवएसं सोऊण निविण्णकामभोगो तहारूवाणं थेराणं अंतिए पवइओ, गहियकिरियाकलावो वहुस्सुओ जाओ, कालेण एगलविहारपडिमं पडिवन्नो । अन्नया विहरंतो वेरज्जे 'चारिउ' त्ति काऊण गहिओ रायपुरिसेहिं पुच्छिओ – को तुमं ? केण वा चारियत्ते निउत्तो ? । सो भयवं न जंपइ । पइरुट्ठेहि य अणजेहिं बंधावेऊण खुरेण तच्छियदव्भेहिं वेढिऊण मुक्को । सो दव्भेहिं विलिहिज्जंतमंसो तं सम्मं सहइ वेयणं, चिंतेइ य - प्रदीप्ताङ्गारपूर्णेपु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचिद् दह्यन्ते नरकाग्निना ॥ १ ॥ अभिभीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥ २ ॥ क्षारदग्धशरीराय, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥ ३ ॥ शक्त्यष्टिप्रासकुन्तैश्च खङ्गतोमरपट्टिशैः । ३" मानुषजन्म दुर्लभं पुनरप्यत्र जनाः !, जिनवरधर्मे प्रयत्नैः लगतैकमनसः । पुत्रकलत्रप्रसक्तानां विषयैर्वञ्चितानां भविष्यन्ति स्फुटं अक्षिणी दन्ता मुखं शुषिराणि यौवने गते ॥ १ ॥ "
BXXXX0
द्वितीयं परीषहा
ध्ययनम् ।
॥ ४७ ॥