SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ यमज्झयणमसंखयं । निजरियं च तं कम्मं । तओ सेससुयं खिप्पं चेव अहिज्जियं । केवलनाणं समुप्पन्नं । एवमज्ञानपरीषहः सोढव्यः ॥ प्रतिपक्षे च उदाहरणम्-थूलभद्रो आयरिओ चउद्दसपुवी कयाइ गओ एगस्स पुवपियमित्तस्स घरं महिलं पुच्छेइ-सो अमुगो कहिं गओ? त्ति । सा भणइ-वाणिजेणं । तं च घरं पुविं लटुं आसि, पच्छा सडियपडियं जायं । तस्स पुछिल्लएहिं एगस्स खंभगस्स हेट्ठा दवं निहिल्यं । तं सो आयरिओ नाणेण जाणइ । पच्छा तत्तोहुत्तं हत्थं काऊण भणइ-"इमं च एरिसं तं च, तारिसं पेच्छ केरिसं जायं ? । इय भणइ थूलभद्दो, सन्नायघरं गओ संतो x॥१॥ इमं च एरिसं दबजायं, सो अन्नाणेण भमइ । एवं च भणमाणे जणो जाणइ, जहा-घरमेव पुचिं लटुं, इयाणिं तु सडियपडियं दहुँ अणिचयापरूवणत्थं भयवं निदंसेइ । सो आगओ । महिलाए सिटुं-जहा थूलभद्दो आगओ आसि । सो भणइ-थूलभद्देण किंचि भणियं ? । न किंचि, नवरं खंभहुत्तं हत्थं दावितो भणियाइओ-'इमं च एरिसमित्यादि । तेण पंडिएण नायं-जहा एत्थ अवस्सं किंचि अत्थि । तेण खणियं जाव नाणापगाराण रयणाण भरियं | कलसं पेच्छइ । तेण नाणपरीसहो नाहियासिओ । नैवं शेषसाधुभिः कर्त्तव्यम् । साम्प्रतमज्ञानाद् दर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाहनत्थि नूणं परे लोए, इड्डी वा वि तवस्सिणो। अदुवा वंचिओ मि त्ति, इति भिक्खू न चिंतए॥४४॥ व्याख्या-नास्ति' न विद्यते 'नूनं निश्चितं 'परलोकः' जन्मान्तरम् , भूतचतुष्टयात्मकत्वात् शरीरस्य,तस्य चेहैव पाता, आत्मनश्च प्रत्यक्षतोऽनुपलभ्यमानत्वात् । 'ऋद्धिर्वा' तपोमाहात्म्यरूपा 'अपिः' पूरणे, तपस्विनः सा चाऽऽमोषध्यादिः, 'पादरजसा प्रशमनं, सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननान् , दद्युः कामांस्तृणापाद्वा ॥१॥ धर्माद्रनो. XOXOXONE XOXOXOXOXOXOXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy