________________
श्रीउत्तरा- | पढमं पोरिसिं सज्झायं, बिइयं झाणं झियायई । तइयाए निद्दमुक्खं तु, चउत्थी भुज्जो वि सज्झायं १८ ध्ययनसूत्रे व्याख्या - स्पष्टमेव । नवरम् - रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां 'ध्यानं' धर्मध्यानं तृतीयायां श्रीनेमिच- 'निद्रामोक्षं' स्वापं कुर्यादिति सर्वत्र प्रक्रमाद् वृषभापेक्षं चैतत्, सामस्येन तु प्रथमचरमप्रहरजागरणमेव, तथा न्द्रीया चागमः - "सबेसि पढमजामे, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ होइ सन्वेसिं ॥ १ ॥” सुखबोधा- इति सूत्रद्वयार्थः ॥ १७-१८ ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तं यतिकृत्यमाह — ख्या लघुजं नेह जया रत्तिं, नक्खत्तं तम्मि नहचउभाए । संपत्ते विरमेज्जा, सज्झाय पओसकालम्मि ॥ १९ ॥ वृत्तिः । तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसम्मि । वेरत्तियं पि कालं, पडिलेहित्ता मुणी कुज्जा ॥२०॥ व्याख्या---यद् नयति समाप्तिमिति गम्यते, यदा रात्रिं नक्षत्रं तस्मिन् नभश्चतुर्भागे सम्प्राप्ते विरमेत "सज्झाय" त्ति स्वाध्यायात् प्रदोषकाले प्रारब्धादिति शेषः ॥ तस्मिन्नेव नक्षत्रे प्रक्रमात् प्राप्ते "गयण" ति गगने, कीदृशि ? चतुर्भागेन गम्येन सावशेषं चतुर्भागसावशेषं तस्मिन् 'वैरात्रिक' तृतीयम् अपिशब्दात् निजनिजसमये प्रादोषिकादिकं च कालं “पडिलेहित्त" त्ति 'प्रत्युपेक्ष्य' जागर्य मुनिः 'कुर्यात् करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् ॥ इह च प्रथमादिषु नभश्रतुर्भागेषु सम्प्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादयः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रद्वयार्थः ॥ १९-२० ॥ इत्थं सामान्येन दिनरजनिकृत्यमुपदश्ये पुनर्विशेषतस्तदेव दर्शयंस्तावद् दिनकृत्यमाह—
॥ ३११ ॥
CXCXCXCXCXCXCX XOXOXOXOXO
पुविल्लम्मि चउन्भागे, पडिलेहित्ताण भंडयं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमुक्खणं ॥ २१ ॥ पोरिसीए चउभाए, वंदिताण तओ गुरुं । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ २२ ॥ १ "सर्वेषां प्रथमयामो, द्वौ तु वृषभाणामाथी यामौ । तृतीयो भवति गुरूणां चतुर्थको भवति सर्वेषाम् ॥ १ ॥”
षडविंशं
सामाचा
र्याख्यम
ध्ययनम् ।
यति दिन
कृत्यम् ।
॥३११ ॥