SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ द्वादशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः सौत्री वक्तव्यता। ॥१७७॥ |फलावाप्तिरित्याह-"आराहए पुनमिणं खु" खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वात् 'आराधयेदेव' साधयेदेव नात्र अन्यथाभावः, 'पुण्यं' शुभं 'इदं दृश्यमानं 'क्षेत्रं' दानस्थानम् , पुण्यप्ररोहहेतुतया आत्मानमेवाऽऽहेति सूत्रार्थः ॥१२॥ यक्षवचनानन्तरं त इदमाहुः-. खित्ताणि अम्हं विदिताणि लोए, जहिं पकिन्ना विरुहंति पुना। जे माहणा जातिविजोववेया. ताई तु खेत्ताई सुपेसलाई ॥१३॥ व्याख्या-क्षेत्राणि' दानक्षेत्राणि अस्माकं 'विदितानि' ज्ञातानि वर्त्तन्त इति गम्यते, 'लोके' जगति "जहिं" ति वचनव्यत्ययात् 'येषु' क्षेत्रेषु 'प्रकीर्णानि' दत्तानि अशनादीनीति शेषः, 'विरोहन्ति' जन्मान्तरोपस्थानतः प्रादुर्भवन्ति | 'पूर्णानि' समस्तानि । स्यादेतद्-अहमपि तन्मध्यवत्येव इत्याशझ्याऽऽह-ये ब्राह्मणाः जातिश्च-ब्राह्मणजातिरूपा विद्या च-चतुर्दशविद्यास्थानात्मिका ताभ्याम् "उववेय" त्ति उपेता:-अन्विता जातिविद्योपेताः, "ताइंतु" ति तान्येव क्षेत्राणि 'सुपेशलानि' शोभनानि न तु भवादृशानि शूद्रजातीनि, शूद्रत्वादेव वेदविद्याबहिष्कृतानीति । यत उक्तम्"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥१॥" इति सूत्रार्थः ॥ १३ ॥ यक्ष उवाच कोहो य माणो य वहोय जेसिं, मोसं अदत्तं च परिग्गहं च । ते माहणा जाइविज्जाविहणा, ताई तु खेत्ताइं सुपावयाई ॥ १४ ॥ व्याख्या-क्रोधश्च मानश्च चशब्दात् मायालोभौ च वधश्च येषामिति प्रक्रमाद् भवतां ब्राह्मणानां "मोस" ति | 'मृषा' अलीकभाषणं "अदत्तं" ति अदत्तादानं चशब्दात् मैथुनं च 'परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र ॥१७७॥ Al
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy