________________
त्तराणि ।
वस्त्रानज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिर्दुर्निवारैव स्यादिति न तेन तदनुज्ञातम् । पार्श्व शिष्यास्तु न तथेति रक्ता
all केशिगौतदीनामपि तेनानजानं कृतमिति भावः ॥ किश्च 'प्रत्ययार्थं च' अमी तिन इति प्रतीतिनिमित्तं च, क स्य ? लो कस्य,
मयोः प्रो अन्यथा हि यथाऽभिरुचितं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि 'वयं तिनः' इत्यमिद धीरन, ततो व्रतिष्वपि न लोकस्य अतिनः इति प्रतीतिः स्यात् । किं तदेवम् ? इत्याह-नानाविधविकल्पन' प्रक्रमात् नानाप्रकारोपकरणपरिकल्पनम् , नानाविधं हि वर्षाकल्पाद्युपकरणं यथावद् यतिष्वेव सम्भवतीति कथं न तत्प्रत्ययहेतुः स्यात् ?, तथा यात्रासंयमनिर्वाहस्तदर्थम् ? विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात् , ग्रहणं-ज्ञानं तदर्थ च, कथञ्चित् चित्तविप्लवोत्पत्तावपि गृह्णातु-यथाऽहं व्रतीति, एतदर्थ लोके लिङ्गस्य प्रयोजनमिति-प्रवर्त्तनं लिङ्गप्रयो जनम् ॥ 'अथे'त्युपalन्यासे, "भवे पइन्ना उ" त्ति तुशब्दस्यैवकारार्थत्वाद् भिन्नक्रमत्वाच्च भवेदेव 'प्रतिज्ञा' अभ्युपगमः, प्रक्रमात पाव-11
वर्द्धमानयोः प्रतिज्ञाखरूपमाह-"मोक्खसब्भूयसाहण" ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात् साधनानि च हेतुत्वात् मोक्षसद्भूतसाधनानि, कानि ? इत्याह-ज्ञानं च दर्शनं चैव चारित्रं च 'एवः' अवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनतां व्यवच्छिनत्ति-ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गम् । श्रयते हि भरतादीनां लिङ्गं विनाऽपि केवलोत्पत्तिः, निश्चये' निश्चयनये विचार्ये न तु व्यवहारे, इति लिङ्गस्य तत्त्वतोऽकिञ्चित्करत्वात् न त दो विदुषां विप्रत्ययहेतुः, शेष स्पष्टमिति सूत्रत्रयार्थः॥३१-३२-३३ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओमज्झं, तं मे कहसु गो यमा!॥३४॥ __ व्याख्या-प्राग्वत् । इत्थं महाव्रतात्मकधर्मविषयं वेषात्मकलिङ्गभेदविषयं च शिष्याणां विप्रत्यय मपनीय प्रसङ्गतस्तेषामेव व्युत्पत्त्यर्थ जानन्नपि अपरमपि वस्तुतत्त्वं पृच्छन् केशिः 'अन्योऽपि संशयः' इत्यादि पुनराह ।। ३४ ।।