SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ या प्रत्येकबुद्ध चतुष्टयस्य |विहरणम् XXX8XOXOXOXOXOXOXOXOX0 संपयं सामिआएसो आगओ सो अवस्सं कायवो, कालक्खेवो तत्थ बहू भविस्सइ, एसा य कणयमाला मम | विरहे अद्धितिं करिस्सइ, ता जहा इक्कल्लिया न भवइ तहा कायचं-ति जंपिऊण गओ सुरो। राइणा वि 'न अन्नो उवाओ इमीए मणनिबुईए' त्ति कारावियं तम्मि नगे नयरं रमणीयं, उवलोहेऊणाणियाओ अणेगाओ पयाओ, कारियाई जिणभवणाई, पइट्ठावियाओ तेसु तप्पडिमाओ। जत्तामहूसवं च तत्थ कुणंतस्स नाएण रजं परिपालयंतस्स अइक्वंतो कोइ कालो। अन्नया अणुजत्तं निग्गओ पेच्छइ कुसुमियं चूयं । राइणा एगा मंजरी गहिया । पच्छा सवेण खंधावारेण |लयंतेण मंजरीपत्तपवालपुप्फफलाइयं कट्ठावसेसो कओ। पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो? । अमच्चेण दंसिओ। किह एयावत्थो? । भणइ-तुम्हेहि एगा मंजरी गहिया, पच्छा सवेण खंधावारेण गिण्हतेण एवं कओ। सो चिंतेइ-'नूणं जाव रिद्धी ताव चेव सोहा, रिद्धीओ पुण सवाओ चंचल' त्ति चिंतयंतो संबुद्धो जाओ-जो चूयरुक्खं सुमणाभिरामं, समंजरीपल्लवपुप्फचित्तं । रिद्धिं अरिद्धिं समुपेहियाणं, गंधारराया वि समेक्ख धम्मं ॥ १ ॥ “समेक्ख" त्ति आर्पत्वात् 'समीक्षते' अङ्गीकुरुते । एतानि च चरितानि यथा पूर्वप्रबन्धेषु दृष्टानि तथा लिखितानि । चत्तारि वि ते विहरंता खिइप्पइदिए नयरे गया । तत्थ चउदारे देवउले पुवेण करकंडू पविट्ठो । दम्महो दक्खिणेण । 'किह साहुस्स अन्नओ मुहो चिट्ठामि ?' ति तेण वाणमंतरेण दक्खिणेण वि मुहं कयं । नमी अवरेण पविट्ठो, तओ वि मुहं कयं । नग्गई उत्तरेण, तओ वि मुहं कयं । करकंडुस्स बालत्तणाओ सा कंडू अत्थि चेव, तेण कंडूयणगं गहाय मसिणं कन्नो कंडूइओ।तं तेण एगत्थ संगोवियं तं दुम्मुहो पेच्छइ, सो भणइ-जया रजं च रटुं च, पुरं अंतेउरं तहा। सबमेयं परिचज, संचयं किं करेसिमं? ॥१॥ जाव करकंडू पडिवयणं न देइ ताव नमी भणइ-जया ते पेइए रजे, कया किच्चकरा बहू । तेर्सि किच्चं परिचज, अजकिच्चकरो भवं ॥१॥ पैतृके-पितुरागते राज्ये कृताः कृत्यकरा:-नियोगिनो
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy