SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ "धम्मधराधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥१॥ "सिरिविजयसेणगणहरकणिट्ठजसदेवसूरिजिटेहिं । सिरिनेमिचंदसूरीहिं सविणयं सिस्सभणिएहिं ॥२॥ "समयरयणायराओ, रयणाणं पिव समत्थदाराई। निउणनिहालणपुवं, गहिउं संजत्तिएहिं च ॥३॥ "पवयणसारुद्धारो, रइओ सपरावबोहकजम्मि । जं किंचि इह अजुत्तं, बहुस्सुया तं विसोहंतु ॥४॥ "जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारो, ता नंदउ बुहपढिजंतो ॥५॥ अनेन प्रशस्त्युल्लेखेन प्रवचनसारोद्धारग्रन्थकारका अन्ये एव नेमिचन्द्राचार्याः स्पष्टतया निश्चीयन्ते । अत एतेषां | गुरुगुरवस्ततो भिन्ननामानः, श्रीआयदेवसूरयो गुरवोऽपि परे एव, यतः पूर्वोक्तनेमिचन्द्राणां तु श्रीआचदेवा उपाध्याया एव गुरवः कथितास्सन्ति । वैहारुक-बृहद्गच्छ-रचनासमय-नगर-वसत्याद्युल्लेखोऽप्यत्र नास्ति, अत एव प्रवचनसारोद्धारग्रन्थक र उक्तग्रन्थद्वयकर्तृभिन्ना एव श्रीनेमिचन्द्राः। यदुत उक्तवृत्तिकरणकाले अन्येषां कतिपयानामतन्नाम्नामाचार्याणामपि सत्ताऽभूदिति । किञ्च यदुत्तराध्ययनलघुवृत्तिकृदाचार्याणां गुरुभ्रातृत्वापन्नानां श्रीमुनिवद्वाचार्याणां पितृव्यगुरुता लिखिताऽमीभिस्तदपि न सम्यगिति ज्ञायते । गच्छोऽप्येतेषां "बृहद्गच्छस्य मण्डनमि"त्यनेन स्पष्ट एव । गुरुपरम्पराऽप्यमीषां प्रशस्तितः स्पष्टैव, यतो गुरुगुरवः श्रीमन्त उद्योतनाचार्याः, श्रीआम्रदेवोपाध्याया। गुरुवर्याः, श्रीमुनिचन्द्रसूरयो गुरुभ्रातरः, श्रीनेमिचन्द्रसूरीणामिति गुर्वावलिः । मुद्रणावसरे सवृत्तिकस्यास्यागमस्य संशोधनार्थमुपलब्धानां दशसङ्ख्याकानामादहस्तलिखितप्रतीनां क्रमस्त्वेवम्तत्राद्यैका प्रतिः गुर्जरदेशान्तर्वर्तिबालापुर(वलाद)नगरसंस्थापितास्मद्गुरुवर्यतपोनिधिश्रीमद्विवेकविजयमुनिपुणनखान
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy