Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/004071/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ lA. da. श्रेणी: 149 रससिद्ध कवीश्वर-श्रीत्रिविक्रमभट्ट-प्रणीता दमयन्ती- कथा - चम्पू: महोपाध्यायश्रीगुणविनयगणिसन्दृब्धया सारस्वतीविवृत्या सम्भूषिता प्रधान सम्पादकः जितेन्द्र बी. शाह: * लाल भारतीय दलपतभाई संस्कृति वि अहमदाबाद THIER* सम्पादकः महोपाध्याय विनयसागर : लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर अहमदाबाद For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ rasasiddha-कवीश्वर-श्रीत्रिविक्रमभट्ट-प्रणीता दमयन्ती-कथा-चम्पू: महोपाध्यायश्रीगुणविनयगणिसन्दृब्धया सारस्वतीविवृत्या सम्भूषिता प्रधान सम्पादकः जितेन्द्र बी. शाहः सम्पादकः साहित्यवाचस्पति महोपाध्याय विनयसागरः तरतायम लपतभाश विधामंदिर महमटाया बाद प्रकाशक लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर अहमदाबाद For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ lA. da. श्रेणी : 149 दमयन्ती-कथा-चम्पूः सारस्वतीविवृत्या समुल्लसिता सम्पादकः साहित्य वाचस्पति महोपाध्याय विनयसागरः प्रधान सम्पादकः जितेन्द्र बी. शाह प्रकाशकः जितेन्द्र बी. शाह नियामक लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अहमदाबाद (c) ला. द. भारतीय संस्कृति विद्यामन्दिर, प्रथम आवृत्ति : 2010 प्रत : 500 ISBN 81-85857-31-8 मूल्य : ru.. 950/ For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय रससिद्ध कवीश्वर श्रीत्रिविक्रमभट्ट प्रणीत दमयन्तीकथाचम्पू का प्रकाशन करते हुए हमें अत्यन्त प्रसन्नता हो रही है । प्रस्तुत ग्रंथ में महोपाध्याय श्री गुणविनयगणिकृत सारस्वती वृत्ति भी संमिलित है । इस ग्रन्थ का सम्पादन महोपाध्याय विनयसागरजीने किया है । महोपाध्याय विनयसागरजी संस्कृत, प्राकृत, अपभ्रंश आदि भाषाओं के एवं जैन दर्शन तथा साहित्य के प्रकाण्ड विद्वान् है । उन्होंने कई ग्रंथों का संपादन किया है । प्रस्तुत ग्रंथ का संपादन भी उन्होंने bar3e श्रम से परिपूर्ण किया है । अतः संस्थान उनका आभारी है । हमें आशा है कि प्रस्तुत ग्रंथ संस्कृत साहित्य के जिज्ञासुओं को उपयोगी सिद्ध होगा । इस ग्रंथ के प्रकाशन में एवं प्रुफ रीडींग में सहयोग देने वाले सभी का हम आभार मानतें हैं । अहमदाबाद For Personal & Private Use Only jitendra bI. zAha Page #5 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ 1. 2. kati 1-15 15-21 22-38 39-50 51-54 4. दमयन्तीकथाचम्पूविषयप्रतिपादनम् प्रथम उच्छासे 1-105 पृष्ठानि पुरातनकविवर्णनम् कविवंशवर्णनम् आर्यावर्ते निषधदेशः इत्याख्यानम् निषधभूपनलवर्णनम् नलमन्त्रिश्रुतशीलवर्णनम् नलोपभोगवर्णनप्रसङ्गे प्रावृड्वर्णनम् मृगयावनपालकमुखेन सूकरकृतवनविनाशं श्रुत्वा वनगमनोद्यतो नलः ससैन्यो बाहुकसेनापतिनानीतमश्वमारूढवानिति कथनम् सूकरमृगयावर्णनम् तत्रैव वने दक्षिणदेशादागतपान्थस्य मुखेन नलनिकटे वार्तालापप्रसङ्गे दमयन्तीरूपवर्णनम्, दमयन्तीनिकटेऽपि कश्चित्पान्थस्तव नलस्य सौन्दयं वर्णयन्नासीदिति वचनानन्तरं पान्थस्य गमनम् मूलपाठस्य पाठान्तराणि 7 54-67 ) 67-71 8. 71-78 79-100 9 101-105 2. व 106-120 120-125 125-136 _ द्वितीय उच्छवासे 106-173 पृष्ठानि 1. किंनरमिथुनगानेनोत्कण्ठितस्य नलस्य वनगमनप्रसङ्गेन तत्सुषमावर्णनम् वनविहारप्रसङ्गे नलस्य तत्रायातराजहंसग्रहणम् हंसकृतनलोपश्लोकनम्, तेन राज्ञ आश्चर्यम्, ततो हंसनिरोधेन कुपिताया हंस्या वक्रोक्तयः । ततो नलः श्लेषवाक्येन हंसीहंसयोः प्रणयकलहं चकारेति वर्णनम् 4. आकाशवाण्या हंसस्य दमयन्तीप्रलोभनाय दूतत्वप्रतिपादनम् 5. हंसं प्रति केयं दमयन्तीति नलस्य प्रश्नः, ततो हंसदत्तदमयन्तीपरि चयः, दक्षिणस्यां दिशि विदर्भदेशे कुण्डिनपुरवर्णनम् कुण्डिनाधिपस्य राज्ञो भीमस्य, तत्प्रधानमहिष्याः प्रियङ्गमञ्जर्याश्च वर्णनम् 7. सापत्यकपिकुटुम्बिनीदर्शनेनोत्कण्ठितयोस्तयोरपत्यार्थं महेश्वरप्रसादनम्, चन्द्रिकावर्णनं च मूलपाठस्य पाठान्तराणि 136-138 139-149 149-157 157-169 170-173 For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ 174-184 184-197 197-204 204-217 217-237 238-241 तृतीय उच्छ्वासे 174-241 पृष्ठानि हरश्चन्द्रमण्डलादवतीर्य प्रियङ्गमञ्जर्यै पारिजातमञ्जरीं दत्त्वा प्रातस्तव निकटे दमनकमुनिरेष्यति स तवानुग्रहं करिष्यतेति प्रोवाचेति रात्रौ प्रियङ्गमञ्जर्याः स्वप्नविलोकनम्, प्रात:काले प्रियङ्गमञ्जरीकृता सवितृस्तुतिः, राज्ञो भीमस्यापि स्वप्ने शङ्करदर्शनम्, पुरोहितेन तयोः स्वप्नयोः फलकथनम् तव कन्यारत्नमपत्यं भविष्यतीति भीमाय राज्ञे दमनकमुनिवर कथनम् 3. कन्यावरप्रदानेनासुन्तष्टाया प्रियङ्गमञ्जर्या दमनकमुनिं प्रति वक्रोक्रयः, ततो दमनकमुनेर्महिषीं प्रति श्लेषेण प्रतिवचनम्, दमनकमुनिगमनं च 4. राज्ञो भीमस्य स्नानाहारादिवर्णनम् प्रियङ्गमञ्जर्या गर्भधारणम्, ततः प्रसववेदनान्ते कन्यारत्नोत्पत्तिः, तस्याः कन्याया दमयन्तीति नामकरण, तच्छैशववर्णनं तद्विद्याकलाशास्रज्ञानशिक्षावर्णनं तत्तारुण्यवर्णनं च मूलपाठस्य पाठान्तराणि चतुर्थ उच्छ्वासे 242-306 पृष्ठानि हंसमुखाद् दमयन्तीसौन्दर्यश्रवणेन राज्ञो नलस्यउत्कण्ठ्यम् 2. हंसस्य कुण्डिनपुरे गमनम्, ततो दमयन्तीनिकटे नलगुणवर्णनम्, गौरीमहोत्सवे यान्त्या दमयन्त्या पान्थमुखाच्छुतस्य पुनर्नलस्य स्मरणाम् 3. हंसं प्रति नलपरिचयविषयको दमयन्तीप्रश्नः । निषधदेशे वीरसेनो राजा हरमपत्यार्थमारराधेति कथनम् । ततो वीरसेनधर्मपत्न्या रुपवत्या गर्भधारणम्, ततः पुत्रोत्पत्तिवर्णनम्, तस्य "नल' इत्याख्याकरण नलस्य विद्याकलाभ्यासः तत्तारुण्यवर्णनम्, वीरसेनमन्त्रिणः सालङ्कायनस्य पुत्रः श्रुतशीलो नलस्य मित्रं मन्त्री चेति वचनम् 5. एकदा नलः स्वपितुर्निकटे गतस्तन्मन्त्रिणं सालङ्कायनं न प्रणनामेति कुपितस्य सालङ्कायनस्य नलाय श्लेषगर्भो नीत्युपदेशः राज्ञो वीरसेनस्य सालङ्कायनीयनीत्युपदेशानुमोदनम्, नलस्य यौवराज्यमहोत्सवव्यतिकरः, वनितासहायस्य राज्ञो वीरसेनस्य वानप्रस्थाश्रमग्रहणं च मूलपाठस्य पाठान्तराणि .242--247 247-251 251-262 262-268 268-285 285-302 303-306 For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ पञ्चम उच्छवासे 307-414 पृष्ठानि 1. एवं हंसो नलगुणानुवादं कृत्वा पुनर्दमयन्ती प्रति तदीयगुणामृतमश्रा- 307-318 वयत् । ततो दमयन्त्या निषधगमनोद्यतहंसद्वारेण नलाय हारलताप्रेषणम् गते हंसे दमयन्त्या औत्सुक्यवर्णनम्, हंसस्य नलसमीपगमनम्, 318-335 हारलतार्पणपर्यन्तं दमयन्तीवृत्तान्तकथनम्, नलाय हारलतार्पणम्, हारलतावर्णनम्, हंसस्य स्वदेशगमनं च नलदमयन्त्योर्विप्रलम्भवर्णनम्, दमयन्तीस्वयंवरोपक्रमः, उदीच्चनरप- 335-349 तिनिमन्त्रणाय प्रस्थितं दूतं प्रति श्लिष्टा दमयन्त्याः सुक्तिः, उत्तरदिशात आगताद् दूतान्नलवृत्तान्त श्रवणं च नलस्य ससैन्यस्य विदर्मदेशगमनवर्णनम्, नलस्य श्रुतशीलप्रदर्शित 350-367 वनसुषमाविलोकनम् नर्मदातीरे सैन्यावासनिर्माणम् इन्द्रादिलोकपालागमनम् 367-377 इन्द्रादीनां दमयन्तीदौत्ये नलनियोजनम्, दमयन्तीमलम्ब्योत्सुकस्य 377-387 नलस्य देवदौत्येन चिन्ता, श्रुतशीलस्य तच्चिन्तानिरसनं च श्रुतशीलसहितस्य नलस्यैकान्ते मनोविनोदार्थं गमनम्, तत्र किरात 387-407 कामिनीदर्शनं च, प्रदेशान्तरदर्शनव्याजेन नलस्य किरातकामिनीभ्यः श्रुतशीलद्वारा पराङ्मुखीकरणम्, रेवानदीप्रदेशविलोकनं च, नलस्य शिबिरागमनं सन्ध्यावन्दनं च मूलपाठस्य पाठान्तराणि 408-414 षष्ठ उच्छवासे 415-506 पृष्ठानि प्रात:काले नलकृता नारायणस्तुतिः, विदर्भदेशवर्त्मनि 415-441 पान्थसम्मेलनम्, दमयन्तीदूतः पुष्कराक्षनामाहं किंनरमिथुन मिदमिदं च लेखपत्रं तथा प्रहितमिति तत्पान्थवाक्यम् नलस्य दमयन्तीपत्रवाचनम्, पान्थं प्रति तत्कथाप्रश्नश्च, ततो मध्याह्ने 442-450 सति तत्रैव पयोष्णीतीरे सेनानिवासः 3. पयोष्णीवेलातत्स्थमुनिवर्णनम् 450-457 4. दमयन्तीप्रहितकिंनरमिथुनेन सह परिचय: किंन रमिथुनगीतम्, 457-478 रात्रौ पुनः सुन्दरकविहङ्गवागुरिकाख्यकिंनरमिथुनस्य दमयन्तीवर्णनात्मकं गीतम् । पुष्कराक्षेण सह कुण्डिनं गच्छतो नलस्य वने गजदर्शनम्, गजवर्णनं 479-505 च, विन्ध्याचलवर्णनम् () कुण्डिनपुरीयप्रदेशस्थवस्तुवर्णनम् मूलपाठस्य पाठान्तराणि 502-506 For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ 1. 2. 3. 4. 5. 6. 7. 8. saptama उच्छ्वासे 507-599 पृष्ठानि नलसमीपे विदर्भेश्वरागमनम्, विनयप्रदर्शनम्, ततो विदर्धाधिपस्य स्वभवने गमनं च दमयन्तीप्रहितानां सप्राभृतानां कुब्जवामनकिरातकन्यकानां नलनिकटे आगमनम् गृहीतकुशलवृत्तानां तासां दमयन्तीनिकटे प्रत्यावर्त्तनं च नलो दमयन्तीनिकटे पुष्कराक्षेण सह पर्वतकं प्रेषितवानिति प्रतिपादनम् नलस्य सेनायाश्च विधिधान्न भोजनवर्णनम् कुण्डितनपुरसुषमां विलोकयतो नलस्य निकटे पर्वतकस्य प्रत्यागमनम्, पर्वतककृतं कन्यान्तः पुरवर्णनं दमयन्तीवर्णनं च दमयन्ती भवतो देवदौत्यं श्रुत्वा परं विषादमापद्यतेति पर्वतकवाक्यम् चन्द्रोदयवर्णनम्, पुरन्दरवरप्रदानाददृश्यमानरूपस्य नलस्य कन्यान्तःपुरे दमयन्तीविलोकनम्, कन्यान्तःपुरे तत्सखीभिः सह परिहासं कुर्वतो नलस्य कथमियम मन्यार्थे प्रार्थ्येतेति नलचिन्ता इन्द्रादयो लोकपाला मन्मुखेन त्वां वृण्वन्तीति दमयन्तीं प्रति नलादेशः, दमयन्त्या "देवान् पतित्वे न स्वीकरिष्यामीति" प्रतिवचनम्, नलस्य स्वीयगृहागमनं, ग्रन्थसमाप्तिश्च 9. विवृत्तिनिर्मातुः परिचयः मूलपाठस्य पाठान्तराणि प्रथमो परिशिष्टः नलचम्पूस्थश्लोकानामकारदिक्रमेणानुक्रमणिका । द्वितीय परिशिष्ट टीकाकारोद्भृतपद्यानां ग्रन्थानुसारेणानुक्रमणिका तृतीयो परिशिष्टः दमयन्तीचम्पूस्थच्छन्दानां वर्गीकरणम् For Personal & Private Use Only 507-525 525-533 534-534 535-345 545-556 556-566 566-590 590-598 591-593 594-599 600-606 607-625 629-630 Page #10 -------------------------------------------------------------------------- ________________ पुरुषा : वैतालिकः = ( नलसेवकः) / अवसरपाठकद्वयम्= (राज्ञो भीमस्य नलस्य च श्रुतशीलः = (सालङ्कायनपुत्रो नलमन्त्री) / सेवकम्) / सालङ्कायन:= (वीरसेनमन्त्री) / सुन्दरक: = (दमयन्तीकिंनरः) / सूपकारा:= (दमयन्तीप्रहिताः) / सूपकाराः (भीमस्य राज्ञः सेवकाः) / सोमशर्मा:= (स्वयंवरमन्त्रणायोत्तरदिग्गन्ता) हंस:= (नलस्य दमयन्तीप्रलोभको दूतः) / स्त्रिय : नलचम्पूस्थपात्रसूची । इन्द्रः = (दमयन्तीस्वयंवरे समायातः) / कुबेर: = ( दमयन्तीस्वयंवरे समायातः) / दण्डपाशिक:= (भीमस्य राज्ञः सेवकः) / दमनकमुनिः= (अस्यैव प्रसादात् दमयन्ती जन्म लेभे । नल:= (चरित्रनायकः) / नारद:= (ऋषिः) / पर्वतक:= (नलसेवकः) / पान्थ:= उत्तराशातः समागत: ) / पान्थ:= (दक्षिणाशातः समायातः) / पुरुष: = (दिक्पालानुचरः) / पुरोधाः = (राज्ञो भीमस्य ) / पुष्कराक्ष:= (दमयन्तीदूत:) प्रतीहारः = ( नलसेवकः) / प्रस्तावपाठकः = ( नलानुयायी) / बाहुक: (न्ल्सेनाप्तिः)| ब्रह्मर्षयः = ( नलाभिषेकार्थमागताः) / = कक्कोलिका= (दमयन्तीचेटी) / कलिका = ( दमयन्तीचेटी) / किरातकामिन्य = (नर्मदातीरस्था: ) / कुन्दा= (दमयन्तीचेटी) / गोपी = (विदर्भातीरस्था) / गौरी= (दमयन्तीचेटी) / चकोरी = (दमयन्तीचेटी) / चङ्गी = (दमयन्तीचेटी) / चन्दना = (दमयन्तीचेटी) / भद्रभूतिः = ( नलदौवारिकः) / चन्द्रप्रभा= (दमयन्तीचेटी) / भीमराजा:= (कुण्डिनपुराधीशो दमयन्तीपिता) / चन्द्रवदना= (दमयन्तीचेटी) | मृगयावनपालकः= (नलसेवक: ) / मुनयः = ( पयोष्णीतीरचारिण: ) / मौहूर्तिकः= (राज्ञो वीरसेनस्य) / यमः = ( दमयन्तीस्वयंवरायागतः) / वरुण: = (दमयन्तीस्वयंवरायागत: ) / वीरसेन: = (निषधाधिपो नलपिता) / चन्द्री = ( दमयन्तीचेटी) / चम्पा= (दमयन्तीचेटी) / दमयन्ती = (चरित्रनायिका) / नन्दिनी = ( दमयन्तीचेटी) / परिहासशीला = ( दमयन्तीचेटी) / For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ प्रियंवदिका = ( दमयन्तीचेटी) / प्रियङ्गुमञ्जरी= (भीमपत्नी दमयन्तीमाता) / मज्जनकामिन्य= (भीमस्य राज्ञः सेविका:) मालती = (दमयन्तीचेटी) / रूपवती= (वीरसेनभूपस्त्री नलमाता) / लवङ्गिका= ( नलसरोरक्षिका) / लवङ्गी = (दमयन्तीचेटी) / विहङ्गुवागुरिका = ( दमयन्तीकिंनरी) / सारसिका= (नलवनपालिका) / सुन्दरी = (दमयन्तीचेटी) / सूपकाराङ्गना= (भीमस्य राज्ञः सेविका: ) / हंसी = (दमयन्तीचेटी) / हंसी = ( नलदूतस्य हंसस्य पत्नी) / स्त्रीपुरुषोभयम् किंनरमिथुनम् = (दमयन्त्या नलस्य भीमस्य च राज्ञ: sevakam) / X For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ damayantI-kathA-campU: For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ भूमिका काव्य-सर्जना । पद्य रचना करना सामान्य जनों का कार्य नहीं है । काव्य-रचना में भी प्रतिभा और पुरुषार्थ का प्रयोग आवश्यक है । मुक्तक काव्य, खण्ड काव्य और काव्यों की रचना करते हुए कवि प्रौर्3हता को प्राप्त हो जाता है और महाकाव्यों की रचना कर महाकवि का विरुद भी प्राप्त कर लेता है। महाकवि बनने में अतिशय प्रतिभा, पूर्व संस्कार और दैवीय वरदान सम्मिलित होते हैं । अतिशय व्यञ्जना के साथ काव्य में चमत्कार महाकवि ही पैदा कर सकता है। 1 'गद्यं कवीनां निकषं वदन्ति' उक्ति को चरितार्थ करते हुए गद्य में लिखना यह पूर्व प्रतिभा काही चमत्कार है। महाकवि सुबन्धु, महाकवि बाणभट्ट, महाकवि दण्डि आदि का इस क्षेत्र में नामोल्लेख उनकी अजरामर कीर्ति को द्योतित करता है । गद्य और पद्य दोनों में साधिकार रचना करना उनके विशिष्ट व्यक्तित्व को देदीप्यमान करता है । उसमें भी सभंग और अभंग श्लोषों का आधार लेकर सहज भाव से सुललित शब्दों में रसास्वाद को अक्षुण्ण रखते हुए रचना करना तो विशिष्ट प्रतिभाशाली का ही कार्य है और मा~ भगवती सरस्वती कृपा भी अनिवार्य है । गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः काव्यशास्त्रियों द्वारा निर्धारित लक्षणों के अनुसार दमयन्ती कथा चम्पू/नलचम्पू गद्य-पद्य मिश्रित सर्वप्रथम एवं प्राचीन चम्पूकाव्य है। श्लेष प्रधान होते हुए भी महाभारतकालीन नल-दमयन्ती की कथा के कुछ अंशों को सभंगश्लेष युक्त सालंकारिक छटा के साथ हृदयाह्लादक रूप में वर्णन करने का श्रेय रचनाकार रससिद्ध कवीश्वर त्रिविक्रम भट्ट को ही है । त्रिविक्रम भट्ट का परिचय त्रिविक्रम भट्ट चम्पू - काव्य के पथिकृत् महाकवि हैं । कवि ने ग्रन्थारम्भ में अपने गोत्रादि के विषय में जानकारी दी है। तदनुसार ये शाण्डिल्य गोत्र में utpanna hue the| inake पूर्वज यज्ञादि कार्यों का अनुष्ठान करते थे । इस वंश में श्रीधर के पुत्र देवादित्य हुए । उनके पुत्र त्रिविक्रम भट्ट थे। कहीं-कहीं देवादित्य का नाम नेमादित्य भी मिलता है । इतने ही परिचय से कवि के विषय में पूरी जानकारी नहीं मिल पाती। ये मान्यखेट के राष्ट्रकूटवंशीय कृष्ण द्वितीय के पौत्र, जगत्तुङ्ग के पुत्र इन्द्रराज के सभा - पण्डित थे । इन्द्रराज तृतीय विक्रमी संवत् 972 में फाल्गुन शुक्ला सप्तमी को मान्यखेट में अपने राज्याभिषेक उत्सव के लिए कुरुण्डक नामक gA~va को गये । अभिषेक के उपरान्त किये गये सुवर्णतुलादान का ताम्रलेख नवसारी ग्राम में प्राप्त हुआ है। उसके राज्याभिषेक For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ kI सूचना देने वाला एक दूसरा लेख हत्तित्तूर ग्राम (धारवाड) में 973 विक्रमी संवत् का मिला है। इन्द्रराज के पिता की मृत्यु हो गई थी। अतः उसने राज्याधिकार सीधे कृष्णराज से प्राप्त किया था। अतएव त्रिविक्रम भट्ट कृष्णराज (द्वितीय) के सभा-पण्डित रहे होण्गे। त्रिविक्रम भट्ट के पुत्र भास्कर भट्ट को भोजराज ने विद्यापति उपाधि से विभूषित किया था। भास्कर भट्ट का पुत्र गोविन्द हुआ। उससे सूर्य की तरह तेजस्वी प्रभाकर उत्पन्न हुआ। प्रभाकर का पुत्र सज्जनों के लिये पूर्णकाम मनोरथ हुआ। उसके पुत्र कविसम्राट महेश्वराचार्य उत्पन्न हुए। ज्योतिर्विद् भास्कराचार्य इन्हीं के पुत्र थे। इस प्रकार भास्कराचार्य त्रिविक्रम भट्ट के वंशज थे-इस बात को डओं0 भाउदाजी ने नासिक के समीप प्राप्त एक ताम्रलेख से प्रमाणित किया है। ताम्रलेख का कुछ अंश इस प्रकार है शाण्डिल्यवंशे कविचक्रवर्ती, त्रिविक्रमोऽभूत्तनयोऽस्य जात्ः। यो भोजराजेन कृताभिधानो, विद्याप्तिर्भास्क्र्भ्त्त्त्त्नामा॥ 16 ॥ तस्माद् गोविन्दसर्वज्ञो जातो गोविन्द्स्न्निभ्ः। प्रभाकरः सुतस्तस्मात् प्रभाकर इवाप्र्ः॥ 17 ॥ तस्मान्मनोरथो जातः सतां पूर्न्न्म्नोर्थ्ः। श्रीमान्महेश्वराचार्यस्ततोऽजनि kviishvrH॥ 18 // तत्सूनुः कविवृन्दवन्दितपदः सद्वेदविद्यालताकन्दः कंसरिपुप्रसादितपदः स्र्व्ज्ञ्य्विद्यास्द्ः। यच्छिष्यैः सह कोऽपि नो विवदितुं दक्षो विवादी वचित्, श्रीमान्भास्करकोविदः समभवत् स्त्कीर्तिपुन्न्यान्वित्ः॥ 19 ॥ लक्ष्मीधराख्योऽखिलसूरिमुख्यो, वेदार्थ्वित्तार्किक्च्क्र्व्र्ती। ऋतुक्रियाकाण्डविचारसारो, विशारदो भास्क्र्न्न्द्नोऽभूत्॥ 20 ॥ सर्वशास्त्रार्थदक्षोऽयमिति मत्वा पुराद्त्ः। जैत्रपालेन यो नीतः कृतश्च विबुधाग्र्न्नी॥ 21 ॥ तस्मात्सुतः सिंहणचक्रवर्ती, दैवज्ञवर्योऽजनि च्न्ग्ग्देव्ः। श्रीभास्कराचार्यनिबद्धशास्त्र-विस्तारहेतोः कुरुते मठं य्ः॥ 22 ॥ भास्कररचितग्रन्थाः siddhaantshiromnniprmukhaaH| तवंश्यकृताश्चान्ये व्याख्येया मन्मठे निय्त्म्॥ 23 ॥ श्रीसोइदेवेन मठाय दत्तं, हेमादि वा kinycidihaapraishc| भूम्यादि सर्वं परिपालनीयं, भविष्यभूपैर्बहुपुण्यवृद्ध्यै ॥ 24 ॥ For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ svasti श्रीशके 1128 प्रभवसम्वत्सरे श्रीश्रावणे मासे पौर्णमास्यां चन्द्रग्रहणसमये श्रीसोइदेवेन सर्वजनसन्निधौ हस्तोदकपूर्वं निजगुरुरचित- महायाग्रस्थानं द्त्त्म्। वासनावार्त्तिककार नृसिंह के गणिताध्याय के प्रथम श्लोक की व्याख्या के अनुसार भास्कराचार्य 1114 I0 में उत्पन्न हुए। इनका गोत्र शाण्डिल्य था। और सप्ताद्रि के निकट कर्णाट प्रान्त के बाजीपुर में रहते थे। त्रिविक्रम के वंशज अनन्तदेव यादववंशीय सिंहणराज के गुरु थे। इनका लिखा हुआ शिलालेख खानदेश के बहाला नामक gA~va में मिला है। इन प्रमाणों के आधार पर त्रिविक्रम भट्ट की वंश-परम्परा इस प्रकार सङ्कलित की गई है श्रीधर (शाण्डिल्यगोत्री) नेमादित्य (या देवादित्य) त्रिविक्रम भास्कर भट्ट गोविन्द प्रभाकर मनोरथ महेश्वर भास्कराचार्य श्रीपति लक्ष्मीधर गणपति चङ्गदेव anantadeva mahezvara For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ 4 ina pramANoM se yaha to vidita होता है कि त्रिविक्रम भट्ट के पूर्वपुरुषों की ख्याति वेदज्ञ और कर्मकाण्डी के रूप में रही है, परन्तु ऐसा कोई प्रमाण नहीं है कि वे राज्याश्रय में rahate the। usake वंशज अवश्य ही राज्याश्रय में रहे और सभी विद्वान् हुए । 13वीं शती ईस्वी के प्राकृत व्याकरण के प्रणेता त्रिविक्रम दमयन्तीचम्पूकार से कोई भिन्न व्यक्ति थे । ' त्रिविक्रम ने अपने पूर्ववर्ती गुणाढ्य और बाणभट्ट का उल्लेख किया है। इसी तरह धारेश्वर भोज ने सरस्वती-कण्ठाभरण में दमयन्तीचम्पू के छठे उच्छ्वास का श्लोक उद्धृत किया है। इससे यह निश्चित है कि त्रिविक्रम बाण के परवर्ती और महाराजा भोज के पूर्ववर्ती थे । इन्द्रराज (तृतीय) के समय (vi0saM0 972 ) से इस मान्यता में विरोध नहीं आता, अतः त्रिविक्रम भट्ट की ताम्रलेखों में सङ्केतित समयावधि को प्रामाणिक माना जा सकता है I दमयन्तीचम्पूकार ने आर्यावर्त और निषध देश, विदर्भ और कुण्डिननगर का वर्णन bar3e ही विस्तार से किया है। इन दोनों प्रकार के वर्णनों की तुलना करने पर कवि की अभिरुचि विदर्भ में अधिक ज्ञात होती है जिसका उन्हें भली प्रकार से परिचय - ज्ञान होता है। इससे यह अनुमान लगाना उचित ज्ञात होता है कि त्रिविक्रम दक्षिण- भारत के विशेषत: विदर्भ-मण्डल के निवासी रहे होण्गे। दक्षिण दिशा के मुखतिलक दक्षिण देश, वहा~ के श्रीपर्वत, काबेरी तीर, गन्धमादन पर्वत की भूमि, कुण्डिनंनगर, वरदा, पयोष्णी, महावराह मन्दिर आदि का त्रिविक्रम अत्यन्त आत्मीयतापूर्वक स्मरण करते हैं । ऐसी आत्मीयता अकारण नहीं हो सकती । पयोष्णी के वर्णन में उन्होंने अपनी कविकुशलता का चरम रूप प्रदर्शित किया है। इससे श्री कैलासपति त्रिपाठी ने यह निष्कर्ष उचित ही निकाला है कि वे पयोष्णी तट के निवासी होंगे । 10 त्रिविक्रम भट्ट ने दमयन्तीचम्पू में शिव और कार्तिकेय की उपासना की ओर विशेष पक्षपात दिखाया है। विदर्भ में स्वामी कार्तिकेय की उपासना प्रचलित होने से उन्हें कार्तिकेय के उपासक मानना भी उचित ज्ञात होता है । 11 त्रिविक्रम भट्ट के विषय में एक किंवदन्ती का उल्लेख भी मिलता है । वह दमयन्तीचम्पू के अपूर्ण रह जाने से सम्बद्ध है । वह इस प्रकार है "किसी समय समस्त शास्त्रों के निष्णात देवादित्य नामक राजपण्डित थे । उनका lar3अका त्रिविक्रम था । प्रारम्भ से ही उसने कुकर्म ही सीखे थे, किसी शास्त्र का अभ्यास नहीं किया था। एक समय किसी काम से देवादित्य दूसरे gA~va चले ग्ये। तब उनकी अनुपस्थिति में एक अमर्षी विद्वान् राजा के पास आया और बोला- 'राजन् ! मेरे साथ किसी विद्वान् से शास्त्रार्थ कराइये, अन्यथा मुझे जयपत्र दीजिए|' राजा ने दूत भेजकर देवादित्य को बुलाया । देवादित्य के बाहर चले जाने की बात सुनकर राजा ने त्रिविक्रम को ही बुला लिया। त्रिविक्रम bar3I चिन्ता में pdd'aa। शास्त्रार्थ के नाम से वह घ्ब्राया। अन्ततः उसने सरस्वती की प्रार्थना की- ' मा~ भारती, मुझ मूर्ख पर कृपा करो । यहा~ आये हुए महापण्डित से आज तुम्हारे भक्त का यश क्षीण न हो जाय्। मैं उससे शास्त्रार्थ में vijaya For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ pA सकू~ ऐसी शक्ति प्रदान क्रो|' पितृ-परम्परा से पूजित करुणामूर्ति सरस्वती ने उसे वर दिया-- 'जब तक तुम्हारे पिता नहीं लौटते, मैं तुम्हारे मुख में निवास क्रूण्गी|' वर की महिमा से राजसभा में त्रिविक्रम ने विपक्षी को पराजित कर दिया और राजा से पर्याप्त सम्मान प्राप्त किया। घर आकर उसने सोचा कि सरस्वती की कृपा उस पर पिता के लौटने तक ही र्हेगी। अतएव तब तक किसी प्रबन्ध को लिख द्दाले। यह सोचकर उसने नल के चरित्र को गद्यपद्य में लिखना शुरु किया। सातवें उच्छ्वास की समाप्ति के दिन पिता के लौट आने पर उसके मुख की सरस्वती अन्तर्हित हो गई और इस प्रकार दमयन्तीचम्पू अपूर्ण रह ग्या|" इस किंवदन्ती की प्रामाणिकता के विषय में कुछ भी नहीं कहा जा स्क्ता। इससे केवल इतना ही सिद्ध होता है कि त्रिविक्रम को दमयन्तीचम्पू की रचना में अत्यन्त सफलता मिली है, इसलिए लोगों में यह विश्वास जम गया था कि सरस्वती कृपा के बिना ऐसी उच्च कोटि की रचना संभव ही नहीं है। श्रीहर्ष के विषय में भी चिन्तामणि-मन्त्र द्वारा सरस्वती को प्रसन्न करने की बात प्रसिद्ध है। यह सचमुच आश्चर्य में डालने वाली बात है कि संस्कृत की उत्कृष्ट कृतिया~'कुमारसम्भव, नैषधीयचरित, कादम्बरी, रसगङ्गाधर, दमयन्तीचम्पू आदि अपूर्ण ही हैं। इसके पीछे क्या इस बात को मानना होगा कि संस्कृत के अत्यन्त सफल कृतिकार अपनी कृति को अपेक्षाकृत पूर्ण की ओर pahu~cAkara अपूर्ण chor3a dete the क्योंकि उनको विश्वास था कि उनकी रचना का इससे सम्मान कम नहीं होगा|12 __ वस्तुत: ऐसा मानने में कोई कारण दिखाई नहीं pdd'taa। इन रचनाओं को अपूर्ण मानना ही कदाचित् भूल है। विद्युत् की तरह क्षिप्रगति से कथानक का आविष्कार और समापन रचना की कलात्मकता को व्यञ्जित करता है। जिनको कथा के तथ्यों से परिचित होना है वे पुराणादि में इन्हें par3ह सकते हैं। कविकर्म पौराणिक-कथाओं का पुनराख्यान मात्र नहीं है। कथा में कलात्मकता का अभिनिवेश करने के लिए कवि उसमें यथोचित परिवर्तन करने के लिए स्वतन्त्र नहीं है, वह कथा में मार्मिक-स्थल को संवेदना जगाने का चरम-बिन्दु बनाकर कथा की साङ्केतिक इति भी कर सकता है। इसी दृष्टि से इन रचनाओं को समझना चाहिए और कलात्मक दृष्टिकोण से इन रचनाओं को पूर्ण मानना चाहिए। जैसा कि अन्यत्र कहा गया है-दमयन्तीचम्पू की कथा साङ्केतिकता लिए हुए अपनी दृष्टि से पूर्ण है। यद्यपि आपाततः यह कथा दुःखान्त प्रतीत होती है, परन्तु व्यञ्जना की दृष्टि से यह सुखान्त ही कही जा सकती है। कवि का काम तो पाठक को उस भावभूमि में pahu~cAnA है जहा~ उसका निर्णय कवि की भावना से अनुकूलता प्राप्त कर ले। दमयन्तीचम्पूकार को इस दृष्टि से पूर्ण सफलता मिली है। नल की कथा तो सभी को विदित है। कवि का काम तो उन कठिनाइयों का उल्लेख करना है जो प्रेम के सीधे-सरल मार्ग तक में भी आ जाती है और इससे अधिक उस dRr3हता का वर्णन करना है जो सच्चे प्रेमियों को प्रलोभनों और विपत्तियों में अविचलित बनने में कारण बनती hai। For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ trivikrama kI eka anya रचना 'मदालसा चम्पू' कही जाती है। यह भी प्रणय-गाथा है। इसमें नायक कुवलयाश्व और नायिका मदालसा है। काव्यसौष्ठव और भाषागत प्रौर्3हता की दृष्टि से यह कृति दमयन्तीचम्पू के सामने फीकी दिखाई par3अती है। सम्भव है यह त्रिविक्रम भट्ट की प्रारम्भिक कृति हो। pro0 कैलासपति त्रिपाठी13 ने निम्न कारणों से मदालसा चम्पू को शाण्डिल्यगोत्रज नेमादित्यपुत्र त्रिविक्रम भट्ट की रचना नहीं माना hai1. दमयन्तीचम्पू की तरह ग्रन्थारम्भ में कवि ने वंश-परिचय नहीं दिया। 2. दमयन्तीचम्पू की विशेषता है-shlessbndh। मदालसा चम्पू में श्लेष का विशेष प्रयोग नहीं हुआ। दमयन्तीचम्पू के उच्छ्वासों के अन्त में हरचरणसरोज का अङ्क दिया हुआ है, मदालसा चम्पू में ऐसा कोई अङ्क नहीं है। 4. दमयन्तीचम्पू का विभाजन उच्छ्वासों में हुआ है जब कि मदालसा चम्पू का उल्लासों में। 5. दमयन्तीचम्पू में प्रारम्भ में श्लिष्ट शब्दार्थ-योजना का सङ्कल्प किया गया है। मदालसा चम्पू में ऐसा नहीं हुआ। न वह कठिन रचना ही है। यद्यपि मदालसा चम्पू के रचनाकार त्रिविक्रम भट्ट थे या नहीं इस विषय में इदमित्थं नहीं कहा जा सकता, परन्तु केवल उपर्युक्त कारण ही किसी स्थापना के लिए पर्याप्त नहीं हैं। नवीनता की दृष्टि से एक कवि की दो रचनाओं में विभाजन की शैली और वर्णन में भेद हो सकता है। वंश-परिचय स्थायीकीर्ति की कारणभूता रचना में देना कवि को रुचिकर लग सकता है। साङ्क-लेखन की बात भी कवि को बाद में सूझ सकती है। श्लेषबन्ध में सुबन्धु की कीर्ति को भी तिरस्कृत कर देने वाला कवि सरलशैली की रचना करके अपनी सामर्थ्य का दूसरा पहलू भी प्रकट कर सकता है। इन सभी संभावनाओं को दृष्टिगत रखते हुए मदालसा चम्पू में किसी अन्य रचयिता के विषय में धारणा बना लेना उचित नहीं ज्ञात होता। जब तक अन्य प्रमाण नमिलें तब तक इस चली आती हुई मान्यता को अस्वीकार करने में कोई कारण नहीं है कि 'मदालसा-चम्पू' त्रिविक्रम भट्ट की ही रचना है। किन्तु काव्य की इस अपेक्षाकृत विधा को प्रौर्3हता के चरम बिन्दु तक pahu~cA कर उनको पथिकृत् महाकाव्य के रूप में प्रतिष्ठित करने वाली रचना दमयन्तीचम्पू ही है, इसमें कोई संदेह नहीं हो स्क्ता। चम्पूकाव्य का स्वरूप कवि की कृति ही काव्य है। कवि अपने संवेदनशील हृदय से देश और काल की प्रेरणा को अनुभव कर लेता है और उसे स्मरणीय रूप में अभिव्यक्ति देता है। वह इन्द्रियग्राह्य-सौन्दर्य को मानस-ग्राह्य बना देता है। कवि-कर्म को 'रसात्मक वाक्य'14 या 'रमणीयार्थ प्रतिपादक-शब्द'15 से परिभाषित काव्य कहा जाता है। कवि अभिव्यक्ति के लिए मनुष्य की सौन्दर्यानुभूति ke do pramukha For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ धर्मों-दर्शन और श्रवण का पृथक्-पृथक् रूप से उपयोग करता है। तदनुसार ही उसकी कृति दर्शन-धर्मात्मिका और श्रवणधर्मात्किआ बन जाती है। साहित्य- शास्त्रियों ने इनको काव्य की दृश्य और श्रव्य विद्या कहा है। दृश्य विद्या में पाठन-सामग्री के साथ गेय व अभिनेय सामग्री भी संयुक्त हाती है। श्रव्य विद्या में दृश्यानुभूति को भी कवि पाठन-सामग्री में प्रविष्ट करा देता है और दृश्य काव्य में जो आनन्द मञ्च पर अभिनय देखकर दर्शक लेता है उसे श्रव्य काव्य में कल्पना-जगत् में प्रत्यक्षीकरण करके लेता है। सौन्दर्यानुभूति की प्रक्रिया दोनों स्थानों पर समान होती है। काव्य के गद्य और पद्य ये दो भेद होते हैं। 'गद' धातु का सम्बन्ध बोलने से है। इसीलिए बोलने योग्य काव्याभिव्यक्ति गद्य कहलाती है। पद्य के अनुसार नृत्य में पादन्यास और अभिनय में पदन (गति) किया जा सकता है। पद्य शब्द गत्यर्थक 'पद' धातु से निष्पन्न है। नाटक में प्रायः दोनों का सम्मिश्रण होता है, परन्तु प्रवृत्ति के अनुसार वह पद्य-प्रधान होता है। श्रव्य काव्य में भी पद्य और गद्य का मिश्रण हुआ, परन्तु उसमें प्रायः गद्य-प्रधानता रहती है। गद्य-प्रधान गद्य-पद्यमिश्रित रचना को साहित्यशास्त्र में चम्पूकाव्य कहा जाता है। चम्पू काव्य में पद्य का उपयोग नाटकीयता उत्पन्न करने के लिए होता है। __वर्णन-प्रक्रिया की दृष्टि से काव्य विशेष-बन्ध को स्वीकार करके प्रबन्ध काव्य बन जाता है। जिसके महाकाव्य और खण्डकाव्य दो भेद हो जाते हैं। बन्ध-रहित रचना मुक्तक कहलाती है। कवि ऐसे आख्यानकाव्यों की रचना भी करते रहते हैं, जिनका पाठ करने के साथ अभिनय और गान भी किया जा सकता है|16 महर्षि वाल्मीकि ने रामायण की रचना विशेष परिश्रम करके आख्यानक काव्य के रूप में की है। इससे यह स्पष्ट हो जाता है कि काव्य की एक विधा को अपनाने वाला कवि भी अन्य विधाओं के महत्त्व को स्वीकार करता हुआ उनकी विशेषताओं को अपनी कृति में समाविष्ट करने का प्रयत्न करता है। हिन्दी साहित्य में सन्त महाकवि तुलसीदास ने राम का गुणगान करने के लिए विविध काव्यशैलियों को अपनाकर दक्षता प्रकट की है। आधुनिक काल में मैथिलीशरण गुप्त और जयशंकर प्रसाद ने भी विविध शैलियों द्वारा अपने कवि-कौशल का परिचय दिया है। चम्पूकाव्य प्रायः इसी प्रवृत्ति के परिणाम स्वरूप विकसित हुआ है। चम्पूकाव्य जहा~ प्रवृत्ति के अनुसार गद्य-पद्य-मिश्रित काव्य है, वहा~ वर्णन-प्रक्रिया के अनुसार कभी खण्डकाव्य की और कभी महाकाव्य की स्थिति को अपनाता है। मुक्तक की स्वच्छन्दता उसमें नहीं होती है। प्रबन्ध काव्य के सभी बन्धों को स्वीकार कर के चलना चम्पूकाव्य की नियति है। इस रूप में चम्पूकाव्य से परवर्तीकाल में 'ख्याल' नामक काव्यविधा का विकास हुआ है। जीवन में सामान्यभावों की अभिव्यक्ति गद्य के माध्यम से की जाती है। इसलिए गद्य काव्य जीवन के अधिक समीप होता है। परन्तु सामान्य गद्य से काव्यात्मक गद्य भिन्न होता है। पद्य जैसी संवेदनशीलता गद्य में भी देखी जा सकती है। हृदयपक्ष की प्रबलता और कल्पना kI ur3Ana kA For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ avasara gadya में भी उतना ही होता है जितना पद्य में । गद्य की इसी क्षमता के कारण उसे कवियों की कसौटी कहा गया है-'गद्यं कवीनां निकषं व्द्न्ति'| पद्य की संगीतात्मकता न होते हुए भी गद्य को सौन्दर्यानुभूति के क्षेत्र में वही कार्य करना होता है जो पद्य को। गद्य की यही विशेषता उसे पद्य से अधिक कठिन बना देती है ! ___ पद्य की रमणीयता पद में निहित होती है तो गद्य में वह वाक्यविन्यास से आती है। परिपक्व वाक्यरचना के लिए सुकवि को भी अभ्यास करना par3अता है-'सततमभ्यासवशत: सुकवेः वाक्यं पाक्मायाति। पदनिवेशनिष्कम्पना पाक्ः|18 शाब्दी अर्थनिष्ठा ही वाक्य को परिपक्व बनाती है। गद्य छन्द जैसी लय को झलकाता ho to use वृत्तगन्धि कहते हैं। आधुनिक कविता इसका उदाहरण है जो गद्यप्राय होते हुए भी लय और प्रवाह की दृष्टि से पद्यबद्धकविता की छटा उपस्थित करती है। अगर ऐसी लय न हो तो साधारण गद्य वृत्तगन्धोज्झित कहा जाता है। काव्यात्मक गद्य की दो शैलिया~ होती हैं1. चूर्णक-जिसमें साधारण समास युक्त शैली होती है। सरलता और अर्द्धगम्भीरता इसके प्रमुख गुण हैं। 2. उत्कलिकाप्राय-इस प्रकार के गद्य में दीर्घसमासयुक्त पदावली प्रयुक्त होती है। सुबन्धु, बाणभट्ट आदि गद्यकारों ने इसी शैली का प्रयोग अपने काव्य में किया है। जहा~ गद्य होगा वहा~ प्रायः गद्य की एक या अधिक विशेषताए~ अवश्य मिल जाती हैं। चम्पूकाव्य के गद्य भाग में भी इन्हें देखा जा सकता है। ऊपर कहा जा चुका है कि काव्य की एक विधा को अपनाने वाला कवि काव्य की अन्य विधाओं की ओर भी आकृष्ट होता है और चम्पूकाव्य इसी का परिणाम है। गद्य और पद्य का मिश्रित रूप होना तो उसका अत्यन्त स्थूल लक्षण है। वह प्रबन्ध काव्य या गद्यकाव्य की विविध विधाओं में से किसी का रूप धारण कर सकता है। नायक और वर्णन-शैली की दृष्टि से उसके स्वरूप का अवधारण किया जा सकता है। मिश्रित शैली रूपकों में भी होती है, परन्तु वे दृश्यकाव्य होने से चम्पूकाव्य की श्रेणी में नहीं आ स्क्ते। इसी तरह मिश्रित शैली होना मात्र ही चम्पूकाव्य का लक्षण नहीं है। चम्पू के अतिरिक्त मिश्रशैली की अन्य रचनाए~ भी प्रसिद्ध हैं। यथाकरम्भक-इस प्रकार की रचना में विविध भाषाओं में प्रशस्ति होती है । 19 साहित्यदर्पणकार 'प्रशस्तिरत्नावली' को करम्भक मानते हैं। विरुद-गद्य-पद्य-मिश्रित शैली में राजस्तुति विरुद20 कहलाती है। इसके उदाहरण स्वरूप कई विरुदावलिया~ देखी जा सकती हैं। घोषणा या जयघोषणा-सुमतीन्द्र कवि ने 'सुमतीन्द्रजयघोषणा' नामक अपनी कृति में शाहजी की जयघोषणा की है। कवि ने स्वयं जयघोषणा का लक्षण लिखा hai : For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ गद्यः प्रत्येकपधान्तैः चतुभिर्वर्णयेत् क्र्मात्। अवधित्वेन पूर्वादि च्तुर्दिक्सीम्प्र्व्तान्॥ ततः सप्तविभक्त्यङ्गैः स्प्त्भिर्गौद्द्रीतिकैः। पद्य-गद्यद्वयं सर्वे जनाः शृणुत म्द्व्च्ः॥ शौर्यादिगुणवानेष एवेति भुवि घुस्स्य्ताम्। घुष्यतामिति शब्दान्तैर्नेतुः शौर्यादयो गुन्नाः॥ घुष्यन्ते यत्र साटोपं सा भ्वेज्य्घोस्स्न्ना। अस्यामाद्यन्तयोः कार्यं पद्यमाशी: स्म्न्वित्म्॥ दिशि यस्यामयं नेता तामारभ्यैव घोस्स्येत्। नेतुर्नामाङ्कितः श्लोको नायकोऽत्र म्हीप्तिः॥ आज्ञापत्र या दानपत्र-ताम्रपत्रों या शिलालेखों में अङ्कित मिश्रितशैली के दान-पत्र या आज्ञापत्र काव्यात्मक छटा लिए हुए होने से पृथक् विधा के रूप में परिगणित किये गये हैं। चम्पूकाव्य मिश्रितशैली का होते हुए भी अपने विशिष्ट गुणों से ही पृथक् विधा के रूप में स्वीकृत हुआ है। चम्पू शब्द चुरादिगण को 'चपि' धातु से व्युत्पन्न है-'चम्पयति चम्पति इति वा च्म्पूः|' 'चपि' धातु गत्यर्थक है। गति, गमन, ज्ञान, प्राप्ति या मोक्ष अर्थों की सूचक होती है। इससे जो रचना मोक्ष-सहोदर आनन्द प्राप्त कराये उसको चम्पू कहते हैं । 21 हरिदास भट्टाचार्य ने चम्पू की व्युत्पत्ति इस प्रकार की है-'चमत्कृत्य पुनाति सहृदयान् विस्मितीकृत्य प्रसादयति इति च्म्पू:|' इससे यह सिद्ध होता है कि चम्पू-काव्य की रचना में चमत्कार-प्रियता विशेष रूप से देखी जाती है। सर्वश्रेष्ठ चम्पूकाव्य दमयन्तीचम्पू से यह बात भली प्रकार सिद्ध हो जाती है। चम्पू की कुछ परिभाषाए~ इस प्रकार है गद्यपद्यमयी काचिच्चम्पूरित्यपि विद्य्ते|22 गद्यपद्यमयी साङ्का सोच्छ्वासा च्म्पू:|23 हेमचन्द्र ने कदाचित् चम्पू का लक्षण दमयन्तीचम्पू को दृष्टि में रखकर ही किया है क्योंकि साङ्क और सोच्छ्वास होने का लक्षण उसमें तो मिल जाता है, परन्तु संस्कृत के अन्य बहुसंख्यक चम्पूकाव्यों में नहीं मिल्ता। अन्य चम्पू साङ्क भी नहीं है और उनका विभाजन भी स्तबक, उल्लास, काण्ड, तरङ्ग, सर्ग, विलास, मनोरथ, परिच्छेद आदि में नहीं है। अतः यह मानना होगा कि चम्पूकाव्य के स्पष्ट लक्षण निर्धारित नहीं हो पाये। चम्पू गद्य-पद्य-मिश्रित होने के साथ सबन्ध हैं, सालंकृत हैं और रससिक्त हैं। अत: चम्पूकाव्य का यह लक्षण उपयुक्त ज्ञात होता है गद्यपद्यमयं सर्वं सबन्धं भुव्र्न्नित्म्। सालंकृतं रसइसिक्तं च्म्पूकाव्य्मुदाहृत्म्॥24 For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ स्वयं त्रिविक्रम भट्ट ने अपने चम्पू को उदात्त नायक से युक्त, प्रसाद, ओज, माधुर्यादि गुणों से समन्वित गद्य-पद्यात्मक रचना कहा है उदात्तनायकोपेता, गुन्न्व्वृत्त्मुक्त्का। ___ चम्पूश्च हारयष्टिश्च केन न क्रियते हृदि॥25 इन परिभाषाओं को आधार मानकर कहा जा सकता है कि गद्य-पद्य-मिश्रित वह श्रव्य काव्य, जो विस्तृत व बन्धयुक्त हो, जिसमें अलंकृत-वर्णन की ओर विशेष रुचि प्रदर्शित की जाय, जिसमें प्रसादादि गुणों का यथोचित समावेश हो, जो रससिक्त हो, चम्पू कहा जाता है। किसी भी कथा को चम्पू का रूप दिया जा सकता है, परन्तु उसमें उपर्युक्त विशेषताओं का समावेश अवश्य हो जाना चाहिए। नल दमयन्ती कथा - चम्पूकाव्य के रूप में महाकवि त्रिविक्रम भट्ट ने अपनी कृति को दमयन्ती कथा चम्पू या दमयन्तीचम्पू नाम दिया है। इससे स्पष्ट है कवि इसे गद्यकाव्य की विशिष्ट विधा 'कथा' के रूप में लिखना चाहता था और शैली तथा अन्य विशेषताओं की दृष्टि से उसे चम्पू-काव्य भी बनाना चाहता था। इसका एक कारण यह भी था कि इसके पहले चम्पू-काव्य लिखने का प्रचार नहीं था। यद्यपि ऐतरेयब्राह्मण में हरिश्चन्द्रोपाख्यान और कठोपनिषद् में नचिकेतोपाख्यान मिश्र-शैली में ही लिखे गये हैं। जातक भी मिश्रशैली में रचित है। उद्योतनाचार्य कृत कुवलयमाला कहा भी मिश्रशैली में ग्रथित है। हरिषेण की समुद्रगुप्त-प्रशस्ति भी गद्य-पद्य-मिश्रित शैली का उदाहरण है। तो भी अलंकृत-काव्य-शैली का आश्रय लेकर उत्कृष्ट-बन्ध के रूप में चम्पू-काव्य-शैली की प्रथम रचना दमयन्ती कथा या दमयन्तीचम्पू ही है। इसके बाद तो इस शैली में प्रभूत रचनाए~ देखने को मिलती हैं। अब तक 245 चम्पू प्राप्त हो चुके हैं|26 ___धीर-प्रशान्त नायक की सभी भाषाओं में निर्मित गद्य या पद्य की कहानी को 'कथा' कहा गया है|27 विश्वनाथ के अनुसार कथा गद्य में ही लिखी हुई होनी चाहिए। बीच-बीच में आर्या, वक्त्र या अपवक्त्र छन्द का प्रयोग हो सकता है। आरम्भ मंगलाचरण और दुष्टवृत्त-कीर्तन से होना चाहिए28-, कथायां सरसं वस्तु गद्यैरेव विनिर्मित्म्। क्वचिदत्र भवेदार्या क्वचिद् व्क्त्राप्व्क्त्र्के॥ आदौ पद्यैनमस्कारः ख्लादेर्वृत्त्कीर्त्न्म्। दमयन्ती कथा में प्रारम्भ में इष्टदेवता की प्रार्थना करके मंगलाचरण किया गया है। इसके बाद खलों की वन्दना की गई है जिससे वे किसी कार्य में बाधक न ब्नें। सत्कार्य के लिए प्रेरणा देने वाले महाकवियों की वन्दना भी की गई है। कथा-वस्तु सरस है और मुख्यतया गद्य में nibaddha For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ hai| kevala बीच-बीच में जो छन्द प्रयुक्त हुए हैं वे कई प्रकार के हैं, आर्या, वक्त्र या अपवक्त्र मात्र ही न्हीं। दमयन्तीचम्पू की कथा सात उच्छ्वासों में विभाजित है। प्रत्येक उच्छ्वास के अन्त में 'हरचरणसरोजाङ्क' आया है। यह अलंकृत-शैली की उत्कृष्ट रचना है। श्लिष्ट-पद-बन्ध में त्रिविक्रम भट्ट सुबन्धु से भी आगे bar3ह गये हैं। इस प्रकार इस रचना में गद्य-पद्य-मिश्रित होने के साथ चम्पू-काव्य के कुछ विशिष्ट लक्षण भी मिलते हैं। गद्य-पद्य का मिश्रण चम्पू को एकरसता से बचाता है। इसीलिए दमयन्तीचम्पू अत्यन्त सरस रचना हो गई है। यह एक उत्कृष्ट प्रबन्ध-काव्य है। भारवि और माघ ने छोटे से कथानक को लेकर उसे प्रभूत-विस्तार देते हुए अलंकृत शैली में महाकाव्य लिखने की परम्परा चलाई थी। उसी परम्परा में दमयन्तीचम्पू को समझना चाहिए। प्रेम की सदाशयता और उदात्तता का उत्कृष्ट चित्र उपस्थित करना ही कवि का प्रमुख उद्देश्य रहा है। इसलिए उसने अपने काव्य का मुख्य रस शृंगार माना है। डओं. भोलाशंकर व्यास के अनुसार चम्पू-काव्यों का सम्बन्ध जितना शैली से है उतना विषय से न्हीं|29 यद्यपि त्रिविक्रम भट्ट ने दमयन्तीचम्पू में समास-प्रधान उत्कृष्ट शैली का उदाहरण प्रस्तुत किया है, परन्तु विषय की दृष्टि से भी यह उच्चकोटि की रचना है। दमयन्तीचम्पू में दमयन्ती की उक्ति है भूपालामन्त्रणे तात तथा सञ्चार्यतां य्था। नलोप्यागमबुद्धिः स्यात् प्रार्थ्यसे किमतः prm॥30 isake uttara में ब्राह्मण का उत्तर है करिष्याम्यागमस्यार्थे rabhasena nlNghnm||31 isa श्लिष्ट पदावली को दमयन्तीचम्पू पर घटित करके कहा जा सकता है कि नल की उदात्त प्रेमकथा का आश्रय लेने पर भी कवि ने आगमबुद्धि का कहीं लोप नहीं होने दिया है। दमयन्तीचम्पू में गद्य की मात्रा अधिक है। पद्यों का प्रयोग यथावसर किया गया है। ये अवसर वे हैं जब अत्यधिक संवेदनशील होकर कवि पद्य के अतिरिक्त अपने भावों को प्रकट ही नहीं कर पाता। पद्य में भावलहरियों को छन्दित किया जा सकता है गद्य में न्हीं। इसलिए पद्यप्रयोग में स्वाभाविकता का होना त्रिविक्रम भट्ट की बहुत bar3I सफलता है। गद्य और पद्य दोनों दमयन्तीचम्पू में अपनी-अपनी सामर्थ्य के अनुसार कथा-सूत्र को आगे bar3हाने में सहायक हुए हैं। एक विशेषता इस चम्पू में यह भी है कि गद्य में वर्णित भावों की पुनरावृत्ति पद्य भाग में नहीं हो पाई है, जैसी कि अन्य चम्पू-काव्यों में मिलती है। इससे पद-पद में नवीनता, जो कि रमणीयता का लक्षण है, दिखाई par3अती है। यह सोद्देश्य रचना है। वर्णन-विस्तार की ओर कवि की रुचि विशेष रही है, परन्तु ऐसा करके कवि ने रसात्मकता For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ 12 ko विस्तार ही दिया है। कहीं नीरसता नहीं आ पाई है। पद्य और गद्य का समान अधिकार पूर्वक प्रयोग कवि की सर्वातिशायिनी प्रतिभा को घोषित करता है । वर्ण्य-वस्तु सीमित होते हुए भी कवि ने उसे विस्तार देकर महाकाव्य का रूप दे दिया है। महाकाव्य के कई लक्षण इस पर घटित होते हैं । सर्गबद्ध होना महाकाव्य का लक्षण है, परन्तु आदि-काव्य काण्डों में विभाजित है । इस तरह उच्छ्वासों में विभाजित होने पर भी दमयन्तीचम्पू की महाकाव्यता पर कोई A~ca नहीं आती। आदि-काव्य रामायण में 6 ही काण्ड बताये जाते हैं । दमयन्तीचम्पू में 7 उच्छ्वास हैं । इसमें नायक नल और नायिका दमयन्ती के जीवन के एक खण्ड काही चित्र है, परन्तु विस्तार की दृष्टि से इसे खण्ड काव्य के स्थान पर महाकाव्य की ओर ही झुका हुआ माना जाना चाहिए। इसमें कथा की धारा अविच्छिन्न-रूष से चलती रहती है। चम्पूकाव्यकार भोज ने चम्पूरामायण में चम्पूकाव्य को प्रबन्ध काव्य ही माना है । 32 दमयन्तीचम्पू की कथा-वस्तु एक घटनाश्रित है। इसमें कोई प्रासङ्गिक कथा नहीं AI है। वर्णन में कौतूहल उत्पन्न करने के लिए चक्रवाक-क्रीडा, शबरियों का नर्मदा स्नान आदि वर्णित है । ये वर्णन अवान्तर-कथा का रूप नहीं धारण कर पाते । औत्सुक्य - वर्द्धन के लिए कवि ने घटना क्रम के अन्तर्गत ही वर्णन - वैचित्र्य द्वारा व्यवस्था की है। दमयन्ती - चम्पू की वर्णन शैली अन्य पुरुषात्मक है । 33 इसका गद्यभाग पद्यभाग से अधिक अलंकृत हैं। कदाचित् गद्यकारों की इसी अभिरुचि को ध्यान में रखकर 'गद्यं कवीनां निकषं वदन्ति' उक्ति प्रचारित हुई हो । दमयन्ती - चम्पू का अन्त आकस्मिक हुआ है । इसीलिए इसे अपूर्ण माना जाता है। यदि यह अपने इसी रूप में पूर्ण हो तो इसके अन्त को कलात्मक साङ्केतिकता लिए हुए माना जाना चाहिए। इसका नायक धीरललित है। फलागम की स्थिति तक pahu~cane से पहले ही कथा की समाप्ति गई है। इससे पता चलता है कि कवि को अपनी कृति का उद्देश्य फलागम की स्थिति की व्यञ्जना करना मात्र अभीष्ट था । कवि ने संदेशवाहक हंस, पथिक, किन्नरदम्पती आदि की क कल्पना कर के नाटक में संवादों द्वारा नाटकीयता उत्पन्न करने की चेष्टा भी की है। इसमें कविवंशानुकीर्त्तन, खलनिन्दा, सज्जनप्रशंसा आदि के वर्णन पर गद्यकाव्यों का प्रभाव भी par3A ज्ञात होता है। यद्यपि यह गद्य की दृष्टि से गद्य-काव्य की ओर झुका हुआ है, परन्तु समग्र दृष्टि से इसमें महाकाव्य की ओर झुकाव देखा जा सकता है। त्रिविक्रम संस्कृत के सर्वप्रधान श्लेष - कवि हैं। दमयन्तीचम्पू में जैसे सरस तथा प्रसन्न श्लेष पाये जाते हैं, उतने रमणीय तथा चमत्कारजनक श्लेष इतनी अधिक मात्रा में अन्यत्र समुपलब्ध नहीं होते। इसमें सभंग-श्लेष का प्रयोग है। इसी शैली में कवि ने सुन्दर प्रकृति-वर्णन किया है। प्रकृति श्रृंगार रस की सहचारिणी है - यह यहीं सिद्ध होता है । - सारे काव्य में कवि का प्रौढ- पाण्डित्य प्रकट हुआ है । कवि का भाषा पर असाधारण For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ अधिकार है। तभी प्रचलित शब्दों का प्रयोग करते हुए भी श्लेष का निर्वाह करने में कवि को सफलता मिली है। चम्पू की सच्ची सामर्थ्य त्रिविक्रम के दमयन्तीचम्पू द्वारा ही व्यक्त हुई है। सभी दृष्टियों से दमयन्तीचम्पू को एक सफल चम्पू-काव्य माना जा सकता है । दमयन्तीकथाचम्पू-कथासार प्रथम उच्छास दमयन्तीचम्पू के प्रारम्भ में कवि त्रिविक्रम भट्ट ने चन्द्रशेखर भगवान् शंकर तथा अमृतवर्षी कवियों के वाग्विलास की शुभाशंसा की है। तदुपरान्त संसार को उत्पन्न करने वाले कामदेव और विद्वानों के आनन्द-मन्दिर सरस्वती के मधुर प्रवाह को नमस्कार किया गया है। आगे असत् उक्तियों तथा अभद्र गोष्ठियों की निन्दा और सूक्तियों तथा सत्कवियों की प्रशंसा की गई हैं। कवि ने सभंगश्लेष से सम्पन्न उक्ति-वैचित्र्य की ओर अपनी रुचि दिखाते हुए अपने वंश का परिचय दिया है। इस प्रसङ्ग में आगे मातृभूमि आर्यावर्त की महिमा का गान भी हुआ है, जिसमें निषधा नाम की नगरी है। यह नगरी समग्र सामाग्री से मण्डित होने के कारण स्वर्ग की सुषमा से स्पर्धा करती है। निषधानगरी में अत्यन्त प्रतापी राजा nala rahate haiN| unake मन्त्री का नाम श्रुतिशील है। वह समस्त विद्याओं का आधार स्तम्भ और नल का द्वितीय प्राण ही है। नल अपना सारा कार्यभार मंत्री पर छोर्3अकर विहार, आखेट, विनोद-गोष्ठी आदि में लीन रहता है। वर्षाकाल में एक बार वनपालक ने राजा को सूचना दी कि विहार- वन में कोई भयंकर सूकर आ गया है। यह सुनकर राजा उसका शिकार करने के लिए उत्कण्ठित हो ग्या। सेनापति बाहुक ने शिकार का प्रबन्ध कर दिया। वह एक घोर्3e पर बैठ कर च्ला। वन में उसकी मुठभेर्3a सूकर से हुई। अन्त में नल ने उसे पराजित कर दिया। राजा थक कर विश्राम करने ल्गा। उसी समय यहा~ एक पथिक आया। उसने राजा की मंगल कामना की और राजा से अभिनन्दन किये जाने पर पथिक ने कहा कि 'वह दक्षिण दिशा में स्थित श्रीशैल पर्वत पर स्वामी कार्तिकेय के दर्शन करने गया था। वहा~ से लौटते समय एक बरगद के नीचे विश्राम कर रहा था कि वहा~ एक अद्भुत सुन्दरी राजकन्या आई। उसके सौन्दर्य और अतिमानवीय सौभाग्य का वर्णन करना असम्भव है। उस कन्या को एक उत्तर से आने वाले पथिक ने बताया कि, कामविजयी राजा को देखने वाली A~kheM धन्य हैं और तुम भी काममञ्जरी के समान हो। वह राजा तुम्हारे लिए उपयुक्त है। ऐसा कथन सुनकर मैं भी उत्कण्ठित हो गया, परन्तु उस कन्या का नाम मुझे ज्ञात नहीं हो स्का|' पथिक की बातें सुनकर राजा कामज्वर से pIr3इत हो ग्या। वह उस सर्वातिशायिनी सुन्दरी को देखने के लिए उत्कण्ठित हो ग्या। राजा ने उस पथिक को विविध उपहार देकर सम्मानित किया। वहा~ से वापस अपने राजभवन में लौट आने पर भी उसके मन में उदासी ही छाई र्ही। वर्षाकाल उसने पथिकों से उस सुन्दरी के विषय में समाचार पूछते hue hI bitaayaa| For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ 14 द्वितीय उच्छ्वास वर्षा के बाद शरद् ऋतु आई। प्रकृति का रूप ही बदल ग्या। किन्नर-मिथुनों के गीतों के स्वर से नल के मन की उत्कण्ठा और भी bar3ह गी। वनविहार करते हुए उसने अपने सामने ही उतरती हुई हंसों की pA~ta देखी। कौतुकवश नल ने उसमें से एक हंस को पकर्3a लिया। हंस ने स्पष्ट शब्दों में राजा को आशीर्वाद दिया। उसकी निर्भीकता को देखकर राजा आश्चर्य में par3a ग्या। उसने समझा कि हंस अवश्य ही पक्षी रूपधारी देवता है। अतः उसने हंस का स्वागत किया। हंस को पकर्3A हुआ. देखकर हंसपत्नी रोती हुई आती है और राजा को अनेक उलाहने देती है। नल ने भी श्लिष्ट-वचनों में उसे उत्तर दिया। हंस ने भी वार्तालाप में योग दिया। तभी आकाशवाणी हुई-राजन्, हंस को छोर्3a दो। यह दमयन्ती को तुम्हारी ओर आकृष्ट करने में सहायक होगा। दमयन्ती का नाम सुनकर नल रोमाञ्चित हो ग्या। उसने हंस से दमयन्ती के विषय में जानकारी चाही। बोला-कल्याणमित्र! यह दमयन्ती कौन हैं? कैसी सुन्दरी है? और इसका जन्म कहा~ हुआ है? हंस बोला-राजन्, गोदावरी के प्रवाह से पवित्र दक्षिण देश है। उसका महत्वपूर्ण भाग विदर्भमण्डल है, जिसमें अत्यन्त शोभाशाली कुण्डिन नाम का नगर है। वहा~ का राजा भीम है। नारी श्रेष्ठ प्रियंगुमञ्जरी उसकी पत्नी है। इनके कोई सन्तान नहीं थी। एक दिन वन-विहार करते समय बन्दर के बच्चे को देखकर अपनी सन्तानहीनता पर bar3I दुःखी हुई। अन्त में राजा और रानी ने भगवान् शंकर की उपासना करने का संकल्प किया। पति की आज्ञा से रानी शंकर की भक्ति में तल्लीन हो गी। तृतीय उच्छास रात्रि में प्रियंगुमञ्जरी ने स्वप्न देखा कि भगवान् शंकर उसकी भक्ति से प्रसन्न हो गए हैं। चन्द्रमण्डल से उतरकर शंकर ने कहा-वत्से, लो यह पारिजात्म्न्य्ज्री। डरो म्त्। मेरी आज्ञा से दमनक मुनि आयेंगे और तुम्हें अनुगृहीत क्रेण्गे। रानी ने भगवान् का प्रसाद - पारिजातमञ्जरी ले ली और उनकी स्तुति करने ल्गी। इतने में प्रात:काल हो गया और उसकी नींद खुल गी। प्रात:काल संध्या वन्दन कर के पुरोहित सहित राजा भीम अपनी पत्नी के पास फुण्चे। रानी में इस दिन विशेष दीप्ति दिखाई par3a रही थी। राजा ने इस नवीनता का कारण पूछा तो रानी ने सारा स्वप्र का वृत्तान्त सुना दिया। राजा ने बताया कि उसने भी स्वप्न में कार्तिकेय और गणेश के साथ शिव-पार्वती के दर्शन किए हैं। पुरोहित ने स्वप्न का फल बतलाया कि 'यशस्वी सन्तान होगी'| इसी समय आकाश से एक मुनि उत्रे। ये तेजस्वी दमनक मुनि थे। अब राजा और रानी को स्वप्नों की सच्चाई के विषय में पूरा For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ विश्वास हो ग्या। आदर सत्कार किये जाने के उपरान्त मुनि राजा से बोले कि 'वे शंकर की आज्ञा से आये हैं और शंकर की कृपा से उसके यश का विस्तार करने वाली एक कन्या उत्पन्न होगी|' पुत्र-कामना करने वाली रानी कन्या-जन्म की बात को सुनकर bar3I दुःखी हुई। श्लिष्टवाक्यों से उसने मुनि की प्रशंसा के बहाने से निन्दा की। मुनि ने भी वैसा ही श्लिष्ट उत्तर दिया। अन्त में रानी ने मुनि से क्षमा मांग ली और मुनि को अनेक उपहारों से सम्मानित किया। मुनि ने उनमें से कुछ भी नहीं लिया और वे आकाश मार्ग से ur3a ग्ये। ___कुछ समय बाद प्रियंगुमञ्जरी गर्भवती हुई और पूर्ण समय होने पर उसकी कुक्षि से कन्यारत्न का जन्म हुआ। इस समय सारे राज्य में उत्सव मनाया ग्या। दमनक मुनि के वरदान से उत्पन्न होने के कारण इस कन्या का नाम दमयन्ती रखा ग्या। दमयन्ती अमृत से सींचे अंकुर की तरह बढने लगी और शीघ्र ही उसने विद्या और कलाओं में निपुणता प्राप्त कर lii। उसके शरीर में कालक्रम से यौवन का संचार हुआ। इस अनुपम सुन्दरी को प्राप्त करके कोई भी व्यक्ति धन्य हो जायेगा। इतना कहकर हंस चुप हो ग्या। चतुर्थ उच्छ्वास हंस की बातों से राजा को रोमाञ्च हो ग्या। उसे निश्चय हो गया कि दमयन्ती ही वह सुन्दरी है जिसके विषय में वह पहले पथिक से सुन चुका है। ऐसा सोचकर उसने उत्कण्ठित हृदय से हंस से कहा-'मित्र, आज के दिन आपके वचन सुनने को मिले। मैं सौभाग्यशाली हूं। अब सन्ध्यावन्दनादि का समय हो गया है, इसलिये मुझे आज्ञा deN। Apa sarovara में विहार क्रें|' हंस यह सोचकर कि कहीं राजा उसे फिर न पकर्3अवा ले, वहा~ से अपने साथियों के साथ ur3a च्ला। ur3अती हुई हंसों की pA~ta विदर्भ देश में कुण्डिननगर के राजोद्यान के सरोवर के तट पर फुण्ची। दमयन्ती की सहेलिया~ हंसों को पकर्3अने ल्गीं। दमयन्ती ने थोर्3e ही परिश्रम से उस हंस को पकर्3a लिया। हंस ने दमयन्ती को नल को पति-रूप में पाने का आशीर्वाद दिया। दमयन्ती आश्चर्य में par3a गई और उसने अनुमान लगा लिया कि पहले पथिक ने भी नल के सौन्दर्य का ही वर्णन किया था। उसने उत्कण्ठित होकर पूछा-'हंस किस नल की बात कर रहे हो?' हंस बोला-"निषध देश के सम्राट् वीरसेन bar3e प्रतापी हैं। उनकी पत्नी का नाम रूपवती है। भगवान् शिव की कृपा से उन दम्पती के सर्वलक्षणसम्पन्न तेजस्वी बालक नल का जन्म हुआ। दम्पती को अतीव प्रसन्नता हुई। bar3A होकर वह बालक रूप और यौवन से सम्पन्न हो ग्या। उसने सभी विद्यायें प्राप्त कर लीं। वीरसेन के मुख्यमंत्री सालंकायन का पुत्र श्रुतिशील नल का अभिन्न सखा है। एक बार नल ने राजा वीरसेन को तो प्रणाम किया, परन्तु सालंकायन को नहीं किया। इस व्यवहार से दु:खी होकर सालंकायन ने नल को राजधर्मविषयक अनेक महत्त्वपूर्ण बाते ब्ताईं। For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ 16 उन्होंने स्त्रियों और दुष्ट - सहायकों का विश्वास न करने की बात भी खी। सालंकायन की बातों का समर्थन राजा वीरसेन ने भी किया। I राजसभा ने नल को वय :- प्राप्त और सर्वगुणसम्पन्न देखकर उसके राज्याभिषेक का निश्चय किया । तदनुसार वीरसेन ने अविलम्ब राज्याभिषेक का उपक्रम किया । वहा~ एक मुनियों का दल आया, जिनके पास राज्याभिषेक के लिए आवश्यक सभी सामग्री विद्यमान थी। इसे शुभ शकुन मानकर राजा ने हर्षोल्लास के वातावरण में नल का राज्याभिषेक कर दिया। राजा पुत्र, बांधव और प्रजा से विदा लेकर वन में तप करने के लिए प्रस्थित हुआ । सालंकायन ने भी राजा और रानी का अनुगमन किया । नल पहले तो दुःखी हुआ फिर प्रजापालन के गुरुतरभार को उठाने में प्रवृत्त हो ग्या|" पञ्चम उच्छ्वास दमयन्ती की सखी ने दमयन्ती का भाव जानकर हंस से कहा - 'महानुभाव, आपकी कथा से हमारी तृप्ति नहीं हुई । इस विषय में कुछ और सुनायें । ' हंस ने नल के जीवन की अन्य अनेक घटनाओं का उल्लेख किया और अन्त में वहा~ से चलने लिए तैयार हो गया । दमयन्ती ने अपना कण्ठहार हंस के गले में डाल दिया। हंस ने कहाऽसुन्दरी, इस मुक्तावली के बहाने नल के सामने आपके विषय में वर्णन का कार्य भी मैं ही क्रूण्गा|' ऐसा कहकर वह वहा~ से ur3a च्ला। हंस के चले जाने पर दमयन्ती काम - ज्वर से pIr3इत हो गी। स्वास्थ्य लाभ के सारे उपचार उस पर व्यर्थ हो रहे थे । इधर हंस साथियों सहित निषधनगरी के उपवन में pahu~cA । वहा~ की सरोवरपालिका ने राजा हंस के आगमन का समाचार सुनाया। राजा ने आकर हंस का स्वागत किया और उसकी यात्रा विषय में पूछा। हंस ने सारी बात सुनाई और दमयन्ती के मुक्ताहार को नल को समर्पित कर दिया। अन्त में राजा की अनुमति लेकर हंस वहा~ से चल दिया । उसके जाने पर नल की दशा चिन्तनीय हो गई । दमयन्ती का भी यही हाल था । दमयन्ती की दशा देखकर भीम ने स्वयम्वर का आयोजन किया। कई राजाओं को आमन्त्रित किया गया । उत्तर की ओर जाने वाले दूतों से दमयन्ती ने श्लिष्ट पदावली में नल को अवश्य लाने के लिए खा। भीम का निमन्त्रण पाकर स्वयंवर में भाग लेने के लिए अनेक राजा कुण्डिननगर में उपस्थित हो ग्ये। राजा नल भी श्रुतिशील को साथ लेकर मार्ग के सौन्दर्य का दर्शन करता हुआ कुण्डिननगर प्रस्थित हुआ। मार्ग में नर्मदा तट पर राजा ने एक चक्रवाकी के प्रेमी अनेक चक्रवाकों को देखा। उसी समय वहा~ आकाश मार्ग से इन्द्र आदि लोकपाल आये । इन्द्र के सङ्केत से कुबेर ने कहा कि- 'हे राजन्, हम दमयन्ती के स्वयंवर में भाग लेने जा रहे हैं। आप हमारी ओर से दमयन्ती के पास दूत बनकर जायें और उससे कहें कि वह हम में से ही किसी का वरण क्रे|' देवों ne usako For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ 17 siddhi प्रदान की जिससे कोई उसे देख न स्के। राजा bar3A दुःखी हुआ। श्रुतिशील ने उसे धैर्य धारण करने की सलाह दी और प्रयत्नशील होने की प्रेरणा दी। नल फिर भी अशान्त बना र्हा। श्रुतिशील ने प्राकृतिक सौन्दर्य दिखा कर उसका मनोरंजन किया। रात्रि भी मनोविनोद में ही बीती। षष्ठ उच्छ्वास प्रात:काल सन्ध्या-वन्दन कर के राजा हाथी पर आरूर्3ह होकर आगे च्ला। तापी नदी के किनारे राजा को एक पथिक मिला जिसने बताया कि, वह दमयन्ती का संदेश लेकर आया है। वह बाट देखती हुई इस मार्ग की ओर खुलने वाली खिर्3अकी में बैठकर आपकी प्रतीक्षा कर रही है। पथिक ने नल को दमयन्ती की भोजपत्र पर लिखी हुई एक चिट्ठी भी दी। दमयन्ती ने इस चिट्ठी में अपनी उत्कण्ठा और कामवेदना का उल्लेख किया था। पत्र के भावों को समझ कर नल अत्यन्त प्रसन्न हुआ। उसने दूत से अनेक प्रश्न किये। अन्त में दुपहर हो जाने से राजा विश्राम करने ल्गा। दैनन्दिन कार्य कर के वह इधर-उधर विचरण करने ल्गा। उसी समय दमयन्ती द्वारा प्रेषित किन्नर-दम्पती वहा~ आये। उन्होंने दमयन्ती की मुद्रिका और वस्त्रों का jor3A नल को भेंट किया। राजा ने कृतज्ञता प्रकट की और दमयन्ती से मिलने के लिए उत्कंठित हो ग्या। सन्ध्या हो गी। किन्नरी ने अनेक गीत सुना कर नल का मनोविनोद किया। किन्नर ने गीत के भावों का सम्बन्ध दमयन्ती से स्थापित किया। किन्नरी ने गीत के दोष बताये और दमयन्ती के गुणों को गीत में व्यक्त भावों से कहीं अधिक ब्त्लाया। उसने दमयन्ती की समानता वेदविद्या से ब्त्लाई। प्रात:काल आगे चलने पर हस्ति-दम्पती को क्रीर्3A करते हुए देख कर नल का प्रेमभाव और भी उद्दीप्त हो ग्या। विन्ध्याचल पार करके कुण्डिननगर pahu~ca ग्या। राजा के सेनापति बाहुक ने यथास्थान par3आव डाल दिया। तम्बू तान दिये ग्ये। दण्डपाशिक ने घोषणा की-'निषधराज नल आ ग्ये। नल के रूप में भगवान् शंकर का आशीर्वाद लेकर स्वयं कामदेव ही आ गया ज्ञात होता है|' सप्तम उच्छ्वास महाराज भीम के राजभवन से एक वृद्ध प्रतीहार आया और नल को प्रणाम करके बोलाऽश्रीमन् ! कुण्डिननगर के लोग आपका स्वागत करने के लिए प्रतीक्षा कर रहे हैं। उधर विदर्भराज भीम Apase milane ke lie A rahe haiN|' nala ne भीम की अगवानी के लिए अपने परिजनों को आदेश दिया। घोर्3e पर आते हुए भीम का उसने स्वयं आगे bar3ह कर स्वागत किया। दोनों एक साथ मुस्क्राये। एक साथ दोनों ने एक दूसरे के प्रति नमन किया। दोनों गले मिले। अपरिमित स्नेह प्रकट किया ग्या। सिंहासन पर बैठ कर दोनों ने एक दूसरे से कुशल पूछी और भीम उसके आगमन को अहोभाग्य मान कर उसे सारा राज्य और जीवन taka samarpita karane ke lie tatpara ho gyaa| For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ 18 nala ne राज्यादि से अधिक भीम के दर्शन को ही महत्त्व दिया और अतिशय बहुमान पूर्वक उसे लउत्ताया। दमयन्ती ने भी अनेक उपहार अपनी दासियों के साथ भेजे। नल ने उन्हें स्वीकार कर लिया और दासियों को अनेक उपहार देकर लउत्ताया। दोपहर में दमयन्ती ने नल और उसके साथियों के लिए सुस्वाद भोजन बनाकर भेजा। प्रिया के हाथ के भोजन से नल तृप्त हो ग्या। थोर्3I देर में दमयन्ती के भेजे हुए पहले दूत ने आकर बताया कि 'दमयन्ती आप में ही अनुरक्त है। जब उसने सुना कि आप देवताओं के दूत बन कर उसे देवों का वरण करने के लिए सम्मति देना चाहते हैं, तभी से वह विषण्ण होकर मौन हो गई है|' दमयन्ती की मन:स्थिति के विषय में जानकर नल चिन्तातुर हो ग्या। दूसरे दिन उसकी कामवेदना और अधिक तीव्र हो गी। फिर भी उसने देवताओं के संदेश को दमयन्ती तक pahu~cAne का निश्चय कर लिया। इन्द्र द्वारा प्रदत्त शक्ति से वह राजभवन में दमयन्ती के कक्ष में जा फुण्चा। वहा~ उसे कोई नहीं देख पा रहा था। बाद में उसने स्वयं को प्रकट कर दिया। अन्तःपुर में आये हुए नल को देखकर दमयन्ती आश्चर्य में par3a गी। नल को आसन प्रदान किया ग्या। नल और दमयन्ती एक दूसरे को देख कर लज्जित हो रहे थे और मन ही मन सौन्दर्य की प्रशंसा kara rahe the। pahale to nala कामसन्तप्त होकर दूत-कार्य को भूल गया; किन्तु तत्काल उसने मन को dRr3ह कर लिया और इन्द्र की आज्ञा दमयन्ती को बतला दी। दमयन्ती ने संकेत से बतलाया कि वह गुरुजन और देवताओं का आदर करती हैं; परन्तु उनसे डरती है। नल ने फिर आग्रह किया कि वह इन्द्र आदि किसी अमृतभोजी देवता का वरण कर के स्वर्ग सुख का उपभोग क्रे। नल के इस कथन से दमयन्ती मर्माहत हो गी। उसका मुख सूख ग्या। A~kheM सजल हो गी। उसकी इस दशा को देख कर उसकी सखी ने उसके निर्णय को स्पष्ट कर दिया कि अनुराग गुण विशेष का कारण नहीं होता। कोई भी किसी के चित्त को चुरा सकता है। लोकपालों का आदेश कुछ भी हो। दमयन्ती उनके वैभव से आकृष्ट नहीं हो स्क्ती। नल सखी के मुख से दमयन्ती का निश्चय जान कर अन्त:पुर में अधिक देर तक ठहरना उचित न समझ कर वहा~ से अपने शिविर में लौट आया। नल दमयन्ती के रूप को देख कर अभिभूत हो गया था। व्यग्र मनोदशा में उसने bar3I कठिनाई से शिव के चरणों का ध्यान करते हुए रात्रि व्यतीत की। कथा और उसका औचित्य दमयन्तीकथाचम्पू के कथानक को देखकर यह स्पष्ट हो जाता है कि कथा अधूरी रह गई है। अधूरी रहने का कारण कवि को मिले हुए सरस्वती के वरदान की समाप्ति बताया जाता है। इस किंवदन्ती पर विश्वास न किया जाय तो अन्य कारण भी ho sakate haiN। For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ 19 नलोपाख्यान अत्यन्त प्राचीन है और इस पर आधारित ऐतिहासिक महाकाव्य, नाटक, चम्पू आदि विविध साहित्यिक विधाओं को देखा जा सकता है। पुराणों में नल की कथा AI है। महाभारत और वाल्मीकि रामायण में भी नल-दमयन्ती के आदर्श प्रेम की ओर संकेत किया गया है । नल की कथा पर आधारित श्रीहर्ष का नैषधीयचरितम्, लक्ष्मीधर का नलवर्णन काव्य, श्रीनिवास दीक्षित का नैषधानन्द आदि प्रमुख रचनाए~ हैं। नल - विलास, दमयन्ती कथा, नलायनम् आदि अनेक जैन कवियों की कथा कृतिया~ भी मिलती हैं। बृहत्कथामञ्जरी और कथासरित्सागर में भी नल - कथा का वर्णन है । गुणाढ्य ने बृहत्कथा में अवश्य ही विस्तार से इसका वर्णन किया होगा । दमयन्तीचम्पू में यद्यपि नल की यह सुपरिचित कथा अधूरी ही AI है, परन्तु कवि ने कथा में bar3e ही कौशल से नल-दमयन्ती के विवाह और सुखी दाम्पत्य-जीवन की ओर संकेत कर दिया है । यदि वह विवाह प्रसंग तक वर्णन कर के कथानक को सुखान्त बनाने का अवसर पाता to eka to व्यंजना का यह चमत्कार दिखाई नहीं par3अता और नल के जीवन में AI हुई आगे की विपत्ति का वर्णन किये बिना फिर भी कथा अधूरी ही रह जाती है। संभव है शृंगार रस के चितेरे इस कवि को प्रेमियों के जीवन की कठिनाइयों को चित्रित कर के प्रेम के अतिरिक्त अन्य भाव पाठकों में जगाने में रुचि ही न रही हो और इसीलिए कथानक को औत्सुक्य के चरम क्षण में समाप्त कर के विराम ले लिया हो । दमयन्तीचम्पू में कवि ने दो तरह से अपने अभीष्ट प्रेमभाव को जगाने की चेष्टा की हैप्रथमत: दमयन्ती के द्वारा देवताओं के संदेश को ठुकरा देने और इस प्रकार समृद्धि और स्वर्गसुख से भी ऊपर अनुराग की प्रतिष्ठा कर दिये जाने से यह संकेत मिल जाता है कि वह अपने प्रेममार्ग में bar3e से bar3e प्रलोभन को भी निराकृत कर सकती है, साधारण विपत्ति की तो बात ही क्या ? दूसरी ओर अन्तिम श्लोक से व्यक्त होता है कि प्रेम-वेदना से ग्रस्त नल ने विपत्ति की रात्रि को शिव की कृपा से व्यतीत कर ली इति विविधवितर्कावेशविध्वस्तनिद्रः, सजलजडिममीलत्पक्ष्मचक्षुर्दधानः । हरचरणसरोज-द्वन्द्वमाधाय चित्ते नृपतिरुभयसङ्गीस त्रियामामनैषीत् । देवकार्य उसने सम्पन्न किया और मानसिक द्वन्द्व की स्थिति समाप्त हो गी। अब वह एकनिष्ठ होकर दमयन्ती से प्रेम कर सकता था । इस दुविधा की समाप्ति ही उसका रात्रि-व्यतीत करना है । प्रलोभनों से ऊपर दमयन्ती का नल - विषयक अनुराग और दुविधा से मुक्त कामदेव द्वारा अतिशय उद्दीप्त नल के शील-गर्भित प्रेम का परिणाम क्या हो सकता है - यह सोचना पाठक का काम है। कवि तो पाठक को उस मनोऽवस्थिति में pahu~cA कर, जिसमें वह अनायास hI prema kI For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ सार्वभौम-विजय के पक्ष में निर्णय करने में समर्थ हो सकता है, अपने कार्य से विराम ले लेता है। दमयन्तीकथाचम्पू की कथा का आधार महाभारत के वनपर्व में वर्णित नलोपाख्यान है। कवि का उद्देश्य कथा कहना मात्र न होकर उसमें कलात्मकता का अभिनिवेश करना था। इसलिए उसने अपनी कृति को संवेदना के चरम-बिन्दु पर pahu~cA कर पूर्ण कर दिया है, चाहे वह कथा की दृष्टि से अपूर्ण ही रह गई दिखाई par3अती हो। दमयन्तीचम्पू शृंगारिक रचना है और इसमें प्रेम के औचित्य पर कवि की दृष्टि सर्वत्र केन्द्रित रही है। कवि ने नल और दमयन्ती के हृदय में उत्पन्न प्रेमवृत्ति को 'द्विज' के रूप में प्रस्तुत किया है क्योंकि उसका प्रथम अंकुर पथिक से गुणश्रवण करने पर उत्पन्न हुआ है और हंस के संदेश ने उसमें परिष्कृति ला दी है|35 इससे प्रकट है कि कवि प्रेम की सर्व-सामान्य मनोवृत्ति को उदात्तीकृत रूप में प्रस्तुत करना चाहता था। उदात्तीकरण की इस प्रवृत्ति ने शृंगार और प्रेमोद्गार के कवि कालिदास को भारत का सांस्कृतिक-महाकवि बना दिया है। त्रिविक्रम भट्ट इस ओर दृष्टि निक्षेप करके भारत की जातीय विशेषता को अपने काव्य में संयोजित कर रहे थे। ___कवि ने न केवल भाव-चित्रण में ही औचित्य पर ध्यान दिया है अपितु घटना के संयोजन में भी उसका ध्यान इस ओर रहा है। भीम की पुत्रैषणा को दमनक मनि के आगमन और स्वप्नों की स्मृति से सार्थक गति मिली है। प्रेमांकुर उत्पन्न होने और उसके विकसित होने के लिए यथोचित घटनाओं का संयोजन किया गया है। पथिकों और दूतों आदि के आगमन और वार्तालाप के कारण कथा में नाटकीयता का समावेश हो गया है। बीच-बीच में स्वाभाविकता लाने के लिए कुछ सहज और आकस्मिक घटनाओं की कल्पना की गई है, यथा-बन्दरी का पुत्र के साथ आगमन और वात्सल्य-प्रदर्शन, हंस-हंसिनी का साहचर्य, हस्तिमिथुन और चक्रवाक-चक्रवाकी की प्रेमकेलि आदि। ___ कवि ने चरित्रोपस्थापन में भी औचित्य का ध्यान रखा है। प्रेमवृत्ति का चित्रण करते हुए पात्रों को कामी और लम्पट के रूप में भी दिखाया जा सकता है; परन्तु दमयन्तीचम्पूकार उसके मर्यादित रूप पर ही ध्यान केन्द्रित करता है। तदनुकूल ही वह पात्रों का चारित्रिक विकास दिखाता है। दमयन्ती की लजीली प्रकृति और नल का काम-सन्तप्त होने पर भी चारित्रिक dRr3हता औचित्य का ही परिणाम है। ___ अलंकारों का प्रयोग करते समय भी कवि ने औचित्य का ध्यान रखा है। दमयन्ती को वेदविद्या से उपमित करना औचित्य का ही परिणाम है। किन्नरी के गीत ग्राम्य-प्रभाव लिए हुए हैं; परन्तु वे प्रेमोद्दीपन के कारण होने पर भी अश्लील नहीं हो पाए। जहा~ हास-विलास की ओर कवि की दृष्टि जाती है वहा~ श्लेष से वह शील और चिंतन की उदात्तता की ओर भी संकेत किए बिना नहीं र्ह्ता। ऐसा ज्ञात होता है कि कवि ने श्लेषबंध को स्वीकार ही इसीलिए किया है कि उसे उद्दीपन के क्षणों में भी सामाजिक मर्यादा की ओर संकेत करने का पर्याप्त avasara mile। nala kI For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ 21 उच्छृंखल वृत्ति को वह तत्काल सालंकायन के उपदेश से संयत करने की ओर ध्यान दिए बिना नहीं र्ह्ता। इन सब बातों के आधार पर कहा जा सकता है कि कवि की दृष्टि औचित्य पर भी केन्द्रित रही है। पात्र एवं चरित्र चित्रण त्रिविक्रम ने दमयन्तीचम्पू में छोटे से कथानक का विस्तार से वर्णन किया है। कथा को विस्तार देने में कवि ने अतिरिक्त पात्रों का समावेश करने का सहारा भी लिया है। इसीलिए इतने छोटे कथानक में भी पात्रों की संख्या अधिक हो गई है; परन्तु सारी कथा नल और दमयन्ती को ही केन्द्र बनाकर गति करती है । इनका चरित्र दमयन्तीचम्पू में विस्तार से वर्णित अवश्य है; परन्तु चरित्र का विकास इनका भी नहीं दिखाया गया है । केवल चरित्र के थोर्3e से अंश को ही आकस्मिक रूप से घटित घटनाओं के माध्यम से चित्रित किया गया है। नल दमयन्तीचम्पू का नायके नल है । यह धीरललित नायक है। चम्पूकार ने इसके चरित्र के कतिपय विशिष्ट गुणों का bar3e ही विस्तार से चित्रण किया है। चम्पूकार स्वयं नल को धीरोदात्त नायक के रूप में ही प्रस्तुत करना चाहता है । 36 घटनात्मक आधार पर तो वह ऐसा नहीं कर सका; परन्तु उसने स्वयं उसके उदात्त गुणों की ओर संकेत अवश्य किया है। लेखक के अनुसार नल प्रतापराजहंस था। सारी पृथिवी पर उसकी विजय के सूचक कीर्तिस्तम्भ खर्3e थे, वह अनेक प्रकार से युद्ध करने में समर्थ था, ब्राह्मणों को प्रभूत दान देता था, लक्ष्मी का आश्रय स्थान था, zatru usake nAma se hI kA~pate the, न्याय करने में वह दक्ष था और दूसरों के कल्याण में लीन रहता था। उसे कवि ने वसिष्ठ, जन्मेजय, परशुराम, राम आदि के समान बताया है 37 / वह सौन्दर्य सम्पत्ति से युक्त था, हिमाचल के समान पुण्यभागी, अग्रगण्य रथी था, याचकों के लिए वह चिन्तामणि था, वह आदर्श अध्यापक, दार्शनिक, शौर्योपदेशक और विद्वानों में श्रेष्ठ thA38 / नल की भुजाए~ समस्त भुमण्डल का भार धारण करने में समर्थ थीं। दुष्टों के लिए तो वह दावाग्नि ही था 39 / उसके गुण चन्द्र, कुन्द या कुमुद से निर्मल थे, लोगों के कानों के प्रिय अतिथि थे और विधिरचित ब्रह्माण्ड में समा नहीं pA rahe the । usake rAjya meM saba Anandita the / vaha to दूसरा लोकपाल ही था । वह देवताओं से भी bar3हकर था । नल निष्पाप हृदय वाला था । वह परोपकारी था और उसका दान कोटिगुण युक्त था । उसका मन भ्रम से रहित था । कवि के अनुसार हिमाचल भी गुणों में नल की समानता नहीं कर सकता था सदाहंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमाचलः ॥ 41 For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ 22 vaha कलाविज्ञ था। याचकों को वह सदा संतुष्ट किया करता था। विविध ऋतुओं के अनुकूल उसकी दिनचर्या थी। नल प्रकृति से क्रूर नहीं था। सूकर का आखेट करने में वह लोकहित की दृष्टि से ही प्रवृत्त हुआ। इसके अतिरिक्त वह प्रकृति-प्रेमी होने के कारण भी वन में ग्या। नल के वीरदर्प का चित्रण सूकर से संघर्ष करते समय हुआ है। नल में चक्रवर्तित्व के सभी लक्षण the। usake nizcala mana में दमयन्ती- गुणश्रावण मात्र से स्नेह का अंकुर उद्भूत हो ग्या। उसका मन अस्थिर हो ग्या। धीर होने पर भी उसका मन कामाग्नि के परवश हो ही ग्या। ___नल ने दमयन्ती के विषय में थोर्3I विस्तृत जानकारी हंस से प्राप्त की। नल चतुर संवादी की तरह हंसिनी से वार्तालाप करता है। हंस नल को 'वैदग्ध्यधुरन्धर, धूर्तालाप पंडित, प्रज्ञाभार गुरु, चातुर्याचार्य' आदि सम्बोधनों से सम्बोधित करता hai43| ___ कवि ने-'साप्तपदीनं सख्यं, उत्पन्नकतिपयप्रियालापा प्रीतिः, प्रयोजननिरपेक्षं दाक्षिण्यं, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् 44 कह कर इस शंका को निरस्त कर दिया है कि नल का प्रथम गुणश्रवण मात्र से दमयन्ती की ओर आकृष्ट होना उसकी कामुक-प्रवृत्ति का द्योतक है। नल को हंस ने 'शृंगार-रस-शृंगार'45 कहा है। हंस से दमयन्ती के सौन्दर्य का वर्णन सुनकर उसकी प्रेमवेदना bar3ह गई, परन्तु धैर्य ने उसका साथ नहीं chodd'aa। उसने कहा मंडलीकृतकोदण्डः कामः कामं विचेस्स्त्त्ताम्। न व्यथिष्ये स्थितः स्थैर्ये धैर्य धामवतां ध्न्म्॥46 उसने प्रकृति के सौन्दर्य को देखकर अपने मनोभावों को शान्त कर लिया। उसके जन्म से राज्यश्री समुच्छसित हुई, प्रेमीजन प्रसन्न हुए, नागरिक नाचने लगे और द्वेषी विदीर्ण हो गे। उसके जन्म का प्रभाव कवि ने इन शब्दों में व्यक्त किया है avRssttinssttdhuuliikmshrnnirmlaambrm| अपीतमत्तलोकं ca jgjnmotsve'bhvt||47 nala ne apane नाम के अर्थ को (धर्मपूर्वक अर्जित सज्जनों की सम्पत्ति को न लेगा-न लास्यति धर्मधनान्येष साधुभ्यः) अपने आचरण द्वारा प्रमाणित कर दिया। चक्रवर्ती के सभी लक्षण नल में विद्यमान थे। उसने सभी दर्शनों, शास्त्रों, विद्याओं, कलाओं, नीतियों, भाषाओं में गति प्राप्त कर lii। उसकी समता कोई नहीं कर पाता था रसे रसायने ग्रन्थे शस्त्रे शास्त्रे क्लास्व्पि। नले न लेभिरे लोकाः प्रमाणं निपुणा api॥48 For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ nala ke saundarya kA वर्णन कवि ने इन शब्दों में किया है आस्यश्री: सन्निभेन्दोः समदवृषककुबंधुरः स्कन्धसंधिः, स्निग्धा रुक्कुन्तलानामनुहरति dRshordvdvmindiivrsy| स्थानं वक्षोऽपि लक्ष्याः , स्पृशति भुजयुगं जानुनी, वृत्तरम्ये, जंघे, क्षामोऽवलग्नः, किमु निषधपतेः श्लाघनीयं न तस्य ॥ 49 सालंकायन को प्रणाम करने में उसकी बालसुलभ उद्दण्डता व्यक्त हुई है। सालंकायन से नीति और धर्म का उपदेश सुनकर वह ऐसी भूल आगे न करने की निश्चितता को प्राप्त हुआ। उसके लोकोत्तर प्रभाव को देखकर ही दिव्यलोक से मुनियों और देवताओं ने भी राज्याभिषेक के समय उसे आशीर्वाद दिया। पिता के वन में प्रस्थान करने पर वह अत्यन्त दुःखी हो ग्या। उसके भाव इन शब्दों में द्रष्टव्य हैं तत्तातस्य कृतादरस्य रभसादाह्वाननं दूरतस्तच्चांके विनिवेश्य बाहुयुगलेनाश्लिष्य sNbhaassnnm। ताम्बूलं च तदर्धचर्वितमतिप्रेम्णा मुखेनार्पितं पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्य्से॥50 हंस के शब्दों में उसके गुणों के सामने वंशी और वीणा की ध्वनि भी मधुर नहीं लगती, संभाषण में सरस्वती भी तत्त्वहीन प्रतीत होती है, जिससे परिचय पाकर अमृत भी प्रशंसनीय नहीं रह जाता और उसके साथ रहने पर चन्द्रमा भी उतना आनन्द नहीं दे पाता। उसके गुणों का आतिशय्य हंस ने इस प्रकार प्रकट किया भवति यदि सहस्त्रं वाक्पटूनां मुखानां निरुपममवधानं जीवितं चापि दीर्घ्म्। कमलमुखि तथापि मापतेस्तस्य कर्तुं सकलगुणविचारः शक्यते वा न वेति॥51 हंस के लौट कर आने पर वह bar3I उत्कंठा से दमयन्ती के विषय में पूछने ल्गा। हंस से दमयन्ती की रत्नावली पाकर वह प्रेमोत्ताप से जल उत्था। उसने उसे ऐसे पहन लिया जैसे हृदयस्थ दमयन्ती को दिखाना चाह रहा हो। हंस के साथ दमयन्ती के गुणों का कीर्तन करते हुए उसका सारा दिन व्यतीत हो जाता था। हंस को विदा करने के उपरान्त उसकी प्रेमवेदना अत्यधिक bar3ह गी। उसे दक्षिण दिशा अमृतपंक से लिपी हुई और आनंद-कन्दल से स्पृष्ट लगती thI52 / स्वयंवर के लिए निमंत्रित करने के लिये आने वाले दूत को उसने पुरस्कृत करके विदा किया और शीघ्रतापूर्वक वह विदर्भ की ओर चल दिया। उसकी दक्षिण यात्रा का वर्णन कवि ने bar3I ही रुचिपूर्वक किया है। मार्ग में वन्य प्रदेश को देख कर उसकी प्रेम-वेदना और तीव्र होती जाती hai। For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ 24 indra, yama, वरुण, कुबेर आदि देवताओं का वह बहुत ही आदरपूर्वक स्वागत करता है और स्वयं लाकर उन्हें स्वर्णसिंहासन पर बिठाता है । वह स्वयं को कीर्तनीय श्रेयों का भाजन समझता hai53| देवों ने उसे 'वैदग्ध्यविशेषोक्तिकोविद' मानकर दूत बनाना चाहा । ' इतः व्याघ्र इतस्तटी, इतो दवाग्निरितो दस्यवः, इतो दण्दशूक इतोप्यन्धकूपः ' यह प्रतिक्रिया हुई sarvaprathama nala pr| vaha na to अविनयी हो सकता था और न देवाज्ञा का उल्लंघन करने में समर्थ था । उसके लिएऽअनुच्छ्वासविरामं मरणम्, अमोहं मूर्च्छनम्, अरोगमंगव्यथनम्, अशल्यप्रवेशमन्तःशूलं, अदारिद्र्यो निद्राविघात: ' की स्थिति उत्पन्न हो ग्यी। अंत में श्रुतशील की सलाह से उसमें नए साहस और अनुराग का उदय हुआ । मार्ग में वार्तिक से दमयन्ती का पत्र पाकर वह दमयन्ती को देखने के लिए व्याकुल हो गया और पक्षियों की तरह pa~khayukta होकर ur3अने की कामना करने लगा 54 / आगे उसे दमयन्ती प्रेषित किन्नरमिथुन ने दमयन्ती की a~gUThI प्रदान की और महीन शिल्कवस्त्रों का jor3A तथा कर्णभूषण दिए । राजा ने मुद्रिका को प्रपंचमात्र व वस्त्रों को पुनरुक्ति मात्र स्म्झा। वह तो स्वयं तीव्र प्रेमवेदना का अनुभव कर रहा था । किन्नरों ने उसकी प्रेमाग्नि को और भी प्रज्वलित कर दिया। कुण्डिनपुर pahu~cane पर उसने अपने सैनिकों को आदेश दिया कि वे देव- मंदिरों में प्रवेश न करें और मुनियों की कुटियाओं को हानि न pahu~cAveM । 55 उसकी सेना अत्यन्त अनुशासित थी । नल आगमन के अवसर पर कुण्डिननगर में उत्सव मनाया ग्या। भीम से मिलन में नल की शालीनता प्रकट होती है। उसे भाग्य अविश्वस्त बनाता है; परन्तु वह पुरुषार्थी है, पुरुषार्थ में उसे विश्वास है का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र । वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह ॥ 56 उसने bar3e ही कौशल से देवों का दूत कर्म निभाया। उसके शील की अनश्लीलता, अनाहार्य - औदार्य, अवंचक वचन, अदैन्य दान की सभी प्रशंसा करते थे । यह जानकर उसे हार्दिक वेदना हुई कि दमयन्ती उसके दौत्यकर्म के विषय में सुनकर विवर्ण हो गई है। फिर भी वह दमयन्ती के सम्मुख जा pahu~cA । दमयन्ती उसे देखकर विस्मय - विमुग्ध हो गी। दमयन्ती ने राजा के विषय में इस प्रकार अनुभव किया धन्या काप्युपरोधिताद्रितनया यस्यास्त्वमाह्लादयन् मुक्ताहार इव प्रसारितभुजः कंठे विलोठिष्यसि । धातस्तात तवापि धन्यममुना सृष्टेन मन्ये श्रमं मातर्मेदिनि वन्द्यसे किमपरं यस्यास्तवायं पतिः ॥ 57 For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ राजा ने देवताओं का सन्देश अत्यन्त संयमपूर्वक दमयन्ती से कह दिया। दमयन्ती के मनोभावों को जानकर वह मन ही मन प्रसन्न था और रात्रि में शिव की प्रार्थना करता हुआ उस प्रात:काल की प्रतीक्षा करने लगा जब दमयन्ती उसकी अपनी परिणीता होगी। वह सौंदर्य, प्रेमाचार और नीतियुक्त व्यवहार में अनुपम है, तभी देवों की तुलना में दमयन्ती को उसी में प्रीति हुई। दमयन्ती दमयन्ती चम्पू की नायिका है। इसी के नाम पर इस कृति का नाम 'दमयन्ती कथा' भी है। कवि ने उसके शारीरिक सौंदर्य और प्रेमरंजित मन का bar3e ही मनोयोग पूर्वक वर्णन किया है। गति में वह सिन्धुरवधू को भी तिरस्कृत करती थी। उसके सौंदर्य को देखकर सामान्य पथिक भी मुग्ध होकर सोचने लगा किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षःस्थलात्कोपात्पत्युरुतावतारमकरोद् देवी भवानी भुवि। श्यामाभ्भोजसदृक्षपक्ष्मलचलनेत्रामिमां पश्यतो, धातस्तात करोषि किं न वदने चक्षुःसहस्रं म्म्|58 उसका मुख चन्द्रमा के सौंदर्य को प्रस्तुत करता था, A~kheM कमल से स्पर्धा करती थीं, बाल यमुना के समान थे। सौभाग्य गुणों की सागर उसकी नवीन यौवन लक्ष्मी का क्या वर्णन किया जाए? वह तो कामदेव की वैजयन्ती hai59| शेषनाग अपनी 2000 जिह्वाओं से भी उसकी महिमा का वर्णन करने में समर्थ नहीं hai60 / कवि ने उसे मन्मथमंजरी तक कह दिया है|61 उसको उत्पन्न करके ब्रह्मा का शिल्प-परिश्रम श्लाघनीयता को प्राप्त हो गया सर्गव्यापारखिन्नस्य बहोः कालाद्विधेर्पि। आसीदिमां विनिर्माय श्लाघ्यः शिल्पपरिश्रमः ॥ 62 इसका दमयन्ती नाम दमनक मुनि के आशीर्वाद से प्राप्त होने के कारण रक्खा गया था। शैशवकाल में ही उसमें प्रौर्3हता दिखाई par3अती थी अपि रेणुकृतक्रीडं नरेऽणु क्रीद्द्यान्वित्म्। तस्याः प्रौढं शिशुत्वेऽपि वयो वैचित्र्य्माव्ह्त्॥63 उसने शीघ्र ही बुद्धिविकास से शीघ्र ही पुण्यकर्मों में निपुणता प्राप्त कर lii। विविध कलाओं में ही वह प्रवीण नहीं हुई, अपितु उसने अनाथों और रोगियों की चिकित्सा करने में भी चतुरता प्राप्त कर lii। कोई विद्या या कला ऐसी नहीं थी जिसमें उसने बुद्धिकौशल नहीं दिखाया हो न तत्काव्यं न तन्नाट्यं न सा विद्या न सा क्ला। यत्र तस्याः प्रबुद्धाया बुद्धिर्नैव व्यजृम्भत ॥ 64 For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ शीघ्र ही वह युवावस्था को प्राप्त हो गी। उसके युवा-रूप का वर्णन कवि ने इस प्रकार किया है तत्तस्याः कमनीयकान्तविजितत्रैलोक्यनारीवपुः, श्रृंगारस्य निकेतनं समभवत्संसारसारं व्य्ः॥ यस्मिन्विस्मृतपक्ष्मपालिचलना: कामालसा दृष्टयो, नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव्॥65 हंस ने दमयन्ती के शरीर को सर्वदेवमय और सर्वनक्षत्रमय कहा hai66| उसमें अलौकिक सौंदर्य प्रस्फुटित हुआ था लावण्यातिशयः स कोऽपि मधुरास्ते केऽपि दृग्विभ्रमाः, सा काचिन्न्व्क्न्द्लीमृदुत्नोस्तारुन्न्य्ल्क्स्स्मीर्पि। सौभाग्यस्य च विश्वविस्मयकृतः सा कापि संपद्यया, लग्नानंगमहाग्रहा इव कृताः सर्वे युवानो ज्ञाः॥67 उसकी शैशवावस्था को युवावस्था ने तर्जित करके अपना प्रभाव दिखलाना प्रारंभ कर दिया दूराभोगभरेण भुग्नगतिना श्लिष्टा नितम्बस्थली, धत्ते स्वर्णसरोजकुड्मलकलां मुग्धं stndvNdvkm। आलापाः स्मितसुन्दराः परिचितभूविभ्रमा दृष्टय स्तस्यास्तर्जितशैशवव्यतिकरं रम्यं वयो वर्तते ॥ 68 पहले पथिक से और फिर हंस से नल के सौंदर्य और गुणों का वर्णन सुनते ही वह नल में अनुरक्त हो ग्यी। वह कहती है-'नामाप्यालादजनकं nlsy|' usake lie to nala anala ho गया था69| नल के परिवार का सारा वृत्तान्त जान कर दमयन्ती के हृदय में नल के प्रति प्रेम और अधिक bar3ह ग्या। दमयन्ती के हृदय में प्रेम दो बार गुणश्रवण से उत्पन्न हुआ था इसलिए कवि ने उसे 'द्विजन्मा' कहा है। इस विशेषण से उसके प्रेम की पवित्रता व्यंजित होती है। यद्यपि इसके उपरान्त उस पर कामदेव ने पूरी तरह से प्रभाव डाल दिया; परन्तु उसने धैर्यशीलता के कारण अपनी मनोऽवस्था को प्रकट नहीं होने दिया। वह हंस के निरपेक्ष पक्षपात, स्वभावज सौजन्य, अकृत्रिम स्नेहभाव, अनुपचरित उपकारित्व, अपरिचया प्रीति, अनभ्यास सौहार्द और अदृष्टपूर्वा मैत्री से अभिभूत थी। वह हंस के प्रति bar3e ही सौजन्य का प्रदर्शन करती है। उसने नल के लिए उपहार के रूप में हार प्रदान किया और साथ ही अपना प्रेमभाव भी प्रकट कर दिया। उसकी उत्कंठा इन शब्दों में देखी जा सकती है तात तावन्ममाप्येवं न विधत्से प्र्जाप्ते। पक्षौ पक्षिवदुड्डीय येन पश्यामि tnmukhm॥70 For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ 27 vaha बार-बार इन शब्दों को दुहराती थी विश्राम्यन्ति न कुत्रचिन्न च पुनर्मुयन्ति मार्गेष्वपि, प्रोत्तुंगे विलगन्ति naantrtrushrenniishikhaapNjre| खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कंठया, धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन् प्रिय्ः॥1 उसे न नृत्य सुहाता था न वीन्ना। चन्दनरस से युक्त कर्पूर जल भी उसे असहय हो गया था। केवल प्रियकथा ही उसे रमणीय लगती थी|72 उसने वियोग-साधना प्रारंभ कर दी thI73 / स्वयंवर के लिए उत्तर दिशा के राजाओं को निमंत्रित करने वाले दूतों से उसने नल को अवश्य लाने के लिए कहा भूपालामंत्रणे तात तथा संचार्यतां य्था। नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः प्र्म्॥74 अंत में नल के आगमन का समाचार पाकर वह संतुष्ट हो ग्यी। उसने स्वयंवर के लिए आते समय नल के पास अनेक वार्ताहर भेजे और वह नल के सकुशल आगमन की कामना करती र्ही। नल को उसने वार्त्तिक से पत्र भेजा नलोऽपि मां प्रत्यनलोऽसि यत्तद्भवादृशां नैषध नैष ध्र्म्ः। तथाबलानां बलवद् ग्रहीतुं न मानसं मान्स्मुद्र्युक्त्म्॥ निपतति किल दुर्बलेषु दैवं तदवितथं ननु येन कार्न्नेन्। बलवति न यथा तथाबलानां प्रभवति कृष्टशरासनो म्नोभूः॥ कदा किल भविष्यन्ति कुन्न्द्दिनोद्यान्भूम्य्ः। उत्फुल्ल्स्थ्ल्प्द्माभ्भ्व्च्च्र्न्न्भूस्सिताः॥5 दमयन्ती की दशा का वर्णन पुष्कराक्ष ने इस प्रकार किया है त्वद्देशागत वायसाय ददती दध्योदनं पिण्डितं, त्वन्नाम्नः सदृशे दृशं निदधती वन्येऽपि मुग्धान्ले। त्वत्संदेशकथार्थिनी मृगयते तान् राजहंसान्पुनः, क्रीडोद्यानतरंगिणीतरुतलच्छायासु वापीषु c|76 तथा त्वद्देशागतमारुतेन मृदुना संजातरोमांचया, त्वद्रूपांचितचारुचित्रफलके निर्वापयन्त्या dRshm। त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने, नीचैः पंचमगीतिगर्भितगिरा नक्तंदिनं sthiiyte॥77 For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ दमयन्ती द्वारा भेजे हुए किन्नर-मिथुन का वर्णन पुष्कराक्ष ने इस प्रकार किया है कालमिव कलाबहुलं सर्वरसानुप्रवेशि ल्व्न्न्मिव्। तव नूप सेवां कर्तुं किन्नरयुगलं तया प्र्हित्म्॥78 किन्नर-मिथुन ने दमयन्ती की उत्कट प्रेमावस्था का वर्णन इन शब्दों में किया है संगीतिका त्वदौत्सुक्यात्त्वां स्मरन्ती स्मूर्च्छ्ना। किं तु तस्यास्त्वयि स्वामिल्लयभंगो न dRshyte॥79 दमयन्ती की गीति से उपमा दी और उसे गीति से भी विशिष्ट ब्त्लाया। उसे सरस्वती के समान ब्त्लाया। दमयन्ती ने स्वयं भोजन बना कर नल के लिए भेजा। यह जान कर कि नल देवताओं का दूत बन कर आया है वह तूष्णीभाव को प्राप्त हुई; परन्तु उसे अपने dRr3ह प्रेम में पूर्ण विश्वास था। विधाता ने उसे सर्वगुण सम्पन्न बनाया था दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं क्म्पि। इत्यपवादभयादिव हरिणाक्षी वेधसा विहिता॥1 या उसको किसी और ही ब्रह्मा ने दूसरे ही सौन्दर्यांकण लेकर बनाया है। दमयन्ती के मनोभावों को सखी ने इन शब्दों में व्यक्त किया है 'देव, श्रुतं श्रोतव्यं, अवधीरितो devaadeshH। किं तु न स्वतंत्रेयं, ईश्वरेच्छया प्रवृत्तिनिवृत्तयो यतः प्राणिनाम्, anaalocngocrshcaaymnuraago'nggnaajnsy|' उसका कहना था-न खलु गुणविशेषः प्रेमबंधप्रयोगे । उसने इस प्रकार अपने व्यवहार से ही नल में अनुरक्ति को व्यक्त कर दिया। प्रेमयोगिनी दमयन्ती का चरित्र कवि ने bar3e ही मनोयोग से चित्रित किया है। उसका प्रेम धीरे-धीरे विकसित हुआ है और प्रत्येक कसौटी पर खरा उतरा है। देवताओं की तुलना में भी उसने एक मानव को प्राथमिकता देकर प्रेम की महत्ता को युग-युग के लिए प्रतिपादित कर दिया है। सालंकायन वीरसेन का मित्र और मंत्री है। वह विचक्षण विद्वान् और व्यवहार कुशल व्यक्ति था। उसमें आत्मसम्मान की भावना उत्कट रूप से विद्यमान थी। राजसभा में जब नल ने उसको प्रणाम नहीं किया to use bar3A krodha aayaa| usane अपनी मूंछों पर हाथ फिराया। भौहों की वक्रता से उसकी मुखमुद्रा भयंकर हो ग्यी। कुद्ध होने पर भी उसने नल को स्नेहपूर्वक नीति और व्यवहार-कुशलता के विषय में स्म्झाया। उसने जो उपदेश दिया वह कादम्बरी के शुकनासोपदेश के समान महत्त्वपूर्ण है। उसने नल को पुरुषार्थी, निरहंकारी, विनम्र, नीतिज्ञ, संयमी, स्थितबुद्धि, सुशील banane For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ aura गुणों को अर्जित करने का उपदेश दिया। उसने कलाओं का अभ्यास करने, jar3अता को त्यागने, मुखरता छोर्3अने, स्वभाव से मधुर बनने, विपरीत आचरण को त्यागने तथा स्त्री और श्री का विश्वास न करने का भी उपदेश दिया। लक्ष्मी का उपयोग दान और उपभोग के माध्यम से करना चाहिए। लोभवृत्ति को त्याग देना चाहिए। प्रजापालन राजा का प्रमुख कर्तव्य है। प्रजापालक क्षत्रिय पापों में लिप्त नहीं होता। समृद्धि पाकर गुणों का द्वेषी नहीं बनना चाहिए। उसने कहा तथा भव यथा तात त्रैलोक्योद्र्द्र्प्न्ने। vishessairbhuussitstaistairnitymaatmaanmiikssse||4 कवि ने सालंकायन को 'वाचस्पतिसम' कहा है। वीरसेन ने सालंकायन की वाणी को पदे पदेऽर्थसमर्था मृद्वयो मृष्टाः श्लिष्टाश्च वाचः कहा है। वीरसेन के अनुसार उत्तम मंत्री का कार्य है संग्रहं नाकुलीनस्य सर्पस्येव करोति य्ः। स एव श्लाघ्यते मंत्री सम्यग्गारुडिको य्था॥5 सालंकायन ऐसा ही मंत्री था। उसने नल के राज्याभिषेक के समय स्वर्णदण्ड वाला छत्र धारण करके अपने मन के उत्साह को व्यक्त किया। वीरसेन के प्रति अनुरक्त सालंकायन ने अंत में वन जाते हुए वीरसेन का अनुगमन किया। श्रुतशील वीरसेन के मंत्री सालंकायन का पुत्र तथा नल का अभिन्न सखा था। वह राजनीति की किरणों के लिए इन्दु था। समस्त कलांकुर-कलाप का मूल था। पुरुषोचित गुणों का सागर था। राजलक्ष्मी रूप हस्तिनी के बांधने का आलान था। वह समस्त श्रुतियों, शास्त्रों और शासनविद्याओं का प्रशस्ति स्तम्भ, पुण्यकर्मों के अंकुरों का वटवृक्ष और समस्त सुन्दर व्यवहार रूपी रत्नों का आकर था। सुख और दुःख दोनों में वह दर्पण की तरह प्रांजल था। वह नल से स्वाभाविक प्रीति रखने वाला, पवित्र और सत्य से पवित्र वाणी का उच्चारण करने वाला था। नल के लिए तो वह जीवन के समान ही था, प्राणों के समान था, हृदय के समान था और शरीर से भिन्न होने पर भी दूसरी आत्मा के समान ही था । वह नल का मित्र, मंत्री, प्रिय, सुहृत्-क्या नहीं था मित्रं च मंत्री च सुहृत्प्रियश्च विद्यावयःशीलगुणैः स्मान्ः। बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः shaayH॥ नल ने राज्य का सारा भार श्रुतशील पर ही डाल दिया था। श्रुतशील नल का मंत्री से अधिक मित्र था। वह छाया की तरह नल के साथ रहता था। स्वयंवर में जाते समय मार्ग में खिन्न और विरह वेदना से ग्रस्त अपने मित्र के मन को उसने विविध प्रकार से भ्लाया। देवताओं द्वारा दूत बनने के लिए कहने पर श्रुतशील ने उसे देवाज्ञा मानने की उचित सलाह दी और दमयन्ती ke dRr3ha For Personal &.Private Use Only Page #43 -------------------------------------------------------------------------- ________________ 30 prema para विश्वास रखने के लिए खा। उसके अनुसार क्वचिदपि कार्यारंभेऽकल्पः कल्याणभाजनं भवति । न तु पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ 88 वह bar3I बुद्धिमानी से राजा का मन एक विषय से दूसरे कार्य में लगा दिया करता था । श्रुतशील के चरित्र का नल के चरित्र के विकास की दृष्टि से अत्यन्त महत्व है । वीरसेन नल का पिता है। वह अत्यन्त दयालु प्रकृति का है। समर में उसकी शूरता अप्रतिम रहती AI है। उसकी विशाल वाहिनी उसके व्यक्तित्व से प्रभावित होने से ही सुसंगठित थी । नारियों के प्रति शृंगार प्रदर्शित करना, वैरियों के प्रति वीरता प्रदर्शित करना, परस्त्री को अग्राह्य मानना, द्वेषियों के प्रति क्रोध प्रकट करना, शरणागतों पर दया दिखलाना उसके प्रमुख गुण हैं। उसकी पत्नी अनुपम रूप वाली रूपवती थी। दोनों ने शिव की आराधना करके परम तेजस्वी संतान को प्राप्त किया। इसका नाम उन्होंने नल र्खा। नल के जन्म के समय राजा को अतीव आनन्द हुआ । उसने प्रभूत दान द्वारा अपने मन के आह्लाद को व्यक्त किया । नल के समझदार हो जाने पर अपनी वृद्धावस्था को ध्यान में रखते हुए विरक्ति का अनुभव करके उसने नल से कहा एताः प्राप्य परोपकारविधिना नीताः श्रियः श्लाघ्यतामापूर्वापरसिन्धुसीनि च नृपाः स्वाज्ञां चिरं ग्राहिताः । भूभारक्षमदोर्युगेन भवता जाता वयं पुत्रिणस्तत्संप्रत्युचितं यदस्य वयसस्तत्कर्म कुर्मो वने ॥ 89 वीरसेन ने तत्काल मंत्रियों, पुरोहितों आदि को बुलाकर नल का राज्याभिषेक कर दिया । उसके उल्लास का अनुमान इससे लगाया जा सकता है कि उसने पुत्र - स्नेह के कारण हाथ में स्वर्णदण्ड लेकर प्रतीहारी का कार्य सम्पन्न किया । अंत में हार्दिक प्रसन्नता के वातावरण में उसने पुत्र को गोद में बिठा लिया और स्नेह प्रदर्शित करके वन में प्रस्थान किया। वीरसेन के चले जाने पर नल अत्यन्त दुःखी हो ग्या। पिता के प्रति नल की श्रद्धा भावना का विकास दिखाने के लिए ही नल - चम्पू में वीरसेन के चरित्र को चित्रित किया गया है । वीरसेन के चरित्र में प्रवृत्ति और निवृत्ति का सुन्दर समन्वय हुआ है। दमनक मुनि दिव्यलोक वासी मुनि दमनक शिव की आज्ञानुसार नल और प्रियंगुमंजरी पर कृपा करने के लिए सूर्यमण्डल से उतर कर आए थे । वे अत्यन्त तेजस्वी और करुणाभावोपेत थे । वे विष्णु और शिव के भक्त थे । वे अपर विष्णु, शंकर, बुद्ध या महावीर ही थे। सौंदर्य में वे कनकगिरि के समान For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ the| ve तेजस्विता में कोमल, अवस्था में तरुण,तपस्या में वृद्ध, यश में महान, प्रशंसनीय श्रेष्ठता में स्थित सदाचारों के भवन, श्रुतियों के आश्रय, क्षमांकुरों की भूमि, मैत्रीसुधा के पात्र, प्रसादगुण के प्रासाद और साधुता के सिंधु थे|91 / आसन पर बैठकर वे सुमेरु पर्वत पर आसीन ब्रह्मा के समान सुशोभित hue12 / राजा के शब्दों में वे उन मुनियों में अन्यतम थे जो राजाओं को धूलि, स्त्रीवृन्द को तारा, संपत्ति को मृत्यु, भोग को रोग तथा लक्ष्मी को राजयक्ष्मा समझते हैं93 / ____ दमनक वाग्वैदग्ध्य में किसी से पीछे नहीं थे। उन्होंने रानी प्रियंगुमंजरी द्वारा श्लिष्ट शब्दों में की गई निंदा का यथोचित उत्तर दिया। दमनक निर्लोभ प्रवृत्ति के थे। उन्होंने राजा और रानी द्वारा दिए गए पुरस्कारों को लौटा दिया। वे नैष्ठिक ब्रह्मचारी थे और नित्यकर्मों में कभी व्यतिक्रम नहीं आने देते थे। दमनक के चरित्र से नायिका दमयन्ती के माता-पिता के चारित्रिक गुणों के प्रदर्शन में योग मिला है। हंस हंस पक्षी योनि का होने पर भी नल-दमयन्ती के प्रेमोपचार में महत्त्वपूर्ण भूमिका का निर्वाह करता है। उसके आश्चर्यमय रूप, मधुर वाणी, प्रगार्3ह बुद्धि, उदारतायुक्त अर्थ प्रकाशन और गंभीरतापूर्ण वर्णोच्चारण आदि गुणों ने नल को प्रथम दर्शन में ही अनुरक्त कर लिया। वह अत्यन्त विनयशील है। वह अपनी प्रिया हंसिनी को अपना हृदय, जीव, उच्छास, प्राण और संसार-सुखसर्वस्व ही मानता है। प्रेमी जीव होने से ही वह नल को प्रेमप्रपंच नाटक का नायक बनाने के लिए कृतसंकल्प हो ग्या। उसने bar3e ही मनोयोगपूर्वक भीम, प्रियंगुमंजरी और उनकी संतान दमयन्ती के व्यक्तित्व का परिचय क्राया। उसमें पक्षी सुलभ चंचलता है; परन्तु विचारशीलता का अभाव नहीं है। उसने दमयन्ती को आशीर्वाद दिया कन्दर्पस्य jgjaitrshstrennaashcrykaarinnii| रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भ्व्॥5 ___ एक ओर जहा~ उसने दमयन्ती के प्रति नल को उत्कंठित किया वहा~ दूसरी ओर उसने दमयन्ती में भी नल के प्रति प्रणय का अंकुर उत्पन्न करने की दिशा में महत्त्वपूर्ण भूमिका का निर्वाह किया। दमयन्ती ने उसके दर्शनीय रूप, आश्चर्यपूर्ण तथा विशिष्ट अर्थों वाली वाणी, संस्कृतविचारशक्ति, सौजन्य तथा निष्कारण-उपकार-धात्री मैत्री आदि की प्रशंसा की है। उसने दमयन्ती के सामने नल के अनुपम गुणों का बखान करके उसके प्रेमांकुर को प्रवृद्ध कर दिया। दमयन्ती से मुक्तावली लेकर उसने नल को पुनः दमयन्ती की अनुरक्ति की सूचना दी। इस प्रकार वह दोनों के जीवन के लिए अविस्मरणीय उपकारी बन ग्या। नल-दमयन्ती के प्रेम को उद्दीप्त करने वाले कुशल दूत के रूप में दमयन्तीकथाचम्पू में हंस kA mahattva hai| For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ ___ 32 राजा भीम दमयन्ती का पिता भीम लोकोत्तर गुणों का पुंज है। वह वीरता की कसौटी है। शौर्य प्रदर्शन में वह सबसे आगे रहता है। उसकी कीर्ति अपरिमित है। वह सत्यवादी है और वेदानुसार जीवनयापन करने वाला है। वह तेजों में विशिष्ट तेज, धीरता का आधार, पौरुष का पुर, श्रेय, श्री और श्रुति का आश्रय है। उसके प्रभाव से उसकी प्रजा समृद्ध और श्रेयोमार्गी थी। उसके आश्रित उससे धन, सम्मान पाते थे, बंधन न्हीं। वह श्रेष्ठ पुरुषों के गुणों में अनुरक्त रहता था। उसके द्वारा कभी कोई अपमानित नहीं होता था। वह दक्षिण दिशा का मुखतिलक था। रानी को संतान के अभाव से दुःखी जानकर वह भी शिव की आराधना में दत्तचित्त हो ग्या। उसके लिए सारी प्रकृति ही शिवमयी हो ग्यी। शिव द्वारा भेजे हुए दमनक मुनि का उसने यथोचित सत्कार किया। मुनि के अनुसार सज्जन का स्वभाव इस प्रकार है उपकर्तुं प्रियं वक्तुं कर्तुं स्नेह्म्कृत्रिम्म्। सजनानां स्वभावोऽयं केनेन्दुः shishiriikRtH॥ यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया। चित्ते वाचि क्रियायां च साधूनामेक्रूप्ता॥ विवेकः सह सम्पत्त्या विनयो विद्यया sh। प्रभुत्वं प्रश्रयोपेतं चिह्न्मेत्न्म्हात्म्नाम्॥18 ये सब गुण दमनक मुनि के अनुसार भीम में विद्यमान थे। वह अत्यन्त परिष्कृत रुचि वाला था। भोजनोपरान्त वह विविध विनोद-गोष्ठियों में भाग लिया करता था। उसकी रात्रि-चर्या भी विलासिता युक्त थी। दमयन्ती के उत्पन्न होने पर उसे अतीव प्रसन्नता हुई और उसकी युवावस्था को देखकर उसने अपने कुलक्रम के अनुसार स्वयंवर का आयोजन किया। भीम अत्यन्त विनयी था। नल के कुण्डिनपुर आने पर वह स्वयं उसका स्वागत करने के लिए फुण्चा। घोर्3e से उतर कर आगे bar3ह कर उसने नल का अभिनन्दन किया। नल के साथ ही उसने अपना सिर झुकाया और नल का आलिंगन किया। कवि के शब्दों में दोनों का मिलन ऐसा था जैसे उत्तर के दिक्पाल कुबेर और दक्षिण के दिक्पाल धर्मराज मिले हों। उसने कहा अद्यास्मत्कुलसंततिः सुकृतिनी धन्याद्य दिग्दक्षिणा, पुण्यप्राप्यसमागमातिथिजना जाताः कृतार्थाः shriyH। श्लाघ्यं जन्म च जीवितं च निजमप्यद्यैव मन्यामहे, यत्रास्मत्सुकृतोदयेन बहुना यूयं गृहानाग्ताः॥9 उसने नल को अनेक उपहार प्रदान किए। उसने अपने प्राण, राज्यादि को भी नल को समर्पित कर दिया। नल ने भी बहुमानपूर्वक भीम को सम्मानित किया। ताम्बूल समर्पण करके प्रेम प्रकट किया। भीम के गुणों का नल ने इस प्रकार मूल्यांकन किया For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ 33 aho वात्सल्यं, अहो परमौदार्यं, अहो लोकवृत्तकौशलं, अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भराजस्य । 100 भीम ने नल के लिए सुस्वादु व्यंजन बनाकर भेजे। सभी प्रकार उसने भीम को रत्नाकर से उपमित माना है|101 प्रियंगुमंजरी दमयन्ती की माता प्रियंगुमंजरी भीम की प्रिय पत्नी थी। वह अपने सौंदर्य से देवरमणियों की सौंदर्य-सम्पत्ति को तिरस्कृत करती थी । उसकी यौवनश्री पताका की तरह सर्वोच्च थी। वह स्वयं शृंगार का भवन, रमणी - सुलभ विभ्रमांकुरों की भूमि, प्रेमवृत्तनृत्त की रंगभूमि थी 102 / उसकी वाणी अत्यन्त मधुर थी । कवि के शब्दों में उसके सौंदर्य का वर्णन द्रष्टव्य है तस्याः कान्तिनिरुद्धमुग्धहरिणीलीलाचलच्चक्षुषस्तारुण्यस्य भरादनालसलसल्लावण्यलक्ष्मीरसः । लुभ्यल्लोकविलोचनांजलिपुटै: पेपीयमानोऽपि सनंगेष्वेव न माति सुन्दरतरो रंगस्तरंगैरिव ॥ 103 सन्तति के अभाव के कारण उसके मन में असीम वात्सल्य संचित हो गया था, जो अवसर पाकर वानरी को देख कर प्रकट हो गया । वह सन्तति पाने के लिए चन्द्रमौलि शिव की उपासना में प्रवृत्त हो ग्यी। उसकी भक्ति को देख कर शिव ने उसे स्वप्न में आकर वरदान दिया । वह पुत्र चाहती थी। दमनक मुनि से कन्या - जन्म की बात सुनकर वह अत्यन्त क्रुद्ध और दुःखी हो गयी । उसने दमनक मुनि की श्लिष्ट वाणी में निन्दा भी की । अन्त में उसने इसे भगवत्प्रसाद मान कर संतोष कर लिया और दमनक से क्षमा mA~ga lii। गर्भवती प्रियंगुमंजरी का वर्णन कवि ने इन शब्दों में किया है तेन च विकचचूतमंजरीव कोमलफलबंधने बंधुररमणीयाकृतिः, चन्द्रकलेव कलाप्रवेशेनोपचीयमानप्रभा, प्रभातवेलेवोन्मीलदंशुमालिमण्डलेनानन्द्यमाना, रत्नाकरतरंगमालेवान्तःस्फुरन्माणिक्यकान्तिकलापेनोद्भासमाना, गर्भसंदर्भितेन लावण्यपरमाणुपुंजेन व्यराजत राजमहिषी । 104 उसने कन्यारत्न को वैसे ही जन्म दिया जैसे पृथ्वी ने किसी पुण्यतीर्थ को उत्पन्न किया होअमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् । जगज्जन्मोत्सवे तस्याः पीतामृत्मिवाभ्व्त्॥105 दमयन्ती को सौंदर्य और स्वभावौदार्य प्रियंगुमंजरी से ही मिला था। इसका चरित्र दमयन्ती के चरित्र के विकास में सहायक हुआ hai। For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ 34 दमयन्तीचम्पू में रस-चित्रण दमयन्तीचम्पू एक शृंगारिक रचना है। यह एक श्लेषबंधयुक्त रचना है। प्रत्यक्षर श्लेषमयी रचना करने का संकल्प कर के सुबंधु ने वासवदत्ता का निर्माण किया था, जिसने बाणभट्ट के अनुसार सभी कवियों का दर्प दलन कर दिया-कवीनामगलद् दर्पो नूनं वासवदत्तया परन्तु इस क्षेत्र में त्रिविकम भट्ट ने सुबन्धु को भी पराजित कर दिया। अलंकृति की ओर अभिरुचि ने त्रिविकम भट्ट को नीरस नहीं ब्नाया। उन्होंने पद-विन्यास की मंजुलता का सदैव ध्यान रखा और अप्रचलित शब्दों के प्रयोग से स्वयं को बचाया जिससे कहीं रस परिपाक में भाषा बाधक न बन जाए। चमत्कार प्रियता की ओर आकृष्ट हो जाना तो युग के प्रभाव का द्योतक माना जा सकता है; परन्तु यह कवि की कुशलता का ही परिणाम है कि उसकी रचना अपनी आत्मा-रस से पृथक् नहीं हुई और उसमें सर्वत्र जीवन बना र्हा। औचित्य का अभाव ही रस-भंग का कारण होता है-अनौचित्यादृते नान्यद्रसभंगस्य कार्न्न्म्। अन्यत्र कहा जा चुका है कि कवि ने औचित्य का ध्यान सर्वत्र रखा है। नल और दमयन्ती के मन में सहज रूप में उगे हुए प्रेमांकुर को धीरे-धीरे विकसित होते हुए दिखाना दमयन्तीकथाचम्पू का उद्देश्य है। प्रेमोद्दीपन के लिए कवि ने कई स्वाभाविक घटनाओं की कल्पना की है, यथा- चक्रवाकचक्रवाकी की प्रेमक्रीर्3A, शबर-दम्पतियों की कामकेलि, दूतों द्वारा लाए गए संदेश आदि। प्रेम-वर्णन की काव्य में चार प्रमुख प्रणालिया~ प्रचलित हैं1. विवाह के बाद विकसित होकर जीवन के विकट से विकट पथ में पाथेय बनने वाले प्रेम का वर्णन वाल्मीकि के आदिकाव्य में हुआ है। 2.. दूसरे प्रकार का प्रेम विवाह के पूर्व होता है। विवाह उसी का परिणाम होता है। संसार के विस्तृत क्षेत्र में कहीं स्त्री और पुरुष मिलते हैं, एक-दूसरे की ओर आकृष्ट होते हैं और अंत में दाम्पत्य बंधन में बंध जाते हैं। भारतीय परम्परा के अनुसार पुरुष ही स्त्री को पाने के लिए प्रयत्नशील होता है। यद्यपि मिलनेच्छा नारी में भी होती है; परन्तु लज्जावश वह व्यक्त करने में कठिनाई अनुभव करती है। अभिज्ञानशाकुन्तल, विक्रमोर्वशीय आदि में ऐसे ही प्रेम का वर्णन है। कुमारसम्भव में प्रयत्न पार्वती की ओर से प्रारम्भ होता है। 3. तीसरे प्रकार के प्रेम का उदय राजाओं के अन्त:पुर, रंगोद्यान आदि में होता है। इसमें विलासिता प्रेम से अधिक होती है। मालविकाग्निमित्र, प्रियदर्शिका, कर्पूरमञ्जरी आदि का प्रेम वर्णन ऐसा ही है। 4. चतुर्थ प्रकार का प्रेम, गुणश्रवण, चित्रदर्शन, स्वप्नदर्शन आदि से बैठे बिठाए होता है और नायक या नायिका को संयोग के लिए प्रयत्नशील बनाता hai। For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 35 दमयन्तीचम्पू में चतुर्थ प्रकार के प्रेम का वर्णन है। पहले नल और दमयन्ती एक दूसरे के गुणश्रवण से उत्कंठित होते हैं। बाद में एक दूसरे के नामों से परिचित होते हैं और वियोग की भावना का अनुभव करते हुए अत्यन्त सन्तप्त हो जाते हैं। संयोग के लिए विशेष प्रयत्न दमयन्ती की ओर से हुए हैं; परन्तु भारतीय नारी की लज्जाशीलता को दृष्टि में रख कर कवि ने स्वयंवर के समाज-स्वीकृत आयोजन को माध्यम बना दिया है। प्रेम की उत्कटता के उपरान्त भी नल संयत बना है। वह बिना ननु नच किए देवों का दौत्यकर्म निभाने के लिए भी तैयार हो जाता है। दमयन्ती तूष्णीभाव का आश्रय लेकर वेदना को सहन करने की dRr3हता दिखाती है। कवि ने श्रृंगार की उत्कटता का वर्णन करते हुए भी प्रेम को समाज-सापेक्ष बनाने का सफल प्रयास किया है। विषम परिस्थितियों में खरा उतरने वाला प्रेम ही जीवन-यात्रा का पाथेय बनता है। गूढ शृंगारिक भावों की व्यंजना करने के लिए कवि ने अपनी श्लेषबंधता की रुचि का सहारा लिया है। श्लेष द्वारा वह अनायास ही मानसिक और शारीरिक प्रेम के एकान्त क्षणों की व्याख्या कर देता है और श्लिष्ट शब्द द्वारा संकेतित दूसरे अर्थ की सन्निधि के कारण ऐसे वर्णनों को अश्लील भी नहीं होने देता। इसे कवि की बहुत bar3I सफलता मानना चाहिए। यद्यपि कवि का मुख्य उद्देश्य श्रृंगार-वर्णन ही है परन्तु प्रासंगिक रूप से उसने अन्य रसों का भी चित्रण किया है। वात्सल्य-वर्णन के लिए कवि ने प्रसंग कल्पित कर लिया है। वात्सल्य की व्यंजना वीरसेन के द्वारा नल को राज्य देकर वन को जाते समय कहे गए वचनों से होती है। वात्सल्य का वियोगपक्ष पिता के वनगमन के उपरान्त नल द्वारा अनुभूत भावनाओं में दिखाई देता है तत्तातस्य कृतादरस्य रभसादाह्वाननं दूरतस्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य स्म्भास्स्न्न्म्। ताम्बूलं च तदर्धचर्वितमतिप्रेम्णा मुखेनार्पितं, पाषाणोपम हा कृतघ्नहृदय स्मृत्वा न किं दीर्य्से॥ 4/31 संतान के अभाव द्वारा हृद्गत वात्सल्यभाव की व्यंजना कराने में भी कवि को सफलता मिली है। प्रियंगुमंजरी के मन में संतान के अभाव की भावना पैदा कर के और इस प्रकार उसके अन्तस्थ वात्सल्य को प्रस्फुटित करने में बन्दरी और उसका बच्चा ही कारण बन ग्या। यह यहां उद्दीपन बन गया है। आगे नि:संतान दम्पती के वात्सल्य के आलम्बन दमयन्ती को श्रृंगार रस का आधार बना दिया गया है 'चिरादुचिताश्रयलाभमुदितमनसा स्फूर्जितमिव shRnggaarrsen|' स्वाभावोक्ति के रूप में दमयन्ती की बाल-क्रीर्3A का वर्णन भी मिलता है जो वात्सल्य के उद्दीपन के रूप में स्वीकार किया जा सकता hai। For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ वीर, भयानक और रौद्र रसों का वर्णन आखेट प्रसंग में देखा जा सकता है। शान्त रस की व्यंजना आश्रम वर्णन में हुई है। ये सब रस मुख्य रस-शृंगार के अंग बनकर आए हैं। कवि ने सब से अधिक रुचि प्रकृति वर्णन की ओर दिखाई है। इसमें कवि ने इतनी तल्लीनता दिखाई है कि आधुनिक आलोचकों द्वारा की गई प्रकृति रस को मानने की स्थापना का औचित्य दिखाई par3अता है। त्रिविकम भट्ट के वर्णन पर दृष्टि डालने से यह भी संकेत मिलता है कि भक्ति-आन्दोलन भले ही तीव्र न हुआ हो; परन्तु लोगों ने उसमें रुचि लेना प्रारंभ कर दिया था। कवि ने प्रेम-भावना के विकास में पद-पद पर शिव की भक्ति को इस प्रकार छा दिया है कि काव्य-रचना के उद्देश्य के विषय में पुनर्विचार करने की भी आवश्यकता हो सकती है। ऐसा ज्ञात होता है कि लौकिक-प्रेम की पृष्ठभूमि में सूत्र-रूप में भक्ति को पिरो कर कवि भक्ति को जीवन में प्रतिष्ठित करना चाहता है। स्वयंवर के पहले की रात्रि को शंकर की कृपा से बिता कर आगे के लिए सुखद अंत की कल्पना को पाठक पर छोर्3अकर कवि कदाचित् भक्ति की महिमा को कथा में संयोजित करना चाहता था। शृंगारिक रति से भक्ति विषयक रति को भिन्न मान कर भक्ति-रस की कल्पना की गई है। दमयन्तीचम्पू को भक्ति-रस की दृष्टि से भी प्रौर्3ह रचना माना जा सकता है। आगे के भक्तिआन्दोलनकारों ने श्रृंगार की पृष्ठभूमि में भक्ति को प्रतिष्ठित करने का ऐसा ही प्रयत्न किया है। - रस-चित्रण की दृष्टि से दमयन्तीचम्पू को अत्यन्त सफल रचना माना जा सकता है। यह अवश्य है कि चमत्कार-प्रियता के कारण रस के पूर्ण परिपाक का अवसर कवि को सर्वत्र नहीं मिला। इसलिए वह रस-परिपाक में व्यंजना द्वारा ही सफलता पाने की चेष्टा करता रहा है। इस रूप में वह रस-सिद्ध कवि है। उसे श्लिष्ट-काव्य की रचना में ही रसानुभूति हुई है। वह मानता है कि प्रसाद गुण युक्त कोमल भावों वाले आम्रफल के समान मधुर काव्य और श्लिष्ट काव्य के रस में रचना-चातुरी के वैशिष्ट्य से अंतर आ ही जाता है काव्यस्याम्रफलस्येव कोमलस्येतरस्य c। _बंधच्छायाविशेषेण रसोऽप्यन्यादृशो भ्वेत्। 1/17 उसने यह भी कहा है कि सभंग-श्लेष से वाणी में थोर्3I कठिनाई अवश्य आ जाती है; परन्तु इससे उद्विग्न नहीं होना चाहिए क्योंकि कवि के लिए रस एक ही नहीं है वाचः काठिन्यमायाति bhnggshlessvishesstH| नोद्वेगस्तत्र कर्तव्यो, यस्मादेको रसः क्वेः॥1/16 कवि ने रस चित्रण में सफलता अपने ही दृष्टिकोण से पाई है। अपनी कृति की उत्तम रसयुक्तता को कवि ने स्वयं स्वीकार किया hai For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 37 सङ्गता सुरसार्थेन रम्या meruciraashriyaa| नन्दनोद्यानमालेव स्वस्थैरालोक्यतां क्था॥1/24 कवि ने सभंग श्लेष के अतिरिक्त विभावना, असंगति, विरोधाभास, अपह्नति, उत्प्रेक्षा, रूपक, उपमा, यमक, अनुप्रास, व्याजस्तुति, व्याजनिन्दा, अत्युक्ति, परिसंख्या आदि विविध अलंकारों का प्रयोग कर के भी अपनी वाणी को इनसे बोझिल नहीं बनाया है और उसकी रुचि सदैव रसात्मकता में ही केन्द्रित रही है। दमयन्तीकथाचम्पू में वस्तुवर्णन दमयन्तीचम्पू का कथानक महाभारत से लिया गया है। वनपर्व में नलोपाख्यान आया है। दमयन्तीचम्पू में कवि ने उसका एक ही अंश लिया है; परन्तु उसे उसने अपनी प्रतिभा के बल पर विस्तार देकर चम्पूकाव्य के रूप में निबद्ध किया है। वस्तु-विस्तार के लिए कवि ने प्रकृति-वर्णन का सहारा लिया है। प्रकृति के मनोरम चित्र उपस्थित कर के कवि ने अपनी प्रकृति-प्रियता का परिचय दिया है। प्रकृति मानवी-प्रकृति की सहयोगिनी रही है। कहीं वह मानवभावों को उद्दीप्त करती है और कहीं वह उसकी सौंदर्य-लिप्सा को तृप्ति प्रदान करती है। त्रिविकम ने अन्त:प्रकृति और बाह्य प्रकृति का सुन्दर सामंजस्य प्रस्तुत किया है। श्लिष्ट पदावली में कवि को ऐसा करने का और भी अधिक अवसर मिला है। प्रातःकाल-वर्णन प्रकृति के चितेरे कवि ने प्रात:काल की सुरम्य छटा का वर्णन bar3e ही मनोयोग पूर्वक किया है। प्रात:काल होते ही रात चन्द्रमण्डल का cA~dI का घर्3A लेकर पश्चिम समुद्र के तट पर उतरने ल्गी। कमल वनों में कमलिनियों के कुड्मलनयन खिलने ल्गे। उनमें काजल रेखा से भंवरों की पांते उल्लसित होने ल्गीं। दीर्घिकाओं के अलंकार हंस पंखों के फर्3अफर्3आहट की वायु से पूर्ण विकसित कमलों को चंचल बनाने ल्गे। सारसों की चोंचें चक्रवाकों को मिलाने के लिए चांदी की झालर सदृश सरस केंकार करने ल्गे|106 पूर्व दिशा को केसर के gAr3हे घोल से सींचा जाने ल्गा। जैसे तारकासुर को कुमार कार्तिकेय ने समाप्त किया वैसे ही सुकुमार किरणें तारकों को मिटाने में लगी हैं। अंशुमाली पूर्वाचल पर car3ह कर संसार का मंगलारम्भ करने वाला कलश बन ग्या|07 प्राची के कपोल कुंकुम सूर्य ने कमलिनी वन की आलस्य राशि को समाप्त करने का व्रत ले लिया|108 भगवान सूर्य की किरणों को हाथियों के कुम्भस्थल पर देख कर महावत सिंदूर की bhA~ti से छूते हैं। किरात-पत्निया~ वृक्षों के आलवाल में par3I हुई किरणों को पल्लव की bhA~ti से चुन रही हैं तथा रमणिया~ हाथों में par3I हुई कुंकुम समझ कर पोंछ रही हैं । 109 For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ 38 ___ aise aneka sundara citra दमयन्तीचम्पू में मिलते हैं। दमयन्तीचम्पू की कथा रात्रि की समाप्ति के साथ ही पूरी हो गई है यदि उसके आगे तृतीय उच्छास के इस प्रात: वर्णन को jor3a दिया जाए तो कथा की अगली दिशा को समझना सरल हो जाएगा और इस प्रकार कवि की कला का एक अन्य चमत्कार देखने को मिलेगा। सन्ध्या -वर्णन सन्ध्या का श्लिष्ट चित्र द्वितीय उच्छ्वास में देखा जा सकता है। सूर्य थक कर वारुणी नायिका का चुम्बन करने के लिए रथ को नीचे उतार रहे हैं। पति का परकीया प्रेम देखकर प्राची शोक मग्न हो गी। per3ओं की छाया उसे आश्वस्त करने के लिए दौर्3a रही है। शुकों से हरे और वानरों से घिरे हुए जंगल से गोमण्डल लौट ग्या। वनदेवता ने रक्तचन्दन का अर्घ्य प्रदान कर के चक्रवाक-दम्पती के विरह-क्रन्दन के बहाने दिनपति को रोकना चाहा। दिशा रूपी नायिका ने कृष्णागुरु से पत्र रचना की। नाचते हुए मयूरों की शिखाओं से शिलाखण्ड काले हो गे। भवन की दीवारें कज्जल-चित्रों से काली हो गीं। विरहिणियों के नि:श्वास की धूम से पथिकों का मार्ग काला हो ग्या। विलासगृहों में कस्तूरी छिर्3अक दी गी। आकाश-लक्ष्मी ने काली कंचुकी पहन ली और अंधकार रूपी हाथी के कुम्भस्थल को भेदने के लिए सोने के तीखे भाले के समान दीपक जल गे|110 चन्द्रोदय-वर्णन सन्ध्याकाल बीतने पर रात्रि के श्रृंगार चन्द्रमा का उदय होता है, उसका भी सुन्दर वर्णन दमयन्तीचम्पू में हुआ है। चन्द्रमा का उदय होते ही कौआ भी हंस जैसा दिखाई देने लगा11 / सारा संसार चूते हुए चंदन की तरह फैलने वाली चन्द्रकांति से श्वेत हो ग्या। दिन समझ कर कौआ जाग उठा और अपनी प्रिया को DhU~DhatA हुआ क्रन्दन करने ल्गा। उसे सामने बैठी हुई काकी दिखाई नहीं pdd'ii|12 गोप-बालकों ने चन्द्र-ज्योत्सना को दूध समझ कर गायों के थन के नीचे घर्3A रख दिया। रमणियों ने नीलकमल को श्वेतकमल समझ कर कानों में लगा लिया। शबरी ने बैर को मुक्ताफल समझ लिया। किसको चन्द्र की चन्द्रिका ने भ्रांत नहीं किया?113 मानो आकाश से कपूर के कण चूने लगे अथवा मनोमुग्धकारी चन्दन-बिन्दु या अमृत-बिन्दु के झरने हैं|14 ___उदीयमान चन्द्रमा समुद्र के तट से प्रस्थित राजहंस की तरह है, उदयाचल की गुफा से निकल कर अन्धकार रूपी हाथियों का पीछा करने वाले सिंह-शावक की तरह है, काम के मंगल के लिए सजे हुए स्फटिक के पूर्णकलश की तरह है, ऐरावत के कुंभस्थल की तरह है, कैलास पर्वत के टूटे हुए गण्डशैल की तरह है, पूर्व दिशा के मुख के सीमन्त-मौक्तिक के समान है अथवा दूध के फेन के गोले के समान hai|115 For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 39 चन्द्रमा के उदय होने पर सभी पर्वत कैलास बन गे। वृक्ष श्वेत छाते की तरह लगने ल्गे। पंक दही की तरह दिखाई pdd'aa। समुद्र-जल दूध बन ग्या। लताएं मुक्तामाला सी प्रतीत हुईं। बेल फल शंख जैसे ल्गे। सब पक्षी हंस, हाथी ऐरावत और चट्टानें रजतराशि लगने ल्गे|16 चन्द्रमा द्वारा विकीर्ण सौंदर्य-राशि नल के लिए तो दाहक हो गई थी। रश्मियां उसे अग्निवत् प्रतीत होने ल्गीं|117 __प्रेम में जो वस्तु संयोग में सुख का कारण बनती है वियोग में वह उतनी ही वेदना उत्पन्न करती दिखाई देती है। मध्याह्न-वर्णन कवि का मन केवल प्रकृति के कोमल पक्ष का वर्णन करने में ही नहीं र्मा। उसने प्रकृति के भीषण पक्ष का वर्णन करने में भी अपना कौशल दिखाया है। मध्याह्न की भीषण सूर्य-किरणों और उनके प्रभाव का चित्रण भी कवि ने अपनी लेखिनी से तल्लीनता पूर्वक किया है। मध्याह्न में हंस कमलनाल का खाना छोर्3अकर अपने शरीर को सूर्य की प्रखर किरणों से बचाने के लिए कमलपत्रों की छाया का आश्रय लेते हैं। भ्रमर पुष्पों का आस्वादन करना छोर्3अकर पत्र-समूह में घूस जाते हैं। सारस व मयूर अपनी प्यास बुझाने उपवन के अरघट्टों के समीप आते हैं, कलविंक पक्षी ku~oM के खोखले स्थानों में प्रविष्ट हो गए हैं|118 ___ असह्य धूप पक्षियों को मार्ग से स्खलित कर देती है। प्यास से व्याकुल होकर जंगली जानवर hA~phate हुए जलाशय की ओर bar3हते हैं। वन-विहार करने वाले हाथी, सूअर और भइंसे नदी तट पर कीचर्3a को मर्दन करने ल्गे। पक्षी कोहरों में छिप गे|19 ऋतु-वर्णन त्रिविकम भट्ट ने भारत का विविध रूप से श्रृंगार करने वाली षड् ऋतुओं का वर्णन भी किया है। वर्षा और नायिका के सौंदर्य का श्लिष्ट-वर्णन कवि ने प्रथम उच्छ्वास में किया है। पयोधरों से धाराए~ गिर रही हैं। वर्षा के आगमन से कमल प्रसन्न हैं। सुरचाप दिखाई देने लगा है, विद्युत् चमक रही है, बादल गरजते ही राजहंस मानसरोवर की ओर ur3a गए हैं। राजा को देखने के लिए वर्षा अद्वितीय श्रृंगार कर के धरती पर उतर रही है|120 वर्षा नहीं जैसे काम का अभिषेक हो रहा है, मयूर ध्वनि मृदंग हैं, बादलों का गर्जन नगार्3e का काम कर रहे हैं, अंकुरों के बहाने भूमि रोमांचित हो रही है और प्रसन्नता के मारे शिलीन्ध्रध्वजों को धारण कर रही है|121 / कवि की लेखिनी से वर्षा की कोई विशेषता नहीं छूटी है। वर्षा-नायिका के वृद्धा हो जाने पर नल का मनोरंजन करने के लिए शरद् तरुणी का आगमन हुआ है-कलहंस के रूप में जिसका For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ हास प्रकट हुआ है। उसके आते ही गृहदीर्घिका में हंस मांगलिक मृदंग की तरह ध्वनि करने ल्गे। वन में बन्धूक खिल गए जैसे पथिकों के हृदय-स्थल पर कामबाणों के घाव हों! आकाश में शुकपंक्ति उसके स्वागत में वन्दनमाला बन गी। धान की देखरेख करने वाली बालिकाए~ गीत गाने लगीं जैसे कामविजय की घोषणा हो रही हो। नीलकमल शरल्लक्ष्मी के कृपा कटाक्ष से खिल रहे थे|122 आकाश को आच्छादित करने वाली वर्षा काश-पुष्प से सुशोभित शरद् को देखकर कौन उत्कंठित नहीं हो सकता? प्रावृषं शरदं चापि bhudhaakaashhaarinniim| विलोक्य नोत्सुकः कः स्यान्नरो नीर्ज्स्न्ग्ग्ताम्॥123 सर्वर्तुनिवास नामक वन में सारी ऋतुओं को कवि ने एकत्र संयोजित कर दिया है|124 इन सारी ऋतुओं के वातावरण ने नल के प्रेमभाव को अतिशय उद्दीप्त कर दिया। ऐसी मनोऽवस्था में हंस का मिलन उसकी उत्कंठा को और अधिक bar3हाने वाला प्रमाणित हुआ। प्रदेश-वर्णन कवि ने आर्यावर्त और दक्षिण देश का बहुत सुन्दर वर्णन किया है। वह आर्यावर्त को आर्यमर्यादा के उपदेश का आचार्य-भवन और सारे भूमण्डल का मुखमण्डल कहता है। सभी पुण्यकर्माओं का यह शरणस्थल है, धर्म की भूमि है और मंगलों का आश्रय स्थान है|25 यहा~ के लोगों को कभी विपत्ति नहीं झेलनी pdd'tii। यहां घर-घर में गौरवर्ण की स्त्रिया~ हैं, पूरा लोक महेश्वर है, हरि श्रीयुक्त हैं, कोई विनायक नहीं हैं|126 / / ___ कवि ने दक्षिण देश और विदर्भ का वर्णन भी किया है। विदर्भ के वर्णन में कवि की अत्यधिक आत्मीयता झलकती है। अतः सम्भवत वे इसी क्षेत्र के निवासी होण्गे। दक्षिण देश को कवि ने विस्तीर्ण भूमण्डल का भूषण, पर्वत, नगर, ग्राम, विहार और उद्यानों से रमणीय, सीता सहित राम के चरणों से पुनीत जंगलों वाला, गंगा-गोदावरी के पवित्र जल-तरंगों से दुरित और वनाग्नि के प्रसार को रोकने वाला, सभी देशों में श्रेष्ठ कहा है, जिसमें अनेक देवायतन हैं|127 उसमें वैदर्भ-मण्डल दक्षिण देश को भी अलंकृत करने वाला है और उसकी शोभा है-कुण्डिनपुर देशानां दक्षिणो देशस्तत्र वैद्र्भ्म्न्न्द्द्ल्म्। तदापि वरदातीरमंडलं कुण्डिनं पुर्म्॥128 नगर-वर्णन त्रिविकम ने निषधापुरी और कुण्डिननगर का वर्णन bar3I ही कुशलता से किया है। निषधापुरी गौरी के समान पवित्र कही गई है|129 उसकी गगनचुम्बी चहारदीवारी नीलमणि से बनी हुई थी जिस पर par3अती हुई सूर्य किरणे अत्यन्त मनोहर लगती थी, जैसे अंकुर निकल आए हों जिन्हें खाने की इच्छा से सूर्य के घोर्3e दोपहर को नीचे उतरना चाहते हैं। वहां आंगन स्फटिक मणि For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ 41 kI चट्टानों से बने हुए हैं जिनमें घूमती हुई स्त्रियों के अलक्तकयुक्त चरणों का प्रतिबिंब लाल कमल बन कर भ्रमरों को आकृष्ट करता रहता है। आवास-भवन भी विविध मणियों से बने हुए हैं जिनमें अपना प्रतिबिंब देखकर स्त्रिया~ अपने पतियों से मान करने लगती हैं। वहां के मार्ग स्वर्ग सदृश हैं। नगरी में हस्तिशालाए~, संगीतशालाए~ और कमलों से भरे हुए क्रीर्3A-सरोवर हैं। देवायतनों की कमी नहीं है। कवि-गोष्ठिया~ वहां निरन्तर चलती रहती हैं। सारे भूमण्डल की सम्पत्ति वहां एकत्र हो गई है|130 इसी तरह कुण्डिनपुर इंद्रपुरी से स्पर्धा करने वाला है। यह खाइयों और उपवनों से घिरा हुआ है। इसमें गगनचुम्बी भवन, अग्निहोत्री ब्राह्मण, सन्मार्गस्थ गृहस्थ, अतिथिसेवीजन, व्यवसायकुशल वणिक्, विविध शिल्पज्ञ, स्वास्तिक चिह्न और बालकों से सुशोभित गृहद्वार, हस्तिशाला, अश्वशाला, चतुश्चरण, देवकुल आदि विद्यमान हैं|131 आखेट-वर्णन कवि को राज-दरबार की परम्पराओं और राजाओं की दिनचर्या का प्रत्यक्ष परिचय प्राप्त था। उसी के आधार पर उसने नल के आखेट का सुन्दर वर्णन किया है। सूकर की भयानकता का वर्णन इन शब्दों में द्रष्टव्य है किं स्यादञ्जनपर्वतः स्फटिकयोद्वंद्व दधदीर्घयोरम्भोमेदुरमेघ एष किमुत श्लिष्यद् ब्लाकाद्व्य्ः। शून्यः किं नु करेण कुञ्जर इति भ्रान्तिं समुत्पादयन्, दंष्ट्राद्वंद्वकरालकालवदनः कोलः कुतोप्यागतः ॥ 132 कवि ने आखेट में प्रयुक्त होने वाले जाल, पाश आदि उपादानों को लेकर कुत्तों के साथ चलने वाले आखेटक, अश्वारूर्3ह राजा आदि का श्लिष्ट शब्द चित्र bar3I ही कुशलता से अंकित किया है। प्रहार-कुशल राजा, चंचल अश्व और बचाव करने वाले सूकर में से प्रत्येक के ऊपर कवि मुग्ध है; वह किसकी प्रशंसा करे : किमश्वः पार्श्वेषु प्लवनचतुरः किं नु नृपतिः, shraanmunycnnuccaishcltrkraakRssttdhnussH| किमालोलः कोलः परिहृतशरः शौर्यरसिको, न जानीमस्तेषां क इह परमो वर्ण्यत इति ॥ 133 नल और सूकर के घात-प्रत्याघात को सूर्य भी अपना रथ रोक कर देखने लगे134 / कवि को वीर, श्रृंगार और रौद्ररस को चित्रित करने का अवसर इसी प्रसंग में मिला है। विन्ध्याटवी-वर्णन प्रकृति के भयंकर रूप का वर्णन कवि ने विन्ध्याटवी-प्रसंग में किया है। कवि ने विन्ध्याटवी For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ ko सहस्रों युगों के परिवर्तन की साक्षी, तपोलीन ब्रह्मर्षियों द्वारा पूजित शिवलिंगों से घिरी हुई, देवरमणियों से सेवित तटीय लता-मण्डप वाली, वन्य हाथियों के मद से सुगन्धित जलतरंगों वाली, अभिनव गंगा, समुद्र की दूसरी पत्नी, मेकलपुत्री नर्मदा के निकट विविध वृक्षों की सघनता से युक्त कहा है। इसमें कई प्रकार के पक्षी और सिंह जैसे हिंस्र जन्तु विचरण करते हैं। इसमें निषादों, किरातों और शबरों की बस्तिया~ बसी हुई हैं। इस कण्टकाकीर्ण भूमि में अनेक प्रकार की ध्वनिया~ सुनाई par3अती हैं। कापालिकों के कारण यह और भी भयंकर दिखाई par3अती है। निडर ग्रामवासी ऐसे भयानक स्थान में गाय, बैल और भेर्3एं चरा रहे हैं। हाथी सल्लकी वृक्षों का स्पर्श कर रहे हैं। पहार्3I शिखरों पर बन्दर क्रीर्3A कर रहे हैं। ऐसे विन्ध्य के प्रान्तर् को नल का मंत्री श्रुतिशील सेवनीय मानता है|135 जलक्रीर्3A-वर्णन ___ दमयन्तीचम्पू में स्नान का भी अतीव सुन्दर वर्णन है। राजा का स्नान तो सुन्दर सुरक्षित मज्जन-भवन में ही हो सकता है। नल मज्जन-भवन में pahu~ce to वहा~ जल-पूर्ण द्रोणी समुद्र की तरह भरी हुई थी। वहा~ कलश और धौलपट्ट रखे हुए थे। स्नानपीठ पर बैठ कर ही स्नान किया ग्या। सुन्दर युवती सेविकाए~ उसके शरीर को मल रही थीं, शरीर पर सुगन्धित तैल लगाया गया था और कुम्भवारि से शरीर का अभिषेक किया गया था। राजा को वह स्नान की सुविधा कहा~, जो उन्मुक्त जीवन बिताने वाले वन्य लोगों को सहज ही में प्राप्त हो जाती है। स्नानार्थी किरातकामिनियों के वर्णन से इसकी तुलना की जा सकती है। वे पाताल से AI हुई नागमदहारिणी नागपत्नियों के समान थीं। उनके अंग तमालांकुर सदृश कोमल थे। उन्होंने गजमुक्ता की मालाए~ पहन रखी थीं। कानों में हाथी dA~ta के कर्णाभूषण पहने हुए थीं। विद्युल्लता सी करघनी पहने हुए वे विन्ध्य-शिखरों पर मंडराने वालो मेघमाला सी लग रही थीं। उनके कानों में अशोक-पुष्पों के गुच्छे लगे हुए थे। उन्होंने वेणियों में मयूरपुच्छ गूंथ rakhe the। ve jora-jora se तालिया~ बजा कर नृत्य करती जाती थीं। नूपुरों की ध्वनि से वे हंसों को आकृष्ट कर लेती थीं। गीतलहरी से हंसों के मानस को तरंगित कर देती थीं। वे छाती-भर पानी में उत्रीं। उस समय कुरर पक्षी और सारस बोल रहे थे। रमणीय हंस ह्रद की शोभा bar3हा रहे थे। वे चन्द्रकिरणों से निर्मल जल को पीने लगीं, कमलतन्तु खाने लगीं, जल में तैरने लगीं और हाथों से पानी की धारा गिराने ल्गीं। उनके स्तनों से टकरा कर पानी तरंगित होने ल्गा। राजा उनकी रूपश्री को देख कर सोचने लगा कि जहा~ सुन्दर जाति है वहा~ नेत्रोत्सवकारिणी रूप-रचना नहीं है और जहा~ सौंदर्य-लक्ष्मी है वहा~ प्रशंसनीय कुल नहीं है जातियत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी, रूपश्रीरपि यत्र तत्र सुलभः श्राध्यो न ज्ञ्मोद्य्ः|136 स्थानार्थी किरात-रमणियों को भ्रमर तंग kara rahe the For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ 43 karNamUlaviSaye mRduguJjanpANipallavahato'pi htthen| एष षट्पदयुवा हरिणाझ्याश्चम्बति प्रिय इवास्य्स्रोज्म्॥137 किरात-युवतियों के इन विविध विलासों को देखकर नल को रोमांच हो गया एवं उसकी प्रेम-वेदना और भी bar3ह गी। नखशिख-वर्णन दमयन्तीकथाचम्पू में रीतिग्रन्थों की तरह का नख-शिख वर्णन तो नहीं मिलता; परन्तु पात्रों के शारीरिक सौंदर्य का वर्णन श्लिष्ट पदावली में bar3e ही सुन्दर ढंग से हुआ है। नल के सौंदर्य का वर्णन करते हुए कवि ने उसे अलौकिक शक्ति सम्पन्न, प्रशस्त अंगों वाला और प्रभावशाली व्यक्तित्व वाला चित्रित किया है, उसकी समानता हिमालय भी नहीं कर सकता है|138 राजा के सौंदर्य से सम्बद्ध एक श्लोक द्रष्टव्य है अब्जश्रीसुभगं युगं नयनयोअउलिमहोष्णीषवानूर्णारोमसखं मुखं च शशिनः पूर्णस्य धत्ते shriym। पद्मं पाणितले गले च सदृशं शंखस्य रेखात्रयं, तेजोप्यस्य यथा तथा सजलधेः कोप्येष भर्ता भुवः ॥ 139 इसी तरह दमयन्ती के सौंदर्य का वर्णन करता हुआ कवि कहता है-वह पदविन्यास के सौंदर्य से सिन्धुरवधू की गति को मात करती थी। चंवर की वायु से उसकी अलक-वल्लरी नाच रही थी। कानों में कमल का भूषण पहने हुए थी। सुन्दर चरणों में नूपुर धारण किए हुए थी। संगीत-प्रयोग में दक्ष थी। वक्र भौंहें कामदेव का धनुष ही थीं|140 अन्यत्र उसके मुखप्रान्त की शोभा का वर्णन इस प्रकार मिलता है आबध्नत्परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाबहिः, kurvccmpkjRmbhmaannklikaakrnnaavtNskriyaam| तन्वड्या परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं, लावण्यं ललतीव काञ्चनशिलाकान्ते क्पोल्स्थ्ले॥41 दयमन्ती के सर्वदेवमय शरीर का वर्णन दृष्टव्य हैसुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवाः, सुधाकान्ति स्मितं, अरुणो दन्तच्छदः, भास्वन्तो दन्ताः, सुकृष्णाः केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनाभोगः, पृथ्वी जघनस्थली, सुरभिर्नि:श्वासः, सुगन्धवाहः प्रस्वेदः, सुश्रीकः स्क्लान्ग्ग्भोग्ः|142 For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ 44 vipralambha-वर्णन संयोग के उपरान्त ही वियोग की स्थिति आती है; परन्तु दमयन्तीचम्पू में जिस प्रकार के प्रेमवर्णन की पद्धति अपनाई गई है उसमें गुणश्रवण के उपरान्त ही नल और दमयन्ती में एक दूसरे के प्रति अनुराग का भाव जगा दिया था। क्षण-क्षण में परिवर्तमान प्रकृति के उद्दीपक स्वरूप और वार्ताहरों के वर्णनों से उनका अनुराग उद्दीप्त होता चला गया और वे तीव्र विरह-वेदना से ग्रस्त हो गे। गुणश्रवण कर के नल में पूर्वराग उत्पन्न हुआ, वह बिना ज्वर की अस्वस्थता, बिना दुर्गति की अस्थिरता, अविषास्वादनजनित मूर्छा, बिना bur3हापा आए jar3अता, अनिन्धन ज्वाला आदि कहा गया है|43 दमयन्ती की रत्नावली को पाकर नल ने उसे अपने हृदय पर धारण कर लिया जैसे हृदयस्थित दमयन्ती को उसे दिखाना चाहता हो|144 हंस के संदेश देकर चले जाने पर नल की जो दशा हुई उसका वर्णन इन शब्दों में हुआ है आविर्भूतविषादकन्दमसमव्यामोहमीलन्मनश्चिन्तोत्तानितनिर्निमेषनयनं niHshvaasdgdhaadhrm| जातं स्थानकमुत्सुकस्य नृपतेस्तत्तस्य यस्मिन्नभूत्, प्रेयान्पञ्चमराग एव रिपवः शेषास्तु सर्वे र्साः॥145 उसे दक्षिण दिशा ही आनन्द-अंकुर के स्पर्श सी लगती थी लिप्तेवामृतपंकेन स्पृस्स्त्तेवान्न्द्क्न्द्लैः। आसीद् दिग्दक्षिणा तस्य कर्णयोर्मनसो dRshoH॥146 दमयन्ती की भी यही दशा थी। उसे न नींद आती थी और न प्रकृति का सौंदर्य ही लुभा पाता था। उसकी दशा का वर्णन देखिए लास्यं पांसुकणायते नयनयोः शल्यं श्रुतेर्वल्लकी, नाराचाः कुचयोः सचन्दनरसा: क्र्पूर्वारिच्छ्त्ताः। तस्याः काप्यरविन्दसुन्दरदृशः सा नाम जज्ञे दशा, प्राणत्राणनिबन्धनं प्रियकथा य्स्याम्भूत्केव्ल्म्॥147 गर्भावस्था-वर्णन त्रिविक्रम को लोकाचार का पूर्ण ज्ञान था। इसी का प्रदर्शन करने के लिए उसने दमयन्तीचम्पू में दो बार गर्भावस्था का वर्णन किया है। भीम की पत्नी प्रियंगुमंजरी निस्संतान थी। वह एक वानरी को बच्चे को पेट से सटाए हुए देखकर ही सन्तानहीनता की असहयवेदना से दुःखी हो ग्यी। उसने सबसे पहले शिव को स्वप्न में प्रसन्न होकर पारिजातमंजरी देते हुए देखा। बाद में दमनकमुनि को आया हुआ देखकर ही उसने स्वप्न के प्रभाव को सत्य होता हुआ पा लिया। पहले वह दमनक से कन्या-जन्म की बात सुनकर दुःखी हुई; परन्तु शीघ्र ही प्रकृतिस्थ हो ग्यी। उसने कटु-वचन कहने के लिए महर्षि दमनक से क्षमा मांग lii। For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ 45 गर्भिणी होने पर प्रियंगुमंजरी अतीव सुन्दर प्रतीत हुई। लोक में मान्यता है कि कन्या गर्भ में हो तो गर्भिणी का सौंदर्य bar3ह जाता है । कवि इस मान्यता से परिचित प्रतीत होता है । खिली आम्रमंजरी जैसे कोमल फलबंध मनोहर प्रतीत होती है वैसे ही कवि के अनुसार रानी मनोहर प्रतीत होने लगी । चन्द्रकला तथा रत्नाकर की तरंगमाला के समान सौंदर्य राशि के कारण वह रानी सुशोभित हुई। उसके पयोधर नीलमणि के कलश के समान सुशोभित हुए । उन्नत चूचुकों में श्यामता आ गी। प्रतिक्षण गर्भभार से आक्रान्त होने से उसकी खिन्नता bar3ह गई । उसमें दोह्रद इच्छा होने ल्गी। वह चन्द्रकलांकुर के उपभोग की इच्छा करती थी, आम्रवन में विहार करना चाहती थी, मकरन्दतरंग युक्त मलयवात उसे भाती थी, चारों समुद्रों के सौंदर्य रस का वह उपभोग करना चाहती थी और भर पेट अमृतपान करना चाहती थी । लक्षणों की मृदुता से यह प्रतीत हो जाता है कि उसके गर्भ में कन्यारत्न विकसित हो रहा है । इच्छानुसार कार्य सम्पन्न हो जाने से उसकी कान्ति bar3ह जाती थी। उसके कपोलमण्डल पर कस्तूरी - पत्ररचना और अधिक सुन्दर लग रही थी । वह ज्येष्ठा स्त्रियों से घिरी रहती थी। ऐसा इसलिए किया जाता था कि एकान्त में वह दुःखी न हो अथवा किसी कारणवश वह डर न जाए, क्योंकि गर्भस्थ बालक पर इसका विपरीत प्रभाव par3अता है। प्रियंगुमंजरी सगर्भा होकर राजा को वैसा ही आनन्द प्रदान करती थी जैसा आषार्3ह की वर्षा पृथ्वी को करती hai148 / राजा उसकी सब आकांक्षाओं को पूर्ण करता था। परिजन संकेत मात्र से उसकी आज्ञा का पालन करते थे। प्रसव pIr3A का अनुभव करने के उपरान्त उसने कन्या को जन्म दिया जैसे पृथ्वी ने किसी पुण्यतीर्थ को उत्पन्न किया हो। 149 त्रिविक्रम ने वीरसेन की पत्नी रूपवती की गर्भावस्था का वर्णन भी किया है। शिव के वर से ही वह गर्भवती हुई थी । ऐसा ज्ञात होता था कि जैसे उसका गर्भ सम्पूर्ण संसार के पदार्थों से निकले कान्तिकणों से निर्मित हो। रूपवती ब्रह्मा के अधिष्ठान को उत्पन्न करने वाली नारायण के नाभिदेश के समान या नवीन पल्लव को उत्पन्न करने वाली कल्पवृक्ष की लता के समान सुशोभित हो रही थी । 150 I उसके स्तन - चूचुक मृगलांछनयुक्त चन्द्रमा के समान सुशोभित हो रहे थे। वह वसंत, कामदेव और चन्द्रमण्डल के रस से स्वयं को लिप्त करना चाहती थी । वह रत्नमय दर्पण के स्थान पर अपने मुखकमल को शाणयुक्त तलवार में ही देखना चाहती थी । वह नीलकमल के स्थान पर सिंह के केशर के गुच्छों को कर्णभूषण बनाना चाहती थी । वह कस्तूरी लेप के स्थान पर मतवाले हाथी के मदपंक से अपनी बाहुओं पर पत्ररचना करना चाहती थी । ये सब लक्षण पराक्रमी I जन्म की सूचना देने वाले हैं। उसने उत्तम समय में वैसे ही पराक्रमी नल को जन्म दिया जैसे आकाश में सूर्य, मेघों में विद्युत् या अरणियों में अग्नि उत्पन्न होती है । कवि ने इन वर्णनों में लोकविश्वास को आधार बनाया 1 putra For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ 46 दिनचर्या का वर्णन नल और भीम के वर्णन में कवि ने उनकी दिनचर्या को भी स्थान दिया है। लक्षणग्रन्थों में अष्टयाम वर्णन की परम्परा चली आती है । वैसा ही इस वर्णन को मानना चाहिए। प्रातः काल ही राजा लोग बंदीजनों की स्तुति से जागते थे । उठते ही दैनन्दिन शौच क्रिया से निवृत्त होकर वे कमलपुष्पों से सूर्य को अर्घ्य देते थे और सन्ध्या वंदन करते थे। तदुपरान्त पुरोहित के सान्निध्य में पारिवारिक योग-क्षेम जान कर प्रजापालन में प्रवृत्त होते थे। दोपहर का नगार्3A बजने पर राजा स्नानागार में जाकर स्नान करता था। स्वच्छ वस्त्र पहन कर भोजन-स्थान वेदी पर भोजन के लिए आसीन होता था । स्वर्णपात्रों में भात, मिठाइया~, मोदक, शाक आदि परोसे जाते थे। वह भोज्यपदार्थों का भोजन करता, लेयों को चाटता, सुस्वादु पदार्थों का आस्वादन करता, पेयों को पीता और चूसने योग्य को चूसता था। इसके बाद आचमन कर के धूप-धूम को सूंघ कर, ताम्बूल-दल का भक्षण करता था । विनोदास्थायिका - स्थान में विनोद गोष्ठी में सम्मिलित होकर वह नटों, कवियों, किन्नरों, विलासिनियों आदि की कला का आनन्द लेता हुआ अपराह्न बिताता था । सन्ध्या होने पर सन्ध्यानुष्ठान सम्पन्न करता था । रात्रि वह अपनी पत्नी के सान्निध्य में बिताता था । 151 इसी प्रसंग में शिविर के अनुभवों का भी उल्लेख किया जा सकता है । कवि ने तम्बू लगा कर रात्रि व्यतीत करने, प्रात:काल पुनः चलने की तैयारी करने, दोपहर बिताने के लिए वृक्षों की छाया में par3आव डालने और चलते समय मार्ग की सुरम्य प्रकृति का दर्शन करने का bar3A ही सुन्दर वर्णन किया है। भोजन करने की सूचना शंख बजाकर दी जाती थी । सब से पहले ब्राह्मणों को भोजन परोसा जाता था। गायों को गोग्रास दिया जाता था । काकबलि देने और दीन, अनाथ, भिक्षुकादि को भोजन कराने और बलि वैश्वदेव से निवृत्त होने के बाद राजा भोजन करने बैठता था । 152 दमयन्ती ने नल और उसके सहयोगियों के लिए भोजन तैयार करके भेजा उसका वर्णन देखिए - आज्यप्राज्यपरान्नकूरकवलैर्मन्दां विधाय क्षुधां, चातुर्जातकसंस्कृतो नु शनकैरिक्षो रसः पीयताम् । संसारस्पृहणीयतेमनरसानास्वाद्य किञ्चित्ततः, स्निग्धस्तब्धदधिद्रवेण सरसः शाल्योदनो भुज्यताम् ॥ ' 153 पक्वान्नों के ढेर लग गए थे, भात की राशिया~ थीं, दाल का ढेर था, घी के झरने थे, मधु के सागर थे, चीनी की राशिया~ थीं, दूध-दही की धाराए~ थीं, तरकारियों के ढेर थे, फल रसों का प्रवाह था । सब को यथेष्ट भोजन करवा कर, घी से चिकने हाथों पर चन्दन का उबटन देकर, नागरखण्ड से बने हुए पान die gae the। 154 For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ मानव-प्रकृति का वर्णन त्रिविक्रम केवल बाह्य प्रकृति का चित्रण करने में ही सिद्धहस्त नहीं था उसने मानव-प्रकृति का भी सुन्दर वर्णन किया है। अप्राप्य वस्तु में अनुराग हो जाया करता है - यह बात उसने नल के चरित्र से प्रमाणित कर दी। दमयन्ती की प्राप्ति से पहले ही कथा को समाप्त कर के उसने इस अनुराग को चरम सीमा तक विकसित होता हुआ दिखा दिया । स्त्री में संतान - कामना अत्यधिक होती है, यह संतान - वत्सला बन्दरी को देखकर प्रियंगुमंजरी के मन में जगे हुए भावों द्वारा कवि ने प्रकट किया। सामान्यतया समाज में कन्या से पुत्र का जन्म प्रशस्त समझा जाता है। प्रियंगुमंजरी ने इसी बात को लेकर कन्या - जन्म की सूचना देने वाले दमनक मुनि को खरी-खोटी सुना दी। दमयन्ती स्वतंत्र जीवन जीने वाले पक्षियों को सराहती है 47 उड्डीय वाञ्छितं यान्तो वरमेते विहङ्गमाः । न पुनः पक्षहीनचात् पङ्गुप्रायं कुमानुषम् ॥ नारी का भावुक मन विरह वेदना को अनुभव करके अत्यधिक विषण्ण हो जाता है। नारी की भावुकता का दर्शन दमयन्ती के इन शब्दों में किया जा सकता है-- 2. सुन्दरता की ओर आकृष्ट होना, काम-क्रीर्3आओं को देख कर विरह वेदना का तीव्र हो जाना, प्रसंगवश प्रिया का नाम सुन कर उत्कंठित हो जाना, प्रियामिलन के लिए प्रयत्नशील होना आदि बातें मानव मात्र में देखी जा सकती हैं। नल से सम्बद्ध सारी कथा इन बातों को लेकर ही आगे bar3हती है। निम्न उक्तियों में मानव प्रकृति के सूक्ष्म स्तरों का उद्घाटन करने की चेष्टा दिखाई par3अती है-- 1. विश्राम्यन्ति न कुत्रचिन्न च पुनर्मुह्यन्ति मार्गेष्वपि, प्रोत्तुङ्गे विलगन्ति नान्तरतरुश्रेणीशिखापञ्जरे । खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया, धावन्तः पथि न स्खलन्ति विषमेप्यास्ते स यस्मिन्प्रियः ॥ 156 भवति हृदयहारी क्वापि कस्यापि कश्चिन खलु गुणविशेषः प्रेमबंधप्रयोगे ॥ " ,157 155 का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र । वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह ॥ 158 3. दुर्लभेष्वनुरागः पुंसाम् । 159 4. संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः । 160 5. साप्तपदीनं सख्यं, उत्पन्नकतिपयप्रियालापा प्रीतिः, प्रयोजननिरपेक्षं दाक्षिण्यं, अकारणप्रगुणं वात्सल्यं, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् । 161 For Personal & Private Use Only www.jalnelibrary.org Page #61 -------------------------------------------------------------------------- ________________ 6. dhairya धामवतां ध्न्म्|162 7. सर्वंसहा सूर्य्ः|163 8. जानन्ति हि गुणान्वक्तुं तद्विधा एव taadRshaam|164 9. जानाति हि पुनः सम्यक् कविरेव कवेः shrmm|165 10. उपकर्तुं प्रियं वक्तुं कर्तुं स्नेह्म्कृत्रिम्म्। सज्जनानां स्व्भावोऽय्म्|166 11. विवेकः सह सम्पत्त्या विनयो विद्यया sh। प्रभुत्वं प्रश्रयोपेतं चिह्न्मेत्न्म्हात्म्नाम्॥167 12. सोच्छासं मरणं निरग्निदहनं निःश्रृंखलं बन्धनं, निष्पंकं मलिनं विनैव नरकं सैषा म्हायात्ना। सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः, पंचानां सविशेषमेतदपरं षष्ठं म्हापात्क्म्॥168 ऐसी सूक्तियों से समकालीन लोक विश्वास और आचार-धर्म की ओर संकेत किया गया है। ऐसी सूक्तिया~ उन सूत्रों में बदल जाया करती हैं जो समाज की चिन्तन व आचार-परम्परा को प्रभावित करने वाली कहावतें कहलाती हैं। अन्त:प्रकृति और लोकाचार का समन्वय हमें सालंकायन के उपदेश में देखने को मिलता है जो बाणभट्ट के शुकनासोपदेश के समकक्ष रखा जा सकता है। दमयन्तीकथाचम्पू में वर्णित समाज यद्यपि दमयन्तीचम्पू का कथानक पौराणिक है परन्तु यह स्वाभाविक ही है कि उसमें समकालीन समाज का संश्लिष्ट चित्र भी प्रस्तुत हुआ है। अन्य काव्य-कृतियों से तुलना करने पर यह स्पष्ट हो जाता है कि भारतीय समाज bar3I धीमी गति से परिवर्तित हुआ करता है। इसलिए यह आशा करना व्यर्थ ही होगा कि त्रिविक्रम ने किसी क्रान्तिकारी सामाजिक परिवर्तन को संकेतित किया हो। त्रिविक्रम के अनुसार उस समय वर्णाश्रम धर्म का व्यापक प्रचार था। राजा चातुर्वर्ण्य व्यवस्था का रक्षक माना जाता था। लोग पाप से डरते थे। लोगों की समृद्धि का पता कवि द्वारा वर्णित विलास-चेष्टाओं से लगता है। सौंदर्य और समृद्धि देवकृपा के फल माने जाते थे। नल और भीम प्रातः और सायं सन्ध्यानुष्ठान करते थे। समाज में शिव, कार्तिकेय, विष्णु आदि विविध देवताओं की पूजा प्रचलित थी। स्थान-स्थान पर देवायतन बने हुए थे। पूजा आदि के लिए पुरोहित होते थे। पुरोहित राज्य-परिवार के योग-क्षेम के रक्षक होते थे। लोग छन्दःशास्त्र, आयुर्वेद, गान्धर्वविद्या, काव्य-रचना, व्याकरण, पुराण-विद्या, वेद-विद्या, ज्योतिष-विद्या आदि के ज्ञाता होते थे और इनका जीवन में नियमित रूप से अभ्यास किया जाता thaa। For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ 49 दक्षिण देश में अनेक वेदपाठी द्विज थे । पुराणपुरुष विष्णु की उपासना मंत्रपाठ कर के की जाती थी। महाभारत और रामायण का पाठ होता था । यज्ञादि अनुष्ठान भी होते थे । गृहस्थ सन्मार्गस्थ थे। वे वैवाहिक जीवन बिताते हुए भी ब्रह्मचर्य का पालन करते थे । वणिक् व्यवसायकुशल और धर्मभीरु हुआ करते थे । प्रायः सभी लोग निर्मल प्रकृति के होते थे । राजा अपराधियों को दण्ड देता था; परन्तु वह वेदमार्ग का उल्लंघन नहीं करता था। अपराध करने वालों की संख्या प्रायः नहीं सी होती थी। शांति का समय था । युद्ध न होने के कारण राजा आखेट में ही अपना शस्त्र - कौशल प्रदर्शित करते थे । घर-द्वार स्वस्तिक चिह्नों और चित्रों से सजाए जाते थे। साधन-सम्पन्न व्यक्तियों के भवन राजसी ठाठबाट se yukta hote the| unake bhavya द्वार पर याचकों की भीर्3a लगी रहती थी । भित्तिया~ और आंगन विविध प्रकार के रंगीन पत्थरों से सजाए जाते थे। द्वार पर खेलते हुए बालकों से घर की शोभा bar3ही हुई मानी जाती थी । अन्त: पुर की स्त्रिया~ शुद्ध और सात्विक जीवन बिताया करती थीं। वे सौंदर्य से ही नहीं गुणों से भी प्रशंसा की अधिकारिणी बनती थीं। स्त्री-शिक्षा का प्रचार था । विविध शास्त्रों और कलाओं का अभ्यास कर के वे परिवार के कल्याण के लिए सचेष्ट रहती थीं । कन्या - जन्म को अच्छा नहीं माना जाता था परन्तु कन्या पर माता-पिता का स्नेह कम होता हो, ऐसा नहीं कहा जा स्क्ता। उनको पति चुनने की स्वतंत्रता थी । स्वयंवर प्रथा में विश्वास था। समाज में वेश्याए~ भी होती थीं। वेश्यागमन को अनुचित नहीं समझा जाता था; परन्तु कुलीनता के आचरण में वेश्यागमन सम्मिलित नहीं था । शबर, किरात, किन्नर जाति की स्त्रियों की स्वच्छन्द प्रकृति का वर्णन कवि ने bar3e ही सुन्दर ढंग से किया है। राज-परिवारों में प्रातःकाल होते ही मंगल वाद्य बजने लगते थे । प्रहर बीतने की सूचना भी नगारों की ध्वनि से दी जाती थी। राजभवन में विविध कक्ष होते थे । अन्तःपुर नारी - अवरोध के केन्द्र नहीं थे । दमयन्ती अपने गवाक्ष में से उत्तर से आने वाले पथिकों को देख सकती थी और वार्ताहरों से वार्तालाप कर सकती थी । फिर भी स्त्रिया~ अविश्वस्त समझी जाती थीं । भोग को रोग, सम्पत्ति को मृत्यु, राजपद को धूलि, लक्ष्मी को राजयक्ष्मा और स्त्रीवृन्द को तृण-सम समझने वाले मुनियों का राज - परिवारों में पर्याप्त स्वागत होता था । सत्संगति की महिमा समाज और राज-परिवार सब में व्याप्त थी 1 राजभवन में शयन, विनोद, क्रीर्3A, स्नान आदि के लिए पृथक् पृथक् आस्थान नियत थे। राजा इनमें जाकर अपनी दैनंदिन क्रियाए~ सम्पन्न करते थे । वे कवि गोष्ठी, संगीत गोष्ठी, ब्राह्मण गोष्ठी आदि में भी भाग लिया करते थे । राजा विविध विद्याओं और कलाओं का जानकार होता था । समाज में उत्सव मनाए जाते थे । एक स्थान पर पुरोहित द्वारा नदीयाग (षष्ठ उच्छ्वास, 11 वें श्लोक से आगे) सम्पन्न कराया गया था । यह कूपमह, वृक्षमह आदि विविध मखों में se eka For Personal & Private Use Only www.jalnelibrary.org Page #63 -------------------------------------------------------------------------- ________________ नदीमह था। इससे पता चलता है कि ऐसे विविध अनुष्ठान समाज में प्रचलित थे। कवि ने गौरीमहोत्सव का भी वर्णन किया है जो गणगोर पूजन का तत्कालीन रूप होगा। समाज में नेत्र, दुकूल आदि महाघ वस्त्र पहनने का प्रचार था। विविध प्रकार के भोज्य, लेय, पोष्य, पेय व्यंजन बनाए और उपयोग में लिए जाते थे। सामूहिक भोज भी होते थे। भोजन-स्थान वेदी पर, अतिथि, ब्राह्मण, याचक आदि को भोजन देकर, संतुष्ट कर के, गोग्रास निकाल कर, काक बलि देकर और बलिवैश्वदेव क्रिया करके भोजन किया जाता था। भोजनोपरान्त ताम्बूल-भक्षण करने और धूमपान करने की प्रथा भी थी। विविध प्रकार की क्रीर्3आए~ प्रचलित थीं। बालक धूल में क्रीर्3A करते थे। कन्दुक क्रीर्3A में उन्हें विशेष रुचि होती थी। स्वर्णिम आभूषण पहनने का प्रचार भी था। क्रीर्3A सरोवर में क्रीर्3A करने के लिए लोग जाया करते थे। क्रीर्3A-वापी और क्रीर्3A-शैल भी थे। लोगों का जीवन bar3A ही समृद्धियुक्त और आनन्दमय था। पति-पत्नी के एकान्त-समागम के स्थान को चित्रशालिका राज.-'चतरसार' कहा जाता था। घरों के बाहर 'बाह्याली' नामक विश्रामगृह होता था। यह आज कल के 'ड्राइंग रूम' की तरह होता होगा। विद्वच्चर्चा का धौतपट्ट वाला श्रोत्रिय भवन होता था। समाज में सौंदर्यनिष्ठा और संस्कारनिष्ठा का अद्भुत समन्वय था। कवि के व्यक्तित्व की झलक दमयन्तीचम्पू में कवि ने अपने वंश का परिचय तो दिया ही है साथ ही प्रत्यक्ष रूप से कुछ भी न कहने पर भी उसके व्यक्तित्व की झलक इस काव्य में भली प्रकार मिल जाती है। राजाओं की भव्यता का वर्णन करने के कारण यह कहा जा सकता है कि कवि अत्यन्त राजभक्त था और अपने आश्रयदाता के पराक्रम, दानशीलता आदि गुणों पर मुग्ध था। वह शिवभक्त था, यद्यपि उसे अन्य देवताओं की भक्ति से भी विरोध नहीं था। उसने प्रारम्भ में ही शिव की स्तुति की है। सारे काव्य में कहीं पर, कोई भी क्रिया हो, कवि ने शिव का स्मरण किए बिना उसे वर्णित नहीं किया। रात्रि का अंधकार भी उसे अंधक-विजेता शिव का स्मरण कराता है। दक्षिण की शिव और कार्तिकेय भक्ति-परम्परा से कवि सुपरिचित रहा है। कवि का विश्वास है कि शिव, विष्णु आदि की भक्ति में अदीक्षित द्विज को पकर्3a लेने में पाप नही है- 'न दीक्षिते द्विजन्मनि निगृहीतेऽपि गरीयः पात्क्म्स्ति|169' इससे यह भी संकेत मिलता है कि दीक्षित द्विज को दण्ड नहीं दिया जाता था। वह सुरापान नहीं करता था क्योंकि द्विजों के लिए सुरापान अविहित समझा जाता था। वह चमत्कारप्रिय कवि था। वह मानता था कि कवि की उक्ति सुनकर हृदय पर चमत्कारपूर्ण प्रभाव होना Avazyaka hai For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ 51 किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । 170 परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ वह सज्जनों की सज्जनता का कायल था किन्तु दुर्जनों से अकारण वैर-भाव मोल लेने को भी अनुचित समझता था । वह निर्दोष और कोमल भावनाओं से रमणीय काव्य-रचना को प्रशस्त मानता था, परन्तु युग के प्रभाव से 'श्लेषश्लाघिश्लोकोक्ति' की ओर उसका रुझान अधिक था। काव्य का उद्देश्य उसके अनुसार मनोरंजन ही था । भंग-श्लेषयुक्त वाक्य-रचना को कठिन मानकर भी वह उसमें प्रवृत्त हुआ है भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । दुर्गस्तरीतुमारब्धो बाहुभ्यामम्भसां पतिः ॥ 171 अपनी रचना को उसने औचित्य सम्पन्न, सरस और मनोहर कहा है संगता सुरसार्थेन रम्या मेरुचिराश्रया । नन्दनोद्यानमालेव स्वस्थैरालोक्यतां कथा ॥ 172 दमयन्तीचम्पू का अध्ययन करने पर यह भी पता चलता है कि त्रिविक्रम बहुश्रुत व्यक्ति था । वह वेद, उपनिषद्, पुराण, योग, सांख्य, वेदान्त, न्याय, वैशेषिकादि दर्शनशास्त्र, आयुर्वेद, हस्तिविद्या, अश्वविद्या, गारुडिकविद्या, लोकपरम्परा, शस्त्रास्त्रविद्या, गन्धर्वविद्या, स्वप्नविद्या, कल्पसूत्र, छन्द:शास्त्र, व्याकरण, निरुक्त, ज्योतिष, राजनीति, नृत्य, वाद्य आदि कलाओं का जानकार था। उसने अपने इस ज्ञान का उपयोग श्लिष्ट पद-रचना कुशलता प्रकट करने में किया है । वह विविध ग्राम्य-कथाओं का भी जानकार था । वह व्यक्तिगत संस्कारनिष्ठा से सम्पन्न था। लोकदर्शन में उसकी विशेष रुचि थी । इसीलिए उसने घर्3A लेकर जाने वाली पनिहारिनों और किरात-कामिनियों की जल-क्रीर्3A का सुन्दर वर्णन किया है। पं. बलदेव उपाध्याय ने ठीक ही कहा है कि दमयन्तीचम्पू में कालिदास की कविता की तरह न तो नैसर्गिक मंजुल पदविन्यास है और न भवभूति की रचना की तरह शब्दार्थ का मनोरम snnivesh। फिर भी दमयन्तीचम्पू की कविता में कुछ ऐसी विशेषता दिख par3अती है जो कवि की अपनी सम्पत्ति कही जा सकती है । 173 दमयन्तीकथाचम्पू में भौगोलिक वर्णन दमयन्तीकथाचम्पू में भारतवर्ष के विशेषतया दक्षिण भारत के स्थान, पर्वतों, नदियों आदि का वर्णन हुआ है। ऐसा ज्ञात होता है कि इनमें से कई स्थानों को कवि ने देखा है और वहां की विशेषताओं से वह सुपरिचित है। कुछ स्थानों का कवि ने नामोल्लेख मात्र किया है। ऐसे स्थानों से कवि का प्रत्यक्ष - परिचय नहीं हुआ ज्ञात होता hai । For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 52 काव्य में भौगोलिक स्थलों का नामोल्लेख मात्र नहीं होता, उन स्थलों का प्राकृतिक विशेषताओं और वहां के निवासियों की सभ्यता एवं संस्कृति की ओर भी संकेत किया जाता है। दमयन्तीचम्पू में ऐसा ही वर्णन मिलता है। इसे सांस्कृतिक-भूगोल नाम दिया जा सकता है। दमयन्तीचम्पू में आए हुए कुछ भौगोलिक स्थल इस प्रकार है 1. अंग-दमयन्ती के स्वयंवर में आए हुए राजाओं का उल्लेख करते समय अंग देश का नाम आया है। दशरथ का मित्र रोमपाद अंग देश का शासक रहा है। इसकी राजधानी चम्पा थी। भागलपुर के एक भाग का नाम चम्पानगर प्रसिद्ध है। यहां कर्णगढ भी है। इससे महाभारत की दुर्योधन द्वारा कर्ण को अंग का राज्य दिए जाने की बात पुष्ट होती है। अंग का विस्तार वैद्यनाथ से पुरी तक बताया गया है|174 2. अयोध्या-नल की राजधानी निषधा को अयोध्या (अविजेय) कहा गया है (प्रथम उच्छ्वास्)| वहीं श्लिष्ट पदावली द्वारा निषधा को अयोध्या से उपमित किया गया है। अयोध्या के राजा दशरथ, रानी सुमित्रा, दाशरथि राम, भरत आदि का भी इसी प्रकार उल्लेख हुआ है। यह नगर इतिहास प्रसिद्ध रघुकुल की राजधानी रहा है और फैजाबाद जिले में अवस्थित है। मध्यकाल में यह बौद्धों का केन्द्र बन गया था। चीनी यात्री ह्वेनसांग ने अयोध्या की यात्रा की थी। 3. आर्यावर्त-दमयन्तीचम्पू के आरम्भ में ही आर्यावर्त का वर्णन मिलता है। कवि ने इसे समस्त भूमण्डल का तिलक और स्वर्ग की तरह सेवनीय कहा है। मनुस्मृति के अनुसार पूर्व और पश्चिम समुद्र के बीच तथा हिमाचल और विध्यांचल के बीच के भूभाग को आर्यावर्त कहते हैं। मनुस्मृति के टीकाकार कुल्लूक भट्ट ने आर्यावर्त शब्द के आधार पर इसकी विशेषता बतलाई hai___ 'जिसमें आर्य बार-बार उत्पन्न होते हों-आर्याः अस्मिन् आवर्तन्ते पुनः पुन्रिति|' कवि ने आर्यावर्त की गंगा और चन्द्रभागा नदियों का उल्लेख भी किया है। कवि के अनुसार आर्यावर्त में चातुर्वर्ण्य व्यवस्था में कभी कोई विकार नहीं आता। कवि के अनुसार आर्यावर्त संसारचन्द्र का सार, पुण्यशीलों का शरण-स्थल, धर्म का धाम, सम्पत्तियों का स्थान, मंगलों का निकेतन, सज्जनों के व्यवहार रूपी रत्नों की खान और आर्य-मर्यादा के उपदेश का आचार्य-भवन है। पुराणों में सम्पूर्ण भारतभूमि का नाम आर्यावर्त है। 4. कर्णाट-दमयन्तीचम्पू में राजा भीम को 'कर्णाटकान्ताकुचक्रीडाशैलमृगः' कहा है। रामनाथ से श्रीरंग तक का भूभाग कर्णाट देश कहा गया है। शिलालेखों से मैसूर से विजयपुर तक के भाग को कर्णाट कहा जाना सिद्ध होता है|175 इस कर्णाट के निवासी कर्णाट जाति के कहे गए हैं। कर्णाट की स्त्रिया~ सुन्दर और सुपुष्ट शरीर वाली होती होण्गी। 5. कलिंग-दमयन्ती के स्वयंवर में कलिंग का राजा भी आया था। कलिंग उत्तर-पश्चिम में इन्द्रावती नदी की शाखा गोलिया से गोदावरी के मध्य तक था|176 यह उत्तर में उत्कल से मिलता है। कलिंग प्राचीन भारत का अत्यन्त समृद्ध भूभाग था। यहां के लोग दूर-दूर के देशों se For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ 53 समुद्री व्यापार करते थे। 6. कांची-नारी-सौंदर्य का वर्णन करते हुए दमयन्तीचम्पूकार ने 'कांची प्रदेश' का वर्णन किया है। (प्रथम उच्छ्वास) / इस शब्द का अर्थ श्लेष से कांचीपुरं भारत की सात प्रसिद्ध नदियों में से एक है और दक्षिण भारत में स्थित है। 7. कामरूप- नारी-सौंदर्य के प्रसंग में ही उसे 'कामरूपधारिणी' कह कर कवि ने 'कामरूप' की ओर संकेत किया है। यह आसाम प्रदेश का प्राचीन नाम है। वर्तमान काल में कामरूप आसाम का एक जिला है। गोहाटी कामरूप का bar3A नगर है। कदाचित् इस प्रदेश में मुखौटे पहन कर रूप बदलने की प्रथा थी। इसी कारण इसका नाम कामरूप हो ग्या। 8. कुण्डिननगर-विदर्भ की राजधानी कुण्डिननगर का वर्णन दमयन्तीचम्पू में आलंकारिक शैली में हुआ है। (द्वितीय उच्छ्वास्)| सुरवती जिले के कौण्डिन्यपुर को कुण्डिननगर माना जाता है। कुछ लोग लोणार को भी कुण्डिननगर मानते हैं । 177 डौसन ने कुण्डिननगर को अमरावती (बरार) से 40 मील पूर्व में माना है|178 त्रिविक्रम ने कुण्डिननगर को वरदा नदी के तीर पर स्थित बताया है देशानां दक्षिणं देशस्तत्र वैद्र्भ्म्न्न्द्द्ल्म्। तथापि वरदातीरमण्डलं कुण्डिनं पुर्म्॥179 वरदा तीर पर कौण्डिन्यपुर ही बसा हुआ है। लोणार एक छोटी नदी वरदा (वर्तमान गंगा भोगवती) के तट पर है। यहा~ एक प्राचीन कुण्ड है जिससे कुण्डिनपुर का नाम par3A बताया जाता है। विदर्भा नदी खड्कपूर्णा नदी मानी जाती है जो पार्थपुर (पाथरी) में गोदावरी से मिलती है। लोणार यहा~ से 6 मील दूर है। लोणार के पश्चिम में भार्गव आश्रम के भग्नावशेष भी हैं जिसका उल्लेख दमयन्तीचम्पू में है। इसकी छत में रुक्मिणी-हरण से सम्बद्ध दृश्य भी उत्कीर्ण हैं। इन सब बातों के आधार पर प्रो. कैलाशपति त्रिपाठी ने ठीक ही कहा है कि कौण्डिन्यपुर या वर्धा वाली बात बहुप्रचलित, बहुसम्मत और उच्चारण साम्य आदि आधारों पर प्रमाणित है। लोणार वाला पक्ष भी युक्तियुक्त है और इस पक्ष में अन्तरंग और बहिरंग प्रमाणों की भी प्रचुरता है|180 कुण्डिननगर इन्द्रपुरी से स्पर्धा करने वाला कहा गया है। वहा~ कर्मठ ब्राह्मण, सन्मार्गगामी गृहस्थ, वस्तुओं के गुणों के विशेषज्ञ वणिक्, U~cI-U~cI पताकाओं वाले भवन, भव्य मंदिर और विविध शिल्पियों से युक्त हैं। पयोष्णी नदी उसी के पास बहती हुई बतलाई गई है। भार्गव आश्रम उससे पश्चिम में था। वहा~ किसी को विपत्ति नहीं व्यापती थी। सर्वत्र सरोवर कमलों से भरे हुए थे। सारे स्त्री-पुरुष निर्मल चित्त वाले the। 9. kuntala-kuntala kA नाम भी नारी-सौंदर्य के प्रसंग में बालों के लिए और श्लेष से प्रदेश विशेष के लिए आया है। दक्षिण महाराष्ट्र में कृष्णा नदी के दक्षिण में कुन्तल रोड नामक रेलवे स्टेशन है। संभवत: महाभारत में दक्षिण कुन्तल की राजधानी यह कुन्तल नगरी hI thii|181 For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ 54 10. कुरुक्षेत्र - दमयन्तीचम्पू में तापी नदी का वर्णन करते हुए कवि ने उसे सूर्य की पुत्री, राजा संवरण की पत्नी और कुरु की माता यमुना कहा है । कुरु इसका पुत्र था । 182 कर्षित भूमि का नाम कुरुक्षेत्र हो गया । 183 यही वैदिक देवयजन क्षेत्र है । स्थाणीश्वर को ही कुरुक्षेत्र माना जाता है। 184 कुरुद्वारा 11. गुर्जर -- दमयन्तीचम्पू में बालशालवन को 'गुर्जरकूर्चामिवाखण्डित - प्रवालम्' कहा गया है। गुर्जर प्रदेश bar3औदा, खेर्3A और जावरा जिले से राजपूताना की दक्षिण सीमा तक था । 185 यहा~ के लोग बिना कटी हुई dAr3ही रखते थे । 12. त्रिपुष्कर - दमनक मुनि का वर्णन करते हुए कवि ने त्रिपुष्कर का उल्लेख किया है। उनके शरीर पर यज्ञोपवीत के तन्तु ऐसे सुशोभित थे जैसे त्रिपुष्कर स्नान के समय शरीर में कमलतन्तु के सटे हुए कुण्डल हों । पुष्कर अजमेर के पास प्रसिद्ध तीर्थ है । यहा~ ज्येष्ठ, मध्यम और कनिष्ठ तीन ह्रद हैं। इसे तीर्थराज कहा जाता है । 13. नासिक्य - नारी - सौंदर्य वर्णन के प्रसंग में नासिका की प्रशंसा करते हुए नासिका (वर्तमान नासिक) स्थल की ओर संकेत है। यह महाराष्ट्र प्रदेश में है । 14. निषध - निषध देश और निषधापुरी का वर्णन दमयन्तीचम्पू में bar3e विस्तार से किया गया है। इसमें bar3e-bar3e भवन थे, क्रीर्3A सरोवर थे और विविध रंग - शालाए~ थीं । निषध को बर के उत्तर-पश्चिम में और मालवा के दक्षिण में माना जाता है। 15. पारसीक - पारस देश भारत के पश्चिम में है। तृतीय उच्छ्वास में त्रिविक्रम ने पारस से पालने के लिए कपोत पक्षी लाने का उल्लेख किया है 'पारसीकोपनीतपारावतपतत्त्रिपञ्जरसनाथे । ' -- 16. प्रभासतीर्थ - द्वारका के पास प्रभास प्रसिद्ध तीर्थ स्थान है। महाभारत में कहा गया है। कि प्रभास में स्नान करने से राजयक्ष्मा नष्ट हो जाता है । त्रिविक्रम ने श्लेष द्वारा प्रियंगुमंजरी के कन्या -जन्म को पृथ्वी द्वारा पुण्यक्षेत्र प्रभास को उत्पन्न करने से उपमित किया है। 17. भोजकट - कुण्डिननगर के पश्चिम में भार्गव आश्रम का वर्णन मिलता है । भार्गव को 'भोजकटकूपजन्मा' कहा गया है। चण्डपाल (टीका में) भोजकटकूप स्थान का नाम मानता है। यह स्थान विदर्भ में ही था । विष्णुपुराण और महाभारत में भी इसी स्थान का उल्लेख मिलता है। 18. मगध - स्वयंवर में मगध का राजा भी आया था । इसी प्रसंग में इस प्रदेश का उल्लेख है । मगध प्राचीन भारत का प्रसिद्ध राज्य था जिसकी राजधानी पुष्पपुर में थी । 19. मध्यदेश- नारी-सौंदर्य का वर्णन करते समय कटि का उल्लेख करते हुए श्लेष से मध्यप्रदेश की ओर संकेत किया गया है। सरस्वती के विनशन क्षेत्र से प्रयाग तक और हिमाचल से विन्ध्याचल तक का भूभाग madhyadeza hai। 18 186 For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ 20. महाराष्ट्र-नल के राज्याभिषेक के समय गोदावरी का पुण्य जल भी लाया गया था। गोदावरी में महाराष्ट्र की रमणिया~ स्नान करती थीं|187 कवि ने महाराष्ट्र को वीर-पुरुषों से युक्त तथा वरदा और विदर्भा नदियों से सिंचित कहा है वीरपुरुषं तदेतद्वरदातटनामकं म्हारास्स्त्त्र्म्। दक्षिणसरस्वती सा वहति विदर्भा नदी यत्र ॥ 188 21. लंका-लंका की ओर दमयन्तीचम्पू में श्लेष प्रसंग में संकेत-मात्र है। यह सिंहल का ही नाम ज्ञात होता है। लंका में यातुधान रहते थे इस किंवदन्ती में कवि का विश्वास था। 22. बंग-स्वयंवर में बंग का शासक भी आया था। इसी प्रसंग में इस प्रदेश का नाम आया है। पद्मा और ब्रह्मपुत्र से सिंचित भूभाग ही बंग प्रदेश कहलाता था। 23. विदर्भ-दक्षिण देश में कवि ने विदर्भ की स्थिति मानी है। कुण्डिननगर इसकी राजधानी थी। इसका वर्णन कवि ने bar3I ही आत्मीयता पूर्वक किया है। यह नर्मदा से दक्षिण में माना गया है। 24. विशेषक-नारी-सौंदर्य के वर्णन के प्रसंग में तिलक (विशेषक) के साथ श्लेष से विशेषक नामक स्थान भी संकेतित हैं। इस स्थान की स्थिति के विषय में कोई संकेत नहीं मिल्ता। 25. तापी-दमयन्तीचम्पू में इसे यमुना या कालिन्दी भी कहा गया है। यह कलिन्दगिरि से निकलने के कारण कालिन्दी कहलाती है। इसे भानुसुता भी कहा गया है । 189 26. नर्मदा-नर्मदा को मेकलकन्या भी कहा गया है। कुण्डिननगर जाते समय नल ने इसे पार किया था। यह अमरकण्टक से निकल कर खम्भात की खार्3I में गिरती है। नर्मदा के किनारे शंकर का स्मरण करते हुए नीति-सम्पन्न मुनि विचरण karate the। usake निकटवर्ती वनों में हाथी भी rahate the। usake तट की शोभा अत्यन्त रमणीय थी। 27. कावेरी-कावेरी दक्षिण की प्रसिद्ध नदी है। कुर्ग के ब्रह्मगिरि नामक पहार्3a में चन्द्रतीर्थ सोते से यह निकलती है। इसके तट पर कलम (धान) के खेत, सरस आम तथा कारस्कर नामक वृक्ष थे। 28. गोदावरी-गोदावरी ब्रह्मगिरि से निकलती है जो नासिक के पास है। त्रिविक्रम भट्ट ने गोदावरी तट को स्वर्ग-सम्पत्ति से स्पर्धा रखने वाला कहा है|39देग् इसके जल को कवि ने भगवान शंकर की जटा से गिरा हुआ कहा है|191 नल के राज्याभिषेक के समय गोदावरी का जल भी लाया गया था। ____29. पयोष्णी-यह नदी कुण्डिननगर के पास बहती थी। इसका आधुनिक नाम पूर्णा है। कवि के अनुसार यह पाप-समूह को दूर करने वाली, गंगा का उपहास करने वाली और स्वर्ग-मार्ग For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ kI sIr3hI hai| kavi ne yaha भी लिखा है कि पयोष्णी नदी महावराह के पसीने से निकली है। इसकी तरंगें स्वर्ग की सीमा तक pahu~cane वाली sIr3हियों के समान है|192 30. मन्दाकिनी-नल के राज्याभिषेक के समय मन्दाकिनी का जल भी लाया गया था। यह गंगा का नाम है। 31. वरदा-आधुनिक वर्धा नदी का प्राचीन नाम वरदा था। कुछ लोग इसे गंगा भोगवती मानते हैं। भगवतशरण उपाध्याय वरदा को वर्धा से भिन्न मानते हैं|93 महाराष्ट्र इसके तट पर स्थित माना गया है। 32. विदर्भा-महाराष्ट्र में बहने वाली यह दूसरी नदी थी जिसे दक्षिण की सरस्वती कहा गया है। यह गोदावरी की सहायक नदी खड्कपूर्णा है। 33. गन्धमादन-इसे त्रिविक्रम ने स्वामी कार्तिकेय का अधिष्ठान माना है। कार्तिकेय द्वारा क्रौंचभेदन की ओर भी संकेत हैं । 194 यह कैलाश पर्वत के दक्षिण में था। महाभारत और वराहपुराण के अनुसार बदरिकाश्रम की स्थिति इसी पर्वत पर है। 34. मलय पर्वत-मलय पर्वत मालाबार के पास है। यह चन्दन की उद्भव भूमि है। मलय पर्वत की ओर से आने वाली शीतल, मंद और सुगन्ध गुणयुक्त दक्षिण पवन (मलय-मारुत) का उल्लेख साहित्य में प्रभूत रूप से मिलता है। 35. मेरु (काञ्चनादि)-काञ्चनाद्रि से गुणों में नल को विशेष बताया गया है। यह gar3हवाल का रुद्र-हिमाचल माना गया है। पद्मपुराण के अनुसार गंगा नदी इसी से निकलती है। 36. विन्ध्याचल-आज भी यह इसी नाम से जाना जाता है। नल ने दमयंती स्वयंवर में जाते समय इसे पार किया था। विन्ध्य प्रान्त में भीलों के गांव बसे हुए थे। धव नामक वृक्ष अधिक थे। इस प्रदेश में हाथी विचरण किया करते थे। 37. हिमवान्-त्रिविक्रम भट्ट ने महर्षि व्यास को हिमवान् के समान वन्दनीय माना है, जिन्होंने महाभारत की जैसे हिमवान् ने गौरी को जन्म दिया वैसे ही रचना की। व्यासः क्षमाभृतां श्रेष्ठो बन्धः स हिम्वानिव्। सृष्टा गौरीदृशी येन भवे विस्तारि भार्ता॥ 38. श्रीशैल-विदर्श देश की प्रशस्ति श्रीशैलपर्वत के कारण मानी जाती है। उस पर भगवान शंकर निवास करते हैं इसलिए वह कैलाश पर्वत की कीर्ति को भी तिरस्कृत करता है। यह कावेरी तट के समीप स्थित कहा गया है। ऊपर के वर्णन से स्पष्ट है कि कुछ स्थलों का कवि ने विस्तार से वर्णन किया है और कुछ का केवल नाम-संकेत मात्र दिया है। दक्षिण के स्थानों से कवि का प्रत्यक्ष परिचय था परन्तु उत्तर के कई नामों को उसने सुना मात्र thaa। For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ दमयन्तीकथाचम्पू में छन्दः-योजना इस चम्पू का अध्ययन करने पर यह स्पष्ट प्रतिभासित होता है कि छन्दः शास्त्र पर भी त्रिविक्रम का पूर्ण अधिकार था। रसानुकूल छन्दः योजना इसकी विशिष्टता की परिचायक है। इसमें मात्रिक 2, वर्णिक 16 और अर्धसम 1 छन्दों का प्रयोग हुआ है। सातों उच्छ्वासों में 19 छन्दों का प्रयोग करते हुए 377 पद्यों की रचना हुई है। उच्छ्वासों के अनुसार पद्यों का वर्गीकरण इस प्रकार 1. आर्या - 2. स्कन्धक 3. अनुष्टप् (उच्छ्वास 1) 29, 30, (u0 2) 15, 16, 17, (u0 3) 19, (u0 5) 6, 7, 55, 56, 66, 67, (u0 6) 29, 31, 32, 33, 35, 37, 38, 39, 40, 41, 42, 43, 63, 65, 66, (u0 7) 7, 19, 20, 21, 23, 35, = 33 (u0 4) 5, (u06) 34, (u0 1) 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 16, 17, 18, 20, 21, 22, 23, 24, 25, 26, 27, 28, 31, 33, 42, 59, (u02) 1, 2, 3, 7, 8, 10, 14, 18, 19, 21, 22, 23, 24, 25, 26, 28, 31, 32, 33, (u0 3) 1, 2, 4, 5, 9, 10, 11, 12, 13, 14, 15, 16, 17, 20, 23, 24, 25, 26, 27, 28, (u0 4) 1, 2, 3, 6, 8, 10, 11, 12, 13, 14, 17, 19, 20, 29, 30, (u0 5) 3, 4, 13, 19, 22, 23, 24, 26, 27, 29, 30, 45, 46, 47, 53, 57, (u0 7) 14, 29, 30, 34, 44, 46, = 115 (u0 1) 37, (u0 2) 20, (u0 6) 19, 30, = 4 (u0 2) 27, (u0 4) 15, (u0 6) 15, 26, = 4. (u0 1) 38, (u0 2) 5, (u0 6) 28, = 3 (u0 1) 39, (u0 1) 43, (u0 5) 63, (u0 6) 74, = 3 (u0 4) 18, 28, = 2 (u0 5) 14, 62, = 2 (u0 6) 68, (u0 3) 3, (u0 5) 10, 11, 12, 14, 64, 65, 68, (u0 4. उपेन्द्रवज्रा - - इन्द्रवज्रा 6. उपजाति शालिनी ) 8. द्रुतविलंबित ___ 9. वंशस्थ - - - - - - 10. स्वागता 11. कामदत्ता 12. वसंततिलका __ For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ 58 13. मालिनी 14. मंदाक्रान्ता 15. शिखरिणी 6) 13, 18, 64, (u0 7) 22, 40, = 13 (u0 1) 1, 2, 32, 36, 50, 51, 64, (u0 2) 4, 6, 9, 11, 13, 39, (u0 3) 8, 18, 21, 35, (u0 4) 22, 23, 32, (u0 5) 1, 8, 9, 15, 33, 50, 51, 52, 61, 70, 72, 73, 77, (u0 6) 1, 12, 44, 45, 47, 54, 55, 56, 58, 73, 75, 76, 77, 80, (u0 7) 27, 42, 47, 50 = 51 (u0 1) 19 (u0 4) 4, (u0 5) 39, 76, (u0 6) 17, 25, 60, 67, = 8 (u0 1) 49, (u0 4) 24, 25, 26, (u0 5) 48, (u0 6) 24, (u0 7) 17, 25, 32, = 9 (u0 5) 43, 44, (u0 6) 4, 5, 6, 7, 8, 9, 10, 11, 36, (u0 7) 33, = 12 (u0 1) 15, 34, 35, 40, 41, 44, 45, 46, 47, 48, 52, 53, 54, 55, 56, 58, 60, 61, 62, 63, (u0 2) 29, 30, 34, 35, 36, 37, 38, (u0 3) 6, 7, 30, 31, 32, 33, 34, (u0 4) 7, 9, 21, 27, 31, (u0 5) 2, 5, 16, 17, 20, 21, 25, 31, 32, 34, 36, 37, 38, 49, 57, 58, 59, 71, 74, 75, (u0 6) 2, 16, 22, 23, 61, 62, 69, 70, 71, 72, (u0 7) 1, 2, 3, 4, 6, 8, 9, 10, 11, 12, 13, 15, 16, 18, 24, 28, 31, 36, 37, 38, 39, 41, 43, 45, 48 = 16. पृथ्वी 17. शार्दूलविक्रीडित - 95 18. स्रग्धरा - (u0 1) 57, (u0 3) 22, (u0 4) 16, (u0 5) 35, (u0 6) 27, 78, 79, (u0 7) 26, = 8 (u0 2) 12, (u0 3) 29, (u0 5) 28, 40, 41, 42, 69, (u06) 20, 59, (u0 7) 5, 49, = 11 19. पुष्पिताग्रा - परवर्ती कवियों द्वारा उद्धत दमयन्तीकथाचम्पू के पद्य आज के समान उस युग में दूर-संचार, प्रचार-प्रसार के विशिष्ट साधन न होने पर भी एवं यातायात के मार्ग भी अत्यन्तं दूर होने पर भी तत्कालीन समय में दमयन्तीचम्पू का अध्ययन अध्यापन और प्रचार-प्रसार विशेष रहा होगा, ऐसा प्रतीत होता है। आज भी विभिन्न संग्रहालयों में इस चम्पू काव्य की शताधिक हस्तलिखित प्रतिया~ प्राप्त होती हैं। दमयन्तीचम्पू की रचना के कुछ समय पश्चात् For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ 5 hI धुरंधर अलंकार-शास्त्रियों एवं कवियों ने अपने-अपने ग्रन्थों में इस दमयन्तीचम्पू के कतिपय उदाहरण दिये हैं जो इसकी सार्वभौमिकता को प्रकट करते हैं। कुछ उदाहरण प्रस्तुत हैं1. धारेश्वर भोज (समय I0 1010 से 1055) ने सरस्वतीकण्ठाभरण परिचय-4, उदाहरण पद्य 192 में शब्दैकावली अलंकार का उदाहरण देते हुए निम्न पद्य उद्धृत किया है पर्वतभेदिपवित्रं जैत्रं narakasya bhumtngghnm| harimiva harimiva harimiva vahati पयः पश्यत प्योस्स्न्नी॥ दमयन्तीकथाचम्पू 6/29 2. रुद्रटीय काव्यालंकार की टीका में नमि साधु (रचना सम्वत् 1125) ने अध्याय 7, पद्य 30 में जाति अलंकार के उदाहरण में निम्न पद्य प्रस्तुत किया है। वल्कीवल्कपिनद्धधूसरशिराः स्कन्धे दधद् दण्डकं, ग्रीवालम्बितमृन्मणिः परिकुथत्कौपीनवासाः kRshH। एकः कोऽपि पटच्चरं चरणयोर्बध्वाऽध्वगः श्रान्तवानायातः क्रमुकत्वचा विरचितां भिक्स्सापुत्तीमुद्व्ह्न्। दमयन्तीकथाचम्पू 1/52 3. वाग्भट (समय चौदहवीं शताब्दी) ने काव्यानुशासन की स्वोपज्ञ टीका में निम्न उल्लेख किये हैं(क) चम्पू का उदाहरण देते हुए - यथा वासवदत्ता दमयन्ती वा निर्णयसागर संस्करण पृष्ठ 19 / (ख) शब्द-दोषों का उदाहरण देते हुए - त्रिविक्रमस्य यथा सरित इव गाव: पीवरोधसः, अत्र पीवरोध्य इति प्राप्नोति। निर्णयसागर संस्करण pR0 20 (ग) पदश्लेष का उदाहरण देते हुए पृष्ठ 51 पर लिखा है जननीतिमुदितमनसा सततं सुस्वामिना कृतान्न्दा। सा नगरी नगतनया गौरीव मनोहरा भाति। दमयन्तीकथाचम्पू 1/30 4. विश्वनाथ ने साहित्य-दर्पण में दो उदाहरण दिये हैं(ka) saptamapariccheda padya 17 para For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ parvatabhedipavitraM jaitraM narakasya bhumtngghnm| harimiva harimiva harimiva vahati पयः पश्यत प्योस्स्न्नी। दमयन्तीकथाचम्पू 6/29 (ख) दशम परिच्छेद पद्य 36 पर भ्रान्तिमान् अलंकार का उदाहरण मुग्धा दुग्धधिया गवां विदधते कुम्भानधो बल्लवाः, कर्णे कैरवशंकया कुवलयं कुर्वन्ति कान्ता अपि। कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाशंकया, सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं च्न्द्रिका॥ दमयन्तीकथाचम्पू 2/36 पद्य रचना - लक्ष्मण भट्ट अंकोलकर, सम्पादक केदारनाथ वासुदेव शर्मा, काव्यमाला गुच्छक 89, निर्णयसागर संस्करण, सन् 1908 तृतीय व्यापार पद्य 33 निर्मांसं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्ग्मे। पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे, राजा वाजिनमारुरोह सकलैर्युक्तं prshstairgunnaiH|| 1/47 // चतुर्थ व्यापार पद्य 14 परिहरति वयो यथा यथाऽस्याः स्फुरदुरुकन्दलशालि बाल्भाव्म्। द्रढयति धनुषस्तथा तथा ज्यां स्पृशति शरानपि स्ज्य्न्म्नोभूः॥ 3/29 ॥ पंचदश व्यापार पद्य 81-82 किं कवेस्तेन काव्येन किं काण्डेन dhnussmtH। parasya हृदये लग्नं न घूर्णयति य्च्छिर्ः॥1/5॥ उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुख्म्। जानाति हि पुनः सम्यक्कविरेव कवेः shrmm॥ 1/23 ॥ दमयन्तीकथाचम्पू की टीकाए~ इस ग्रंथ पर अनेक टीकाओं का अनेक विद्वानों ने समय-समय पर उल्लेख किया है जो इस प्रकार है डओं. हीरालाल ने अपने सूचीपत्र में क्रमांक 2147 पर pA~ca टीकाओं से युक्त दमयन्ती कथा का उल्लेख किया है किन्तु किसी प्रकार का विवरण न होने से यह स्पष्ट नहीं है कि pA~coM टीकाएं कौन सी हैं, इन टीकाकारों के क्या नाम हैं और इन टीकाओं की रचनाएं कब हुई हैं? For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ 61 आपेट के सूचीपत्र में क्रमांक 211 पर एक अज्ञात कर्तृक टीका का उल्लेख किया है किन्तु किसी प्रकार का विवरण नहीं है। ____1. चण्डपाल कृत विषमपदप्रकाश व्याख्या-इस व्याख्या के 3 संस्करण निकल चुके हैं-1. निर्णयसागर संस्करण, 2. कथाभट्ट नन्दकिशोर शर्मा साहित्याचार्य सम्पादित संस्करण और 3. कैलाशपति त्रिपाठी सम्पादित sNskrnn। टीकाकार चण्डपाल के सम्बन्ध में आगे विचार किया गया है। ___2. दामोदर कृत टीका-इस टीका का उल्लेख निर्णयसागरीय संस्करण की भूमिका में किया गया है और लिखा है कि इसकी प्रति जयपुर के राजगुरु श्री नरहरि शर्मा के संग्रह में थी। 3. बृहट्टीका-निर्णयसागर संस्करण के अनुसार इसकी प्रति जयपुर के राजवैद्य श्रीकृष्णराम शर्मा के संग्रह में थी। टीकाकार का नामोल्लेख नहीं है। संभव है आपैट की उल्लिखित अज्ञातकर्तृक टीका और यह बृहट्टीका एक ही हो! 4. नागदेव कृत टीका-डओं. बर्नेल के सूचीपत्र में क्रमांक 159e पर इसका उल्लेख है किन्तु अन्य कोई विवरण प्राप्त नहीं है। 5. टिप्पणक-इसका गुणविनय गणि ने विवृति टीका की प्रशस्ति पद्य 14 में उल्लेख किया है। 6. गुणविनयोपाध्याय कृत 'विवृति' नामक टीका-टीकाकार ने सर्वत्र 'विवृति' नाम ही प्रदान किया है किन्तु प्रान्त पुष्पिका में 'सारस्वती' नाम्नी वृत्ति का उल्लेख है अत: इस टीका का ही दूसरा नाम सारस्वती टीका है, पृथक् नहीं है। प्रस्तुत टीका एवं टीकाकार के सम्बन्ध में विस्तृत विचार आगे प्रस्तुत है। 7. महादेव पटवर्धन पुत्र मुद्गलसूरि सोमयाजी कृत पदप्रकाश टीका-सेन्ट्रल लायब्रेरी bar3औदा में इसकी प्रति है। क्रमांक 11388 है। पत्र 117 है। श्लोक परिमाण 4000 है। सातवां उच्छास अपूर्ण है। 8. नन्दकिशोर शर्मा साहित्याचार्य कृत भावबोधिनी टिप्पणी-इस टिप्पणी की रचना सं. 1989 में हुई है। स्वर्गीय नंदकिशोर जी जयपुर के निवासी थे और राजगुरु-कथाभट्ट थे। यह टिप्पणी चण्डपाल कृत टीका के विषम स्थलों पर प्रकाश डालती है। यह चौखम्बा संस्कृत सीरिज, बनारस से सं. 1989 में नलचम्पू के नाम से प्रकाशित हो चुकी है। 9. कैलासपति त्रिपाठी कृत हिन्दी व्याख्या-कैलासपति त्रिपाठी ema.e., व्याकरणाचार्य एवं साहित्याचार्य, भागलपुर विश्वविद्यालय में संस्कृत विभाग के प्राध्यापक थे। मूल एवं चण्डपालीय विषमपदप्रकाश पर यह व्याख्या न होकर हिन्दी अनुवाद है। यह चाअउखम्बा संस्कृत सीरिज बनारस से प्रकाशित हुआ hai। For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ 62 भ्रमपूर्ण परम्परा-स्व. श्री नन्दकिशोर जी ने अपने उपोद्धात पृष्ठ 10 पर लिखा है-'अत्र विषमपदप्रकाशे 143 पृष्ठे विवृति नामक टीका निर्देशो वर्तते, किन्तु नायं विज्ञायते यदियं विवृतिः केन कदा निर्मितेति|' इसी का अनुसरण करते हुए कैलासपति त्रिपाठी ने निवेदन पृ.5 पर लिखा है-'आचार्य चण्डपाल ने अपने विषमपदप्रकाश में एक विवृति नामक टीका का उल्लेख किया है|' वस्तुतः विवृति टीका का उल्लेख चण्डपाल ने नहीं किया है किन्तु निर्णयसागर संस्करण के सम्पादक ने पृष्ठ 143 पर टिप्पणी रूप में गुणविनय कृत 'विवृति' (उच्छास 5 पद्य 52 के बाद गद्य भाग की टीका) का उद्धरण दिया है जो प्रस्तुत संस्करण में पृ. 143 पर द्रष्टव्य है। यह उद्धरण टीका-पाठ में न होकर टिप्पणी रूप में होते हुए भी स्व. नंदनकिशोरजी ने इसे चण्डपाल का उद्धरण कैसे समझ लिया विचारणीय है ! त्रिपाठीजी ने भी विचार-विमर्श किए बिना इसी मत का अनुसरण किया है। मैं समझता हू~ त्रिपाठी जी भविष्य में इसका संशोधन अवश्य कर देण्गे। चण्डपाल और विषमपदप्रकाश व्याख्याकार चण्डपाल प्राग्वाटवंशीय यशोराज का पुत्र है। इसके bar3e भाई का नाम चण्डसिंह है जो महाकाव्य प्रणेता है। लूणिग चण्डपाल का गुरु (विद्यागुरु) है श्रीप्राग्वाटकुलाब्धिवृद्धिशशभृच्छ्रीमान्यशोराज इत्यार्यो यस्य पिता प्रबन्धसुकविः shriicnnddsiNho'grjH| श्रीसारस्वतसिद्धये गुरुरपि श्रीलूणिगः शुद्धधीः, सोऽकार्षीद् दमयन्त्युदारविवृतिं श्रीचण्डपालः कृती॥ इस व्याख्या में अग्रज चण्डसिंह रचित चण्डिकाचरित महाकाव्य के दो स्थान पर उद्धरण भी die haiN|95 isake atirikta चण्डपाल ने स्वयं के सम्बन्ध में कुछ भी नहीं लिखा है। व्याख्या में श्रीहर्ष रचित नैषधीयचरितम्196 का उल्लेख होने से तथा 15वीं शताब्दी की इस व्याख्या की प्राचीन प्रति197 प्राप्त होने से यह निश्चित है कि चण्डपाल का समय वैक्रमीय 1290 से 1400 के मध्य का है|' प्रो. हरि दामोदर वेल्हणकर 98 एवं भावबोधिनी टिप्पणीकार श्रीनन्दकिशोर शास्त्री ने चण्डपाल को जैन माना है जो सम्भवतः प्राग्वाटवंशीय (पोरवाल) होने से तथा व्याख्या में सर्वत्र सिद्धहेमशब्दानुशासन व्याकरण के सूत्रों का उल्लेख होने से लिखा है। चण्डपाल जाति से भले ही जैन हों, किन्तु संस्कारों से वैदिक धर्मानुयायी ही हैं जोकि व्याख्या के मंगलाचरण आदि से स्पष्ट ___ यहां यह उल्लेख कर देना अनुचित न होगा कि चौखम्बा संस्करण में नन्दकिशोर शास्त्री 99 ने व्याख्यागत सिद्धहेमशब्दानुशासन के सूत्रों के स्थान पर पाणिनीय व्याकरण के सूत्रों का प्रयोग किया है और इसका कारण बतलाते हुए लिखा hai For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ 63 "चण्डपालोऽयं जैनः स्वीयटीकायां जैनव्याकरणसूत्राण्येव प्र्मान्न्त्वेनोप्न्य्स्त्वान्। तानि सूत्राणि दूरीकृत्यास्माभिः सर्वोपयोगीनि पाणिनि- व्याकरण- सूत्राणि सर्वत्र निहितानि|" उपोद्घात पृ.9. सर्वोपयोगिता की दृष्टि से शास्त्री जी जैन व्याकरण सूत्रों के आगे कोष्ठक में पाणिनीय सूत्रों को दे सकते थे, किन्तु वैसा न करके सम्पादन शास्त्र की दृष्टि से मौलिकता का रक्षण नहीं किया है। ताजिक-तन्त्रसार के प्रणेता समरसिंह भी प्रग्वाटवंशीय हैं। प्रशस्ति में समरसिंह ने अपनी पूर्वज परम्परा चण्डसिंह से मिलाई है। चण्डसिंह को किसी राजा का सचिव लिखा है। परम्पराप्रशस्ति पद्य निम्न है त्रैलोक्यक्षितिपालमौलिसकलव्यापारपारङ्गमः, प्राग्वाटान्वयभूर्बभूव सचिवः shriicnnddsiNhaahvyH| श्रीमान् शोभनदेव इत्यभिजने तस्याभवत् सजनः, श्रीसामन्त इति prshaantsumtistsmaadbhuudnggbhuuH||10|| तस्यात्मजः समजनिष्ट कुमारसिंहः, नामा प्रमाणितगुरुगरिमायगेहः । तत्सूनुना गणक,गमुदे स्मरेण, गन्धोभ्युदंघ्रियत taajikpdykoshaat||11|| यदि यह चण्डसिंह और चण्डपाल का भ्राता, चण्डिकाचरित महाकाव्य का प्रणेता चण्डसिंह एक ही है तो इसका वंशवृक्ष इस प्रकार बनेगा यशोराज चण्डसिंह चण्डपाल शोभनदेव. सामन्त कुमारसिंह समरसिंह चण्डसिंह कहा~ का सचिव था, उल्लेख नहीं है। संभव है जालोर या गुजरात के किसी प्रान्त के शासक का सचिव हो। चण्डिकाचरित भी अनुपलब्ध है अन्यथा चण्डपाल या इनके पूर्वजों के सम्बन्ध में कुछ ऐतिहासिक सामग्री अवश्य प्राप्त hotii। For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 64 'विषमपदप्रकाश' नाम से ही स्पष्ट है कि दमयन्तीचम्पू में भंगश्लेष की प्रधानता होने से विषम- पदों पर यह टीका लिखी गई है। 200 समास, कारक आदि सुगम होने से इन पर व्याख्या नहीं की गई है । 201 व्याख्या शैली में चण्डपाल ने पहले उपमेय का विवेचन किया है बाद में उपमान का। इसी प्रकार पहले विरोध उपस्थित किया है और बाद में सम्यक् रीति से विरोध का परिहार किया है। 202 कुशाग्र बुद्धि वालों के लिए यह रचना होने से सामान्यतः यह व्याख्या दुर्बोध अवश्य हो गई है। चण्डपाल ने इस व्याख्या में निम्नांकित लेखकों एवं ग्रंथों के उद्धरण दिए हैं-- 203 अभिधानकार अमरकोश अजय कविरहस्य काव्यप्रकाश चण्डसिंह चाणक्य धनिक नैषधीयचरित प्रशस्तपाद भरत पृ.158 पृ.17 पृ.77 पृ. 24 पृ.6 पृ. 21 पृ. 106 पृ. 191 पृ. 106 पृ. 50 पृ.163 भवभृति भारवि मल्हण माघ मुद्राराक्षस मेघदूत मुकुटताडित विश्वप्रकाश व्यादि शिवमहिम्नस्तोत्र ध्यात्वा सरस्वती देवीं विबुधानन्ददायिनीम् । सुवर्णा पुण्यरूपां तामलङ्कारविराजिताम् ॥ 1 ॥ दमयन्तीकथाचम्पू-विवृति : एक परिचय विवृतिकार गुणविनय ने दमयन्तीकथाचम्पू की टीका का नाम विवृति रखा है । जो प्रत्येक उच्छ्वास की प्रान्त पुष्पिका से स्पष्ट है । विवृतिकार ने 5 पद्यों में मंगलाचरण किया है। प्रथम पद्य में श्लेषगर्भित सरस्वती देवी की स्तुति की है। दूसरे पद्य में फलवर्धी पार्श्वनाथ की, तीसरे और चौथे पद्य में युगप्रधान जिनदत्तसूरि और जिनकुशलसूरि की स्तुति की है । pA~caveM पद्य में लिखा है कि श्री चण्डपाल ने कुछ पदों की अनिन्दया वृत्ति की रचना की है। शेष पदों का अर्थ प्रकाशन करते हुए मैं व्याख्या कर रहा hU~ pR.120 pR.213 pR.113 pR.176 pR.31 pR. 165 pR. 185 pR.10,31 pR. 10 For Personal & Private Use Only pR.163 Page #78 -------------------------------------------------------------------------- ________________ पादाब्जाङ्गलिसत्कनिर्मलनखादर्शेषु लोकत्रयी, निश्शेषाप्रतिबिम्बितान्तरमुदा यस्या नमन्ती प्र्भोः। अप्राप्तापरभागसंसृतिभयाल्लीनेव दीना सती, तं पार्श्व फलवर्द्धिकेश्वरमहं न्त्वोप्स्र्गाफ्म्॥ 2 ॥ प्रौढं प्रौढयुगप्रधानपदसाम्राज्यं प्रतीतं पुरा, देवोक्त्या भुवि नागदेवभविकश्राद्धस्य साक्स्सात्पुर्ः। योगिन्योऽपि च येन मन्त्रमहिमाप्रागल्भ्यतो जिग्यिरे, स्तुत्वा श्रीजिनदत्तसूरिमनघं तीव्र्प्र्तापारुन्न्म्॥3॥ जिनकुशलं कृतकुशलं praarbdhvishessshaastrsiddhikrm| प्रणिधाय मनसि मानसमिव शुचिहृदयं म्हामान्म्॥4॥ श्रीचण्डपालोऽत्र कियत्पदानां यद्यप्यनिन्द्यां विवृतिं च्कार्। तथापि तच्छेषपदार्थसार्थप्रकाशनात्तां विवृणोमि cmpuum॥5॥ विवृतिकार ने रचना प्रशस्ति में अपनी गुरु-परम्परा आदि का परिचय देते हुए लिखा हैखरतरगच्छ में नवांगी-वृत्तिकार श्री अभयदेवसूरि हुए और उन्हीं की पट्ट परम्परा में श्री जिनमाणिक्यसूरि और युगप्रधान जिनचन्द्रसूरि हुए। इसी खरतरगच्छ की परम्परा में क्षेमशाखा में पाठक क्षेमराज के चार शिष्य हुए-पाठक शिवसुन्दर, पाठक कनकतिलक, पाठक दयातिलक, पाठक प्र्मोद्मान्निक्य्। पाठक प्रमोदमाणिक्य के चार शिष्य हुए-गुणरंग, दयारंग, jayasoma, kssemsom| पाठक जयसोम के मुख्य शिष्य गुणविनय हैं। पाणिनीय व्याकरण, हेमचन्द्ररचित अनेकार्थसंग्रह आदि मुख्य ग्रन्थों के आधार से चण्डपाल रचित विषमपद प्रकाशक टिप्पणक का आधार लेकर मैं (गुणविनय) इस चम्पू की विशेष वृत्ति की रचना कर रहा हूं। विक्रमपुराधीश (बीकानेर नृपति) श्री रायसिंह और मंत्रीवर कर्मचन्द्र के शासनकाल में विक्रम सम्वत् 1647 में जिनचैत्य से सुशोभित सेरुन्नक (सेरुणा) नामक नगर में मैंने इस विवरण की रचना की है। आधुनिक विद्वान की रचना समझ कर विद्वद्गण इस टीका की उपेक्षा न क्रें। श्री फलवर्धी पार्श्वनाथ, श्री जिनदत्तसूरि और श्री जिनकुशलसूरि की कृपा से यह टीका par3हने वालों के लिए शुभदायी हो। व्याकरणशास्त्र के धुरंधर विद्वान श्री रत्ननिधानोपाध्याय ने इस वृत्ति का संशोधन किया। __ इसके पश्चात् 9 पद्यों में गौरक्षा में दक्ष, सर्व-धर्म-भावना से ओत-प्रोत सम्राट अकबर के विजयराज्य में अकबर के राज्याभिषेक के समय से (विक्रम सम्वत् 1612) 35वें वर्ष (विक्रम सम्वत् 1647) में लाभपुर (लाहौर) में रहते हुए मैंने (गुणविनय ने) इस टीका की रचना पूर्ण की है। इस टीका का ग्रन्थाग्रन्थ अर्थात् श्लोक परिमाण 11,000 hai For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ 66 श्रीमत्खरतरगच्छे स्वच्छेऽभूवन्नवाङ्गवृत्तिकराः । श्रीमदभयदेवाख्याः पुरा वराचार्यगुणमुख्याः ॥ 1 ॥ तेषां क्रमेण पट्टे विख्याता लक्षसंख्यगुणदक्षाः । रेजुर्जलधिगभीराः श्रीजिनमाणिक्यसूरिवराः ॥ 2 ॥ तत्पट्टे विशदप्रभाकरकरस्फूर्जप्रतापोद्धुराः, वादप्राप्तजया धरापतिसदः पीठे सदा सुन्दराः । तत्तत्कृत्यविधानतो भुवि चमत्कारं विशां चक्रिरे, चेतःसु प्रथमागमाधिगमतो लब्धप्रतिष्ठाश्च ये ॥ 3 ॥ युगप्रधानेषु महाभाव - श्रियो निधानेषु विशुद्धबुद्धिषु । विराजमानेषु जनेषु तेषु स्तुत्येषु सच्छ्रीजिनचन्द्रसूरिषु ॥ 4 ॥ श्रीक्षेमशाखासु सुधातिशायि - रसप्रवेशासमवाग्विलासाः । श्रीक्षेमराजः भुविपारिजात - फलोपमाः पात्थ्क्ल्क्स्स्मिल्क्स्स्माः॥ 5 ॥ जयन्तु तेषां च वरा विनेयाः, सद्भागधेयाः स्वगुणैरमेयाः । चत्वार आसन् विमलप्रबोधा विधेर्नु वेदा इव मूर्त्तिमन्तः ॥ 6 ॥ शिवसुन्दरनामानो विलसत्संवेगकनकतिलकाह्वाः । पाठकपदप्रधाना उभयेऽपि प्राप्तकीर्त्तिभराः ॥ 7 ॥ सदयोदयास्तृतीयाः सदयास्सततं दयातिलकगणयः । वाग्गुरवो वाग्गुरवस्तुर्याः शिष्याश्च विजयन्ते ॥ 8 ॥ श्रीमत्प्रमोदमाणिक्यनामधेयाः सुसाधुवृत्तधराः । भाग्याभ्यधिकास्तेषां विद्यन्तेऽमी पुनः शिष्याः ॥ 9 ॥ चत्वारोप्यम्बुधिवद्गम्भीराक्षोभ्यतादिगुणयुक्ताः । न च जडसङ्गतिभाजो भवन्ति येऽस्मिन् महीपीठे ॥ 10 ॥ वाग्गुरुगुणरङ्गाख्या रङ्गद् गुरुभक्तिभाग्दयारङ्गाः । श्रीजयसोमास्सोमाननास्तथा क्षेमसोमाह्वाः ॥ 11 ॥ तत्र श्रीजयसोमकल्पतरवोऽमेयप्रभाशेमुषी शाखालीढवरागमाम्बरतलाः सत्पात्रशोभावहाः । कीर्त्तिप्राप्तफलाः कलोत्तरकलाः सन्तीह मत्पाठकाः, श्रीमन्तो गुरवो रवोदितरसैः सम्प्रीणितप्राणिनः ॥ 12 ॥ तेषां शिष्यो मुख्य गुणविनयाख्यो विमृश्य शास्त्राणि । सत्पाणिनीय है मानेकार्थोणादिमुख्यानि ॥ 13 ॥ For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ श्रीचण्डपालरचितं दुर्ग्प्द्प्र्क्त्त्नैक्सित्क्क्स्स्म्। श्रीचम्पूटिप्पनकं पुनः सहार्द स्मुप्जीव्य्॥14॥ shriivikrmvNshodbhvsdvikrmraajsiNhnRpraajye| सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ 15 ॥ श्रीमद्विक्रमभूपतेः स्वरसरस्वत्तर्कशक्रप्रभा-(1647) ख्यातायां शरदि प्र्मोद्विस्र्भ्राजिस्स्न्नुपौराकुले। श्रीसेरुन्नकनाम्निभद्रनगरेऽर्हच्चैत्यशोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा* सुधीः॥ 16 ॥ सरस्वत्यां प्रणीताय श्रीचम्प्वां कृत्स्ण्विदि। यन्मया वितथं प्रोक्तं मतिमान्येन वाऽन्य्था॥ 17 ॥ सद्व्याख्यां कुर्वता सन्तोऽनुग्रहं मयि धीध्नाः। तत्कृत्वोत्सारयन्त्वार्या मावजानन्तु kinycn॥ 18 ॥ yugmm| गच्छतः स्खलनं क्वापि भवत्येव प्र्माद्त्ः॥ हसन्ति दुर्जनास्तत्र समादधति स्ज्ज्ञाः॥ 19 ॥ आधुनिकबुधविनिर्मितमेतद्व्याख्यानमिति vimRshyeh। माऽवज्ञां कुरुत बुधा ग्रन्थान् संवीक्ष्य य्दृब्ध्म्॥20॥ shriiphlvrddhikpaarshv-shriimjindttkushlsuuriinnaam| सौम्यदृशा पठतामिह शुभार्थदा वृत्तिरेषा स्तात्॥ 21 ॥ वैयाकरणविशिष्टैः शिष्टैः स्द्स्द्विवेक्म्तिपुस्स्त्तैः। rtnnidhaanairvaackmukhyairdkssrshodhiiym|| 22 // नयेषु देशेषु विशिष्टधर्म-वार्तापि कर्णातिथितां ब्भाज्। येन प्रजापालनतत्परेण प्रवर्तितस्तेषु vishuddhdhrmH॥1|| अनार्या अपि देशाः स्द्ध्र्म्भाव्न्यान्या। येनार्या विहिता यत्तिलाः पुष्पैः सुवासिताः॥2॥ दोषापहारात्तमसो विनाशानात्, प्रकाशनान्यायपथस्य भूत्ले। श्रीसूर्यसेवाकरणानुषङ्गिणा, श्रीसाहिना येन कृतं म्हाद्भुत्म्॥3॥ गवादिप्राणिसंघातघातस्य प्र्तिस्सेध्नात्। येन कान्ता दयाकान्ता सौभाग्यैक्म्तीकृता॥4॥ For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ svapne'pi सजनाः सर्वे यस्येमामाशिषं द्दुः। त्वं पालय चिराद् राज्य यत्कृपावारिवारिधिः । / 5 ॥ यस्य राज्ञः प्रसत्त्यामी धर्मं कुर्वन्ति साध्व्ः। तस्माद् यद्विजयो नित्यं यतो धर्मस्ततो ज्य्ः॥6॥ यस्य नाम्नि विराजन्ते vissnnubrhmmheshvraaH| तेनाऽत्राऽकबरेत्याख्या ख्याता स्र्व्त्र्भूत्ले॥7॥ विबुधश्रेणिविराजित सविधे वरनन्दनश्रिया मुदिते। कृतगोरक्षे दक्षे शुभनयन इव त्रिदिव्नाथे॥8॥ अकबरनृपाधिनृपती विजयिनि शरभुवनसम्मिते (35) वर्षे । श्रीमल्लाभपुरीयं प्राकाशि परा पुर्स्सुधियाम्॥9॥ राजस्थान प्राच्यविद्या प्रतिष्ठान जोधपुर, ग्रन्थांक 29994 (अन्तिम पत्र प्राप्त न होने से) की प्रति में पत्र 164 रचना प्रशस्ति के 19 पद्य ही प्राप्त हैं। राजगुरु कथाभट्ट श्री नन्दकिशोर सम्पादित नल-चम्पू (चौखम्बा संस्कृत सीरिज, बनारस, सन् 1989) की भूमिका पृष्ठ 12 में पद्य 16 के पश्चात् 17वें पद्य के रूप में निम्न पद्य प्राप्त है अकबरनृपाधिनृपतौ विजयिनि शरभुवनसम्मिते (35) वर्षे । श्रीमल्लाभपुरीयं प्राकाशि परा पुर्स्सुधियाम्॥9॥ अनूप संस्कृत पुस्तकालय, बीकानेर ग्रन्थ संख्या 3210 (लेखन सम्वत् 1653) की प्रति में रचना प्रशस्ति के पद्यांक 20 से 22 एवं 1 से 9 अधिक प्राप्त हैं। पूर्ण रचना प्रशस्ति का अवलोकन करने पर दो बातें विशेष रूप से ज्ञात होती हैं। पद्य 16 में टीका रचना का समय 1647 और स्थान सेरुनक बतलाया है। वहीं श्री नन्दकिशोरजी शर्मा ने एवं अनूप संस्कृत पुस्तकालय की प्रति के पद्यांक 9 में अकबर सम्वत् 35 का उल्लेख करते हुए लाभपुर में इसकी रचना का संकेत किया है। एक ही ग्रन्थ का रचनाकाल और स्थान अलग-अलग उल्लेख करने का क्या अभिप्राय है? मेरी मति के अनुसार गुणविनय ने 1647 का चातुर्मास सेरुन्नक में करते हुए इस टीका का लेखन कार्य पूर्ण किया। तत्पश्चात् सम्राट अकबर के अत्यन्त आग्रह पूर्ण अनुरोध को ध्यान में रखकर दादागुरु जिनचन्द्रसूरि जालौर से जब लाहोर पधारे तो आचार्यश्री के आदेश को ध्यान में रखकर गुणविनय भी सेरुन्नक से विहार कर जिनचन्द्रसूरि के साथ हो गये थे। जिस समय श्री जिनचन्द्रसूरि लाहोर में सम्राट अकबर से मिले, उस समय उनके साथ में वाचक जयसोम, कनकसोम, वाचक महिमराज, वाचक रत्ननिधान, गुणविनय और समयसुन्दर आदि प्रौर्3ह विद्वान् 31 साधुगण साथ में थे। वाचक रत्ननिधान व्याकरण शास्त्र के दिग्गज विद्वान् थे। अत: गुणविनय गणि For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ 69 ne isa टीका का संशोधन इन्हीं से लाहोर में करवाया, जिसका रचना प्रशस्ति पद्य 22 में स्पष्ट उल्लेख है। वह समय अकबर का राज्यकाल का 35 वा~ वर्ष था । यही कारण है कि रचना प्रशस्ति में रचनाकाल का सम्वत् और स्थान तथा संशोधन का स्थान भिन्न-भिन्न दिया है। चण्डपाल कृत टीका चण्डपाल ने अपनी व्याख्या में मंगलाचरण पद्य 6-7 में लिखा है कि कुशाग्र बुद्धि वाले विद्वान् भंग श्लेष रचना में समास, कारक आदि सुगम होने के कारण वे स्वयं अर्थ-योजना करने में समर्थ हैं, अत: विषम शब्दों की व्याख्या ही मैं संक्षेप में कर रहा हू~ / कथाभट्ट राजगुरु नन्दकिशोर जी ने इस व्याख्या का नाम विषम-पद- प्रकाश टीका रखा है । व्याख्याकार गुणविनय ने मंगलाचरण पद्य 4 में लिखा है कि चण्डपाल ने अपनी व्याख्या में कुछ पदों की अनिन्दय । प्रशस्त व्याख्या की है। रचना प्रशस्ति पद्य 14 में लिखा है कि चण्डपाल ने दुर्ग/कठिन पदों की विशुद्ध व्याख्या टिप्पनक के रूप में की है। अपनी व्याख्या में गुणविनय गणि ने इसको टिप्पनक के रूप में स्वीकार किया है टिप्पनकारेण तु प्रसारा इति पाठमधिकृत्य व्याख्यायि, प्रसार:- लध्वापणो विस्तारश्चेति । 1. - दमयन्तीकथाचम्पू प्रथम उच्छ्वास पद्य 31 के पहले का गद्य भाग 2. 'निद्रामीलित' इति पाठमधिकृत्य टिप्पनकव्याख्येयम् - " परब्रह्मालोकनसमयसमुल्लासितसान्द्रानंदमय इव । रसस्य हि तत्त्वं परब्रह्मास्वादसोदरत्वं पूर्वाचार्यैर्व्यचार्यत । सुखमय इव निद्रानिमीलित इव आसीदित्युभयत्रापि इव शब्दो योज्यः । अथवा सुखमयः सन् निद्रामीलित इवेतीवशब्दां भिन्नक्रमे ॥ " दमयन्तीकथाचम्पू 6 उच्छ्वास पद्य 47 की व्याख्या के पूर्व का गद्य भाग की व्याख्या में लिखा है " अग्रहारो द्विजग्राम" इति विषमपदपर्यायग्रन्थे । यह पाठ चण्डपाल की टीका में प्राप्त नहीं है । विषमपदपर्याय नाम का कोई स्वतंत्र ही ग्रन्थ है। विवृति की रचना शैली दमयन्तीकथाचम्पू भंग श्लेष प्रधान रचना है । श्लिष्टपदों की अर्थ-योजना करना सामान्य व्यक्ति के अधिकार के बाहर है । अनेक व्याकरणों का ज्ञाता और अनेकार्थ कोषों का जानकार ही सफलता के साथ श्लिष्टपदों की सम्यक् अर्थ-योजना/व्याख्या कर सकता है। गुणविनय गणि ने भी व्याकरण, अनेकार्थ, कोष, रसशास्त्र के ग्रन्थ और काव्य ग्रन्थ इत्यादि अनेक ग्रन्थों के उद्धरण देकर इस व्याख्या को श्रेष्ठतम बनाया । कतिपय ग्रन्थों के नाम इस प्रकार हैं --- For Personal & Private Use Only www.jalnelibrary.org Page #83 -------------------------------------------------------------------------- ________________ व्याकरण ग्रन्थों में--उज्ज्वलदत्तीय उणादिसूत्र सवृत्ति, कातन्त्र वृत्ति पंजिका, जिनेन्द्रबुद्धि कृत काशिकावृत्ति - विवरण - पंजिका, क्रियाकलाप, क्रियारत्नसमुच्चय, प्रक्रियाकौमुदी सटीक, लिंगानुशासन, सिद्धहेमचन्द्रशब्दानुशासन धातुपाठसहित, पाणिनीव्याकरण धातुपाठसहित । अनेकार्थकोषों में--अनेकार्थतिलक, हेमचन्द्रीय अनेकार्थसंग्रह - कैरवाकरकौमुदी टीका सहित, गौड, नानार्थरत्नमाला, नानार्थसंग्रह, विश्वप्रकाश, शब्दप्रभेद, हलायुध कोष आदि । कोष ग्रन्थों में - अभिधानचिन्तामणि- नाममाला, अमरकोष-क्षीरस्वामी टीका, शिलोञ्छनाममाला, शेष संग्रह आदि। अलंकार ग्रन्थों में- काव्यप्रकाश, काव्यप्रकाश टीका, भामहकृत काव्यालंकार, रुद्रटकृत काव्यालंकार-नमि साधु टीका सहित, वामन रचित काव्यालंकार, दशरूपक, ध्वन्यालोक, नाट्यशास्त्र आदि। काव्य - नाटक ग्रन्थों में- किरातार्जुनीय, रघुवंश, शिशुपालवध, मेघदूत, नैषधीय टीका, मुकुटताडितक नाटक, उत्तररामचरित, खण्डप्रशस्ति, कविरहस्य, आनन्दलहरी टीका आदि । इनके अतिरिक्त भी ग्रन्थनाम दिये बिना ही पचासों ग्रन्थों के उद्धरण प्राप्त होते हैं। इससे प्रतिभासित होता है कि गुणविनय गणि समस्त साहित्य शास्त्र के धुरंधर विद्वान् थे । श्लेष प्रधान चम्पू की व्याख्या करते हुए गुणविनय गणि भी श्लिष्ट रचना करने में नहीं चूके। उन्होंने व्याख्या के मंगलाचरण में सरस्वती की तीन अर्थ गर्भित स्तुति भी श्लेषालंकार में की है-- ध्यात्वा सरस्वतीं देवीं विबुधानन्ददायिनीम् । सुवर्णां पुण्यरूपां तामलङ्कारविराजिताम् ॥ 1 ॥ 70 अर्थ सरस्वतीं देवीं वाणीं नदीं च । देवीपक्षे - विबुधा: - देवास्तेषामानन्ददायिनीं, वा विबुधा:पण्डितास्तेषामानन्ददायिनीम् । नदीपक्षे - विषु बुधा-हंसास्तेषामानन्ददायिनीम् । देवीपक्षे-शोभनो वर्णः-शरीरच्छविर्यस्याः सा तां वा शोभनाक्षराम् । नदीपक्षे - शोभनाश्चतवर्णां । देवीपक्षे - पुण्यं रूपमाकारो य्स्यास्तां। वाणीं पुण्यानि रूपाणिच्छन्दो ग्रन्थप्रसिद्धानि यस्यां सा । नदीपक्षेशुचिस्वरूपां आर्यजनपदेषु भूमेरुपरि वहनात् म्लेच्छजनपदेषु च भूम्य्न्त्र्व्ह्नात्। देवीपक्षेअलङ्काराः-सौवर्णभूषणानि तैर्विराजितां, वा अलङ्काराः-शब्दार्थालङ्कारा अल्न्ग्कार्ग्र्न्थ्प्र्तीतास्तैः। नदीपक्षे - अलं - अत्यर्थं कस्य - जलस्य आर :- प्राप्तिः तेन विराजिताम् ॥ 1 ॥ तुलना करिये - त्रिविक्रमभट्ट कृत दमयन्तीचम्पू मंगलाचरण पद्य 3- अगाधान्तः परिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्त्रोतः सारस्वतं वहत् ॥ 3 ॥ - विवृति की रचना खण्डान्वय शैली में की गी। विशेष्य-विशेषण, उपमेय - उपमान की व्याख्या करते हुए श्लेष पदों की व्याख्या की गई है । जहा~ कहीं भी शब्द - सिद्धि या अर्थ-सिद्धि में दुरूहता है वहा~ व्याकरण एवं अनेकार्थ कोषों से सिद्ध कर अर्थानुसंधान किया गया है। कुछ उदाहरण प्रस्तुत हैं For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ 71 चम्पू उच्छ्वास 3, पद्य 7 के पहले का गद्य । गद्य में प्रयुक्त 'सौम्यया' शब्द की व्याख्या देखें ननु सास्यदेवता इत्यधिकृत्य सोमायणिति विधानात् कथमिह सौम्यया इत्युच्यते? सोमदेवता हि तृप्तिहेतुरतः सुन्दरेऽपि वस्तुनि तृप्तिहेतुत्वा- दुपचारात् सौम्य्मित्युच्य्ते। तथा चामरसिंहः "सौम्यं सुन्दरे सोमदैवते" इति। "धारोष्णं तु पयोऽमृतम्" इति shessokteH। तथा "पेयूषोऽभिनवं पयः" इत्यभिधानचिन्तामणिवाक्ये, "पेयूषमपि पीयूषं" इति शिलोञ्छोक्तेश्च तत्पर्यायस्य सुधेति पदस्याऽपि त्योरिव्। क्षीरार्थता श्रीचण्डपालेन व्याकृता इत्य्व्सीय्ते। इतरथा सुधासिन्धोरिति शब्दस्य क्षीराब्धिपर्यायता दुर्घटेति ध्येय्म्। चतुर्थ उच्छ्वास श्लोक 27 में आगत 'वक्त्रसरसी' शब्द की व्याख्या सरसीति "षिद्गौरादिभ्यश्च" इति सरः शब्दस्य गौरादिपाठात् द्दीप्। "महान्ति सरांसि सरस्यः" इति जिनेन्द्र्बुद्धिः। सरसीशब्दे पिप्पलादित्वान्महत्त्वे स्त्रीप्रत्यय इति केचित्। अमरसिंहस्तु "कासारः सरसी सरः" इति nirvishessmuuce|| 27 // चम्पू सप्तम उच्छ्वास पद्य 19 के गद्य भाग में आगत 'सुरासुरैः' शब्द की व्याख्या सुरासुरैरिति "विरोधाविवक्षयैकवद्भावाभावः शाश्वतिकविरोधाभावात्" इति तु उपाध्यायः प्रकाशवर्षः । येषां च विरोधः शाश्वतिकस्तेषामेव द्व्न्द्वैक्व्द्भाव्ः। यथा अहिनकुलं अश्वमहिषं काकोलूकमित्यादि, एषां च न शाश्वतिको जात्या विरोधः किन्तु कार्यकृतस्तेन नैक्व्द्भाव्ः। तथा च भारवि:-"सुरासुरैरम्बुनिधिर्ममन्थ'" इति। यदि वा सुरसहिता असुरा इति "शाकपार्थिवादित्वात्" त्त्पुरुस्स्ः। चम्पू पंचम उच्छ्वास श्लोक 53 के पूर्व गद्य में आगत 'दैत्य' शब्द की व्याख्या दैत्येति "दित्यदित्यादित्यपत्युत्तरपदाण्यः" इति प्राग्दीव्यतीयार्थेषु न्न्य्ः। अत्र पदसंस्कारपक्षाश्रयणाद् दैत्यपदस्य विशेषणत्वं बोद्धव्यं, अन्यथा असुरादिति दनुजाः इत्यभिधानकोषप्रामाण्यात्, उभयोः पर्यायरूपत्वेनैकत्रयुगपदुपन्यासेऽन्यतरस्य वैय्र्थ्य्माप्द्येत्। चम्पू सप्तम उच्छ्वास पद्य 22 के बाद गद्य में प्रयुक्त "परोपकारव्रतधर्माणः'' की व्याख्या यद्वा, परोपकारो अस्त्येषामिति परोपकाराः "अभ्रादित्वादः" व्रतमेव धर्मो येषां ते व्रतधर्माणः, परोपकाराश्च ते व्रतधर्माणश्चेति समासो अतो "धर्मादनिच् केवलाद्" इति योगेन कथं अनिच् प्रत्यये न भवितव्यं केवलोपपदाभावादिति प्रास्त्म्। नन्वेवं सति विशेष्यपदस्य परोपकारकोटित्वं न विशेषणरूपव्रतपदस्य तत्कथमयं समास इति चेत्? न "सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रमत" इति न्यायेन vrata eva propkaarkottitvpryvsaanaat| For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ 72 चम्पू प्रथम उच्छ्वास पद्य 44 में आगत "दंष्ट्राद्वन्द्वकरालकालवदनः" की व्याख्या हस्तिनो दंष्ट्राद्वयमस्त्येवातस्तदंष्टोपमानकल्पना न कृता, अञ्जनमेघ- योश्च सूकरदंष्ट्रोपमानस्य प्रकृत्या असत्वात् तत्परिकल्पना कृतेति। कोलस्य मेघकुञ्जरयोरुपमानं द्ण्स्स्त्त्र्योर्ब्लाकाद्व्य्क्रिद्न्त्योरुप्मान्म्। अत्र युग्मपदे द्वन्द्वशब्दं कश्चित् पठति, त्द्युक्त्ण्। स्फटिकयोर्द्वन्द्वमित्यत्र कथितस्य द्वन्द्वपदस्य पुनः प्रयोगे पुनरुक्तता स्यात्, तेन दंष्ट्रायुग्मेति पाठः shraaysH॥44॥ चम्पू प्रथम उच्छ्वास पद्य 45 में आगत 'भाययन्' की व्याख्या भाययन्नित्यत्र भयोत्पत्तौ पूर्वोक्तभेदनादिक्रियाणां करणतां अध्याहार्या। यद्वा, घण्टालालान्यायेन पूर्वार्थसम्बद्धया मन्दरलीलायाः करणता योज्या। न तु कोलस्य भयहेतुत्वं अतो बिभेतेर्हेतु भये इत्यात्व्म्। आत्मेनपदं च न भ्व्ति। मुण्डो भाययते इत्यादिव्त्॥45॥ चम्पू प्रथम उच्छ्वास पद्य 46 की व्याख्या अत्रास्माभिरर्थवशाद् विभक्तिपरिणामं विधाय व्याख्या व्य्धायि। सूत्रकृता तु युष्मदस्मदोर्युगपद्योगे अव्यवधानाच्च पुरुषविशेष इति वचनादस्मत्प्रयोग एवोक्त इति। प्रौर्3ह पाण्डित्य का प्रदर्शन मंगलाचरण पद्य 6 की व्याख्या में स्पष्टतः दर्शनीय है: अप्रगल्भाः पदन्यासे ज्ञ्नीराघेत्व्ः। सन्त्येके बहुलालापाः कवयो बालका इव्॥6॥ अप्रगल्भा इत्यादि। एके कवयः बालका इव स्न्ति। किम्भूताः कवयः? पदन्यासे-विभक्त्यन्तं पदं तेषां न्यासे-नैयत्यप्रयोगे अप्रगल्भा:-अनिपुणाः, तथा जनानां-लोकानां नीराग-रागाभावस्तत्र हेतवः कारणं, न हि ताहशं काव्यं श्रुत्वा रसिकानां कञ्चच्चमत्कार : स्ण्जाय्ते। तथा भुलालापाः। एतेन नि:सारस्वत् कृत्वोक्तिः॥ 1 / / . बालकपक्षे - पदन्यासे-चरणक्षेपे अप्रगल्भाः , तथा जनन्या:- मातू रागहेतवः-अनुरागकारणं, तथा बह्वीं लाला-निष्ठीवनजलं पिबन्तीति भुलालापाः। यद्वा, बढ्यो लाला-अप्स्वरूपा येषु ते। ऋक्पूरब्धूः पथामनक्ष इति अप्रत्ययः स्मासान्त्ः॥ 2 / / अत्र गंभीरार्थत्वात् कविभिरन्येऽप्यर्थं उत्प्रेक्स्स्य्न्ते। तद्यथा एके कवय अबालका:- जराजर्जरितदेहा इव तेऽपि अशक्तत्वात् पदन्यासे अप्रगल्भा एव । तथा जनानां युवतिलोकानां नीरागं रागाभावस्तत्र हेत्व्ः। न हि जरद्देहे युवतिजनोऽनुरज्यत इति। तथा निद्रालस्याद्याधिक्येन अबहुल आलापो येषां ते त्थाविधाः॥ 3 / / यद्वा, एके-केचन कवयः- जलपक्षिण इव सन्ति, के-जले वयः क्व्य्ः। किम्भूताः? अरणं आर:, "ऋगतौ" ये गत्यर्थास्ते प्राप्त्यर्था इति वचनात् आर:-प्राप्तिरार एव आरकः, स्वार्थे कः, रलयोरैक्यान् अप्सु आलकः प्राप्तिर्येषां त्था। अतएव पदन्यासे अप्सु प्रगल्भा अप्र्ग्ल्भा:-ब्काद्य्ः। For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ 73 श्लेषे अक्षरच्युतिश्रवणादयः पलोपः । नीरञ्च आगश्च नीरागौ अजनौ जनरहितौ नीरागौ स्थित्याद्यर्थं हेतू येषां ते तथा एकान्तसजल - वनस्थायिन इत्यर्थः । तथा अरणं आरो विहा यो गतिर्बहुलस्य आपः प्राप्तियेषां ते बहुलालापाः । श्लेषे रलयोरेकत्व श्रवणात्, सपक्षत्वेन बहुलनभोगतयः । / 4 / / यद्वा, एके कवयः बालक ह्रस्वा बाला बालका, अल्पाख्यायां कन् चूर्णकुन्तला इव सन्ति । ते किम्भूता पदन्यासे-वेणीलक्षणस्थानरचनायां अप्रगल्भा :- असमर्था असंस्कार्यत्वात् तेन जनानां - युव लोकानां रागाभावजनकाः, अपुष्पमालवेणीविन्यासेन बद्धा एव केशारागजनका इति । तथा अलीनां समूह आलं, पद्मिनीमुखवर्त्तित्वेन कर्णोत्पलनिकटवर्त्तित्वेन वा बहुल : आलस्य-भ्रमरसमूहस्य आपःप्राप्तिर्येषु ते, पद्मिनीमुखस्य कर्णोत्पलस्य च सुरभित्वात् । यद्वा, बहुलाडे - देशविशेषे आप :- प्राप्तिर्येषां ते, तद्देशे हि अदीर्घा एव केशाः स्युरिति । डलयोरैक्याद् बहुलालापाः । / 5 / / एके अबालका:- पण्डिताः कस्य ब्रह्मणो वय:- पक्षिणो राजहंसा इव सन्ति किम्भूता राजहंसा:? पदन्यासे-ब्रह्मचरणन्यासे प्रगलतीति प्रगल्, न प्रगल् अप्रगल्, एवं विधा अक्षरा भा-प्रभा येषां ते। ब्र्ह्म्वाह्न्त्वात्। अतएव जनेषु निश्चितं राजन्ते इति जननीरा:, "चचित्" डः ! तथा गो-गमनं तत्र हेतवः विधेर्गमने कारणं । तथा "लल् विलासे" ललनं लाल :- विलासः बहुललस्य-लीलाविशेषस्य -प्राप्तिर्येषु ते बहुलालापाः । / 6 / / आपः यद्वा, हे अ ! - कृष्ण ! तव एके कवयः अबालका:- प्रौढा इव सन्ति । तव इत्यत्र श्लेषाद्विसर्गलोपः । हे प्रगल्भाः । पदन्यासप्रगल्भं धृष्टं प्रकरणाद् बलिं अस्यति- पाताले क्षिपतीति प्रगल्भाः, ईदृग्विधः पदन्यासः - क्रमक्षेपो यस्य स तस्य सम्बोधनम् । तथाइ :- कामस्तस्य जननीलक्ष्मीस्तस्यां रागो यस्य स iz2अननीरागस्तस्य सम्बुद्धौ इजननीराग!, न विद्यते बहुलस्य प्रभूतस्य आलस्य अनर्थस्य आप्ः-व्याप्तिर्येस्सुते। " आप् तृद्व्याप्तौ " / अबहुलालापा एतत्कविविशेषणम् । / 7 / / यद्वा, एके कवय अबालका इव सन्ति । किम्भूताः कवयः अवत्-विष्णुवत् प्रगल्भाः । क्व पदन्यासे-पदरचनायां, यथा तेन पदत्रयेण विश्वत्रयं व्याप्तं तथा कविभिः स्ववचनरचनया, "नीञ् प्रापणे " जनान्नयन्ति-सुखं प्रापयन्तीति जनस्य:- राजानस्तेषां रागहेतवः । तथा बहु - अत्यर्थं लान्ति अर्थात् यशो गृणन्तीति बहुला, एवंविधा आलापा येषां ते बहुला - लापाः । / 8 / / यद्वा, एकाम ! तव के कवयः बालका इव सन्ति, न केऽपि त्वां स्तोतु सर्वेऽपि प्रौढा एवेति भावः । हे आपदन्यासे अप्रगल्भ ! आपदां समूह आपदं तस्य न्यसनं - न्यासः स्थापनं तस्मिन् अप्रगल्भ, स्र्व्स्म्प्न्निदान्त्वात्। श्लेषाद्विसर्गलोपः । तथा हे जननीराग । जनानां कामुकलोकानां निश्चितो रागो यत्रेति, दृष्टिकामस्नेहभेदेन रागस्य त्रिविधत्वात् । बहुल:- सम्भोग - विप्रलम्भादिविषय आलापो येषां ते बहुलालापा इति कविविशेषणम् । / 9 / / -- गुणविनय की इस व्याख्या में दमयन्तीकथा चम्पू मूल के पाठभेद । पाठान्तर बहुत कम दृष्टिगोचर होते हैं। चम्पू तृतीय उच्छ्वास पद्य 3 के बाद गद्य में आगत 'दीर्घिकामण्डनमुण्डमालासु' की व्याख्या 'दीर्घिकामण्डनमुण्डमालासु' इति पाठे दीर्घिकाणां मण्डनाय या मुण्डमालाः कपिशीर्षाणि तासु-कारण्डवमण्डलीषु हिण्डमानासु सतीषु । For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ चम्पू चतुर्थ उच्छ्वास पद्य 6 में आगत 'जगज्जैत्र' की व्याख्या हे रम्भोरु ! त्वं दीर्घायुः - चिरञ्जीविनी सुखिनी च भव । किम्भूता त्वम्? कन्दर्पस्य जगज्जैत्रं- जगज्जयनशीलं शस्त्रं आयुधं तेन जगज्जैत्र- शस्त्रेण, अनेन - प्रत्यक्षेण रूपेणसौन्दर्येण आश्चर्यं करोतीत्येवंशीला आश्चर्यकारिणी । 'जगज्जैत्रशस्त्रेणाश्चर्यकारिणा' इति पाठे तु - हे रम्भोरु ! त्वं अनेन रूपेण सुखिनी दीर्घायुश्च भव । किम्भूतेन रूपेण ? आश्चर्यकारिणेति व्याख्येयम् ॥ 6 ॥ विनय गणि रचित यह विवृति । व्याख्या श्लोक परिमाण की दृष्टि से अत्यन्त विशाल होते हुए भी अति सरल, सुगम और सुबोध है। अध्ययनशील पाठकों के लिए यह अत्यन्त उपयोगी/ उपादेय है। राजगुरु कथाभट्ट श्री नंदकिशोर शर्मा ने भी दमयन्तीचम्पू की चण्डपाल कृत टीका का सम्पादन करते हुए इसका उपयोग किया है। यह विवृति अवश्य ही प्रकाशन योग्य है । मैंने सन् 1965 में इसका सम्पादन कार्य प्रारम्भ किया था । मूल कृति के 3 प्राचीन प्रतियों से पाठान्तर, इस टीका की प्राचीन प्रति राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर और अनूप संस्कृत पुस्तकालय, बीकानेर ( सम्वत् 1653 की लिखित एवं संशोधित) की प्रति से पाठान्तरों एवं परिशिष्टों के साथ पाण्डुलिपि तैयार की थी, किन्तु दुर्भाग्य है उसका प्रकाशन आज तक न हो स्का। इस टीका की कुछ ही प्रतिया~ उपलब्ध है। 74 दमयन्ती कथा चम्पू के वर्ण्य विषय एवं व्याख्याओं के सम्बन्ध में विश्लेषण करने के पश्चात् विवृतिकार महोपाध्याय गुणविनय का व्यक्तित्व एवं कृतित्व परिचय, शिष्य परम्परा और साहित्य सर्जना के सम्बन्ध में परिशीलन करना आवश्यक है, वह परिशीलन अगले अध्याय में प्रस्तुत है। टिप्पणिया~ - 1. 2. 3. 4. 5. दमयन्तीचम्पू 1/19 दमयन्तीचम्पू (काशी संस्कृत सीरीज) भूमिका pR0 5 जर्नल बाम्बे ब्रांच रायल एशियाटिक सोसायटी, 18 भाग, पृष्ठ 243, 257, 261 इण्डियन एण्टीक्वेरी भाग 12, pR0 224 एपिग्राफिया इण्डिका 1, pR0 341 6. दमयन्तीचम्पू (नन्दकिशोर saM0) भूमिका pR0 4 7. एपिग्राफिया इण्डिका, भाग 3, pR0 112 8. इण्डियन एण्टीक्वेरी भाग 40, पृष्ठ 216 दमयन्तीचम्पू 1/14 9. 10. कैलासपति त्रिपाठी: दमयन्तीचम्पू भूमिका, pR0 17 11. कैलासपति त्रिपाठी: दमयन्तीचम्पू भूमिका, pR0 17 For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ 75 12. कैलासपति त्रिपाठी: दमयन्तीचम्पू भूमिका, pR0 12 13. दमयन्तीचम्पू भूमिका, pR0 18 14. वाक्यं रसात्मकं काव्यम्-साहित्यदर्पण 15. रमणीयार्थप्रतिपादकः शब्दः काव्यम्-रसगंगाधर 16. आख्यानकसंज्ञा तल्लभते यद्यभिनयन् पठन् गायन् ग्रान्थिक एकः कथयति-हेमचन्द्राचार्य, काव्यानुशासन 8/8 17. डओं. बद्रीप्रसाद पंचोली-रामायण एक आख्यान काव्य-वेदवाणी 14/12 18. काव्यमीमांसा, a0 5 19. करम्भकं तु विविधाभिर्भाषाभिर्विनिर्मितम् । साहित्यदर्पण-6/336 20. गद्यपद्यमयी राज्स्तुतिर्विरुद्मुच्य्ते। साहित्यदर्पण 6/336 देखें, ma0 विनयसागर : वृत्तमौक्तिक, प्रकरण-9 21. कैलासपति त्रिपाठी: दमयन्तीचम्पू भूमिका, पृष्ठ 19 22. दण्डी-काव्यादर्श 1/31 23. हेमचन्द्राचार्य-काव्यानुशासन 8/9 24. डओं. छविनाथ त्रिपाठी-चम्पूकाव्य का आलोचनात्मक एवं ऐतिहासिक अध्ययन, pR0 251 25. दमयन्तीचम्पू 1/25 26. छविनाथ त्रिपाठी-चम्पूकाव्य का आलोचनात्मक एवं ऐतिहासिक अध्ययन, pa0 251 27. 'धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा' हेमचन्द्र-काव्यानुशासन, 8/8 28. साहित्यदर्पण 6/332, 333 29. संस्कृत कवि-दर्शन, pR0 516 30. दमयन्तीचम्पू 5/22 31. दमयन्तीचम्पू 5/23 32. चम्पू रामायण 1/3 33. चम्पूकाव्य का आलोचनात्मक एवं ऐतिहासिक अध्ययन, pR0 45 34. paM0 बलदेव उपाध्याय-संस्कृत साहित्य का इतिहास, pR0 327 35. कृतोत्तरासंगेन द्विजन्मना श्रुतानुरागेण, दमयन्तीचम्पू u0 5 36. दमयन्तीचम्पू 1 / यहा~ लेखक ने चम्पू का नायक धीरोदात्त माना है। 37. दमयन्तीचम्पू 1 / 33 के बाद का वर्णन द्र्स्स्त्त्व्य्। 38. व्ही। 39. व्ही। 40. दमयन्तीचम्पू 1 / 35 के बाद का व्र्न्न्न्। 41. दमयन्तीचम्पू 1 / 36 42. दमयन्तीचम्पू 1 / 63 43. दमयन्तीचम्पू 2 / 20 के बाद का व्र्न्न्न्। 44. दमयन्तीचम्पू 2 / 24 के बाद का व्र्न्न्न्। 45. दमयन्तीचम्पू 2 / 25 46. दमयन्तीचम्पू 4 / 3 47. दमयन्तीचम्पू 4 / 13 48. दमयन्तीचम्पू 4 / 14 49. दमयन्तीचम्पू 4 / 16 50. दमयन्तीचम्पू 4 / 31 51. दमयन्तीचम्पू 5 / 1 52. दमयन्तीचम्पू 5 / 19 53. दमयन्तीचम्पू 5 / 53 54. दमयन्तीचम्पू 6 / 21 के बाद kA vrnnn। 55. damayantIcampU 6 / 77 ow mmmm m For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ 76 83. 85. 56. दमयन्तीचम्पू 7 / 7 57. दमयन्तीचम्पू 7 / 36 58. दमयन्तीचम्पू 1 / 56 59. दमयन्तीचम्पू 1 / 57 60. दमयन्तीचम्पू 1 / 58 61. दमयन्तीचम्पू 1 / 60 62. दमयन्तीचम्पू 3 / 26 . 63. दमयन्तीचम्पू 3 / 27 64. दमयन्तीचम्पू 3 / 28 65. दमयन्तीचम्पू 3 / 31 66. दमयन्तीचम्पू 3 / 32 के बाद का वर्णन 67. दमयन्तीचम्पू 3 / 33 68. दमयन्तीचम्पू 3 / 34 69. दमयन्तीचम्पू 4 / 8 70. दमयन्तीचम्पू 5 / 3 . 71. दमयन्तीचम्पू 5 / 5 72. दमयन्तीचम्पू 5 / 20 73. दमयन्तीचम्पू 5 / 21 के बाद का व्र्न्न्न्। 74. दमयन्तीचम्पू 5 / 22 75. दमयन्तीचम्पू 6 / 19-21 76. दमयन्तीचम्पू 6 / 22 77. दमयन्तीचम्पू 6 / 23 78. दमयन्तीचम्पू 6 / 37 79. दमयन्तीचम्पू 6 / 50 80. दमयन्तीचम्पू 6 / 53 दमयन्तीचम्पू 7 / 21 82. दमयन्तीचम्पू 7 / 22 दमयन्तीचम्पू 7 / 47 84. दमयन्तीचम्पू 4 / 17 दमयन्तीचम्पू 4 / 20 86. दमयन्तीचम्पू 1 / 37 के बाद का व्र्न्न्न्। 87. दमयन्तीचम्पू 1 / 38 88. दमयन्तीचम्पू 5 / 55 / 89. दमयन्तीचम्पू 4 / 21 90. दमयन्तीचम्पू 4 / 26 के बाद का वर्णन दमयन्तीचम्पू 3 / 6 के बाद का व्र्न्न्न्। 92. दमयन्तीचम्पू 3 / 8 दमयन्तीचम्पू 3 / 12 के बाद का व्र्न्न्न्। 94. दमयन्तीचम्पू 2 / 21 दमयन्तीचम्पू 4 / 6 96. दमयन्तीचम्पू 2 / 28 के बाद का व्र्न्न्न्। 97. दमयन्तीचम्पू 2 / 29 98. दमयन्तीचम्पू 3 / 14-16 दमयन्तीचम्पू 7 / 1 100. दमयन्तीचम्पू 7 / 4 के बाद का व्र्न्न्न्। 101. दमयन्तीचम्पू 7 / 19 102. दमयन्तीचम्पू 2 / 29 के बाद का व्र्न्न्न्। 103. दमयन्तीचम्पू 2 / 30 104. दमयन्तीचम्पू 3 / 22 के बाद का व्र्न्न्न्। 105. दमयन्तीचम्पू 3 / 25 106. दमयन्तीचम्पू 3 / 1 107. दमयन्तीचम्पू 3 / 3 के बाद 108. दमयन्तीचम्पू 3 / 5 109. दमयन्तीचम्पू 3 / 7 110. दमयन्तीचम्पू u0 3 श्लोक 30 से आगे 111. दमयन्तीचम्पू 2 / 34 112. दमयन्तीचम्पू 2 / 35 113. दमयन्तीचम्पू 2 / 36 114. दमयन्तीचम्पू 2 / 38 115. दमयन्तीचम्पू 7 / 26 se Age kA vrnnn| 116. damayantIcampU 7 / 28, 29 117. damayantIcampU 7 / 32 118. damayantIcampU 3 / 18 se Age kA vrnnn| 119. damayantIcampU 6 / 23 se Age kA varNana / 91. For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ 77 120. damayantIcampU 1 / 39 se Age kA वर्णन । 121. 122. दमयन्तीचम्पू 2 / 1 124. दमयन्तीचम्पू 2 / 13 से आगे का वर्णन । 126. दमयन्तीचम्पू 1 / 27 से आगे का वर्णन । 128. दमयन्तीचम्पू 2 / 28 129. 130. दमयन्तीचम्पू 1 / 30 से आगे का वर्णन । 131. 132. दमयन्तीचम्पू 1 / 44 133. 134. दमयन्तीचम्पू 1 / 50 135. 136. दमयन्तीचम्पू 5 / 57 138. दमयन्तीचम्पू 1 / 36 140. दमयन्तीचम्पू 1 / 55 के आगे का वर्णन । 142. दमयन्तीचम्पू 3 / 32 से आगे का वर्णन । 144. दमयन्तीचम्पू 5 / 14 के बाद का वर्णन । 146. दमयन्तीचम्पू 5 / 19 148. दमयन्तीचम्पू 3 / 23 150. दमयन्तीचम्पू 4 / 7 के बाद का वर्णन । 152. दमयन्तीचम्पू 7 / 11 के पहले का वर्णन 154. दमयन्तीचम्पू 7 / 13 156. दमयन्तीचम्पू 5/5 158. दमयन्तीचम्पू 7 / 7 160. दमयन्तीचम्पू 2 / 21 123. 125. 127. दमयन्तीचम्पू 1 / 40 दमयन्तीचम्पू 2 / 3 दमयन्तीम्पू 1 / 25 से आगे का वर्णन । दमयन्तीचम्पू 2 / 25 के आगे का वर्णन । दमयन्तीचम्पू 1 / 30 दमयन्तीचम्पू 2 / 27 से आगे का वर्णन । दमयन्तीचम्पू 1 / 49 दमयन्तीचम्पू 6 ठा उच्छास 137. 139. 141. 143. 145. 147. 149. 151. 153. 155. 157. 159. 161. 162. दमयन्तीचम्पू 4 | 3 163. 164. दमयन्तीचम्पू 1 / 18 165. 166. दमयन्तीचम्पू 3 / 14 167. 168. दमयन्तीचम्पू 7 / 45 169. 170. दमयन्तीचम्पू 1 / 5 171. 173. संस्कृत साहित्य का इतिहास, pR0 328 172. दमयन्तीचम्पू 1 / 24 174. कैलासपति त्रिपाठी - दमयन्तीचम्पू भूमिका, pR0 81 पर शक्ति संगमतन्त्र पटल 7 का श्लोक द्रष्टव्य 175. The Encyclopaedia Indica by N.N. Barn, Vol. IV P. 136. 176. Ancient India (Cunningham ), P. 164. 177. कैलासपति त्रिपाठी - दमयन्तीचम्पू भूमिका pR0 85 178. Classical Dictionary, IV Edition, Page 171. 179. दमयन्तीचम्पू 2 / 28 180. 181. नगेन्द्रनाथ सम्पादित - हिन्दी विश्वकोष, भाग 6, pR0 65 182. दमयन्तीचम्पू 6 / 15 183. दमयन्तीचम्पू 5 / 62 दमयन्तीचम्पू 1 / 53 दमयन्तीचम्पू 3 / 32 दमयन्तीचम्पू 1 / 62 के बाद का वर्णन । दमयन्तीचम्पू 5 / 16 दमयन्तीचम्पू 5 / 20 दमयन्तीचम्पू 3 / 24 दमयन्तीचम्पू तृतीय उच्छ्वास दमयन्तीचम्पू 7 / 12 दमयन्तीचम्पू 5 / 4 दमयन्तीचम्पू 7 / 47 दमयन्तीचम्पू 1 / 62 से आगे का वर्णन । दमयन्तीचम्पू 2 / 23 के बाद का वर्णन । दमयन्तीचम्पू 1 / 15 दमयन्तीचम्पू 1 / 23 दमयन्तीचम्पू 3 | 16 दमयन्तीचम्पू द्वितीय उच्छास दमयन्तीचम्पू 1 / 22 दमयन्तीचम्पू भूमिका pR0 87 महाभारत - zalyaparva 53 / 2 For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ 78 ___78 184. कालिदास का भारत, भाग 1, पृष्ठ 119 185. हिन्दी विश्वकोष, भाग 11, pR0 432 186. मनुस्मृति 2 / 21 187. दमयन्तीचम्पू 4 / 25 188. दमयन्तीचम्पू 6 / 66 189. दमयन्तीचम्पू 6 / 15 190. दमयन्तीचम्पू 1 / 55 191. दमयन्तीचम्पू 4 / 25 192. दमयन्तीचम्पू 6 / 26 193. कालिदास का भारत bhA0 1, pR0 45 194. दमयन्तीचम्पू 1 / 55 से आगे 195. दमयन्तीचम्पू चौखम्बा संस्करण pR0 21 196. दमयन्तीचम्पू pR0 106 197. राजस्थान प्राच्य विद्या प्रतिष्ठान जोधपुर, क्रमांक 19601 / यह प्रति 15वीं शताब्दी से भी प्राचीन प्रतीत होती है। 198. जिनरत्नकोष pR0 166 199. दमयन्तीचम्पू चौखम्बा संस्करण उपोद्घात pR0 saM09 200. विषमपदप्रकाश टीका मंगलाचरण पद्य 4 201. दमयन्तीचम्पू पद्य 6 ॥ 202. दमयन्तीचम्पू पद्य 5 " 203. दमयन्तीचम्पू चौखम्भा संस्करण, उपोद्घात, pR0 10-11 For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ दमयन्तीकथाचम्पू- टीकाकार : महोपाध्याय गुणविनय श्रमण संस्कृति के पुरोधा मुनिगण विशुद्ध जीवनचर्या का पालन करते हुए स्वाध्याय - ध्यान, पठन-पाठन और शास्त्र - संरक्षण में सर्वदा । प्रतिसमय दत्त - चित्त रहते थे और आध्यात्मिक ऊर्जा व ज्ञान की सर्वोच्च सीमा को प्राप्त करने का प्रयत्न करते रहते थे । पठन-पाठन के साथ नव्य साहित्य का निर्माण भी करते थे। जैन आगम और जैन साहित्य के अतिरिक्त विशाल दृष्टि सम्पन्न होने से साहित्य की प्रत्येक विधा और शैली पर नव्य-नव्य सर्जन भी करते थे । फलतः साहित्य की कोई भी विधा उनसे अछूती न रही । न्याय - दर्शन, व्याकरण, कोष, अलंकार, काव्य, छन्द, गणित, आयुर्वेद और ज्योतिष आदि समस्त विषयों पर नूतन - सर्जन के अतिरिक्त व्याख्या ग्रन्थों का प्रणयन भी करते थे। जैनेतर साहित्य पर भी व्याख्या/ टीका के रूप में उन्होंने विपुल साहित्य का निर्माण किया। सत्रहवीं शताब्दी के धुरंधर विद्वानों में महोपाध्याय साधुकीर्ति, महोपाध्याय जयसोम, महोपाध्याय पुण्यसागर, ज्ञानविमलोपाध्याय, समयसुन्दरोपाध्याय, श्रीवल्लभोपाध्याय, गुणविनयोपाध्याय, जिनराजसूरि, साधुसुन्दर, सूरचन्द्र और ज्ञानप्रमोद आदि के नाम अग्रिम पंक्ति में रखे जा सकते हैं। इन्हीं उद्भट विद्वानों में महोपाध्याय गुणविनय एक है। दमयन्ती कथा चम्पू के विवृतिकार होने से इनके व्यक्तित्व और कृतित्व पर यहा~ प्रकाश डालना अभीष्ट है। गुरु- परम्परा टीकाकार गुणविनय गणि ने अपनी गुरु-परम्परा का परिचय देते हुए दमयन्तीकथाचम्पू टीका की प्रशस्ति में लिखा है खरतरगच्छ में नवाङ्गी टीकाकार अभयदेवसूरि की परम्परा में श्रीजिनमाणिक्यसूरिजी के पट्टधर गच्छनायक, युगप्रधान पदधारक श्री जिनचन्द्रसूरिजी विद्यमान हैं। इसी खरतरगच्छ की क्षेमशाखा में क्षेमराज उपाध्याय हुए। इनके चार शिष्य हुए - 1. शिवसुन्दरोपाध्याय 2. कनकतिलकोपाध्याय 3. दयातिलकोपाध्याय एवं उपाध्याय प्रमोदमाणिक्य । प्रमोदमाणिक्य के चार शिष्य हुए - 1. गुणरंग, 2. दयारंग, 3. जयसोमोपाध्याय और 4. क्षेमसोम । जयसोमोपाध्याय का मैं ( गुणविनय) मुख्य शिष्य हू~ / यही परम्परा टीकाकार ने अपने प्रणीत समग्र ग्रन्थों में दी है । उदाहरण के तौर इनकी prathama For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ 80 कृति खण्डप्रशस्ति टीका की प्रशस्ति उद्धृत की जा रही है श्री मत्खरतरगच्छे shriimjincndrsuurivre||1|| विजयिनि विजितानेकोद्भ्त्त्क्त्तुम्द्वादिवादिस्ण्दोहे। suurishriijinmaanniky-pttttpuurvaaximaartnndde|| 2 // आसञ्छ्रीक्षेमशाखासु सुधातुल्फ्लोप्माः। अभिषेकपदप्रौढाः क्षेमराजाः ytiishvraaH॥3॥ श्रीभारतीप्रतिमसन्मतिसद्विचाराः, shaastraarthsaarthvrniirdhilbdhpaaraaH| प्रापुः प्रदीप्तपदवीमपि यद्विनेयाः, श्रीपाठकीं निपुन्न्वादिभिर्प्य्जेयाः॥ 4 ॥ शिवसुन्दरनामानः कनकाह्वाश्च स्त्त्माः। यन्मुखाम्भोजमासाद्य कमला मुमुदेत्राम्॥5॥ साधव्या वाचना भव्या अशोभन्त shubhodyaaH। श्रीदयातिलकाश्चात्र वैराग्य्र्स्साग्राः॥ 6 ॥ प्रमोदमाणिक्यगणिप्रधानाः, शिष्याः पुन्र्वाच्क्ताभिधानाः। राजन्ति तेषां करुणावधानास्तच्छिष्यदक्षा विदितार्थ्लीनाः॥7॥ माधुर्यसारैर्वचनप्रकारैर्जिग्युः सुराचार्यमपीह तारैः। जयन्तु ते श्रीजयसोमशिष्टाः, सुपाठका मे गुरवो ग्रिस्स्त्थाः॥ 8 ॥ इसी गुरु-परम्परा का उल्लेख करते हुए गुणविनय के गुरु श्री जयसोमोपाध्याय कर्मचन्द्रवंशोत्कीर्तन काव्य में लिखते हैं श्रीकर्द्धमानतीर्थे सुध्र्म्सौध्र्म्ग्न्न्ध्राम्नाये। उद्योतनसूरिगुरुर्जज्ञे shaasnkRtodyotH|| 503 // श्रीसूरिमन्त्रशुद्धियैर्विदधे सुविहिताग्रिमैर्ग्र्या। धरणाधिपसान्निध्यात्तत्पट्टे व्र्द्ध्मानास्ते॥ 504 ॥ वसतिनिवासः प्रादुश्चक्रे yaishcaityvaasino'paasy| जातास्ततो जिनेश्वरगुरवो दुर्ल्भ्नृप्तिस्द्सि॥ 505 ॥ तत्पट्टे सम्भूताः श्रीजिनचन्द्राः विकासिमुख्च्न्द्राः। संवेगरङ्गशालाप्रकरणकाराः स्दाकाराः॥ 506 ॥ यैरभिनवा नवाङ्गीविवृतिर्विदधे vishuddhdhiinidhibhiH| For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ 81 zAsanasurIprasAdAddevA abhayAdimAstadanu // 507 // zrIjinavallabhasUristato'bhavad vrtdhuraikdhaureyH| चण्डापि हि चामुण्डा यत्सान्निध्यादचण्डाभूत् ॥ 408 ॥ तत्पदेऽभूच्चतुः षष्टियोगिनीनां प्रसाधकः । युगप्रधानतामाप्तः सूरिः श्रीजिनदत्तराट् ॥ 409 ॥ नरमणिमण्डितभालास्तत्पट्टे नमदनेकभूपालाः । जिनचन्द्रा गणपाला वाञ्छितदाने विबुधशालाः ॥ 511 ॥ श्रीजिनपतिगुरुपादाः षट्त्रिशद्वादलब्धजयवादाः । स्थापितगणमर्यादास्ततोऽप्रमादा जयन्त्याद्याः ॥ 512 ॥ तदनु jineshvrgurvssmbhuuvnnemicndrkulcndraaH| तदनु प्रबोधसूरिप्रवरास्तत्पट्टसवितारः ॥ 513 ॥ कलिकालकेवलीति ख्यातिप्राप्तास्ततश्च जिनचन्द्राः । बोधितभूपचतुष्टयकृतसेवा राजगच्छाख्याः ॥ 514 ॥ श्रीजिनकुशलमुनीन्द्रास्तत्पट्टे विघ्नकरटिपारीन्द्राः । विषमपथे जनमार्गितजलदायप्रथितपृथुयशसः ॥ 515 ॥ तत्पदपद्ममधुव्रतकल्पा जिनपद्मसूरिनामान: / अवधानकरा राजत्कूर्चालसरस्वती विरुदाः ॥ 516 ॥ श्रीजिनलब्धियतीन्द्रा लब्धिनिधानप्रधानगुणकलिता । श्रीजिनचन्द्रा गुरवस्तदनु जयन्ति प्रतापाढ्याः ॥ 517 ॥ कृतजैनशासनोदयविभवाः श्रीमज्जिनोदयास्तदनु । श्रीजिनराजगणोदितमार्गरतास्तदनु जिनराजाः । / 518 ॥ श्रीजिनभद्रयतीन्द्रास्ततो विरेजुः क्रियासु निष्णाताः । तत्पट्टोदयभूधरसूरा जिनचन्द्रनामानः ॥ 519 ॥ सद्गुणराशिसमुद्राः समुद्रसूरीश्वरास्तदनु जाताः। तच्चरणकमलहंसाः श्रीजिनहंसा लसद्वंशाः ॥ 520 ॥ श्रीमज्जिनमाणिक्या: सूरिवराः प्राप्तसुगुणमाणिक्याः । प्रव्राजनगुरवो मम सञ्जातास्तदनु विख्याताः ॥ 521 ॥ तत्पट्टपूर्वाचलचूलिकारविः, सपत्नशैलावलिपक्षसत्पविः । जगज्जनामोदकृदाननच्छविः, smygyshovrnnnsaarvaakkviH|| 522 // युगप्रधानत्वपदप्रदानाज्जलालदीसाहिवरेण सत्कृतः । प्रौढप्रतापो जिनचन्द्रसूरिविराजते सद्विजयी महीतले ॥ 523 ॥ तच्चरणाम्बुजहंसाः श्रीजिनसिंहाः प्रतापजितहंसाः । For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ दीप्यन्ते शुचिवंशाः समस्तजनपूरिताशंसाः । / 524 ॥ ॥ जिनपद्मसूरि जिनलब्धिसूरि + श्रीजिनकुशलाम्नाये श्रीमच्छ्री क्षेमकीर्त्तिशाखायाम् । श्री क्षेमराज - शिष्य- प्रमोदमाणिक्यगणिशिष्यैः ॥ 529 ॥ श्रीजयसोमैर्विहिता । इन प्रशस्तियों के आधार से इस परम्परा का वंशवृक्ष इस प्रकार बनता है उद्योतनसूरि । वर्द्धमानसूरि 82 ॥ जिनेश्वरसूरि ( खरतरविरुद प्राप्तकर्ता ) | जिनचन्द्रसूरि (संवेगरंगशाला के प्रणेता) जिनवल्लभसूरि (मालवपति नरवर्मप्रतिबोधक) गुणविनय गणि ने अपने समग्र ग्रन्थों में युगप्रधान जिनचन्द्रसूरि के न केवल धर्म - साम्राज्य + युगप्रधान जिनदत्तसूरि । अभयदेवसूरि (नवांगी टीकाकार) | जिनेश्वरसूरि । जनप्रबोधसू मणिधारी जिनचन्द्रसूरि । जिनपतिसूरि जिनचन्द्रसूरि + जिनकुशलसूरि maho0 vinayaprabha + upA0 vijayatilaka For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ जिनचन्द्रसूरि vA0 क्षेमकीर्ति (क्षेमशाखा प्रवर्तक) . जिनोदयसूरि vA0 क्षेमहंस (काव्यत्रयी के टीकाकार) सोमध्वज जिनराजसूरि vA0क्षेमध्वज जिनभद्रसूरि (जेसलमेर ज्ञानभंडार के संस्थापक) जिनचन्द्रसूरि vA0 क्षेमराज गणि भावराज जिनस र u0 शिवसुन्दर u0 कनकतिलक u0 दयातिलक u0 प्रमोदमाणिक्य जिनहंससूरि गुणरंग दयारंग u0 जयसोम क्षेमसोम जिनमाणिक्यसूरि पुण्यतिलक yu0 जिनचन्द्रसूरि विजयतिलक विद्याकीर्ति जिनसिंहसूरि u0 गुणविनय विजयतिलक पुण्यात का ही उल्लेख किया है अपितु सर्वत्र गुणगान-यशोगान किया है, जिसका कारण है कि इनकी दीक्षा, पद-प्राप्ति आदि ही नहीं अपितु आचार्यश्री के सान्निध्य/नैकट्य में रहने का भी इन्हें अत्यधिक अवसर प्राप्त हुआ है, अत: यह आवश्यक है कि इनका परिचय देने के पूर्व युगप्रधान जिनचन्द्रसूरि का विहंगम दृष्टि से परिचय दिया जाय्। युगप्रधान जिनचन्द्रसूरि जिनचन्द्रसूरि श्रीजिनमाणिक्यसूरि के शिष्य हैं। इनके माता-पिता वीसा ओसवाल श्रीवंत और सिरियादे खेतसर (मारवार्3a) के निवासी थे। इनका जन्म vi0saM0 1595 में हुआ था और इनका बाल्यावस्था का नाम था सुल्तान्। आचार्य श्रीजिनमाणिक्यसूरि के उपदेश से प्रभावित होकर 9 वर्ष की अल्पावस्था में इन्होंने saM0 1604 में दीक्षा ग्रहण की और उस समय इनका दीक्षा नाम रखा ग्या--'सुम्तिधीर्'| saM0 1612 भाद्रपद शुक्ला 9 गुरुवार को जेसलमेर के राउल मालदेवजी ने आचार्य-पदारोहण का महोत्सव किया और बेगडगच्छ (खरतरगच्छ की ही एक शाखा) के आचार्य गुणप्रभसूरि ने इनको आचार्य पद प्रदान कर तथा जिनचन्द्रसूरि नाम प्रख्यात कर गच्छनायक घोषित किया। saM0 1614 चैत्र कृष्णा सप्तमी को बीकानेर में समाज में प्रचलित शिथिलाचार को दूर कर इन्होंने क्रियोद्धार किया। saM0 1617 में पाटण में जिस समय तपागच्छीय विद्वान् कदाग्रही उपाध्याय धर्मसागर ne For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ gaccha-विद्वेषों का सूत्रपात किया, उस समय उसका आचार्यश्री ने शास्त्रार्थ के लिये आह्वान किया और उसके उपस्थित न होने पर, अन्य तत्कालीन समग्र गच्छों के आचार्यों के सन्मुख धर्मसागर को उत्सूत्रवादी घोषित किया था। सम्राट अकबर के आमन्त्रण से आचार्यश्री saM0 1648 फाल्गुन शुक्ला 12 के दिवस (25 दिसम्बर 1552 I0) वाचक जयसोम, वाचक रत्ननिधान, paM0 गुणविनय और paM0 समयसुन्दर आदि 31 साधुओं के परिवार सहित लाहोर में सम्राट से मिले और स्वकीय उपदेशों से अकबर को प्रभावित कर आचार्यश्री ने तीर्थों की रक्षा एवं अहिंसा प्रचार के लिये अनेकों फरमान प्राप्त किये। saM0 1649 फाल्गुन कृष्णा 10 के दिवस लाहोर में सम्राट अकबर से ही 'युगप्रधान' पद भी प्राप्त किया जिसका विशाल महोत्सव सवा करोर्3a रुपये व्यय कर बीकानेर के महामन्त्री कर्मचन्द्र बच्छावत ने किया। इसी पद-प्रदान महोत्सव के समय वाचक मानसिंह (महिमराज) को आचार्य पद देकर अकबर की इच्छानुसार ही जिनसिंहसूरि नाम रखा तथा वाचक जयसोम और वाचक रत्ननिधान को उपाध्याय पद एवं paM0 गुणविनय और समयसुन्दर को वाचनाचार्य पद दिया ग्या। saM0 1670 आश्विन कृष्णा द्वितीया को बिलाडा में इनका स्वर्णवास हुआ|" आचार्यश्री ने जिनवल्लभसूरि रचित पौषधविधिप्रकरण पर वृत्ति की रचना saM0 1617 विजय दसमी को पाटण में की। टीका बहुत ही प्रौर्3ह एवं प्राञ्जल है, श्लोक परिमाण 3558 है। इस कृति के अन्तिम द्विपदीपद्य की व्याख्या उपाध्याय जयसोम ने की है तथा इस टीका का संशोधन तत्समय के प्रतिष्ठित गीतार्थशिरोमणि महोपाध्याय पुण्यसागर, उपाध्याय धनराज और महोपाध्याय साधुकीर्ति ने किया था। स्तवनादि के अतिरिक्त आपकी सर्जित कोई bar3I कृति प्राप्त नहीं है। आचार्यश्री द्वारा प्रतिष्ठित सैकर्3ओं मंदिर और हजारों मूर्तिया~ प्राप्त हैं। उपाध्याय जयसोम ___ जयसोम कहा~ के निवासी थे, माता-पिता का क्या नाम था, किस संवत् में जन्म हुआ, आदि प्रश्नों के सम्बन्ध में कोई उल्लेख प्राप्त नहीं है। saM0 1605 की prazasti'deg में इनका दीक्षा पूर्व का नाम जयसिंह (जेसिंघ) प्राप्त होता है, अत: दीक्षा समय भी saM0 1605 से 1612 के मध्य में सम्भव है क्योंकि दीक्षा गच्छनायक श्रीजिनमाणिक्यसूरि ने स्वयं के करकमलों से प्रदान कर उपाध्याय प्रमोदमाणिक्य गणि का शिष्य बनाया था। इनको वाचनाचार्य पद कब प्राप्त हुआ, इसका भी कोई उल्लेख प्राप्त नहीं है। इनकी प्रथम कृति ईर्यापथिकी-ट्विंशिका है इसमें स्वयं के लिये जयसोमेण और इसी की स्वोपज्ञ टीका में (saM0 1641) जयसोमनाम्ना का ही उल्लेख है और पौषधषट्त्रिंशिका मूल (saM0 1643) में गणिणा जयसोमनामेणं तथा इसी की स्वोपज्ञ टीका (ra0saM0 1645) में जयसोमगणिनाम्ना का प्रयोग किया है अत: निश्चित है कि saM0 1641 और 1643 के मध्य में इनको वाचनाचार्य पद प्राप्त हुआ hai। For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ saM0 1643-1646 ke madhya में बीकानेर में मंत्रीश्वर कर्मचन्द्र बच्छावत ने इन्हीं से (जयसोम गणि से) ग्यारह अंग12 (श्वेताम्बर समाज के प्रमुख आगम ग्रन्थ) श्रवण किये थे। saM0 1648 फाल्गुन शुक्ला द्वादशी को आचार्य जिनचन्द्रसूरि सम्राट अकबर के आमन्त्रण पर लाहोर आये, उस समय ये भी (जयसोमगणि) भी साथ में थे। अकबर के पुत्र शाहजादा सलीम (जहांगीर) के मूलनक्षत्र के प्रथम चरण में कन्या उत्पन्न हुई जो ज्योतिषियों के मतानुसार अनिष्टकारक थी। इसलिये अकबर ने अनुष्ठान क्र्वाये। अकबर की सदिच्छा से जैन-विधि से भी अष्टोत्तरी स्नात्र करवाया ग्या। इसका सारा व्यय मंत्री कर्मचन्द्र ने वहन किया और विधि-विधान जयसोम गणि ने क्र्वाया|13 saM0 1649 फाल्गुन शुक्ला द्वितीया को युगप्रधान जिनचन्द्रसूरि ने लाहोर में अकबर की सान्निध्यता में इनको उपाध्याय पद प्रदान किया। अकबर की सभा में इन्होंने किसी विद्वान् को शास्त्रार्थ में पराजित भी किया था। श्रीगुणविनय रचित अंजनासुंदरी चउपाई रचना saM0 1662 में 'श्रीजयसोम महाउवझाय' महोपाध्याय पद का प्रयोग होने से स्पष्ट है कि saM0 1662 से पूर्व ही आप गच्छ में वयोवृद्ध एवं गीतार्थ होने से महोपाध्याय पद से अभिहित होने लग गये थे। saM0 1675 वैशाख शुक्ला त्रयोदशी को शत्रुञ्जय तीर्थ की प्रतिष्ठा के अवसर पर ये भी श्रीजिनराजसूरि के साथ मौजूद the15 / saM0 1675 के पश्चात् इनके सम्बन्ध में कोई उल्लेख प्राप्त नहीं होता है अत: संभव है 1680 के लगभग आपका स्वर्गवास हो गया हो। __ आचार्य जिनचन्द्रसूरि रचित पौषधविधि प्रकरण टीका का इन्होंने पुनः अवलोकन, संशोधन, परिमार्जन कर संशोधित प्रति लिखी थी। अन्तिम द्विपदी पद्य की व्याख्या भी इन्होंने ही की थी। इस प्रशस्ति में स्वयं के लिये उपाध्याय 6 विशेषण का प्रयोग किया है अत: यह संशोधन 1649 के पश्चात् का ही निश्चित है। जयसोमजी जैन-सिद्धान्तों के दिग्गज एवं प्रौढ विद्वान् थे एवं इनका प्राकृत, संस्कृत और राजस्थानी भाषा पर भी पूर्ण अधिकार था। प्रश्नों के उत्तर देने में bar3e विवेकशील एवं तार्किक थे। तत्कालीन साहित्य को देखने से ऐसा प्रतीत होता है कि उस समय आगमों पर, गच्छ की सामाचारी आदि पर जो भी आक्षेप या प्रश्न उत्पन्न होते थे उनका खरतर गच्छ की ओर से प्रामाणिक प्रत्युत्तर देने का भार इन्हीं के स्कन्धों पर था। यही कारण है कि उस समय के रत्ननिधानोपाध्याय जैसे विद्वान् भी आप से सैद्धान्तिक विषयों में प्रश्नोत्तर किया करते थे। महोपाध्याय समयसुन्दर जी ने आपके लिये जो ऽसिद्धान्तचक्रचक्रवर्ती 18 विशेषण का प्रयोग किया है वह उपयुक्त ही प्रतीत होता जयसोम द्वारा निर्मित साहित्य (वर्तमान समय में प्राप्त) का संक्षिप्त परिचय इस प्रकार hai1. कर्मचन्द्रवंशोत्कीर्तनकाव्य-यह एक ऐतिहासिक घटनाप्रधान चरित्र काव्य है। इसमें बीकानेर के महाराज कल्याणमल्ल और रायसिंह के मंत्रीश्वर कर्मचन्द्र बच्छावत के पूर्वजों का, कर्मचन्द्र के सुकृत-कलापों तथा शौर्य का जीवन्तवर्णन है। इसकी रचना saM0 1650, akabara ke For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ राज्यदिन से 38वें वर्ष 9 विजय दसमी के दिवस लाहोर (लाभपुर) में हुई है। अनुष्टप् और आर्याछद में 537 पद्य हैं। संस्कृत में रचना होते हुए भी सरल एवं सुबोध है। यह ग्रन्थ महामहोपाध्याय गौरीशंकर हीराचंद ओझा द्वारा हिन्दी अनुवाद सह मुद्रण हो चुका था किन्तु प्रकाशन न हो सका सिंघी जैन ग्रन्थमाला सीरीज में भारतीय विद्या भवन, मुंबई से प्रकाशित हो चुका है। 2. ईर्यापथिकीषट्त्रिंशिका स्वोपज्ञ वृत्ति सह-इसका मूल प्राकृत भाषा में है और नामानुसार 36 आर्या छन्द में है, मूल की रचना2देग् saM0 1640 में हुई है और टीका की रचना स्वयं ने 164121 में की है। टीका संस्कृत भाषा में प्रौढ एवं विस्तृत है। इस ग्रन्थ में धर्मसागरीय ईर्यापथिकीषट्त्रिंशिका का 60 ग्रन्थों के प्रमाणों के आधार से खण्डन करते हुए खरतरगच्छीय सामाचारी के अनुसार सामायिक में सामायिक दण्डकसूत्र के पश्चात् ईर्यापथिकी का सिद्धान्त स्वीकार किया है। यह ग्रन्थ जिनदत्तसूरि ज्ञान भण्डार, सूरत से प्रकाशित हो चुका है। 3. पौषधषट्त्रिंशिका स्वोपज्ञवृत्ति सह-इसका मूल प्राकृत भाषा में 36 आर्याओं में है और टीका संस्कृत में है। मूल की रचना 1643,22 टीका की रचना saM0 164523 श्रावण शुक्ला 5 को हुई है। ग्रन्थ की रचना आचार्य जिनचन्द्रसूरि के आदेश से हुई है। इस ग्रन्थ में 75 ग्रन्थों के आधार से खरतरगच्छ की मान्यतानुसार श्रावक को पौषध कब करना चाहिए, इसका प्रतिपादन है। यह ग्रन्थ जिनदत्तसूरि ज्ञान भण्डार, सूरत से प्रकाशित हो चुका है। 4. स्थापना षट्त्रिंशिका-अनुपलब्ध है, केवल उद्धरण24 प्राप्त है। 5. प्रश्नोत्तर चत्वारिंशत् शतक-यह ग्रन्थ राजस्थानी गद्य में है। तपागच्छीय उपासकों ने खरतरगच्छ की परम्परा एवं मान्यताओं के संबंध में छद्मरूप से जो 140 प्रश्न25 किये थे उनका इसमें 130 ग्रन्थों के प्रमाणों के आधार से उत्तर देते हुए अपने गच्छ की समाचारी का विवेक पूर्ण पद्धति से स्थापन किया है। इस ग्रन्थ की रचना जिनचन्द्रसूरि के आदेश से हुई है। लेखक ने रचना संवत् का उल्लेख नहीं किया है किन्तु जिनचन्द्रसूरि के लिये 'युगवर'26 का प्रयोग होने से स्पष्ट है कि इसकी रचना saM0 1650 के बाद की है। यह ग्रन्थ sva0 बुद्धिमुनिजी कृत गुजराती अनुवाद के साथ महावीर स्वामी जैन ट्रस्ट, पायधुनी, मुंबई से प्रकाशित हो चुका है। 6. षड्विंशति प्रश्नोत्तराणि-यह ग्रन्थ राजस्थानी गद्य में है। इसमें मुलतान निवासी गोलवच्छा गोत्रीय sA0 ठाकुरसी27 ने जो 26 प्रश्न लिखित रूप में किये थे उनका युगप्रधान जिनचन्द्रसूरि के धर्मसाम्राज्य में, युवराजाचार्य जिनसिंहसूरि के आदेश से लाहोर में रहते हुए लेखक ने 76 ग्रन्थों के प्रमाणों के आधार से उत्तर प्रदान किया है। भाषा सजीव एवं प्राञ्जल है। इस ग्रन्थ में लेखक ने अपनी लघुता के साथ विचारशीलता प्रदर्शित करते हुए लिखा है "मैंने इन प्रश्नों के उत्तर केवल दृष्टिराग (गच्छानुराग) से नहीं दिये हैं किन्तु जैसा आगमों एवं परम्परा द्वारा मान्य सिद्धान्त है, वैसा ही लिखा है। अथवा गच्छ का अनुराग किसको नहीं होता। अत: अनुराग के कारण भी यदि कुछ मैंने मिथ्या कहा हो तो मैं 'मिथ्यादुष्कृत' करता हूं|"28 For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ 87 इसकी रचना भी saM0 1650 के आस-पास की ही है। श्लोक परिमाण 580 है। इसकी 17वीं शताब्दी की 14 पत्रों की शुद्ध प्रति वर्धमान जैन ज्ञान भण्डार (bar3A उपासरा), बीकानेर में प्राप्त है, क्रमांक 186 है। 7. अष्टोत्तरी स्नात्रविधि-जैसा कि ऊपर कहा जा चुका है कि शाहजादा सलीम (जहांगीर) के मूलनक्षत्र के प्रथम चरण में कन्या उत्पन्न होने के कारण इस दोष के शान्त्यर्थ अकबर की इच्छानुसार लाहोर जैन मन्दिर में जैन विधि से अष्टोत्तरी स्नात्र किया गया था। यह विधान जिनचन्द्रसूरि के नेतृत्व में जयसोम गणि ने किया था। इसी विधि को आचार्यश्री के आदेश से जयसोम ने उपाध्याय29 बनने के पश्चात् अर्थात् 1650 लाहोर में राजस्थानी गद्य में लिखित रूप प्रदान किया। इसकी 19वीं शताब्दी की ज्ञानभक्ति लिखित 10 पन्नों की प्रति दानसागर ज्ञान भंडार, बीकानेर, क्रमांक 542 में है। 8. बाहर भावना सन्धि-राजस्थान पद्य में बारह ढालों में बारह भावना का प्रतिपादन किया है। 12 भावनायें ये हैं-अनित्य, अशरण, भवस्वरूप, एकत्व, अन्यत्व, अशुचित्व, आस्रव, संवर, निर्जरा, लोकधर्म, सुलोक और बोधिदुर्ल्भ्। इसकी रचना saM0 1646 बीकानेर3देग् में श्री जिनचन्द्रसूरि के राज्य में हुई है। इसकी अनेकों प्रतिया~ प्राप्त हैं। 9. बारहव्रतग्रहण रास-आचार्य श्रीजिनचन्द्रसूरि ने श्राविका कोडा31 और श्राविका लाछलदेवी ने 1647 वैशाख शुक्ला तृतीया को श्राविका के 12 व्रत ग्रहण किये थे। इस व्रत ग्रहण का रास राजस्थानी पद्यों में लेखक ने बनाया है। इसकी 17वीं शती में लिखी हुई प्रतिया~ श्री अभय जैन ग्रन्थालय, बीकानेर में है, क्रमांक 1595 एवं 1596 हैं। 10. वयरसामी प्रबन्ध ( वज्रस्वामी चौपई)-इस प्रबन्ध में आवश्यक सूत्र की बृहवृत्ति के आधार से दशपूर्वी श्री वज्रस्वामी का चरित्र राजस्थानी पद्यों में लिखा गया है। इसकी रचना saM0 1659 श्रावण शुक्ला 4 को जोधपुर32 में हुई है। भाषा में प्रवाह एवं लालित्य है। पद्य 146 हैं। इसकी 17वीं शताब्दी की लिखित 6 पत्रों की प्रति दानसागर जैन ज्ञान भण्डार, बीकानेर में प्राप्त है जिसका क्रमांक नंबर है 1237 / 11. गुरुपर्वक्रम-यह खरतरगच्छ की ऐतिहासिक गुरु-परम्परा अर्थात् पट्टावली है। इसकी रचना का कारण बतलाते हुये लिखा है कि 'छिद्रग्राही और वेषधारी लोग परम्परा और आम्नाय से अनभिज्ञ व्यक्तियों को भ्रम में डाल देते हैं अतः उन अल्पज्ञ भव्यों के उपकारार्थ, गणाधिप जिनचन्द्रसूरि की आज्ञा से मैं इस गुरुपर्वक्रम को लिखता हूं|' श्रीमत्खरतरस्वच्छगच्छे सूरिर्ग्न्नाधिप्ः। श्रीवीरानुक्रमायातः jincndrgurogiraa|| 2 // For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ पारम्पर्यमजानातिराम्नाया भाव्तोऽधिक्म्। भ्रामिता ये ज्ञाच्छिद्र्ग्राहिभिर्वेस्स्धारिभिः॥ 3 ॥ तानल्पमेधसो भव्यानुग्राह्य य्थाक्र्म्स्। गुरुपर्वक्रमः सोऽयं ज्य्सोमैरिहोच्य्ते॥4॥ अन्त में प्रशस्ति न होने से इसकी रचना का काल निश्चित नहीं किया जा सकता किन्तु अन्त में "तत्पट्टे श्रीजिनचन्द्रसूरि; रीहड गोत्रीयः" तथा स्वयं के लिये किसी पद का प्रयोग न होने से यह रचना saM0 1640 के आस-पास की मानी जा सकती है। प्रारम्भ में आवश्यक पीठिका, कल्पसूत्र स्थविरावली और नन्दीसूत्र स्थविरावली के आधार पर देवर्धिगणि क्षमाश्रमण तक की परम्परा देते हुए इन्हीं की शाखा-प्रशाखाओं से नि:सृत कृष्णर्षि, ब्रह्माण, हर्षपुर (मलधार), उकेश, कोरंट, चित्रवाल, बृहद्गच्छ की उत्पत्ति दी है। विचारामृतसंग्रह और धर्मरत्नप्रकरण वृत्ति के आधार से तपागच्छ की देवेन्द्रसूरि तक की परम्परा दी है। इसके पश्चात् अनेक पट्टावलियों और अन्यगच्छीय सामाचारी के आधार से सुधर्मस्वामी से लेकर yu0 जिनचन्द्रसूरि तक खरतरगच्छ की परम्परा का विशदता के साथ आलेखन किया है और इस गच्छ की शाखाओं की उत्पत्ति के कारण भी दिये हैं। इस पर्वक्रम में कई नवीन ज्ञातव्य बातें लिखी हैं जो मुख्यतया निम्न हैं1. स्वातिसूरि और उमास्वाति एक ही व्यक्ति हैं। 2. वर्द्धमानसूरि को 'गाजणादित्रयोदशसुरत्राणछत्रोद्दालक चंद्रावतीनगरीस्थापक' लिखा है। 3. रुद्रपल्लीय खरतरपट्टावली के आधार से अभयदेवसूरि के 10 शिष्यों (आचार्यों) से 9 शाखायें हुई हैं-1. कडहट्टिया, 2. छत्रावला, 3. डुगरौंचा, 4. महुएचा, 5. अंबासणा, 6. उंबरसेजा, 7. नंदासणा, 8. टिम्बाणिया, 9. ध्व्ल्क्किया। मूल परम्परा में पट्टधर जिनवल्लभसूरि हुए। साथ ही देवभद्राचार्य को कडहट्टिया शाखा का संस्थापक माना है। 4. जिनकुशलसूरि का स्वर्गवास saM0 1385 फाल्गुन शुक्ला पूर्णिमा को देवराजपुर में हुआ। पर्वक्रम गद्य एवं पद्य दोनों में लिखित है। पद्य 63 हैं और अवशेष गद्य संस्कृत है। इसकी प्रतिया~ भांडारकर ओरियन्टल रिसर्च इन्स्ट्रीटयूट, पूना kra0 naM0 617 पत्र 23; केशरियानाथ ज्ञान भंडार, जोधपुर डावडा naM0 15 प्रति naM0 104 पत्र 12-कुछ हिस्सा गुणविनय गणि लिखित व संशोधित प्रति, तथा अम्बाला ज्ञान भंडार naM0 1127 पत्र 4 की अपूर्ण प्रति प्राप्त 12. पार्श्वजिनस्तवः-'केवलाक्षरमय'-पद्य 5, इसका आदिपद है-'जनवनवनधर ध्र्न्न्ध्र्'| 13. पार्श्वजिनस्तव:33-'हारचित्रमय'-पद्य 5, आदि पद-'वन्दे सुभावसु संघकरं shmokN'| For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ 89 14. पार्श्वजिनस्तवः - ' शृंखलाचित्रमय ' पद्य 5, आदि पद - ' लसत्पंकजामोद - नि:श्वाससारं ' / 15. पार्श्वजिनस्तव:- - पद्य 5, आदि पद-'सन्तोषशर्मसदनं सदनन्द्यसारं ' / 16. तिमरी - ग्रामस्थ पार्श्वस्तवः - पद्य 5, आदि पद-' भ्विक्भावुक्स्ण्ग्म्कार्म्'| इनके अतिरिक्त भाषा के कई स्तवन, पद आदि भी प्राप्त हैं । उपाध्याय गुणविनय - वहा~ के निवासी थे, कब जन्म हुआ, माता-पिता का क्या नाम था, स्वयं का दीक्षा पूर्व क्या नाम था, कब दीक्षा ग्रहण की, गणि पद तथा उपाध्याय पद कब प्राप्त हुआ, और कब स्वर्गवास हुआ आदि के सम्बन्ध में कोई उल्लेख प्राप्त नहीं है । स्वप्रणीत ग्रन्थों के आधार पर कुछ अनुमान किये जा सकते हैं। प्रधान जिनचन्द्रसूरि स्थापित नंदी सूची को देखते हुए 'विनय' नंदी आठवीं है । 'राज' नंदी दसवीं है। महिमराज (जिनसिंहसूरि) का दीक्षा समय 1623 है । अत: 1612 से 1323 तक दस नंदिया~ स्थापित हुईं, अर्थात् प्रतिवर्ष एक नंदी स्थापित हुई । अतः विनय नंदी का समय 1620 और 1621 का माना जा सकता है। ऐसी अवस्था में यह अनुमान कर सकते हैं कि गुणविनय क दीक्षा 1620 या 1621 में हुई है। दीक्षा के पूर्व कम से कम भी 8-9 वर्ष की अवस्था का अनुमान किया जाय तो इनका जन्म संवत् 1612 या 1613 स्वीकार किया जा सकता है । इनके (गुणविनय) प्रणीत भाषा के ग्रन्थों को देखने से स्पष्ट है कि इन पर राजस्थानी भाषा का पूर्ण प्रभाव है, अतः ये राजस्थान प्रान्त के ही निवासी थे, माना जा सकता है। दीक्षा ग्रहण करने के पश्चात् इनका अध्ययन जयसोमोपाध्याय के सान्निध्य में ही हुआ है। खण्डप्रशस्ति टीका में 'सुपाठका में गुरवो गरिष्ठाः 34 और दमयन्ती कथा चम्पू टीका में 'सन्तीह :35 शब्दों से लेखक ने स्पष्ट कर दिया है कि मेरे विद्यागुरु और गुरु जयसोम ही हैं । मत्पाठकाः विनयजी ने अपनी प्रथम कृति खण्डप्रशस्ति की टीका 1641 और प्रत्येक अवतार की टीका की प्रान्त प्रशस्ति में स्वयं के लिये ' श्रीगुणविनय - विरचितायां' का प्रयोग किया है और नेमिदूत की टीका (ra0saM0 1644) में स्वयं के लिये ऽगुणविनयगणिसुधिया '36. का प्रयोग किया है । अतः स्पष्ट है कि इनको गणि पद saM0 1641 और 1644 के मध्य में प्राप्त हुआ है। saM0 1648 तक खण्डप्रशस्ति, नेमिदूत, दमयन्तीचम्पू और रघुवंश आदि ग्रन्थों पर टीकायें रचकर गुणविनय जी काफी प्रतिष्ठा और प्रसिद्धि प्राप्त कर चुके थे । यही कारण है कि इनकी प्रतिभा और असाधारण योग्यता देखकर ही आचार्य जिनचन्द्रसूरि सम्राट् अकबर के आमन्त्रण पर जब saM0 1648 फाल्गुन शुक्ला 12 को लाहोर पधारे उस समय इनको भी साथ ले गये थे । saM0 1649 फाल्गुन कृष्णा 10 को लाहोर में युगप्रधान -पद-प्रदान महोत्सव के समय सम्राट् अकबर की उपस्थिति में युगप्रधान जिनचन्द्रसूरि ने स्व - करकमलों से इन्हें वाचनाचार्य पद प्रदान किया था । 37 For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ 90 उपाध्याय पद-गुणविनयजी ने स्वयं के लिये पाठक पद का प्रयोग सर्वप्रथम 1663 में शत्रुजय तीर्थ स्तवन (आदि पद-डूंगर भलै भेट्यौ श्री सेर्जेज तणौ) gA0 14 में 'संथुणियौ पाठक गुणविनय' किया है। पश्चात् 1665 उत्सूत्रोद्घट्टनकुलकखण्डन (कुमतिमतखण्डन) में 'पाठकवरगुणविनयैः' (पद्य 7) किया है। अतः यह निश्चित है कि 1663 के पूर्व ही yu0 जिनचन्द्रसूरि जी ने इन्हें उपाध्याय पद प्रदान किया था। कविराज-गुणविनय के शिष्य मतिकीर्ति ने saM0 1676 में रचित नियुक्ति-स्थापन नामक ग्रन्थ (पद्य 5) में लिखा है कि 'चम्पू (दमयन्तीचम्पू) रघु (रघुवंश) आदि प्रमुख काव्यों के टीकाकार होने से तथा नये-नये कवित्व (काव्य) सर्जन करने के कारण जिन्होंने जहांगीर से 'कविराज' पद प्राप्त किया' चम्पूरघुमुख्यानां विवरणात्तया झाण्गीरात्। नवनवकवित्वकथनैरवाप्त क्विराजिराज्प्दाः॥5॥ मतिकीर्त्ति के इस कथन से स्पष्ट है कि जहांगीर ने इन्हें 'कविराज' पद देकर सम्मानित किया था। यह समय saM0 1650 से 1655 के मध्य का हो सकता है। साथ ही इस कथन से दो नये तथ्य सामने आते हैं-1. saM0 1649 के पश्चात् गुणविनयजी का जहांगीर से वर्षों तक सम्पर्कसम्बन्ध बना रहा और 2. गुणविनयजी ने नूतन काव्यों का निर्माण किया। किन्तु दुःख है कि वर्तमान में प्राप्त गुणविनयजी के साहित्य में आज तक कोई नवीन काव्य प्राप्त नहीं हुआ। संभव है किन्हीं भंडारों में बंद हों या नष्ट हो गये हों। ___ भ्रमण-गुणविनयजी रचित स्तवन-साहित्य में एवं ग्रन्थों में जिन नगरों के नामों का उल्लेख हुआ है वे ये हैं-फलौधी, जोधपुर, सेरूणा, पाली, बापर्3आउ, मालासर, बीकानेर, जैसलमेर, अमरसर, लौद्रवा, बाडमेर, सांगानेर, मालपुरा, आगरा, लाहोर, सधरनगर, तोसामनगर, महिमपुर, हिसार, खंभात, राजनगर (अहमदाबाद), नवानगर, बेनातट, राडद्रहपुर, विशाला, भडकुलि, शत्रुजय, गिरनार आदि। इससे स्पष्ट है कि आपका विहार-विचरण क्षेत्र सिन्ध, पंजाब, उत्तरप्रदेश, राजस्थान और गुजरात रहा है। ____ saM0 1644 में बीकानेर से शत्रुजय तीर्थयात्रा के लिये यात्री संघ निकलकर संघपति सोमजी के संघ के साथ शत्रुजय गया उसमें गुणविनयजी भी सम्मिलित थे और उस संघ का वर्णनात्मक स्तवन भी इन्होंने 'शत्रुजय चैत्यपरिपाटी' के नाम से बनाया था। saM0 1663 फाल्गुन शुक्ला 3 को भी इन्होंने गिरिराज की यात्रा की थी तथा saM0 1675 वैशाख शुक्ला 13 के दिन संघपति रूपजी कारित शत्रुजय तीर्थ पर बृहत्प्रतिष्ठा महोत्सव के समय भी आप उपस्थित थे|38 ____ इष्ट-गुणविनयजी को अपने जीवन में तीर्थंकरों में फलवर्द्धि पार्श्वनाथ का अधिक इष्ट प्रतीत होता है जो कि इनके ग्रन्थों के मंगलाचरणों से स्पष्ट है। साथ ही इससे भी अधिक दादा जिनदत्तसूरि और दादा जिनकुशलसूरि का इन्हें इष्ट था। यही कारण है कि इन्होंने apane grantha For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ kI प्रशस्तियों में दादा द्वय का bar3I श्रद्धा और भक्ति के साथ स्मरण किया है। साहित्य-सर्जन-गुणविनयजी जैनागम, जैन साहित्य, व्याकरण, साहित्य, कोश और लक्षण-शास्त्र के धुरन्धर एवं अप्रतिम विद्वान् थे। गच्छ और सामाचारी की चर्चाओं के प्रसंग में वादीभ पंचानन की तरह प्रामाणिक एवं तर्कपूर्ण सचोट उत्तर देने में सिद्धहस्त थे। प्राकृत, संस्कृत और राजस्थानी भाषा पर इनका एकाधिपत्य था। ये न केवल विद्वान् ही थे अपितु लेखिनी के भी धनी थे। इनका साहित्य-सर्जन काल 1641 से 1675 के मध्य का है। इस काल में इनके द्वारा सर्जित साहित्य विपुल परिमाण में आज भी प्राप्त है। इस साहित्य को हम 7 विभागों में बांट सकते हैं-1. संग्रह ग्रन्थ, 2. अनेकार्थ साहित्य, 3. संस्कृत टीकायें, 4. राजस्थान गद्य में बालावबोध, 5. राजस्थानी पद्य में रासादि, 6. खण्डन-मण्डनात्मक ग्रन्थ और 7. स्फुट साहित्य्। इनकी प्रतिभा अंकन करने हेतु केवल ग्रन्थों की सूची मात्र न देकर ग्रन्थों का संक्षिप्त परिचय देना आवश्यक है जिससे हम इनके व्यक्तित्व और कृतित्व का कुछ अनुमान कर स्कें। सर्जित साहित्य का विभाग के अनुसार संक्षिप्त परिचय इस प्रकार है 1. संग्रह ग्रन्थ 1. विचाररत्नसंग्रह-इसका प्रसिद्ध नाम 'हुण्डिका' है। इसमें आगमिक, प्राकरणिक, दार्शनिक, वैसंवादिक, पारम्परिक एवं सामाचारिक 1065 प्रश्नों (अधिकारों) के उत्तर दिये गये हैं। इसकी शैली खण्डन-मण्डनात्मक न होकर विशुद्ध विचारात्मक शैली है। भाषा संस्कृत है। समय-समय पर हिसार, महिमपुर और जेसलमेर आदि के श्रीचन्द्र, मंत्रि देवा, सारणदास, सूजा, मेघा, उदयकर्ण, डूंगर आदि श्रावकों39 ने प्रमोदमाणिक्यगणि, जयसोमोपाध्याय और इन से प्रश्न किये थे, उन प्रश्नों का संकलन कर इसमें उत्तर दिया गया है। अणहिलपुरपत्तन और जेसलमेर के प्रसिद्ध ज्ञान भण्डारों का अवलोकन कर उद्धरण दिये गये हैं। इस ग्रन्थ की पूर्णाहूति सं. 1657 में सेरुणा नामक नगर में हुई है। इस ग्रन्थ का बीजक (विषय सूची) स्वयं गुणविनयजी द्वारा saM0 165242 का लिखित प्राप्त है। इस बीजक में प्रश्नों को 'अधिकार' के नाम व्यवहृत किया है। ___ यहा~ यह प्रश्न विचारणीय है कि प्राप्त प्रशस्ति में रचना संवत् 1657 (मुनिशररसशशिमाने) दिया है और बीजक में 1652 / इसका निर्णय प्राचीन प्रति को देखे बिना करना असंभव है। संभव है प्राचीन प्रति में 'मुनि' के स्थान पर अन्य संख्या वाचक शब्द हो। ___ इस ग्रन्थ में लगभग 230 ग्रन्थों के उद्धरण देते हुए प्रश्नों का समाधान किया गया है। ग्रन्थों की तालिका को देखते हुए ऐसा प्रतीत होता है कि गुणविनयजी ने जेसलमेर और पाटण भंडार का पूर्ण रूप से मंथन कर उद्धरण संग्रह निकाला हो! उद्धृत ग्रन्थों की अकारानुक्रम से तालिका निम्नलिखित है अनुत्तरोपपातिकदशासूत्र टीका सह, अनुयोगद्वारसूत्र चूर्णि-टीका सह, अन्तकृद्दशांगसूत्र For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ टीका सह, अष्ट कप्रकरण जिनेश्वर सूरिकृत टीका सह, आचार-दिनकर, आचार प्रदीप (रत्नशेखरसूरिकृत), आचारांगसूत्र चूर्णि-नियुक्ति-टीका सह, आलोचना विधि (जीर्णा, पूर्वाचार्यकृत), आवश्यक-सप्ततिका (मुनिचन्द्रसूरि कृत), आवश्यक सूत्र चूर्णि-नियुक्ति-बृहद्वृत्ति (हारिभद्रीय)-टिप्पणक सह, आवश्यक बालावबोध (हेमहंसगणिकृत), उत्तराध्ययन सूत्र चूर्णि, उत्तराध्ययन टीका (अशोक कृत 184), उत्तराध्ययन सूत्र बृहवृत्ति (शान्त्याचार्यकृत), उपदेशपदटीका (वर्धमानसूरिकृत), उपदेशमाला टीका, उपदेशसप्ततिका (सोमधर्मगणिकृत), उपासकदशासूत्र टीका सह, ओघनियुक्ति टीका सह, औपपातिक सूत्र टीका सह, कथाकोष (जिनेश्वरसूरिकृत), कर्मस्थिति प्रकरण, कल्पभाष्य, कल्पनिरुक्ति (विनयचन्द्रसूरिकृत), कल्पवृत्ति, कल्पसूत्र टीका संदेहविषौषीध (जिनप्रभसूरिकृत), कल्पावचूरि (कुलमण्डनसूरिकृत), कालिकाचार्य कथा (भावदेवसूरिकृत), कालिकाचार्य कथा (कस्यांश्चित्), कालसप्ततिका (धर्मघोषसूरिकृत), क्षेत्रसमास, गच्छाचारप्रकीर्णक, गणिविजाप्रकीर्णक, गुणस्थानवृत्ति, गुरुतत्त्वप्रदीप, गोम्मटसार कर्मकाण्ड टीका सह, गौतमपृच्छा टीका सह, चतुर्विंशतिप्रबन्ध (राजशेखसूरिकृत), चर्चरी (जिनदत्तसूरिकृत), चिरन्तनगाथा (47), चैत्यवन्दनकुलक टीका सह, चैत्यवन्दन भाष्य टीका सह, जम्बूद्वीपप्रज्ञप्तिसूत्र टीका सह, जीतकल्पसूत्र टीका सह, जीर्णोद्धारप्रकीर्णक (120), जीवसमासप्रकरण टीका सह, जीवानुशासन टीका सह, जीवाभिगमसूत्र टीका सह, ज्ञाताधर्मकथासूत्र टीका सह, ज्योतिष्करण्डक टीका सह, ठाणा वृत्ति (देवचन्द्रसूरिकृत), तत्त्वार्थसूत्र भाष्य-टीका, तपागच्छीय बृहत्सामाचारी, तीर्थोद्गारप्रकीर्णक, दशवैकालिक सूत्र चूर्णि-बृहद्वृत्ति सह, दशाश्रुतस्कन्ध सूत्र चूर्णि सह, दिक्पटीग्रन्थः (165), दिनचर्या, दुःषमाकाल- श्रमणसंघस्तोत्र (225), धर्मप्रभसूरि (46), धर्मबिन्दुप्रकरण टीका सह, धर्मरत्नप्रकरण बृहद्वृत्ति सह, नंदीश्वरचैत्यस्तव (जिनवल्लभीय) टीका (साधुसोमकृत) सह, नन्दीसूत्र चूर्णि-लघुवृत्ति-बृहद्वृत्ति सह, नमस्कारावली (125), नवपदप्रकरण लघुवृत्तिबृहद्वृत्ति सह, निशीथसूत्र भाष्य-चूर्णि सह, पंचकल्प भाष्य-चूर्णि सह, पञ्चवस्तु प्रकरण टीका सह, पञ्चसंग्रह, पञ्चाशक प्रकरण चूर्णि (यशोदेवसूरिकृत 114)-वृत्ति (अभयदेवसूरिकृत) सह, परिग्रहपरिमाणकुलक (जिनवल्लभसूरि कृत 226), पर्युषणाकल्प, टिप्पनकद्वय (देवसेनगणिकृत 86, पृथ्वीचन्द्रसूरिकृत), पाक्षिकसूत्र चूर्णि-वृत्ति सह (363), पाखण्डिकविचारगर्भ वीरस्तोत्र (217), पिण्डनियुक्ति टीका सह, प्रज्ञापना सूत्र टीका सह, प्रत्याख्यान भाष्य-चूर्णि सह, प्रवचनसारोद्धार टीका सह, प्रशमरति प्रकरण टीका सह, प्रत्याख्यान भाष्य-चूर्णि सह, प्रवचनसारोद्धार टीका सह, प्रशपरति प्रकरण टीका सह, प्रश्नव्याकरणसूत्र टीका सह, बृहत्कल्पसूत्र नियुक्ति-भाष्य-चूर्णि-वृत्ति सह, भगवती सूत्र टीका सह, भक्तप्रकीर्णक, मनुस्मृति, मरणविभक्तिप्रकीर्णक, महानिशीथ सूत्र, मुनिसुव्रतचरित्र (पद्मप्रभसूरिकृत), यतिजीतकल्प बृहद्वृति सह, योगबिन्दु टीका (मुनिचंद्रसूरिकृत) सह, योगविधिप्रकरण (अजितदेवसूरि कृत), योगशास्त्र बृहद्वृत्ति-बालावबोध (सोमसुंदरसूरिकृत) सह, योगसंग्रह (90), ratnakoza (242), For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ रत्नसंचयप्रकरण (237), राजप्रश्नीय सूत्र टीका सह, ललितविस्तरा, वन्दारुवृन्दारकवृत्ति, वसुदेवहिण्डी, वासुपूज्य-चरित्र, विचारग्रन्थ (147, 148), विचारसार (मेरुसुन्दरकृत), विचारामृतसंग्रह (कुलमण्डनसूरिकृत), विजय चरित्र, विपाकसूत्र टीका सह, विशेषकल्प-भाष्यचूर्णि सह, विशेषावश्यक भाष्य, विष्णुपुराण, वीरचरियं (गुणचंद्र गणि कृत), वीरचरित्र (हेमचन्द्राचार्य कृत), व्यवहारसूत्र नियुक्ति-भाष्य-चूर्णि-टीका सह, शतक टीका, शतक-लघु टीका, शतपदी, शत्रुञ्जयमाहात्म्य, शान्तिनाथ चरित्र, शाश्वत-चैत्यजिनबिम्ब-स्वरूप-निरूपक स्तोत्र (तरुणप्रभसूरिकृत 235), श्राद्धजीतकल्प टीका सह, श्राद्धदिनकृत्य लघुवृत्ति सह, श्राद्धविधिप्रकरण टीका सह (रत्नशेखरीय), श्रावकधर्मप्रकरण (जिनेश्वरीय) टीका (लक्ष्मीतिलक कृत) सह, श्रावक प्रज्ञप्ति टीका सह, श्रावकप्रतिक्रमणचूर्णि (विजयसिंहाचार्य कृत), षट्स्थानकप्रकरण टीका सह, षडशीति टीका सह, षडावश्यक टीका (जिनेश्वरसूरिकृत 142), षडावश्यक वृत्ति (नमिसाधुकृत), षडावश्यक वृत्ति (श्रीचन्द्रसूरिकृत), संग्रहणी वृत्ति सह, संघपट्टक बृहद्वृत्ति, चित्रकूटीयप्रशस्ति, संघाचार टीका सह, संदेहदोलावली टीका सह, समयसार टीका सह (78), समवसरणस्तवावचूरि, समवायांग सूत्र टीका सह, सर्वजीवशरीरावगाहना स्तव (जिनवल्लभसूरि कृत), साधुदिनचर्या वृत्ति (मतिसागरीय), सामाचारी (वसुदेवसूरि कृत), सिद्धप्राभृत, सिद्धसेनदिवाकर (36), सूक्ष्मार्थविचारसारोद्धार टीका (धनेश्वरसूरिकृत) सह, सूत्रकृतांग सूत्र चूर्णि टीका सह, सूर्यप्रज्ञप्ति टीका सह, सूरप्रभाचार्य (105), स्थानांग सूत्र टीका sh। ___ इस ग्रन्थ का श्लोक परिमाण लगभग 13000 हजार है। इसकी 19वीं शती की लिखित प्रति राजेन्द्रसूरि ज्ञान भंडार, आहोर में प्राप्त है, इसी प्रति के साथ स्वयं गुणविनय द्वारा लिखित बीजक (सूची) भी है। इसी शताब्दी की प्रतिलिपिया~ बीकानेर bar3e ज्ञान भंडार और जिनहरिसागरसूरि ज्ञान भंडार, लोहावट में उपलब्ध है। विचार-विमर्श का यह महत्त्वपूर्ण ग्रन्थ प्रकाशन योग्य है। 2. अनेकार्थ-साहित्य 2. सव्वत्थ-शब्दार्थ-समुच्चय-प्रशस्ति में रचना संवत् का उल्लेख न होने से इसकी रचना कब हुई निश्चित रूप से तो नहीं कहा जा सकता, किन्तु प्रशस्ति में "श्रीजयसोमगणि-शिष्यपण्डित-गुणविनयगणिभिरमी अर्थाः" गुरु जयसोम के लिये व स्वयं के लिये 'गणि' शब्द का प्रयोग होने से यह निश्चित है कि इसकी रचना saM0 1649 के पूर्व हो चुकी थी। पाणिनीय, सिद्धहेम व्याकरण और अनेकार्थ एवं एकाक्षरी कोषों के आधार से 'सव्वत्थ' शब्द के सुभट, गणधर, अच्छुप्ता देवी, भूपाल, गुरु, वृषभ, योग आदि 117 अर्थ किये हैं। 115 वें और 116 के अर्थ में गच्छनायक जिनचन्द्रसूरि, गुरु जयसोम और स्वयं के नाम का ग्रहण किया hai। For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ 94 उदाहरण के तौर पर दोनों अर्थ उद्धृत हैं "शावा:-बाला: शावेत्युपलक्षणं तेन तरुणप्रवयसामपि ग्रहणं, ते विद्यन्ते यस्मिन् गच्छे स शावी - श्रीमबृहत्खरतरगच्छ : तस्य पालने आस्था - यत्नो येषां ते शाव्यास्था: - श्रीजिनचन्द्रसूरयः, ह्रस्वः संयोगे (सिद्ध0 8-1-84) इति ह्र्स्व्ः॥ 115 ॥ " सेत्यनेन वीत्यनेन च स्वगुरु - कविनाम सूचितं, तत्र सेत्यनेन तुलादण्ड- मध्यग्रहणन्यायेन उभयपार्श्वस्थयोर्जयो (र्मयो) ग्रहणं, तथा च 'जयसोमा' इत्याग्त्म्। तेषां शिष्येण वीत्यनेन च तन्न्यायेनैव गुणनययोर्ग्रहणं, तथा च 'गुणविनय' इति सिद्धम् । तेन गुणविनयेन प्ररूपिता ये अर्थास्ते सव्यर्थाः तत्त्वोद्बोधका भवन्ति ॥ 116 ॥ शैली और भाषा प्रौढ एवं प्राञ्जल है। यह ग्रन्थ 'अनेकार्थरत्नमंजूषा' नामक ग्रन्थ में देवचन्द लालभाई जैन पुस्तकोद्धार फण्ड, सूरत से प्रकाशित हो चुका है। 3. संस्कृत टीकायें 3. खण्डप्रशस्ति सुबोधिनी टीका-कवि हनूमान् रचित खण्ड-प्रशस्ति नामक लघु काव्य पर 'सुबोधिनी विवृति' नामक यह टीका है। इस खण्ड काव्य में दश अवतारों की स्तुति होने से इसे 'दशावतार स्तोत्र' भी कहते हैं। इस टीका की रचना saM0 1641 में हुई है|43 संवत् के आधार से गुणविनयजी की यह प्रथम रचना है। प्रथम कृति होने पर भी भाषा में निखार है और व्याख्या भी हृद्य्ग्राह्य्। टीका में गणिजी ने सूक्तावली, रत्नावतारिका, शारदातिलकवृत्ति आदि 19 ग्रन्थों के उद्धरण दिये हैं। जम्बू शब्द का ह्रस्व प्रयोग शुद्ध है या नहीं, इस पर चान्द्र जैसी अप्रसिद्ध व्याकरण का भी उद्धरण दिया है। पद्य 147 की टीका में शीलदेवसूरि5 का उल्लेख किया है, इनकी कौन सी कृति है? अन्वेष्य है। पद्य 13 की टीका में पूर्ववृत्तिकृता' शब्द से इसकी प्राचीन टीका का उल्लेख किया है। यह टीका किसकी है? शोध्य है। ___ इस टीका की अनेकों प्राचीन प्रतिया~ राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर, शाखा कार्यालय बीकानेर, बृहद्ज्ञान भण्डार बीकानेर आदि में प्राप्त हैं। यह टीका मेरे द्वारा सम्पादित होकर राजस्थान प्राच्य विद्या प्रतिष्ठान जोधपुर से सन् 1975 में खण्डप्रशस्तिः टीका द्वय सहित प्रकाशित हो चुकी है। 4. नेमिदूत टीका-सांगण सुत विक्रम प्रणीत मेघदूत के चतुर्थ चरण की पादपूर्ति रूप काव्य पर saM0 1644 में बीकानेर में महाराजा रायसिंह जी और मन्त्रीश्वर कर्मचन्द्र बच्छावत6 के राज्यकाल में इस टीका की रचना हुई। पद्य 54 में कवि द्वारा प्रयुक्त 'विरचत' शब्द को टीकाकार ने चिन्त्य माना है। टीका प्रौढ एवं पठनीय है। प्रशस्ति में टीकाकार ने स्वयं के लिये और गुरु के लिये 'गणि'47 पद का प्रयोग किया है। इसकी स्वयं (गुणविनयजी) द्वारा लिखित प्रति राजस्थान प्राच्यविद्या प्रतिष्ठान, शाखा कार्यालय बीकानेर, मोतीचंद खजांची संग्रह में प्राप्त hai। isa prati kA For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ 95 prathama patra अप्राप्त है। यह टीका मेरे द्वारा सम्पादित होकर सुमति सदन, कोटा से प्रकाशित हो चुकी 5. दमयन्ती-कथा चम्पू टीका-त्रिविक्रम भट्ट रचित इस चम्पू का दूसरा नाम दमयन्तीचम्पू भी है। इस टीका का नाम विवृति है। अनूप संस्कृत लायब्रेरी, बीकानेर आदि की प्रतियों में इस टीका का नाम 'सारस्वती'48 लिखा है। इस टीका की रचना saM0 1647,49 अकबर के राज्यकाल से 353देग् वर्ष, बीकानेर के महाराज रायसिंह जी एवं मंत्रीश्वर कर्मचन्द्र बच्छावत51 के शासन में सेरुणक (सेरुणा) नामक नगर में हुई है। इसका संशोधन रत्ननिधानोपाध्याय52 ने किया है। श्लोक परिमाण ग्यारह हजार है। इस टीका की विशेषता के सम्बन्ध में पहले प्रकाश डाल चुका हूं। इस टीका की saM0 1653 की लिखित प्रति अनूप संस्कृत लायब्रेरी, बीकानेर क्रमांक 3210 में प्राप्त है तथा टीका रचना के आस-पास की प्रति राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर में प्राप्त है। 6. रघुवंश 'विशेषार्थबोधिका' टीका-इस टीका की रचना saM0 164653 में अकबर54 के. साम्राज्य में, विक्रमनगर (बीकानेर) में, महाराजा रायसिंहजी तथा बीकानेर के मुख्यमंत्री श्री कर्मचन्द्र55 के राज्यकाल में, युगप्रधान जिनचन्द्रसूरि56 के धर्मसाम्राज्य में हुई है। विशिष्ट शिष्यों57 (सामान्य अभ्यासियों के लिये नहीं) के पठनार्थ इसकी रचना की गई है। टीका का श्लोक परिमाण 9000 है। यह टीका नामानुरूप ही विशेषार्थद्योतक है, प्रौढ एवं विद्वद्भोग्या है। टीका के प्रारम्भ में ही मंगलाचरण पद्यों में टीकाकार ने कहा है कि-"दिनकर, वल्लभ, चारित्रवर्द्धन, जनार्दन आदि कवियों (टीकाकारों) द्वारा लिखित रघुवंश की टीकाओं का उपजीव्य होकर, गुरुचरणों के आदेश से शिष्यप्रबोधनार्थ, नव्य एवं भव्यार्थदीपनपट्वी टीका की मैं रचना करता हूं। यद्यपि पूर्व की टीकायें विशिष्ट एवं दोषरहित हैं तथापि मैं उन सभी टीकाओं का इस टीका में सामञ्जस्य स्थापित करने का प्रयास कर रहा हूं। मेरा यह प्रयत्न सफल हो|" दिनकर-वल्लभ - चारित्र्व्र्द्ध्नाग्रिम्-ज्ञार्द्नाभिख्यैः। कविभिर्विहिताः स्वहितास्तवृत्ती: प्र्थ्म्मुप्जीव्य्॥5॥ कुर्वे श्रीरघुवृत्तिं नव्यां भ्व्यार्थ्दीप्न्प्त्तिस्स्त्ताम्। प्राप्तश्रीगुरुचरणादेशं shissyprbodhkRte||6|| यद्यप्यवद्यरहिताः पूर्वेषां वृत्तयो vishessyutaaH। तदपि तदेकीकरणादत्रायासोऽस्तु मे स्फ्ल्ः॥7॥ गुणविनयजी का यह एकीकरण करने का आयास केवल गर्वोक्ति मात्र नहीं है, अपितु टीका का आलोडन करने पर स्पष्ट है कि टीकाकार अपने इस प्रयत्न में पूर्णरूपेण सफल हुआ है। कहीं किसी टीकाकार के मन्तव्य को स्वीकार किया है, तो कहीं उसे सिद्ध कर सामञ्जस्य स्थापित करने (अर्थसंगत बनाने) का प्रयत्न किया है, तो कहीं उसमें दूषण दिखलाकर उस अर्थ को त्याज्य माना For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ hai| जनार्दनी टीका का जर्नादन के नाम से इतने स्थानों पर प्रयोग किया है :-सर्ग 4-पद्य 53, 12-91, 13-7, 13-72, 14-9, 19-16, 19, 50 टीका में। वल्लभीय टीका का वल्लभ के नाम से इतने स्थानों पर प्रयोग हुआ है :-सर्ग 1, पद्य 27, 1-29, 1-41, 1-73, 4-6, 412, 4-53, 5-67, 8-69, 11-75, 13-2, 15-9, 15-48, 17-12, 17-34, 18-5 की टीकाओं में । महोपाध्याय मल्लिनाथ कोलाचल की टीका का संजीविनी के नाम से तीन स्थानों पर उल्लेख किया है :-सर्ग 1, पद्य 14, 1-33 और 2-52 की टीका में। दिनकर और चारित्रवर्द्धन की टीकाओं के मन्तव्य का नामों से कहीं उल्लेख नजर नहीं आता। "पौराणिकाः टीकाकृतः, कश्चित्, केचन, केचित्, चिन्त्यं" शब्दों से पूर्ववर्ती टीकाकारों के मतों का सैकर्3ओं स्थानों पर उल्लेख किया है। उदाहरण के तौर पर 3-4 उद्धरण प्रस्तुत कर रहा हू~ : "केचन हविषे दीर्घसत्रस्येत्यस्य श्लोकस्योपयोगार्थं मां च प्रसूतिं च समाहारे द्वन्द्वसमास इति व्याचक्षते, तदसत् नंपुसकत्वप्रसंगात्, अन्यथा एतत्कथनानन्तरं सन्तानार्थं धेनोः समाराधनस्यैव वक्तुमुचितत्वात् सुरभेवरुणालयस्थितिवर्णनमकाण्डताण्डवितं भ्वेत्। वयं त्वस्य उपयोगमन्यथा ब्रूमः-या मामशपत् सा गौः सम्प्रति वास्ते, तामहमपराधदूरीकरणाय वरिवस्यामीति राज्ञोऽभिप्रायं वितयं हविषे दीर्घसत्रस्येति वर्णनं युक्तमतो मम प्रसूतिरिति व्याख्यानं युक्त्मिति। यद्वा राधेर्हेतुमणिजंतात्को ल्यप् तथैव राधेः प्रयोजनकी प्रजेति न भिन्नकर्तृव्वं मत्प्रसूतिमनाराध्य मत्प्रसूतेराराधनमकारयित्वा प्रजा न भ्विस्स्य्तीति|" -सर्ग 1, पद्य 79 "क्षेत्रस्येति क्षतशब्दोपपदात् त्रायतेरातोनुपसर्गे क इत्यत्र योगविभागात् कप्रत्ययः आतो लोपः क्षत्रान् घ इति सूत्रकारवचनात् पृषोदरादित्वादिति कश्चित्, यद्वा क्षणु हिंसायामित्यस्मात् धातो वे क्विपि पंचमलोपे नुगागमे च क्षतः क्षतात् त्रायत इति क्षत्रं । अत्र व्याख्याने क्षतादित्यर्थकथनं न तु विग्रहः एतेन एकातपत्रं तद्रक्षेति श्लोकद्वयं nirstm|" __ -sarga 2, padya 53 "nanu कथं रञ्जनादिति यावतारजकरजनरजः सूपसंख्यानमित्यनेनानुनासिकलोपेन भाव्यं, उच्यते, रजः साहचर्याद् रजनशब्दस्यउणादिक स्य तत्र ग्रहणमत्र तु रंजनशब्दो ल्युट्प्रत्ययान्तोऽतो न दोस्स्ः। अथ रञ्जनाद् राजा पौराणिकीव्युत्पत्तिः, अद्यतनास्तु rAz2a दीप्तावित्यस्य व्युत्पत्तिं प्रतिपन्नाः, वल्लभस्तु रञ्जनशब्दे रञ्जधातोः, ण्यन्ताद्भावे ल्युट, मृगरमणाभावाच्च नलोपाभाव इति|" -सर्ग 4, पद्य 11 "ननु पुरोऽग्रतोऽग्रेषु सर्तेरिति क्विप्प्रत्यये एकारान्तनिपातनादरुणाग्रसरमिति चिन्त्यं । केचित् पुरोग्रतोग्रेषु सर्तेरिति सप्तमीबहुवचनार्थमेकारान्तत्वं न निपातजमिति साधुत्वमाचक्षते तन्न प्रामाण्यधुरमधिगच्छति, काशिकान्यासकारमहाभाष्यादिविरुद्धत्वात्, वयं तु सरतीति सर इति पचाद्यच्, अग्रस्य सरोऽग्रसर इति समाधानं कुर्म्ः|" -sarga 9, padya 6 For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ 97 कालिदास द्वारा प्रयुक्त कतिपय शब्दों को भी यथासम्भव व्याकरण द्वारा सिद्ध करने का प्रयत्न किया है, संभव न होने पर उन शब्दों के लिये 'चिन्त्यं' शब्द का प्रयोग किया है और सर्ग 7 पद्य 25 की टीका में 'असभ्यपाठः' शब्द से उल्लेख किया है। पाठान्तर-पाठभेद की दृष्टि से भी यह टीका महत्त्वपूर्ण है। पचासों पद्यों को ऽक्षेपोऽयं, क्षेपकः' क्षेपक माना है और सैकर्3ओं पाठभेद देकर उनकी युक्तिसंगत व्याख्या की है, अर्थसंगत न होने पर 'चिन्त्यं' कहकर निरस्त भी किया है। टीकाकार ने व्याकरण का तो पद-पद पर खुलकर प्रयोग किया है। काशिका, न्यास, महाभाष्य, अष्टाध्यायी, परिभाषावृत्ति, चान्द्रव्याकरण, सिद्धहेमशब्दानुशासन, लिङ्गानुशासन, प्रक्रियाकौमुदी और कातन्त्र व्याकरण के सूत्रों का उल्लेख करते हुए प्रत्येक शब्दों को सिद्ध करने का प्रयत्न किया है। उदाहरणार्थ सर्ग 3 पद्य 4 में आगत भोक्ष्यते' शब्द की व्याख्या देखिये : "यद्वा, भुजो भक्ष्ये इति कर्त्तव्येऽनवनग्रहणमुपभोगवृत्तावपि तथा स्यादिति रक्षकोक्तत्वात् साधुः। पुरुषोत्तमदेवस्त्वनवनमुपभोगमात्मसात्करणं वा व्याजहार, चन्द्रगोमी तु भुजो भक्ष्ये इत्येवास्तु सूत्रत्वात्तत्पक्षे cintymett॥" व्याख्या को प्रामाणिकता की कोटि में रखने हेतु टीकाकार ने इस टीका में लगभग 80 ग्रन्थों के नामोल्लेख करते हुए विपुल परिमाण में उद्धरण उद्धृत किये हैं। ग्रन्थों की तालिका अकारानुक्रम से इस प्रकार है : अनेकार्थसंग्रह टीका सह (हेमचन्द्रकृत), अनेकार्थतिलक, अभिधानचिन्तामणिनाममाला, अमरकोष, उणादिसूत्रवृत्ति, कण्ठाभरण, कन्दलीकार (न्यायकन्दली), कामतन्त्र, कामशास्त्र, कामन्दकः (कामन्दकीय नीतिसार), काव्यप्रकाश, कृष्णभट्ट, केशवस्वामी (कल्पद्रुमकोष), कैयट (महाभाष्यप्रदीप), कौटिल्य (अर्थशास्त्र), क्षीरतरंगिणी, क्षीरस्वामी (अमरकोष टीका), राजशास्त्रकार, गृह्यसूत्र, चन्द्रगोमि (चान्द्रव्याकरण), चाणक्य, जनार्दन (रघुवंश टीका), जिनेन्द्रबुद्धि (काशिकाविवरण पञ्जिका), ज्योतिषशास्त्र, त्रिलोचनदास ( ), दक्षिणावर्त ( ), दण्डी (काव्यादर्श), दन्तिल ( ), दुर्घटवृत्तिकार ( ), देवल ( ), धरणि ( ), दमयन्तीचम्पू, नाट्यालोचन, नैषधकाव्य, पराशर, परिभाषावृत्ति (पुरुषोत्तमदेवकृत), पालक ( ), पुराण, पौराणिका: टीकाकृतः (रघुवंशटीका) प्रक्रियाकौमुदी, प्रभाकर टीका, बालकाव्य, भगवद्गीता, भट्टिकाव्य, भरत (नाट्यशास्त्र), भविष्यपुराण, भारवि (किरातार्जुनीय काव्य), भोज (सरस्वतीकण्ठाभरण) मनुस्मृति, महाभाष्यकार (पातञ्जल महाभाष्य), याज्ञवल्क्यस्मृति, यादव ( ), रतिरहस्य, रामायण, रुद्र ( ), रुद्रट (काव्यालंकार), लघुस्तवविवरण, लिङ्गानुशासन टीका सह, वल्लभ (रघुवंश टीका), वाग्भटालंकार, वामन (काशिकावृत्ति), वामनपुराण, वासवदत्ता, विक्रम ( ), विश्वप्रकाश, विष्णुपुराण, वृत्तरत्नाकर, वृत्तिकार (रघुवंश टीका), वैजयन्तीकोष, For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ शाश्वत (अनेकार्थसमुच्चय), शिशुपालवध, श्रुतिः, सज्जन ( ), संजीविनी (रघुवंश टीका), सिद्धहे मशब्दानुशासन, सिद्धान्कौमुदी, सुरेश्वराचार्य ( ), हलायुध (अभिधानरत्नमाला) आदि। भाषा की प्रौढता, प्राञ्जलता और शैली की विलक्षणता का रसास्वादत करने के लिये प्रथम पद्य की व्याख्या में आगत 'पार्वतीपरमेश्वरौ' शब्द पर पार्वती शब्द पहले क्यों ग्रहण किया? इस पर टीकाकार का ऊहापोह प्रस्तुत है ___ "ननु अभ्यर्हितेऽभ्यर्हितस्य पूर्वनिपातबलात् परमेश्वरस्यैव पूर्वनिपातत्वमुचितं, कथं पार्वतीशब्दस्य पूर्वनिपातः? उच्यते, बह्वचः पूर्वं अल्पाचः पश्चान्निर्देश: लक्षणहेत्वोः क्रियाया इति ज्ञापकात् सामान्येन पूर्वनिपातप्रकरणाऽनित्यत्वं प्र्त्य्पादि। यद्वा, प्रयोक्त्रापेक्षयाऽभ्यर्हितत्वं ग्राह्यं, न तु तदन्याराधकापेक्षया, तेनेह ग्रन्थकारस्याभीष्टत्वात् पार्वत्यभ्यर्हिता, यतः स कालिदास इति। यद्वा, पार्वत्या जननीत्वेन निरूपणात् जनन्याश्च ज्ञ्काद्भ्य्र्हित्त्व्ण्। तथा च थाज्ञवल्क्य :- 'एते मान्या यथा पूर्वमेभ्यो माता ग्रीय्सी|' अन्यत्रापि प्रोचे-"पतिता गुरवस्त्याज्या मातरं न क्थ्न्य्च्न्। गर्भधारणपोषाभ्यां भवेन्माता ग्रीय्सी'| यद्वा, पितरावित्यत्र पूर्वं मात्रभिधानादत्रापि यथाक्रमन्यायेन पूर्व पार्वत्येव घटते मातृकल्पत्वात् त्स्याः। अपरे त्वन्यथा व्याचक्षते- "पार्वती पाति-रक्षतीति पार्वतीप:ईशः, रमायाः-लक्ष्म्या ईश्वरः, prmeshvrH-कृस्स्न्न्ः'| यद्वा, पार्वती पिपर्त्ति-पालयतीति पार्वतीपरः-हरः, पृ पालनपूरणयोरिति धातुसामर्थ्यात्, माया-लक्ष्म्या Izvaro mezvara:haristato dvandvastau vnde| नन्वेतयोः पक्षयोः पितराविति न घटते उभयोरपि पुंस्त्वात्, उच्यतेसमासान्तरकरणान्न दोषस्तथा च पिता च पिता च सरूपाणामेकशेषे पितराविति व्याख्येयं, उभयोरपि पितृकल्पत्वं हरेर्जगत्पालनात् हरस्य च ब्रह्मरूपेण ज्ग्त्सृस्स्त्तिकारित्वात्|" वस्तुत: यह टीका रघुवंश की टीकाओं में सर्वश्रेष्ठ है। खेद है कि वैशिष्ट्य पूर्ण इस टीका का आज तक प्रकाशन नहीं हुआ है। साहित्य संस्थानों से मेरा निवेदन है इस टीका का सुसम्पादित संस्करण अवश्य प्रकाशित क्रें। इस टीका की प्रतिया~ राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर क्रमांक 28768 तथा शाखा कार्यालय बीकानेर में उपाध्याय जयचन्द्रजी के संग्रह में दो प्रतिया~, वर्द्धमान जैन ज्ञान भण्डार, बीकानेर क्रमांक 106 एवं दानसागर जैन ज्ञान भंडार, बीकानेर kra0 570 में प्राप्त हैं। 7. वैराग्यशतक टीका-पूर्वाचार्य प्रणीत इस ग्रन्थ का अपरनाम भववैराग्यशतक है। मूल ग्रन्थ प्राकृत में है। इस टीका की रचना saM0 1647 में आचार्य जिनचन्द्रसूरि के धर्मसाम्राज्य58 में हुई है। इस टीका में प्राकृत व्याकरण, सिद्धहेमशब्दानुशासन, आचारांग सूत्र, भगवती सूत्र, आवश्यक नियुक्ति, उत्तराध्ययन सूत्र, दशवैकालिक सूत्र, धर्मरत्नप्रकरणवृत्ति एवं भर्तृहरि शतक के उद्धरण देते हुए, कतिपय कथा-प्रसंगों के साथ ग्रन्थकार के आशय को bar3I विशदता के साथ For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ 99 प्रतिपादित किया है । यह टीका 'सटीक-वैराग्यशतकादिग्रन्थपञ्चकम्' में देवचंद लालभाई जैन पुस्तकोद्धार फण्ड, सूरत एवं सन्मार्ग प्रकाशन, अहमदाबाद से प्रकाशित हो चुकी है। 8. सम्बोधसप्तति टीका - मूल ग्रन्थ प्राकृत भाषा में अंचलगच्छीय श्रीजयशेखसूरि रचित है । इस पर टीका की रचना saM0 1651 में हुई है । प्रतिपाद्य विषय का विशदता के साथ प्रतिपादन किया है। यह टीका सहित श्री जैन आत्मानन्द सभा, भावनगर से प्रकाशित हो चुकी है। 9. कर्मचन्द्रवंशोत्कीर्तनकाव्य टीका - जैसा कि पहले लिखा जा चुका है कि इस ऐतिहासिक प्रबन्ध काव्य के कर्त्ता जयसोमोपाध्याय हैं। गुरु जयसोमोपाध्याय के आदेश 9 से युगप्रधान जिनचन्द्रसूरि एवं युवराज जिनसिंहसूर के विजय राज्य में saM0 1656 चैत्र शुक्ला 8 शनिवार पुष्यनक्षत्र में, मन्त्रि कर्मचन्द्र बच्छावत कारित तोसामपुर के जिनकुशलसूरिस्तूप 11 (दादाबार्3I) के सानिध्य में इस टीका की रचना हुई है। इस टीका में कविकल्पद्रुम, क्रियाकलाप, क्रियारत्नसमुच्चय, रत्नमाला, धन्वन्तरी, अष्टांगहृदय, सिद्धान्तकौमुदी, सिद्धहेम, अनेकार्थसंग्रह आदि ग्रन्थों के उद्धरण दिये हैं । पद्य 13 की टीका में युगप्रधान दादा जिनदत्तसूरि रचित 'मूलविद्या' - मन्त्रशास्त्रसम्बन्धी ग्रन्थ का उद्धरण दिया है, यह ग्रन्थ अनुपलब्ध है। इस टीका का श्लोक परिमाण 3151 है । टीका विशद एवं पठनीय है। टीकाकार ने कर्मचन्द्र के पूर्वजों के नामों तथा उनसे सम्बन्धित ग्रामों के नामों को यथारूप में ही रखा है अर्थात् कुचामण का स्तनमणिपुर, सोझत का शुद्धदन्तिपुर की तरह संस्कृत न कर मूल रूप में रखकर bar3A अच्छा किया है । 62 इसी प्रकार प्रशस्ति पद्य 8 में टीकाकार ने जयसोम के लिये अकबर की सभा में किसी विद्वान् पर विजय प्राप्त करने का उल्लेख किया है किन्तु विद्वान् का नाम और किस संवत् की घटना है इसका निर्देश नहीं किया है, जबकि इस महत्त्वपूर्ण घटना के लिये यह आवश्यक था। इस ग्रन्थ में यह खटकने वाली बात अवश्य है कि काव्यकार और टीकाकार ने कर्मचन्द्र तथा उनके पिता के सुकृत कार्यकलापों के वर्णन के साथ संवतों का निर्देश नहीं किया है, जबकि समकालीन होने से कर सकते थे। यदि इसमें संवतों का उल्लेख होता तो इसकी ऐतिहासिकता में अधिक अभिवृद्धि होती । इस टीका का प्रकाशन मुनि जिनविजयजी कर रहे थे । लगभग 30 वर्षों बाद भारतीय विद्या भवन, बम्बई से प्रकाशित हो चुका है। 10. लघु शान्तिस्तव टीका - इस स्तोत्र के मूलकर्त्ता श्रीमानदेवसूरि हैं। पद्य संख्या 19 है। गुरु जयसोमजी के आदेश से saM0 1659 में बिल्वतटपुर ( बिलाडा ) में इस टीका की रचना हुई । 13 इस टीका में भी खण्डप्रशस्ति, भागवत, रुद्रट कृत काव्यालंकार, सिद्धहेम एवं अनेकार्थ कोशादि के उद्धरण दिये हैं । प्रशस्ति पद्य 2 में गुरु जयसोम की प्रशंसा करता हुआ टीकाकार का कवि हृदय कहता है कि 'भारती, नारी स्वभावगत चापल्य होने पर भी उनके अद्भुत कीर्त्तिगुणों " For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ 100 se आकर्षित होकर इनका पार्श्व नहीं छोर्3अती है|" पद्य द्रष्टव्य है यत्पाद्यं मुमुचुर्न चाद्भुतगुणैः शोभारती-भारती, यत्कीर्त्तिः सकलामिलामलमयासीन्निर्मलापि प्रिया। स्वैरं यत प्रमदा स्वभावसुलभं स्त्रीचापलं को जनः शक्तो वारयितुं भवेद् भुवि bhvaaniishopmaadhaaryaapi|| इस टीका की प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है जिस का क्रमांक naM0 5405 है। 4 पत्र हैं। 16वीं शताब्दी की लिखित है। 11. इन्द्रियपराजयशतक टीका-पूर्वाचार्य प्रणीत यह शतक प्राकृत भाषा में है। इस टीका की रचना saM0 1664 में हुई है। जिन रत्नकोश pR0 40 के अनुसार इस टीका की प्रतिया~ pra0 कान्तिविजयजी संग्रह, bar3ओदा आदि में प्राप्त है। सन्मार्ग प्रकाशन, अहमदाबाद से प्रकाशित हो चूकी हैं । 12. लघु अजितशान्तिस्तव टीका-इस स्तोत्र के मूल प्रणेता आचार्य जिनवल्लभसूरि हैं। प्राकृत भाषा में 17 पद्य हैं। इस पर टीका की रचना कब हुई? अन्वेषणीय है। जैन ग्रन्थावली pR0 288 के आधार से इसकी प्रति पाटण के भंडार naM0 5 में प्राप्त है। 13. ऋषिमण्डल प्रकरण अवचूरि (टीका)- यह प्रकरण ऋषिमण्डल-सूत्र के नाम से प्रसिद्ध है। मूल प्राकृत भाषा में है और मूलकार हैं धर्मघोषसूरि । प्रशस्ति में रचना सम्वत् न होने से इसकी रचना कब हुई, निश्चित रूप से नहीं कहा जा सकता, किन्तु 'श्रीजयसोमोपाध्यायशिष्यवाचनाचार्यगुणविनयैः' स्वयं के लिये 'वाचनाचार्य' का उल्लेख होने से निश्चित है कि उपाध्याय पद प्राप्ति पूर्व saM0 1645 से 1663 के मध्य में इसकी रचना हुई है। इस प्रकरण की बृहद्वृत्ति, लघुवृत्ति64 और भुवनतुंगसूरि65 रचित टीकाओं का अवलोकन कर इस अवचूरि की रचना की गई है। कहीं-कहीं पर महर्षियों की संक्षेप में कथा अवश्य दी है। इस प्रकरण में सनत्कुमारचक्रवर्ती का उल्लेख न होने से दो पद्य स्वोपज्ञ टीका सहित प्रक्षेप रूप से सम्मिलित कर दिये हैं। "श्रीसनत्कुमारचक्रिणोऽत्रान्तरे प्रक्षेपरूपे स्वोपज्ञे इमे वृत्तगाथे पठितव्येसरूवहाणिं सुणिऊण माया, दियाणनाओ य स्न्न्ण्कुमारो। छक्खंडसामिच्चमुविक्ख दिक्खं, गिण्हित्तु पत्तो स स्न्न्ण्कुमारे॥11॥ वाससयसत्त सहिआ लद्धिसमिद्धेण वेयणा जेन्न्। उग्गाणं रोगाणं तं नमिमो मुणिवरं णिच्चं ॥ 12 ॥ " अवचूरि विशद एवं श्रेष्ठ है। इसकी 17वीं शताब्दी में yu0 जिनचन्द्रसूरि के प्रशिष्य श्रीधर्मनिधानोपाध्याय के शिष्य श्रीधर्मकीर्तिगणि लिखित 19 पत्रों की प्रति भुवनभक्ति जैन ज्ञानभंडार, बीकानेर क्रमांक 33 में प्राप्त hai। For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ 101 14. शीलोपदेशमाला लघुवृत्ति - मूल ग्रन्थकार जयकीर्त्तिसूरि हैं । भाषा प्राकृत है। इस पर यह लघुवृत्ति है । इस लघुवृत्ति की प्रति आत्मानन्द जैन सभा, भावनगर में प्राप्त है । 15. भावविवेचनम् -- इस लघुवृत्ति में भावों पर विवेचना की गई है और पाक्षिकसूत्र वृत्ति आधार से कथानक भी दिये गये हैं। साथ ही 'तवसुत्तविगयपूया' इस पद्य की व्याख्या करते हु उपदेशमाला, जीवानुशासनवृत्ति एवं तत्त्वार्थसूत्र वृत्ति के आधार से 4 कथायें भी दी हैं । भावविवेचना के अन्त में लेखक ने लिखा है 44 'तत उपदिश्यते श्रीयुगप्रधान श्रीजिनचन्द्रसूरिभिः श्रीजिनधर्मरतं लब्ध्वा एकाग्रं मनसं कृत्वा तद्भावनायां प्रावर्त्तितव्यं यथोत्तरं मङ्गलमाला प्रवर्तते । श्रीगुणविनयोपाध्यायैर्विनिर्मितोऽयं भावो लेशतः । " इसमें उपाध्याय पद का उल्लेख होने से यह रचना saM0 1663 के पश्चात् की ही है। इसकी जीवकीर्त्तिगणि लिखित 17वीं शताब्दी की 4 पत्रों की प्रति श्री अभय जैन ग्रन्थालय, बीकानेर क्रमांक 2587 में प्राप्त है। 4. राजस्थानी गद्य में बालावबोध 16. बृहत्संग्रहणी बालावबोध - यह ग्रन्थ जिनभद्रगणि क्षमाश्रमण रचित प्राकृत भाषा में है । इस पर राजस्थानी गद्य में वार्त्तारूप में बालावबोध संज्ञक टीका की रचना की गई है। मंगलाचरण के pA~caveM पद्य में लिखा है त्रैलोक्यदीपिकाया व्याख्यां वार्त्ताविनोदविख्याताम् । वितनोमि संग्रहिण्या श्रीमद्गुणविनयगणिरेषः ॥ 55 ॥ इसकी एकमात्र अपूर्ण प्रति अनन्तनाथ जिनालय भण्डार, बम्बई में प्राप्त है । - 17. आदिनाथ स्तवन बालावबोध -- श्रीविजयतिलक रचित यह स्तवन अपभ्रंश भाषा में है । विस्तार से राजस्थानी भाषा में इसका बालावबोध अर्थात् भाषा टीका है। 18 णमोत्थुणं बालाबोध - इसका दूसरा नाम प्रणिपात दण्डक भी है। इस पर यह भाषा में बालावबोध संज्ञक टीका है। इसकी 18 वीं शती की लिखित एक पत्र की अपूर्ण प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है, जिसका क्रमांक 8253 है । इसका मंगलाचरण निम्न है प्रणिपादण्डकवर- व्याख्या बालावबोधरूपेयम् । क्रियते गणिगुणविनयैः श्रेयोर्थं वाचनाचार्यैः ॥ 1 ॥ इसमें वाचनाचार्य का प्रयोग होने से इसकी रचना 1649 के पश्चात् की है । 19. जयतिहुअणस्तोत्र बालावबोध - नवांगवृतिकारक श्री अभयदेवसूरि रचित यह स्तोत्र अपभ्रंश भाषा में है । पद्य 30 हैं । इस बालावबोध की रचना saM0 1650 के लगभग लाहोर For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ 102 में हुई है|66 राजस्थानी गद्य के उदाहरण स्वरूप पद्य 30 वें का बालावबोध प्रस्तुत है "अहो देव-स्वामी एह माहरी यात्रा एहिज स्नात्र महोत्सव जे तुम्हारौ अनलीक - सत्य गुणग्रहण कहतां स्तवन क्र्यो। पुणि केहवौ छइ स्तवन! मुनिजननैं - यतिजननैं अनिषिद्ध कहतां निषेध्यौ न्थी। बीजै पापी राजादिकना गुणग्रहण यतीनई निषेध्या छइ, परं सामी ताहरा गुणग्रहण साधुनै निषेध्या न्थी। एहवई थकै प्रसन्न थाओ। अहो श्री पार्श्वनाथ! स्तम्भकपुरस्थित! एहवै प्रकारै मुनिवर - साधुनई विषै श्रेष्ठ श्री अभयदेव नवांगीवृत्तिनौ करणहार वीनवै-आंपणी वीनती क्रि। अहो अनिन्दित! त्रिलोक लोकनै विषै श्लाघा प्राप्त, ए श्री पार्श्वनाथ नौ vishessnn॥ 30 // " __इसकी 17वीं शताब्दी में लिखित पत्रांक 6 से 13 की अपूर्ण प्रति रामचन्द्र जैन ज्ञान भण्डार, बीकानेर क्रमांक 119 में प्राप्त है। 20. कल्पसूत्र बालावबोध-इस बालावबोध संज्ञक राजस्थानी टीका के कई पत्र स्वयं गुणविनयजी द्वारा लिखित रायबहादुर श्री बद्रीदासजी संग्रह, कलकत्ता में प्राप्त है। 'साधु समाचारी' जो कि इस कल्पसूत्र का तीसरा अधिकार है, इसका बालावबोध भी स्वयं (गुणविनयजी) लिखित 19 पत्रों की प्रति श्रीपूज्य श्रीजिनचारित्रसूरि संग्रह-राजस्थान प्राच्यविद्या प्रतिष्ठान, शाखा कार्यालय बीकानेर क्रमांक 267 पर प्राप्त है। इस प्रति का अन्तिम पत्र प्राप्त न होने से इसका रचना समय निर्धारित नहीं किया जा स्क्ता। मंगलाचरण में पाठक (उपाध्याय) पद का उल्लेख होने से इस बालावबोध की रचना 1665 के पश्चात् की सम्भव है। साधु समाचारी का मंगलाचरण इस प्रकार "श्रीजयसोमगुरूणां shissyairgunnvinypaatthkaiH| सामाचारी साधोर्विवियते वार्त्तया किन्य्चित्॥1॥ जीयै समाचारी रूप महानिधान प्रगट करिवा निमित्ति मंगल रूप श्रीवधमान स्वामिना छ कल्याणक क्या। तदनन्तर श्रीपार्श्वनाथ, श्रीनेमिनाथ, तदन्तरालकाल, ऋषभदेव चरित, श्रीस्थविर भगवंत नामोच्चार कीया। ते हिव यति री अट्ठावीस समाचारी कहीयै ch॥" 21. भक्तामर स्तोत्र बालावबोध रूप अवचूरि-श्रीमानतुंगसूरि प्रणीत वसन्ततिलका छन्द में पद्य 44 हैं। इस पर यह विस्तृत बालावबोध-अनुवाद न होकर संक्षिप्त गद्यानुवाद है इसलिये इसे बालावबोध रूप अवचूरि की संज्ञा दी है। भक्तामरस्तवस्यावचूरिरेष विरच्यते न्व्या। श्रीगुणविनर्यैबालावबोधरूपा परस्यार्थे । भाषा में संक्षिप्त अनुवाद को स्तबक-टब्बा कहते हैं। प्रशस्ति में 'श्रीजयसोम-महोपाध्याय For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ 103 शिष्य-श्रीगुणविनयोपाध्यायैर्व्यरच्यते' गुरु के लिये 'महोपाध्याय' पद का प्रयोग होने से इसकी रचना 1663 के आस-पास की संभव है । गद्य का श्लोक परिमाण 237 है। इसकी 17वीं शताब्दी की लिखित प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है, क्रमांक 9095 है । 22. चरणसत्तरी करणसत्तरी भेद-चरण अर्थात् चारित्र के 70 भेद और करण अर्थात् क्रिया के 70 भेदों का दिग्दर्शन इस कृति में हुआ है। 5. राजस्थानी पद्य - रासादिसंज्ञक रचनायें 23. कयवन्ना सन्धि - आवश्यकसूत्र की बृहद्वृत्ति के अनुसार दान धर्म के माहात्म्य पर कवयन्ना श्रेष्ठि की कथा है। इस संधि की रचना saM0 1654 श्रावण शुक्ला 5 को महिमपुर में bha0 अजितनाथ एवं शान्तिनाथ के प्रसाद से युगप्रधान श्रीजिनचन्द्रसूरि के धर्मसाम्राज्य में हुई है । 67 पद्य 173 हैं। इसकी 1706 की लिखित 10 पत्रों की प्रति भुवनभक्ति जैन ज्ञान भण्डार, बीकानेर क्रमांक 263 में प्राप्त है । 24. कर्मचन्द्रवंशावली रास- इस रास की रचना saM0 1655 माघ कृष्ण 10 गुरुवार अनुराधा नक्षत्र में तोसाम नगर में, जहा~ मंत्री कर्मचन्द्र बच्छावत ने दादा जिनकुशलसूरिजी का स्तूप निर्माण कराया था वहा~ भगवान् संभवनाथ एवं दादा जिनकुशलसूरि के प्रसाद से, गुरु जयसोम पाठक के आदेश से एवं मंत्री कर्मचन्द्र तथा श्रीसंघ के आग्रह से हुई है । 68 इस समय में तो सामनगर का शासन भी कर्मचन्द्र के करों में था । इस रास में मंत्री कर्मचन्द्र के पूर्वजों की पूर्ण वंशावली देते हुए, पूर्वजों तथा कर्मचन्द्र का राजाओं के साथ सम्बन्ध, उन राजाओं की पूर्व - परम्परा, कर्मचन्द्र एवं पूर्वजों द्वारा किये हुए संग्राम, उनकी तीर्थयात्रायें, प्रतिष्ठायें, पदमहोत्सवादि सुकृतकलापों का सांगोपांग एवं ऐतिहासिक वर्णन दिया है। I यह रास जयसोमोपाध्याय रचित कर्मचन्द्रवंशोत्कीर्तनकाव्य का राजस्थानी पद्यानुकरण है यह कृति ऐतिहासिक रास संग्रह भाग 3 में सारांश सहित मुद्रित हो चुकी है। अनेक ढालों में ग्रथित इसकी पद्य संख्या 299 है I 25. अञ्जनासुन्दरी प्रबन्ध-शील माहात्म्य पर हनुमान की माता अञ्जनासुन्दरी की कथा इस प्रबन्ध में विस्तार के साथ कही गई है। इसकी रचना युगप्रधान जिनचन्द्रसूरि एवं युवराजाचार्य श्रीजिनसिंहसूरि के साम्राज्य में, महोपाध्याय जयसोम के अनुग्रह से saM0 1662 चैत्र शुक्ला त्रयोदशी बुधवार रवियोग में हुई । 69 प्रशस्ति में जयसोमजी के लिये 'महा उवज्झाय' महोपाध्याय पद का उल्लेख है और लिखा है कि जिनकी वाणी से अनेक नृपति रंजित हुए हैं और अकबर की सभा में विजय (किसी विद्वान् पर) के कारण जिनकी कीर्ति दसों दिशाओं में फैली हुई है। साथ ही अपने गुरुभ्राता विजयतिलक का भी उल्लेख किया है । पद्य 206 हैं । इसकी स्वयं (गुणविनय ) लिखित 7 पत्रों की प्रति श्री पूज्य श्रीजिनचारित्रसूरि संग्रह - राजस्थान प्राच्यविद्या प्रतिष्ठान, शाखा कार्यालय बीकानेर में प्राप्त है। क्रमांक naM0 2031 hai । For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ 104 26. बारह व्रत रास - संवत् 1655 में जीउ नाम की श्राविका ने गुणविनयजी से बारह व्रत ग्रहण किये थे। उसी के निमित्त कवि ने 56 पद्यों में इसकी रचना की है। इसकी प्रति संघ भण्डार, पाटण में है। आद्यन्त प्रशस्ति जैन गुर्जर कविओं bhA0 2 pR0 829 पर प्रकाशित है। 27. ऋषिदत्ता चउपाई - शीलव्रत माहात्म्य पर ऋषिदत्ता कथानक की रचना saM0 1663 चैत्र शुक्ला 9 रविवार रवियोग को खंभात में जहा~ शिवा सोमजी ने अनेकों बिम्ब भराये हैं ऐसे स्तम्भनक पार्श्वनाथ के प्रसाद में, जिनचन्द्रसूरि एवं जिनसिंहसूरि के साम्राज्य में, गुरु जयसोम की आज्ञा se71 हुई है। गाथा (पद्य) 268 है । saM0 1663 नवानगर (जामनगर) में लिखित 8 पत्रों की प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है, क्रमांक 3515 है । इस प्रति में पत्रांक 3, 4 एवं 7 स्वयं गुणविनयजी लिखित हैं। 28. जीवस्वरूप चउपाई - जीव का मूल स्वरूप क्या है, वैभाविक परिणति प्राप्त कर किस प्रकार भव समुद्र में परिभ्रमण करता रहता है, शुद्ध दशा प्राप्त करने के लिये क्या प्रयत्न करने चाहिये, आदि का वर्णन विस्तार के साथ इस चतुष्पदिका में किया गया है। वस्तुतः कृति कथाचउपई न होकर, सैद्धान्तिक एवं औपदेशिक चौपई है। इसकी रचना saM0 1664 में राजनगर (अहमदाबाद) में हुई है। पद्य 247 है, श्लोक परिमाण 400 हैं । उदाहरणार्थ 3 पद्य प्रस्तुत हैं 72 मत तिणमै जिउ जाई पडौ, ते छर्3a वास अतहि संकडौ । भू जल जलण पवण पत्तेय, वण निगोह बायर ना भेय ॥ 23 ॥ सागर सत्तरि कोडाकोडि, तिहां हुं भम्यौ सुणौ रिण छोडि । बि ति चौरिंदि पणइ जिउ जाणि, वच्छर संख सहस्त्र वखाणि ॥ 24 ॥ बायर पज्ज जेह एगिंदि, भणिया जे वलि बि ति चौरिंदि । तेहनी काय स्थिति संभलौ, करमै हूइ भूंडा सांफलौ ॥ 25 ॥ इसकी 17वीं शताब्दी की 10 पत्रों की प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है 1 क्रमांक 8557 है। इस प्रति का प्रथम पत्र नहीं है । इसकी दूसरी प्रति भांडारकर ओरियन्टल रिसर्च इन्स्ट्रीटयूट, पूना में प्राप्त है I 29. गुणसुन्दरी चतुष्पदिका - शीलव्रत के माहात्म्य पर सती गुणसुन्दरी का कथानक है। इसकी रचना saM0 1665 में नवानगर में हुई है 3 / पद्य 140 हैं । इसकी saM0 1743 qI लिखित 7 पत्रों की प्रति श्रीपूज्य जिनचारित्रसूरि संग्रह, राजस्थान प्राच्यविद्या प्रतिष्ठान शाखा कार्यालय, बीकानेर में प्राप्त है। क्रमांक 2663 है । 30. नल-दमयन्ती प्रबन्ध - नल दमयन्ती के प्रसिद्ध कथानक की रचना saM0 1665 आश्विन कृष्णा 6 सोमवार, मृगशिरा नक्षत्र, सिद्धि - रवियोग में नवानगर 4 में हुई है । पद्य 350 हैं, श्लोक परिमाण 521 है । इसकी 17वीं शताब्दी में मालपुरा में जीवकीर्त्ति गणि लिखित 14 पत्रों For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ 105 kI prati abhaya jaina ग्रन्थालय, बीकानेर में प्राप्त है । क्रमांक 3764 है । इस प्रति के प्रारम्भ के दो पत्र नहीं हैं। 31. जम्बूस्वामी चउपाई - अन्तिम केवली जम्बूस्वामी के कथानक की रचना saM0 1670 श्रावण शुक्ला 10 शुक्रवार अनुराधा नक्षत्र मं, बाडमेर स्थित भगवान् सुमतिनाथ एवं दादा जिनकुशलसूरि के प्रसाद से युगप्रधान जिनचन्द्रसूरि के विजय राज्य में हुई है। ढाल 49 हैं, पद्य 1009 हैं । इसकी 17वीं शताब्दी की लिखित 33 पत्रों (64 - 96 ) की प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है। क्रमांक 3668 है । 32. कलावती चउपाई - इसकी रचना saM0 1673 श्रावण शुक्ला 9 को सांगानेर में भगवान् पद्मप्रभ एवं दादा जिनकुशलसूरि के प्रसाद से 6 आचार्य जिनसिंहसूरि के साम्राज्य में हुई है। पद्य संख्या 242 हैं । जैन गुर्जर कविओ भाग 2, pR0 837 के अनुसार इसकी प्रति पादरा के भंडार में naM0 62 पर प्राप्त है। 33. मूलदेव चउपाई - इसकी रचना saM0 1673 ज्येष्ठ कृष्णा त्रयोदशी शुक्रवार को सांगानेर में हुई hai77| पद्य संख्या 170 है । 17वीं शताब्दी में जीवकीर्त्ति गणि द्वारा सुभटपुर में लिखित 7 पत्रों की प्रति मुकनचंदजी संग्रह में यति जयकरण जी, बीकानेर में प्राप्त है। प्रेसकओण्पी श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है। 34. धन्नाशालिभद्र चउपाई - दान धर्म के माहात्म्य पर इस चतुष्पदी की रचना saM0 1674 कार्तिक शुक्ला पूर्णिमा को जहांगीर के शासन काल में, महोपाध्याय जयसोम के आशीष से आगरा नगर में हुई है|78 इस समय गच्छनायक जिनसिंहसूरि का धर्मसाम्राज्य था जिन्हें सम्राट् जहांगीर ने युगप्रधान पद प्रदान किया था। आगरा निवासी श्रीमालवंशीय, पापड गोत्रीय वेणीदास का पौत्र, जिणदास का पुत्र मदनसिंह के आग्रह से एवं श्रीसंघ की उमंग भरी प्रेरणा से कवि इसकी रचना में प्रवृत्त हुआ था । इसकी पूर्णाहुति कार्तिकी पूर्णिमा को आगरा नगर स्थित भगवान् विमलनाथ एवं दादाद्वय के सान्निध्य से हुई थी और मार्गशीर्ष 10 को श्रीसंघ के सन्मुख यह प्रकट की गई थी। इसका श्लोक परिमाण 2000 है । इसकी 48 पत्रों की प्रति महिमा भक्ति ज्ञान भण्डार, बीकानेर में प्राप्त है । क्रमांक 593 है । प्रत्येक पत्र स्वयं गुणविनयजी द्वारा संशोधित एवं परिवर्द्धित है। 35. अगडदत्त रास -- इसका केवल एक पत्र श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है। मंगलाचरण के 9 पद्य जैन गूर्जर कविओ bhA0 2, pR0 839 में मुद्रित हैं। मंगलाचरण में भगवान् सुमतिनाथ, दादाद्वय, गुरुजयसोम को नमस्कार कर, भावनिद्रा त्याग के माहात्म्य पर अगडदत्त चरित्र कहने की प्रतिज्ञा kI hai । For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 106 ___36. dumuha pratyekabuddha चउपाई-इसका केवल प्रथम पत्र महोपाध्याय रामलालजी संग्रह, बीकानेर में प्राप्त है। 37. नमि राजर्षि प्रबन्ध-इस प्रबन्ध की रचना saM0 1660 में धनेरा पुर में हुई है। पद्य 160 हैं। इसकी प्रति आगम प्रभाकर मुनि श्रीपुण्यविजयजी संग्रह, अहमदाबाद में प्राप्त है। गुटका naM0 39 में पत्रांक 23 से 42 तक स्वयं गुणविनयजी द्वारा लिखित हैं। 6. खण्डन-मण्डनात्मक साहित्य 38. उत्सूत्रोद्घाटनकुलकखण्डनम्-इसका दूसरा नाम 'कुमतिमत-खण्डन' भी है। इसमें तपागच्छीय आचार्यों द्वारा कई बार दण्डित एवं बहिष्कृत u0 धर्मसागर प्रणीत उत्सूत्रोद्घाटनकुलक का युक्ति पूर्वक खण्डन किया गया है। धर्मसागरजी ने जो खरतरगच्छ की परम्परा एवं समाचारी के सम्बन्ध में आक्षेपात्मक 30 प्रश्न किये थे उन प्रश्नों का आगम, प्रकरण एवं धर्मसागरजी के पूर्वजों आदि के लगभग 60 ग्रन्थों के प्रमाणों से खण्डन करते हुए गच्छ की शुद्ध समाचारी का विस्तार के साथ प्रतिपादन किया है। इस ग्रन्थ की रचना युगप्रधान जिनचन्द्रसूरि के विजय राज्य में, युवाचार्य श्रीजिनसिंहसूरि के आदेश से, गुरु महोपाध्याय श्री जयसोमजी के साथ शास्त्रीय विचार-विनिमय करके पाठक गुणविनय ने saM0 1665 को नवानगर में की है। इसका श्लोक परिमाण 1250 है। ग्रन्थ संस्कृत भाषा में है। यह ग्रन्थ जिनदत्तसूरि ज्ञान भण्डार सूरत द्वारा मुद्रित हो चुका है। 39. प्रश्नोत्तरमालिका-इसका प्रसिद्ध नाम 'पार्श्वचन्द्रमतदलन चौपई' है। इस ग्रन्थ में पार्श्वचन्द्रसूरि गच्छ की आगम, परम्परा एवं समाचारी विरुद्ध मान्यताओं का खण्डन किया गया है। इसकी रचना saM0 1673 में सांगानेर में श्रीसंघ के आग्रह से एवं शिष्य मतिकीर्ति की सहायता से हुई है। यह राजस्थानी पद्य में है। इसकी 17वीं शताब्दी में लिखित प्रति खरतरगच्छ ज्ञान भंडार, जयपुर में तथा वीजापुर जैन ज्ञान मन्दिर naM0 582 में प्राप्त है। 40. लुम्पकमततमोदिनकर चउपाई-इस चउपाई में लुम्पकमत के प्रवर्तक लोकाशाह द्वारा प्रतिपादित 'मूर्तिपूजा अशास्त्रीय है, 32 आगम ही मान्य हैं' आदि मान्यताओं का 138 अधिकारों में आगमिक प्रमाणों से खण्डन करते हुए, मूर्तिपूजा एवं पंचांगी की वैधानिकता का विशदता के साथ स्थापना करते हुए, लोंका के मत को अनुचित बतलाया है। टीका में लोंकाशाह द्वारा मान्य 32 आगमों के पंचांगी (मूल, भाष्य, नियुक्ति, चूर्णि, टीका) सहित उद्धरण दिये हैं। साथ ही ओघनियुक्ति, ललितविस्तरा, प्रवचनसारोद्धार टीका, शतक टीका, संघपट्टक और सहस्रीवृत्ति (46) के प्रमाण भी उद्धृत किये हैं। मूल राजस्थानी पद्य में है और टीका संस्कृत में। मूल के 574 पद्य हैं और टीका का श्लोक परिमाण अनुमानत: 3000 है। बीजक (विषयसूची) भी साथ में संलग्न है। इसकी रचना saM0 1675 श्रावण कृष्णा 6 शुक्रवार, रवियोग में, सांगानेर में जहा~ श्रीपद्मप्रभ भगवान् का मन्दिर है तथा दादा जिनकुशलसूरि का स्तूप है वहा~ श्री जिनराजसूरि For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ 107 एवं युवराज श्री जिनसागरसूरि के राज्य में शिष्य मतिकीर्ति की सहायता से हुई है। इसकी प्राचीन प्रति खरतरगच्छ ज्ञानभंडार, जयपुर एवं 2014 की लिखित अर्वाचीन प्रति bar3A ज्ञान भंडार, बीकानेर में प्राप्त है। 41. अञ्चलमत-स्वरूप वर्णन-इस चउपाई में अंचलगच्छ की आगमविरुद्ध मान्यताओं का युक्तियुक्त खण्डन किया गया है। इसकी रचना saM0 1674 भाद्रपद शुक्ला 6 को मालपुरा में हुई है। इसकी 17वीं शती में ही लिखित प्रति थाहरु शाह ज्ञान भण्डार, जेसलमेर में प्राप्त है। 42. एकपञ्चाशद्विचारसार चतुष्पदिका-इसका प्रसिद्ध नाम 51 बोल चउपाई है। तपागच्छियों द्वारा द्वेषभाव से किये आक्षेपों के प्रत्युत्तर स्वरूप यह ग्रन्थ रचा गया है। इसमें 51 प्रश्नों (बोलों) पर विचार किया गया है। मूल ग्रन्थ राजस्थानी 361 पद्यों में है, इस पर संस्कृत गद्य में ही स्वोपज्ञ टीका है। टीका में टीकाकार ने लगभग 70 ग्रन्थों के प्रमाण देते हुए खरतरगच्छ की विशुद्ध समाचारी का प्रतिपादन किया है। इस चउपाई की रचना saM0 1676 में राडद्रहपुर में हुई है। इस समय गच्छनायक श्रीजिनराजसूरि थे। इस प्रशस्ति में भी जयसोमजी के लिये 'महोपाध्याय' पद का प्रयोग किया है। इसकी 17वीं शताब्दी की लिखित 40 पत्रों की प्रति श्री पूज्य श्रीजिनचारित्रसूरि संग्रह-राजस्थान प्राच्यविद्या प्रतिष्ठान शाखा कार्यालय, बीकानेर में प्राप्त है। क्रमांक 1778 है। इस प्रति के प्रारम्भ के 5 पत्र प्राप्त नहीं हैं। इस ग्रन्थ के आधार से निर्मित एक और ग्रन्थ 'तपोट लघु विचारसार' नाम से प्राप्त है। इसमें कर्ता का नाम नहीं है। अन्त में लिखा है कि "एवं एकपञ्चाशद्विचारसारचतुष्पादिकावृत्तिगत कियद् विचारा लेशत: समुद्धृताः विशेषार्थिना तु सा एव सवृत्तिर्विलोक्या इति|'' इसकी प्रति महिमा भक्ति जैन ज्ञान भण्डार, बीकानेर में प्राप्त है। क्रमांक 2275 है। सन्देहहास्पद ग्रन्थ 1. गीतासार टीका ___ 'नल-चम्पू' के उपोद्घात pR0 14 में नंदकिशोर शर्मा साहित्याचार्य ने गुणविनय प्रणीत ग्रन्थों की तालिका देते हुए ऽगीतासार टीका (स्कन्द- पुराणान्तर्गत-गीतासाराभिधौङ्कारमाहात्म्य टीका)' का उल्लेख किया है किन्तु यह प्रति कहा~ प्राप्त है, इसका उल्लेख नहीं है। अतः ग्रन्थ को देखे बिना निर्णय असंभव है कि यह कृति गुणविनय की है या अन्य की। 2. तपगच्छ चर्चा आत्मानन्द सभा, भावनगर के संग्रह में 8 पत्रों की प्रति है, प्रणेता गुणविनय लिखा है। ग्रन्थ देखे बिना निर्णय नहीं किया जा स्क्ता। फिर भी मेरा अनुमान है कि 'तपोटलघुविचारसार' जैसा ही कोई उद्धृत grantha hogaa। astu. For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 108 7. स्तवनादि स्फुट साहित्य इस विभाग में संस्कृत भाषा में जिनेश्वरों के स्तोत्र, राजस्थानी भाषा में गुम्फित चैत्य परिपाटिया~, स्तवन, गीत, धमाल, पद, स्वाध्याय (सज्झाय) आदि की सूची दी जा रही है। प्रस्तुत सूची में 108 लघुकृतिया~ हैं, शोध करने पर और भी प्राप्त हो सकती हैं। नाम आदिपद पद्यसंख्या विशेष 15 1672 >> 39 वितनुते तनु ते तनुतेश्वर अनुपमगुणगणयुतमहिमानं नयति नयति जाता जातकीर्तिः जयति जगति पार्श्व: पुण्य0 श्रीपार्श्वनाथं प्रभुमीश्वराणां विद्यमानं जिनं वन्दे अतिनिर्मलरोचिर्मण्डल जेसलगिरि मुख मंडणौ सकल सारद तणा पाय0 डूंगर भलै भेट्यौ श्री पुण्डरगिरि भेटीयै रिसह जिण सुहकरण0 सिरि रिसह सामि नाम0 32 1644, गणि 14 1663, पाठक 15 गणि, kra0 1. शंखेश्वर पार्श्वनाथ स्तोत्र फलवर्द्धि पार्श्वनाथ स्तोत्र पार्श्वनाथ स्तोत्र पार्श्वनाथ स्तोत्र जैसलमेर पार्श्वस्तोत्र ढालबद्ध 6. सीमन्धरजिनस्तोत्र 7. भारती स्तोत्र 8. जेसलमेर चैत्य परिपाटी 9. शत्रुञ्जयतीर्थ चैत्य परिपाटी 10. शत्रुञ्जयतीर्थ चैत्य परिपाटी 11. शत्रुञ्जयतीर्थ स्तवन 12. मालासर ऋषभजिनस्तवन 13. शेरपुर आदिनाथ पंच कल्याणक स्तवन 14. अजित जिन गीत 15. सांगानेर-पद्मप्रभ जिन स्तवन 16. विशाला - विमलनाथ स्तवन 17. शान्तिनाथ स्तवन 18. राजनगर - शान्तिनाथ गीत 19. बीकानेर - नमिनाथ स्तवन 20. नेमीश्वर धमाल 21. नेमिनाथ स्तवन 22. नेमिनाथ गीत 23. नेमिनाथ गीत 24. पार्श्वनाथ गीत 25. पार्श्वनाथ स्तवन 26. गौडी पार्श्वनाथ स्तवन 27. गौडी पार्श्वनाथ गीत 28. गौडी पार्श्वनाथ स्तवन उवज्झाय पाठक 19 9.9 गणि गणि सकल अजित जिन भजौ0 जयौ जयौ जिनवरु re0 विमल मैदायगं0 संतीसर जिणराय संभलि0 वरदाई रे वरदाई रे प्रभु0 नमै जेहना पाय नररायः उग्रसेन की कुमारी भणइ0 श्री नेमीसर इम कहै re0 लालन मेरा हो क्या तुझ0 नेमीसर पिउरा मानीयै0 वामानन्दन वन्दीयै0 प्रभु पासकुमर खेलै वसंत प्रभु पास सहसफण प्रगट पुण्य श्री गौडी प्रभु पासु e0 मया दौडीय गौडीय पास0 1 9 3 9 उवज्झाय उवज्झाय For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ 109 वार0 29. जेसलमेर - पार्श्वनाथ गीत जेसलगिरि रलीयामणौ0 24 1657, वाचक 30. जेसलमेर - पार्श्वनाथ स्तवन जिनजी हो गढ जेसलगिरि0 पाठक 31. नींबाज - पार्श्वनाथ स्तवन श्री नींबाजि जुहारिवा0 उवज्झाय, 1676 32. नाकोर्3A - पार्श्वनाथ स्तवन जिन नमुं महिमा गुणगणि वाचनाचार्य 33. पाली - पार्श्वनाथ स्तवन पालीपुर प्रभु पासजी0 वाचक 34. फलवर्द्धि - पार्श्वनाथ छन्द सासनसुरी तणी परभावै0 पाठक 35. फलवर्द्धि -- पार्श्वनाथ गीत सामि कर नामि नवे निधि pAI0 मुनि 36. फलवर्द्धि - पार्श्वनाथ स्तवन पास जिणेसर सेवीयै0 मुनि भडकुलि - पार्श्वनाथ गीत श्रीभडकलि प्रभु पासु e0 पाठक 38. लौद्रवा-सहस्रफणा पार्श्वनाथ sta0 प्रभु पास सहसफण प्रगट0 39. लौद्रवा-सहस्रफणा पार्श्वनाथ sta0 / जिणि दिन नयणि निहालुं0 40. स्तम्भन-पार्श्वनाथ गीत थंभन पास प्रगट परमेसर0 41. स्तम्भन-पार्श्वनाथ गीत अति अनूप भुवन भूप0 42. स्तम्भन-पार्श्वनाथ गीत श्रीथंभन पासजी पूजीयै ju0 43. स्तम्भन-पार्श्वनाथ गीत छेक जनावन भव भरथन धन0 44. महावीर गीतम् प्रहसमि समरौ श्री महावीर0 45. जैसलमेर-महावीर स्तवन सासन नायक सेवीयै0 11 वाचक 46. राडद्रहपुर-महावीर स्तवन वीर जिणिंद जुहारीयइए0 47. वीरजिन मूर्त्तिगीतम् मूर्ति श्रीजिनवीर की रे लाल0 48. सीमन्धर स्वामी गीतम् जे मई पाप किए परमादै0 49. अष्टप्रकारी पूजा गीतानि करीजै न्हवण जिनेश्वर0 उवज्झाय, 50. अष्टप्रकारी पूजा गीत करि धोती धूनी धुरै e. 51. गुरुपरम्परा-गुर्वावली गीतम् प्रणमुं पहिली श्री वर्द्धमान0 31 गणि 52. गौतमस्वामी गीतम् श्री गौतम प्रहसमि ध्यावौ0 53. राजनगर-दादा गुरुद्वयगीतम् राजनगरि गुरुचरण भेटिवा0 54. राजनगर-दादा गुरुद्वयगीतम् सुगुरु कौ दरसण दिन प्रति कीजई0 3 55. सूरत - दादा गुरुद्वयगीतम् सदगुरु भेटणि आवहु mAi0 56. अमरसर-जिनकुशलसूरि गीतम् दादा पूरि हो मन वांछित मोरा0 57. अमरसर-जिनकुशलसूरि गीतम् सिरि अमरसरि गुरुराज सोहै0 4 58. राडद्रहपुर-जिनकुशलसूरि गीतम् श्रीराडिद्रहपुरवरइए0 59. सांगानेर-जिनकुशलसूरि गीतम् परभातै ऊठी करी re0 60. जिनकुशलसूरि अष्टक जिनकुशलसूरीसर सेवै0 61. जिनकुशलसूरि गीतम् मुकट उपम धरि आन जान0 62. जिनकुशलसूरि गीतम् पूनमि पूनमि गुरुजीनी पूजा0 63. जिनकुशलसूरि गीतम् उदय करौ दादा उदय करौ0 64. जिनकुशलसूरि गीतम् उनै मेघ घटाकरी 7 पाठक उन्म् GK पाठक गणि G For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 65. जिनकुशलसूरि गीतम् 66. जिनकुशलसूरि गीतम् 67. जिनकुशलसूरि सेतुबन्ध सोरठा 68. युगप्रधान जिनचन्द्रसूरि हिंडोलना 69. युगप्रधान जिनचन्द्रसूरि गीतम् 70. युगप्रधान जिनचन्द्रसूरि गीतम् 71. युगप्रधान जिनचन्द्रसूरि गीतम् 72. जिनसिंहसूरि पदस्थापना गीतम् 73. जिनसिंहसूरि गीतम् 74. जिनराजसूरि गीतम् 75. जिनराजसूरि गीतम् 76. जिनराजसूरि गीतम् 77. जिनराजसूरि गीतम् 78. जिनराजसूरि गीतम् 79. जिनराजसूरि गीतम् 80. जिनराजसूरि गीतम् 81. वज्रस्वामी गीतम् 82. आषाढभूति गीतम् 83. अनाथी ऋषि गीतम् 84. शुक्ल - कृष्णपक्षी साधु गीतम् 85. चार मंगलगीतम् 86. जीवप्रतिबोध गीतम् 87. जीवप्रतिबोध गीतम् 88. जीवप्रतिबोध गीतम् 89. वैराग्य गीतम् 90. प्रभु वीनती गीतम् 91. पञ्च इन्द्रिय गीतम् 92. सप्तव्यसनवारक गीतम् 93. चारकषायनिवारक गीतम् 94. चारकषायनिवारक गीतम् 95. दानशीलतपभाव गीतम् 96. दान गीतम् 97. शील गीतम् 98. शील गीतम् 99. आलोचना गीतम् 100. 88 चौबीस जिन स्तवन 110 दरसण दादा ए अपनौ दस दिसइ दादा दीपतो सिंध काबिल अंग बंग कलिंग निज रूप करि जिमि मयन जीतौ श्रीखरतरगच्छ मंडणौ गरुऔ श्रीजिनचन्द्रसूरि गुरु बंदौ राउल श्री भीम इम कहइजी सुभ दिन आज बधाई श्रीजिनसिंघसूरिगुरु mAi0 श्रीजिनराजसूरिंदना पय वंदौ श्री व्रधमान जिनिंद जी सोभागी गुरु माहरौ दिन दिनै दरसन ताहरौ सखि मोरी धरि उछरंग हे सखी श्रीजिनराजसूरि गछधणी लुद्रवै पट्टणि देहरै नंदन नाच रीया मुनिवर सुणि हो सखी 4 2 4 For Personal & Private Use Only 5. 7 5 8 3 4 5. 8 6 4 5. 8 9 12 14 33 31 44 4 शील सुदृढ पालै जिको हो पहिलौ मंगल मनि धरीरे जिउरा करि निरंजन ध्यान मेरे जीउ म करि करि मेरा जीव कछु बूझयै रे जग मै भरोसौ किसकौ मै परमादि साहिब कैसै पांचे इन्द्रिय वसे करौ जी सात विसन तूं छांडिके जीवर्3A कडुआ च्यारि कसाय ए वारौ हो जीव विचारी नै करौ रे सहुअ धरम माहे वडौ श्री व्रधमान जिणेसरइजी दान वडौ जगमै कहयौ जी सीलै सवि सुख पामीयै (अपूर्ण) 12 गुरुमुख आलोयण जीउ चउवीसम श्रीवीरजिनेश्वर 4 8 3 5 12 28 15 17 18 25 उवज्झाय गणि गणि पाठक पाठक पाठक अपूर्ण 1660, राउद्रह मुनि पाठक वाचक वाचनाचार्य अपूर्ण वाचक पाठक पाठक अपूर्ण वाचक अपूर्ण पाठक, मालपुर Page #124 -------------------------------------------------------------------------- ________________ 111 101. बूंदीपुरी महावीर गीतम् जगतगुरु बूंदीपुरी प्रभु जागै 102. गौतमस्वामी गीतम् गौतमलब्धिनिधान काउ री 103. जिनकुशलसूरि गीतम् दादा पूरि हो मन आस 104. 8 राउद्रहपुर-जिनकुशलसूरि गीतम् श्रीजिनकुसलसूरीसरु 105. कीर्तिरत्नसूरि गीतम् श्रीकीर्तिरतनसूरि के पय0 106. 90पाटण जिनकुशलसूरिंगीतम् जीहो त्रिभुवन मै जस0 107. नवानगर जिनकुशलसूरिगीतम् जीहो महीयलि महिमा0 108. कंसारी पार्श्वनाथ स्तवन परतिख पास जुहारियै वाचक वाचक वाचक 14 1. शान्तिनाथ गीतम्1 संतिकर सांति जिन सेवियै 2. मुनिसुव्रत जिन स्तवन 2 15 जोधपुर 1659 3. नेमिनाथ गीतम् मेरौ नेमि नगीनौ 4. गौडी पार्श्वनाथ स्तवन सयल सुख संपदा सांमि0 5. फलवर्द्धि पार्श्वनाथ स्तवन श्रीफलवधिपुर सिर तिलौ ए 6. शंखेश्वर पार्श्वनाथ स्तवन पणमु पास संखेसरइए 7. जिनकुशलसूरि गीतम् चलौ दादा कै दरबारै 8. वाणीसुधा सवैया मुहवंग मृदंग उपंग कर इन लघुकृतियों में कवि ने केवल 6 कृतियों के अन्त में रचना संवत् दिया है। यथा-कृति क्रमांक 9-ra0saM0 1644, क्रमांक 29-ra0saM0 1657, क्रमांक 85-ra0saM0 1660, क्रमांक 10ra0saM0 1663, क्रमांक 5-ra0saM0 1672 और क्रमांक 31-ra0saM0 1676 / कतिपय कृतियों के अन्त में नाम के साथ मुनि, गणि, वाचक, पाठक पद का प्रयोग होने से एवं तत्समय के प्रसंगों के आधार से निम्नांकित कृतियों का आनुमानिक रचना समय निर्धारित किया जा सकता है, जो इस प्रकार है(1) लघु कृति क्रमांक - 35, 36 एवं 86 में 'मुनि' पद का प्रयोग होने से ये रचनायें saM0 1625 से 1643 के मध्य की हैं। (2) क्रमांक - 9, 12, 19, 20, 51, 62, 69, 71 में गणि पद का प्रयोग होने से 1644 से 1649 के मध्य की हैं। (3) क्रमांक - 29, 32, 33, 45, 91, 92, 94, 98 में वाचनाचार्य एवं वाचक पद का प्रयोग होने से 1650 से 1663 के मध्यकाल की हैं। (4) क्रमांक - 10, 15, 16, 26, 27, 30, 31, 34, 37, 49, 59, 64, 67, 75, 81, 82, 88, 95, 96 में पाठक एवं उपाध्याय पद का प्रयोग होने से vi0saM0 1663 के पश्चात् kI For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 112 (5) क्रमांक 68 जिनचन्द्रसूरि हिंडोलना की रचना 1645 के पूर्व की है एवं 70, 72 और 73 की रचनायें 1649-1650 की हैं। (6) क्रमांक 74 से 80 जिनराजसूरि के गीत saM0 1674 के पश्चात् के हैं क्योंकि जिनराजसूरि saM0 1674 phA0zu0 7 को गणनायक बने थे। (7) क्रमांक 38, 39 का रचना समय 1675 का है क्योंकि लौद्रवा में सहस्रफणा पार्श्वनाथ की प्रतिष्ठा saM0 1675 vai0zu0 13 को हुई थी। कवि की मुनि पद वाली प्रारम्भिक रचनाओं में, शब्द चयन एवं भाव सौष्ठव की दृष्टि से जीव प्रतिबोध गीत नामक 86वीं लघुकृति उदाहरणार्थ प्रस्तुत है जिउरा करि निरंजन ध्यान्। देखि अपनौ अथिर जीवित, म हरि परहा प्रान्॥1॥ राज रमणि विलास परिजन, देखि भयौ ह्य्रान्। एह जगमहि सबही चंचल, कैसै करत गुमान्॥ 2 ॥ माइ माइ कुन सगाइ. कहां राचइ आयान्। जानि जगि नही कौ किसकौ, ऐसै चिति करि ग्यान एह अपनौ इहु विरानौ, सबही कौ पीहीचान्। वदति मुनि गुणविनय अपनै, भावि भजि भ्ग्वान्॥ 4 ॥ लघु कृतियों के अन्तर्गत प्राञ्जल रचनाओं में भारती स्तोत्र के दो पद्य एवं यमकालंकारश्लेषालंकारमय शंखेश्वर पार्श्वनाथ स्तोत्र के दो पद्य द्रष्टव्य हैं अतिनिर्मलरोचिर्मण्डलकुण्डलमण्डितगण्डां गुणमाला, दधतीं हृदि मालामिव शुभमालामपहृतजालां shbdaalaam। विलसन्सुरमण्डल-मुख्याखण्डल-नम्या खण्डग्लौभालामभिमतमतिदात्री महिमापात्रीं नौमि सवित्री भुरूपाम्॥1॥ ललितामल-करतल-लालित लोहित-चरणा चंचलसितपक्षां, मदबन्धुर-सिन्धुर-रमणीबन्धुर-मन्थरगमनां सित्प्क्स्साम्। विदलितदुरितां लाङ्कालितकाला कोमलतालां गुणपक्षामभिमतमतिदात्री महिमापात्रीं नौमि सवित्री भुरूपाम्॥ 2॥-भार्ती स्तोत्र वितनुते तनुते तनुतेश्वर ! प्रशमभास्वरभास्वरभाश्वर ! विमलमालय लक्षणलक्षण ! प्रियमलं यमलं य्म्ल्म्प्द्म्॥1॥ रचितमालतमालतमालभ ! स्तुतमहेशमहेशमहेशद ! सुरमुदारमुदारमदायुत ! द्रुतमुदारमुदारमुदारद ! ॥ 2 ॥ -शंखेश्वर-पार्श्वनाथ stotra For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ 113 isa शताधिक लघुकृतियों की प्रेसकओण्पी श्री अगरचन्दजी नाहटा द्वारा कराई हुई श्री अभय जैन ग्रन्थालय में है। स्वर्गवास-संवतोल्लेख वाली कृतियों में saM0 1676 के पश्चात् की गुणविनयजी की कोई कृति प्राप्त नहीं है अतः अनुमान है कि vi0saM0 1676 के पश्चात् 2-4 वर्षों में ही आप इस नश्वर देह को छोर्3अकर स्वर्ग की ओर प्रयाण कर गये हों॥ __ शिष्य-परम्परा श्रीगुणविनयजी के स्वहस्त दीक्षित अनेकों शिष्य होंगे किन्तु मतिकीर्त्ति के अतिरिक्त किसी का नामोल्लेख प्राप्त नहीं है। वैसे इनकी परम्परा 19वीं शताब्दी के अन्त तक चलती रही है। इसके पश्चात् परम्परा चली या नहीं, ज्ञात नहीं है। इनकी प्राप्त शिष्य-परम्परा का वंशवृक्ष इस प्रकार है महोपाध्याय जयसोम u0 गुणविनय u0 मतिकीर्ति विजयतिलक तिलकप्रमोद भाग्यविशाल u0 सुमतिसिन्धुर u0 कनककुमार गणि नयनप्रमोदगणि कीर्तिविलास u0 कनकविलास vA0 मुनिरंग लब्धिविलास गोपालजी गोपालजी कमलसौभाग्य कमलसौभाग्य vA0 क्षमानन्दन सूजोजी दयामर्ति खीबोजी u0 धर्मकल्याण दयामूर्ति paM0 वर्धमान u0 कनक सागर वर्द्धमान जीवणजी u0 रत्नविमल देवकुमार क्षमाधर्म राजकीर्ति गुप्तिधर्म क्षमाधीर मयाकुशल For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ 114 उपाध्याय मतिकीर्त्ति-yu0 जिनचन्द्रसूरि स्थापित नन्दियों में कीर्त्ति नंदी का क्रमांक 40वां है। कीर्त्ति नामांकित सहजकीर्ति द्वारा saM0 1661 में रचित सुदर्शन चउपाई, पुण्यकीर्त्ति द्वारा saM0 1662 में रचित पुण्यसार रास, विमलकीर्ति द्वारा saM0 1665 में रचित यशोधर रास आदि कृतियों के आधार पर यह अनुमान किया जा सकता है कि 'कीर्ति' नन्दी की स्थापना saM0 1652-55 के लगभग हुई होगी! अत: मतिकीर्ति का दीक्षाकाल भी यही है। गुणविनयजी के सहयोगी के रूप में इनका उल्लेख सर्वप्रथम saM0 1671 में मिलता है। निशीथचूर्णि प्रति का संशोधन गुणविनयजी ने मतिकीर्ति की सहायता से किया था। उल्लेख इस प्रकार है "संवत् 1671 जैसलमेरदुर्गे श्रीजयसोममहोपाध्यायानां शिष्य श्रीगुणविनयोपाध्यायैः शोधितं स्वशिष्य paM0 मतिकीर्त्तिकृतसहायकैर्निशीथचूर्णि द्वितीय ख्न्न्द्द्|" - थाहरुशाह भंडार, जेसलमेर saM0 1673 में प्रणीत प्रश्रोत्तरमालिका में तथा saM0 1675 में रचित लुम्पकमततमोदिनकर चउपाई में गुणविनयजी ने मतिकीर्त्ति का सहायक के रूप में उल्लेख किया है। ___मतिकीर्ति-प्रणीत साहित्य का अवलोकन करने से स्पष्ट है कि ये जैनागमों के प्रौढ विद्वान् थे, शास्त्रीय चर्चा में भी गुरु गुणविनयजी की तरह अग्रगण्य थे। व्याकरणाशास्त्र के भी ये अच्छे अभ्यासी थे, और राजस्थानी भाषा पर भी इनका अच्छा अधिकार था। इनका साहित्य-सर्जन काल saM0 1674 से 1697 के मध्य का है। इनकी प्रणीत 12 कृतिया~ प्राप्त हैं, जो निम्नांकित hai1. दशाश्रुतस्कन्धसूत्र टीका-दशाश्रुतस्कन्धसूत्र छेद ग्रन्थ है। इस पर नियुक्ति, चूर्णि और ब्रह्मर्षि कृत टीका (श्लोक परिमाण 5000) प्राप्त है। इस टीका के अतिरिक्त विस्तृतार्थ विवेचना युक्त टीका प्राप्त नहीं है। इसी ग्रन्थ पर इन्होंने 18000 श्लोक परिमाण की बृहत् टीका की रचना की है। इसकी रचना saM0 1697 meM101 हुई है। इसकी saM0 1738 में लिखित 281 पत्रों की एक मात्र प्रति जैन शास्त्रमाला कार्यालय, लुधियाना में प्राप्त है। टीका महत्त्वपूर्ण एवं प्रकाशन योग्य है। महोपाध्याय समयसुन्दरजी ने अपने कथाकोष में इसका उद्धरण भी दिया है। 2. नियुक्तिस्थापन-इसका प्रसिद्ध नाम 'प्रश्नोत्तर-शास्त्र' है। आवश्यक नियुक्ति के विसंवाद पूर्ण वक्तव्यों को 10 प्रश्नों के माध्यम से आगमों के प्रमाणों द्वारा सिद्ध एवं सामंजस्य स्थापित करने का प्रयत्न किया है। इसकी रचना saM0 1676 में लावण्यकीर्ति के आग्रह पर हुई hai102 / श्लोक परिमाण 1231 है। इसकी प्रति महिमाभक्ति जैन ज्ञान भण्डार, बीकानेर में प्राप्त है। क्रमांक 1007 है, पत्र 48 हैं। 3. 21 प्रश्नोत्तर- इसमें साधु लखमसी कृत 21 प्रश्नों के प्रत्युत्तर दिये गये हैं। उत्तरों में आगमादि 50 ग्रन्थों के प्रमाण उद्धृत किये हैं। इसकी रचना गच्छनायक श्रीजिनराजसूरि के आदेश से हुई है।03। रचना संवत् नहीं है किन्तु गणि पद का उल्लेख होने से saM0 1676 के पश्चात् kI hI For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ 115 hai| भाषा राजस्थानी गद्य है, श्लोक परिमाण 1553 है । इसकी 17वीं शताब्दी की लिखित 28 पत्रों की एकमात्र प्रति महिमा भक्ति जैन ज्ञान भण्डार, बीकानेर में प्राप्त है। क्रमांक 1002 है । 4. भाष्यत्रय बालावबोध - चैत्यवन्दन, गुरुवन्दन और प्रत्याख्यान भाष्य पर संस्कृत टीका के अनुसार राजस्थानी गद्य में बालावबोध संज्ञक टीका है। इसकी रचना saM0 1677 में जैसलमेर में भणसाली गोत्रीय sA0 स्थिरपाल (थाहरु sA0 ) के आग्रह से हुई है 104 / प्रशस्ति में लिखा है कि - थिरपाल ने बहुत सा द्रव्य व्यय करके अनेकों सिद्धान्तों की प्रतिलिपिया~ करवाकर भण्डार स्थापित किया और लौद्रवा तीर्थ का उद्धार कर चिन्तामणि पार्श्वनाथ मन्दिर की प्रतिष्ठा करवाई, आदि 105 / इसकी 27 से 31 पत्रों की अपूर्ण प्रति गुरु भण्डार, झण्डियाला में प्राप्त है । श्लोक परिमाण 2000 है। 5. सम्यक्त्वकुलक बालावबोध - बालावबोध संज्ञक राजस्थानी गद्य में टीका है। इसकी saM0 1755 में वाचक कनकविलास लिखित 4 पत्रों की प्रति महरचंद ज्ञान भंडार, बीकानेर में प्राप्त है क्रमांक 233 है । I 6. गुणकित्वषोडशिका - नाम से ही स्पष्ट है कि गुण और कित् पर विवेचना होने से व्याकरण का ग्रन्थ है। मूल के 16 पद्य हैं और स्वयं की ही इस पर टीका है। इसकी एकमात्र प्रति खरतरगच्छ ज्ञान भंडार, जयपुर में प्राप्त है । प्रेस कओण्पी मेरे संग्रह में है । 7. अघटकुमार चउपाई - इस चतुष्पदी की रचना saM0 1674 में आगरा में सम्राट जहांगीर के राज्य में एवं जिनसिंहसूरि के धर्म साम्राज्य में हुई है । 106 पद्य संख्या 272 है । इसकी प्रति पादरा ज्ञान भंडार में प्राप्त है । क्रमांक 62 है । / 8. धर्मबुद्धि सुबुद्धि चउपाई - जैन गूर्जर कविओ भाग 2 pR0 1069 के अनुसार इसकी प्रति पादरा ज्ञान भंडार में है और अघटकुमार चउपाई के साथ ही लिखित है। इसकी रचना saM0 1697 राजनगर में हुई है। 9. ललितांग रास - इस रास की 17वीं शताब्दी में लिखित 7 पत्रों की अपूर्ण प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है । क्रमांक 4012 है । 10. लुम्पकमतोत्थापक गीत - इसमें लोंकाशाह के मत का खण्डन किया गया है। पद्य 66 हैं। इसकी प्रति श्री अभय जैन ग्रन्थालय, बीकानेर में प्राप्त है । 11. पञ्च-कल्याणक-स्तव बालावबोध - पूर्वाचार्य प्रणीत प्राकृत भाषा में ग्रथित 13 पद्यों के इस स्तोत्र का राजस्थानी गद्य में अर्थ है । इसकी प्रति थाहरूसाह भण्डार, जेसलमेर में प्राप्त है। 12. सप्तस्मरण स्तबक - इसकी अपूर्ण प्रति राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर ( 26036) में प्राप्त hai। For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ उपसंहार श्री गुणविनयोपाध्याय सर्जित साहित्य का अवलोकन करने पर यह स्पष्ट प्रतिभासित होता है कि श्री गुणविनयजी जैनागमों और जैन साहित्य ke to praur3ha विद्वान् थे ही, साथ ही वे इनकी (खरतरगच्छ की) परम्परा पर असदारोप/आक्षेप और जिनागम विरुद्ध प्ररूप्रणा करने वालों के लिए दुर्धर्ष वादी थे। व्याकरण, कोष, अलंकार, साहित्यशास्त्र आदि के अप्रतिम विद्वान् थे। धर्माभिलाषी समाज के लिए भी लोक भाषा में विपुल साहित्य का निर्माण कर उनको भी इन्होंने लाभान्वित किया है। स्तोत्र व गीति साहित्य को par3हने से ऐसा प्रतीत होता है कि गुणविनय जी हृदय से भक्त कवि भी थे। इन्हीं के आराध्य भगवान् पार्श्वनाथ और दादा युग्म-युगप्रधान श्री जिनदत्तसूरिजी और युगप्रधान श्री जिनकुशलसूरिजी को नमन कर यह अभिलाषा करता हू~ कि महोपाध्याय गुणविनय के महत्त्वपूर्ण साहित्य पर व्यापक शोध हो और शोध करने वालों के लिए यह लेखन मार्गदर्शक हो। प्रस्तुत सम्पादन त्रिविक्रम भट्ट कृत दमयन्ती कथा चम्पू और दमयन्तीचम्पू एक ही कथाचम्पू के पृथक्पृथक् नाम हैं, कृति एक ही है। मूल की प्रत्येक ज्ञान भण्डार में अनेकों प्रतिया~ प्राप्त होती हैं। राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर में ही लगभग 18-20 प्रतिया~ हैं। शाखा कार्यालयों में और भी होण्गी। भाण्डारकर ओरियन्टल रिसर्च इन्स्टीट्यूट पूना में भी 6-7 प्रतिया~ हैं । मैंने इसके मूल पाठ के पाठान्तर लेने में एक हस्तलिखित प्रति और 3 मुद्रित प्रतियों का उपयोग किया है। जिनका परिचय इस प्रकार है: पु. संज्ञक प्रति - यह प्रति राजस्थान प्राच्य विद्या प्रतिष्ठान जोधपुर संग्रहालय की है। हस्तलिखित है। ग्रन्थांक 1965 है। इस प्रति की साईज 26410.5 से.मी. है। पत्र 54 है। प्रत्येक पत्र में पंक्ति 15-15 है। अक्षर संख्या 50 के लगभग है। यह प्रति टिप्पण सहित शुद्ध और परिमार्जित प्रति है। इसकी लेखन प्रशस्ति इस प्रकार है: 'शशिरसवेदशशिप्रमिते वर्षे (1461) / बाहुलबहुलपक्षसप्तमीदिने' धिषणवारे प्रतिरियमलेखि श्रीमद् रिणीपुरवरो (रे)| vA0 श्रीगुणरङ्गगणि-तच्छिष्य jnyaanvishaalen|| paM0 हेमसोमगणिशिष्य ज्ञाननन्दिपठनार्थं । / शुभं भवतु लेख्क्पात्थ्क्योः। श्रीस्तात् । / ni0 संज्ञक - निर्णयसागर प्रेस, मुम्बई द्वारा प्रकाशित यह मुद्रित द्वितीय संस्करण था। इसमें चण्डपाल कृत विषमपदप्रकाश व्याख्या भी दी गई थी। इसके सम्पादक पण्डित शिवदत्त थे। सन् 1903 में यह संस्करण निकला था। निपा0 संज्ञक - उक्त निर्णयसागर प्रेस, मुम्बई द्वारा प्रकाशित पुस्तक में जो पाठान्तर दिए गए हैं, उनको यहा~ सम्मिलित किया गया है। इस संस्करण में 9 प्रतियों के आधार से पाठान्तर दिए गए हैं। इस संस्करण में सम्पादक ने दो टीकाओं का उल्लेख भी किया है जिसमें दामोदर कृत For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ 117 टीका- राजगुरु मैथिल श्रीनरहरिशर्मा के संग्रह में है तथा गुणविनयकृत बृहद् टीका - वैद्य श्री रामकृष्णजी के संग्रह में है। यह दोनों संग्रह आज अप्राप्त हैं। cau0 संज्ञक - यह संस्करण सन् 1989 में चौखम्भा संस्कृत सीरिज बनारस से प्रकाशित हुआ है। इसमें भी चण्डपाल कृत विषमपद व्याख्या दी गई है तथा इसके सम्पादक नन्दनकिशोरजी शर्मा साहित्याचार्य (जयपुर) ने भावबोधिनी टिप्पणी देकर इसका सम्पादन किया ___ इन चारों के पाठान्तर मैंने ग्रन्थ के अन्त में प्रथम परिशिष्ट के रूप में die haiN। vastuta मूल का पाठ मैंने श्री गुणविनयोपाध्याय कृत टीका के आधार से ही रखा है। इसमें परिवर्तन नहीं किया। टीका के पाठान्तर राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर संग्रहालय ग्रन्थांक 29994 पर गुणविनयोपाध्याय कृत टीका की प्रति प्राप्त है। इसकी साईज 26411 से.मी. है। पत्र की संख्या 164 है। प्रत्येक पत्र की एक तरफ की 17 पंक्ति है और प्रति पंक्ति 64 अक्षर है। लेखनकाल का अनुमानत: टीका रचना के समय की ही है। प्रति शुद्धतम है। संशोधित एवं पदच्छेद युक्त है। इस प्रति में मूल पाठ नहीं दिया गया है। केवल प्रतीक मात्र दिया गया है। कतिपय स्थलों पर हांसिए में हरी तालिका या काली स्याहि से = चिह्न अंकित है एवं उसी स्थल पर मध्य में शब्दों के ऊपर = चिह्न है। संभवतः प्रतिलिपिकार या संशोधक को कुछ लिखना अभिष्ट हो या कुछ पंक्तिया~ छुट गई हों to use लिखना चाहता हो। इसी को आदर्श प्रति मानकर मैंने टीका पाठ दिया है। अन्तिम पत्र अर्थात् 165वें पत्र के अभाव में टीकाकार की के प्रशस्ति पद्य 20, 21, 22 नहीं होने से अन्य प्रतियों से लिए गए हैं। साथ ही अकबर के राज्यकाल 35वें वर्ष में रत्ननिधानोपाध्याय द्वारा संशोधित होने पर यह प्रति लिखी गई थी। उसके 11 पद्य भी इसमें नहीं है। अत: यह निर्णय कर पाना कठिन है कि जोधपुर वाली प्रति संवत् 1647 की है या संवत् 1650 के बाद की। संभवत: यह प्रति संवत् 1647 में ही लिखी गी। क्योंकि इसमें रत्ननिधानोपाध्याय एवं सम्राट अकबर की प्रशस्ति पद्य नहीं है। इस प्रति के आद्यन्तपत्रों की फोटोकओण्पी प्रादम्म में दी गई है । बीकानेर में रहते हुए सन् 1967 में इस टीका की तीन प्रतिया~ अनूप संस्कृत लाइब्रेरी (राजकीय संग्रहालय) बीकानेर में देखी। उनके क्रमांक 3209, 3210, 3211 है। क्रमांक 3211 की प्रति 60 पेज की है और उसका प्रारम्भ और अन्त नहीं है। क्रमांक 3209 की प्रति 336 पत्र की है। लेखन संवत् 1754 है और क्रमांक 3210 की प्रति 187 पत्र की है, लेखन संवत् 1653 है। इसका लेखन संवत् प्रतिलिपिकार ने संवच्छिखिशरेदुकलामिते (1653) वर्षे लिखा है। इसी प्रति के मैंने पाठान्तर die haiN। isa prati ke पाठान्तर मैंने मूल-टीका के साथ दिये हैं । क्रमांक 3209 की प्रति संवत् 1754 की लिखित है। क्रमाङ्क 3209 अपूर्ण होने के कारण और 3011 अशुद्ध होने के कारण इनका पाठान्तर में उपयोग नहीं किया गया है। इसी प्रकार एक प्रति अगरचन्द भैरूंदान सेठिया पुस्तकालय में भी विद्यमान है। जिसका For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 118 ग्रन्थांक 758 है। साइज 2644411 से.मी. है। पत्र 150, पंक्ति 19 तथा प्रति पंक्ति अक्षर 50 है। इसकी लेखन प्रशस्ति इस प्रकार है:"इति श्री चम्पूवृत्तिः समाप्तं ग्रंन्थाग्रंथ 11000 सारस्वतीति नाम्नी वृत्तिरिय संवत् 1762 वर्षे । कार्तिक्मासे। कृस्स्न्न्प्क्स्से। 13 तिथु। गुरुवारे। आग्रान्ग्रे। शाके 1627 प्रवृत्तमाने पू. स्थ्विर्। पूज्य्। ऋषि श्री पू। झाण्झ्न्न्जी। त्च्छिस्स्य्। स्थिव्र्। पूज्य ऋषि श्री पू.ग्द्राज्जी। त्च्छिस्स्य्। पूज्य्। ऋषि श्री पू। इण्द्राज्जी। त्च्छिस्स्य्। ऋषि श्री पू। मनोहरजी लिषतं ऋस्सि। ह्र्जी। ऋस्सि। पूरी|" यह प्रति भी अशुद्ध होने के कारण यत्र-तत्र इसके पाठान्तर लिए गए हैं। सन् 1965 में मैंने इसका सम्पादन कार्य प्रारम्भ किया था। सन् 2008 अर्थात् 43 वर्ष पश्चात् इसका प्रकाशन हो रहा है। इसकी मुझे हार्दिक प्रसन्नता है। टीका की विशिष्ट प्रति प्रूफ संशोधन कार्य पूर्ण हो जाने पर इस टीका की एक विशिष्ट प्रति श्री संजय शर्मा म्यूजियम, ठठेरों की गली, चौर्3A रास्ता, जयपुर से मेरे सन्मित्र श्री रामकृपालु शर्मा के यहा~ सुरक्षित है । निरन्तर एकनिष्ठ लगन से और अपने भुजोपार्जित द्रव्य से इस प्रकार का विलक्षण और अभूतपूर्व संग्रह करना यह शर्माजी जैसों का ही कार्य है । इस प्रकार के संग्रहालय देश में गिनेचुने ही प्राप्त होते हैं । इस प्रति के क्रमांक संस्कृत साहित्य 768 है और इसके पत्र 198 हैं । इसमें लेखन संवत नहीं दया है किन्तु लेखन प्रशस्ति अवश्य प्राप्त है, वह निम्न है: "सार्स्व्तीतिनाम्नीवृत्तिरिय्म्। vA0प्रमोदमाणिक्यगणिभ्यः साऊसंखागोत्रीय sA0 कम्माकेन sA0 जयतसी प्रमुखपुत्रयुतेन प्रदत्ता प्रतिरियं । / वाच्यमाना चिर्ण्न्द्यात्॥ shriiH॥ श्रीजयसो मोपाध्यायै वाचक गुणविनयगणिकृता श्रीचंपूटीकाश्रीरत्ननिधानोपाध्यायानां प्रवर्तनाय प्रादायि। shriilaabhpure|" इस प्रान्त पुष्पिका से यह स्पष्ट है कि यह प्रति लाभपुर अर्थात् लाहोर में प्रदान की गई है। लाहोर का समय युगप्रधान जिनचन्द्रसूरि का समय है जबकि आचार्यश्री फाल्गुन शुक्ला बारस संवत् 1648 के दिन गुणविनय के साथ सम्राट akabara se mile the| उसी समय इस प्रति का व्याकरण की दृष्टि से संशोधन श्री रत्ननिधानोपाध्याय ने किया था। जैसा कि प्रशस्ति श्लोक संख्या 22 से स्पष्ट है। संवत् 1649 में जिनचन्द्रसूरि को सम्राट ने युगप्रधान पद दिया था और रत्ननिधानोपाध्याय को उपाध्याय पद दिया था। अतः यह ग्रन्थ संवत् 1650 के लगभग लिखित है। __दूसरी बात, इस लेखन प्रशस्ति प्रान्त पुष्पिका से यह भी स्पष्ट है कि गुणविनयोपाध्याय के दादा गुरु प्रमोदमाणिक्य के लिए साऊसंखागोत्रीय शाह कम्मा ने अपने परिवार सहित यह प्रति उनको भेंट dii। For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ 119 तीसरी बात, गुणविनय के गुरु जयसोमोपाध्याय ने इसकी एक प्रति श्री रत्ननिधानोपाध्याय को प्रवर्तन के लिए अर्थात् शिष्य-प्रशिष्यों की परम्परा में इसका अध्ययन हो, प्रचार हो इस दृष्टि से उनको प्रदान की । अतः इस प्रति का अन्तिम पृष्ठ का फोटो हमने इस ग्रन्थ के प्रारम्भ में दिया है। संशोधन में उसका उपयोग नहीं कर सका । पत्र 197बी टिप्पण में लिखा है :- " राज्ञं प्रसत्यामी धर्मं कुर्वन्ति साधवः तस्मा" / इसे देखने से ऐसा प्रतीत होता है कि सम्भवतः यह पंक्ति गुणविनयोपाध्याय के द्वारा ही लिखी गई है। अर्थात् गुणविनय ने स्वयं ही इसका संशोधन किया है। परिशिष्ट इस ग्रन्थ में कतिपय परिशिष्ट भी दिए गए हैं । मूल और टीका के साथ टिप्पण में दो प्रकार की टिप्पणिया~ दी गई हैं । प्राच्य विद्या प्रतिष्ठान की प्रति में किनारे पर जो टिप्पण लिखे हुए थे वे यहा~ क्रमाङ्क रहित दिए गए हैं और टीका के पाठान्तर क्रमाङ्क से दिए गए हैं । इसी प्रकार मूल ग्रन्थ के पाठान्तर प्रत्येक उच्छ्वास के अन्त में दिए गए हैं । इस कारण मूल एवं टीका के पाठान्तरों को परिशिष्ट में सम्मिलित नहीं किया गया है । प्रथम परिशिष्ट इसमें दमयन्तीकथाचम्पूस्थ श्लोकों का अकारानुक्रम दिया गया है । जिसमें उच्छास, मूल श्लोक का आदिपद और श्लोक संख्या दी गई है । द्वितीय परिशिष्ट इस परिशिष्ट में टीकाकार द्वारा उद्धृत गद्य-पद्यों की ग्रन्थानुक्रम से अनुक्रमणिका दी गई है । जिन ग्रन्थों के सन्दर्भ प्राप्त हो गए हैं उनका संकेत कर दिया गया है । जिन ग्रन्थों के संकेत प्राप्त नहीं हुए है, उनके आगे रिक्त कोष्ठक दे दिया गया है । तृतीय परिशिष्ट इसमें दमयन्ती कथा चम्पूगत छन्दों का अकारानुक्रम से वर्गीकरण किया गया है । छन्दों के नाम देकर प्रत्येक उच्छास का क्रमांक दिया गया है । आभार सच्चारित्रनिष्ठ मेरे परमाराध्य परम पूज्य गुरु श्री जिनमणिसागरसूरिजी महाराज का अमोघ आशीर्वाद एवं कृपा का फल है कि मैं साहित्य सेवी बन सका और निरन्तर साहित्य सेवा के पथ पर अग्रसर रहा । प्रस्तुत पुस्तक के सम्पादन में हस्तलिखित ग्रन्थों को प्राप्त करने, प्रतिलिपि करने और टिप्पणी आदि देने में राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर और अनूप संस्कृत लाइब्रेरी, बीकानेर कार्यकर्त्तागण धन्यवाद के पात्र हैं। जिन प्रकाशित संस्करणों का मैंने सहयोग लिया है उन सभी के सम्पादक और प्रकाशक धन्यवाद के अधिकारी हैं। गुणविनयोपाध्याय के सम्बन्ध में jo For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 120 hastalikhita सामग्री समय-समय पर प्राप्त होती रही, उसके लिए स्वर्गीय श्री अगरचन्दजी नाहटा और bha~varalAlajI नाहटा का अत्यन्त RNI हूं। * श्री लालभाई दलपतभाई संस्कृति मन्दिर, अहमदाबाद के निदेशक डओं. जितेन्द्र भाई बी. शाह से सन् 1989-90 से मेरा प्रगार्3ह सम्बन्ध रहा है । डओं. जितेन्द्र भाई को जब यह ज्ञात हुआ कि गुणविनयोपाध्याय रचित दमयन्ती कथा चम्पू टीका की प्रेसकओण्पी श्री विनयसागरजी ने तैयार कर रखी है। तब उन्होंने मेरे से अनुरोध किया कि इस प्रेसकओण्पी को आप हमें भेज दीजिए। हम एल.DI. इन्स्टीट्यूट, अहमदाबाद से प्रकाशित क्रेण्गे। कुछ वर्षों पूर्व इनके अनुरोध पर मैंने प्रस्तुत ग्रन्थ की सामग्री मुद्रणार्थ भेजी थी किन्तु कार्य बाहुल्य के कारण इस ग्रन्थ के मुद्रण को वे अपने हाथ में न ले स्के। अब यह ग्रन्थ पाठकों के सन्मुख प्रस्तुत करने का सारा श्रेय डओं. जितेन्द्रभाई बी. शाह को ही जाता है । अत: वे भूरि-भूरि साधुवाद के प्रात्र हैं । इसके सम्पादन, प्रूफ संशोधन और कम्पोज आदि में जिन-जिन महानुभावों ने सहयोग दिया है, उसके लिए वे सब धन्यवाद के पात्र हैं । सन् 1965 में पुरातत्त्वाचार्य मुनिश्री जिनविजयजी के आग्रह पर मैंने इस ग्रन्थ का सम्पादन कार्य प्रारम्भ किया था और यह कार्य सन् 1967 तक निरन्तर चलता र्हा। उस समय में इसके प्रकाशन की वार्ता भी चली किन्तु समय परिपक्व नहीं हुआ था इसीलिए यह ग्रन्थ यथावत् par3A था। साहित्य सेवा के प्रति उपेक्षा और स्वयं के कार्य शैथिल्य के कारण यह कार्य 43 वर्षों तक अधरझूल में लटका र्हा। अब इसका समय परिपक्व हो जाने से इस ग्रन्थ को पाठकों के समक्ष रखते हुए मुझे हार्दिक प्रसन्नता है । अपने जीवनकाल में यह ग्रन्थ पाठकों के समक्ष प्रस्तुत हो यह सम्भावना न होने से मैंने इसकी भूमिका सन् 2003 में प्रकाशित की थी । यह प्रकाशन प्राकृत भारती अकादमी के संस्थापक माननीय श्री DI.आर. मेहता और एम. एस. पी. एस. जी. चेरिटेबल ट्रस्ट के मेनेजिंग ट्रस्टी श्री मंजुल जैन के सहयोग से प्रकाशित हुई थी । अतः उनके प्रति भी मैं आभार व्यक्त करता हू~ / प्रस्तुत पुस्तक में यह भूमिका तनिक परिवर्तन के साथ यथावत् देने का प्रयत्न किया गया है। आयुष्मान मंजुल - नीलम जैन, पुत्र विशाल, पौत्री तितिक्षा और पौत्र वर्द्धमान का जो निरन्तर इस कार्य के प्रति सहयोग रहा है, उसके लिए मैं उन्हें बहुत - बहुत आशीष प्रदान करता हू~ / संस्कृत साहित्य के अनुसंधित्सुओं, अध्यापकों एवं अध्येताओं के लिए टीका सहित यह ग्रन्थ अत्यन्त उपयोगी सिद्ध होगा । इस भावना के साथ.... / * * * For Personal & Private Use Only ma. विनयसागर Page #134 -------------------------------------------------------------------------- ________________ 121 टिप्पणिया~1. vA0 क्षेमराज प्रणीत उपदेशसप्ततिका, श्रावकविधि चौपई, इक्षुकार चौपई, पार्श्वनाथ रास आदि छोटी-मोटी 21 कृतिया~ प्राप्त हैं। 2. गणि भावराज-शिवसुदर रचित सचित्र स्वर्णाक्षरी कल्पसूत्र लेखन प्रशस्ति पद्य 82 के आधार से। शिवसुन्दर-उपाध्याय क्षेमराज के उपदेश से saM0 1555 में श्रीमालवंशीय बहकटागोत्रीय, मांडवदुर्ग के संघनायक जसधीर की भार्या कुमरी ने सचित्र एवं स्वर्णाक्षरी कल्पसूत्र लिखवाकर वाचनाचार्य सोमध्वज को प्रदान की थी। इस कल्पसूत्र की विविध छन्दों में 42 पद्यों में इतिहास से परिपूर्ण एवं महत्त्वपूर्ण लेखन प्रशस्ति saM0 1555 में उपाध्याय शिवसुन्दर ने लिखी है। इसकी स्वर्णाक्षरी एवं सचित्र 11 पत्रों की प्रति नाहरजी संग्रह, कलकत्ता में प्राप्त है। इस कृति के अतिरिक्त लुम्पकमत निर्लोडन रास, गौतमपृच्छा बालावबोध एवं पार्श्वस्तोत्र भी प्राप्त है। कर्मचन्द्रवंशोत्कीर्तनकाव्य पद्य 442 से 489 5. कर्मचन्द्रवंशोत्कीर्तनकाव्य पद्य 437-438 कर्मचन्द्रवंशोत्कीर्तनकाव्य पद्य 463 7. विशेष परिचय के लिये देखें, अगरचंद भंवरलाल नाहटा-लिखित युगप्रधान जिनचन्द्रसूरि 8. मुन्यैकैणांककलाप्रमिते vrsse'nnhillpurngre| बभासि विजयदसमीदिवसे सत्पुण्यसम्पूर्णे ॥ 20 ॥ पुण्यधनसाधुवर्णितमेतज्जयकारणं भूयात् ॥ 2 ॥ 10. युगप्रधान जिनचन्द्रसूरि pR0 198 11. कर्मचन्द्रवंशोत्कीर्तनकाव्य पद्य 520 कर्मचन्द्रवंशोत्कीर्तनकाव्य पद्य 315 की टीका 13. कर्मचन्द्रवंशोत्कीर्तनकाव्य पद्य 358 से 363 की व्याख्या। 14. अकबर साहि सभा महि जेहनौ, सुजस थयौ असमानो जी ॥ 1218 ॥ - गुणविनय कृत, धन्नाशालिभद्र चौपई श्री जयसोमगुरुणा साहिस्भाल्ब्ध्विज्य्क्म्लानाम्॥ - कर्मचन्द्रवंशोत्कीर्तन-काव्य-टीका-प्रशस्ति पद्य 7 15. जिनविजयः प्राचीन जैन लेख संग्रह, bhA0 2, लेखांक 17, 'श्रीजयसोम-महोपाध्याय-श्रीगुणविनय महोपाध्याय-श्री धर्मनिधानोपाध्याय---'लेखांक 19 में भी 'महोपाध्याय' शब्द का प्रयोग है। 16. एतद् द्विपदीव्याख्या लिखनादवलोकनाच्च गुरुव्च्सा। जयसोमोपाध्यायाः एतत्कृत्योपयोगिनो विहिताः॥1॥ - पौषधविधिप्रकरण टीका प्रशस्ति 17-18.युगप्रधान जिनचन्द्रसूरि pR0 198 19. श्री जैनचन्द्रसुगुरो राज्ये विजयिनि विप्क्स्स्ब्ल्ज्यिनि। क्रमतो नृपविक्रमतः खभूतरसशशिमिते (1650) वर्षे । / 526 ॥ saahishriimdkbbrraajydinaadkhilloksukhhetoH| अष्टात्रिंशे संवति लाभकृते लाभपुरे नगरे । 527 ॥ 20. एवं लद्धजयाणं जिणचंदगुरूण गुरुप्मोयान्न्ण्। For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ 122 नहनीरहिरसससहरवरिसे लहिऊण उवएसं ॥ 35 ॥ 21. चन्द्राब्धिसच्चन्द्रकलामिताब्दे (1641) समर्थिता वृत्तिरियं सुखेन ॥ 1 ॥ 22. लिहियं सिहिजलनिहिगुहमुहविहिवरिसे (1643) सुहरिसेणं ॥ 35 ॥ 23. स्वोपज्ञस्य विवरणं कृतवानिह पौषधप्रकरणस्य । भूताब्धिरसेन्दुमिते ( 1645) वर्षे श्रीनेमिजन्मदिने ॥ 5 ॥ 24. कर्मचन्द्रवंशोत्कीर्तनकाव्य टीका पद्य 462 25. 44 इस ग्रन्थ की रचना का उद्देश्य दिखाते हुए ग्रन्थकार ने उपोद्घात में लिखा हैऽश्रीअहम्मदाबाद मांहे श्रीजेसलमेरु वास्तव्य बोहरा गोत्रीय साह सूजइ संवत् 1629 वर्षे ज्येष्ठ सुदि 5 दिने अम्हारा गुरु वाचनाचार्य श्रीप्रमोदमाणिक्य गणि ने श्रीमुखि अम्हज समीपि चर्चा करी, 16 श्रावकां साथि समझी श्रीजिनप्रतिमा महामहोच्छव पूर्वक जुहारी । पछइ वली 48 बोल श्रीखरतरगच्छं सामाचारी ना सर्वगच्छना गीतार्थ यतियां नई सिद्धांत नई न्यायें पूछी तथा चर्चा करी, ऋषि मेघजी प्रमुख 28 लुंका यतियां साथि श्रीखरतरगच्छनी सामाचारी सर्वशास्त्रसम्मत जांणी आदरतां थकां लुंकाऋषि मेघजीनै पोथानै मलै लुंका श्रावकां 35 साथि पोथाना झगर्3A करवानै निमित्ति तपेई झगडाना बोल कबूल की थकै श्रीखरतरसंघनायक सत्यवादी श्रीसारंगधर मुहंतै निषेधतां लुंका ऋषि मेघजी 28 ठाणइ तपा मांहि ग्या। पछइ 16 श्रावकां साथि श्रीखरतरगच्छनी सामाचारी बहरै सूजइ आदरी । हिवे तेह बहरा sA0 सूजाना पुत्र sA0 राजसी तिणइ पुणि चर्चा करी श्रीजिनप्रतिमा जुहारीनै श्रीखरतरगच्छनी सामाचारी भावई आदरी खरतर थ्यां। पछी मुलतान मांहि किण एकै मेलि खरतर श्रावकां साथि मन अणमिलतां तपा श्रावकांनै आदरै अणचर्च्या खुणसइ तपानी सामाचारी मुलतान मांहि ते भैयै आदरी । पछी एतला बोल लिखी करी श्रीलाहोरि तपानां श्रावकांनई खरतरां भणी पूछिवानै काजि मूंक्या । लाहोर मध्ये ते बोल किणही चर्च्या नहीं, पूछ्या नहीं, इमजि लिख्या रहया । पछी ते बोल आपणइ हाथि आव्या, परं ते बोल लिखितां द्वेषनै बाइ घणा असंबद्ध बोल लिख्या छइ, ते बोल न लिखायै । हिवै श्रीजिनचन्द्रसूरि युगप्रधानजीनै आदेशै, आचार्य श्रीजिनसिंहसूरिजीनई कथनि आपणइ काजि ऊतरसेती ते प्रश्न रा बोल लिखीयै छीई । " प्रश्नोत्तर चत्वारिंशत् शतक, pR0 3 26. युगवरजिनचन्द्राणां वाक्याज्जयसोमनामानः ॥ 5 ॥ मंगलाचरण 27. बृहत्खरतरगच्छनायक-युगप्रधान - जिनचन्द्रसूरिराज्ये आचार्य श्रीजिनसिंहसूरीणामादेशेन लाभपुरे श्रीजयसोमोपाध्यायैः : मुलतानवास्तव्य गोलवच्छागोत्रीय sA0 ठाकुरसी लिखित षड्विंशतिप्रश्नानामुत्तराणि वार्त्तिकवृत्त्या लिखितानि । आगमपरम्पराभ्यां यदवगतमतीवमन्दमतिनाऽपि । तल्लिखितमिहास्ति मया, न केवलं दृष्टिरागेण ॥ 2 ॥ अथवा गणानुरागो भवति न कस्यानुरागयुक्तस्य । तस्मान्मिथ्यादुः कृतमिहापि मिथ्योदितस्यास्तु ॥ 3 ॥ प्रशस्ति 29. श्रीजिनचन्द्रगुरूणामादेशाल्लाभपुरवरे लिखिता । 28. 30. जयसोमोपाध्यायैः स्नात्रविधिः पुण्यवृद्धिकृता ॥ 1 ॥ मंगलाचरण रस-वारिधि-रस-ससिहरवरसे (1646) बीकानेर नयर मन हरसे । श्रीजिनचन्द्रसूरिगुरुराजइ, इह विचार भण्यो हितकाजइ ॥ 2 ॥ prazasti For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ 123 31. श्रीजिनचन्द्रसूरि श्रीमुखई, श्राविका कोडां एह । आदरै बारह व्रत इसा, शुभ दिवस रे मन हर्ष धरेय ॥ 18 ॥ सोलहसइ सैताल समै, वैशाख सुदि दिन तीज्। इम ढाल बंधै गुंथिया, श्रावक व्रत रे जिह समकित बीज ॥ 19 ॥ जिनदत्तसूरि गुरु सानिधै, जिनकुशलसूरि सुप्साइ। जयसोम गणि इणि पर कहै, सुभ भावै रे दिन दिन सुख थाइ॥ 20 ॥ दूसरी प्रति में 'श्राविकां कोडां एह' के स्थान पर 'श्राविका लाछल देवि'| 32. आवश्यक अनुसारि चरित इणि परि कहयौ रे। उपसम रस संवेग सुधारस करि भस्यौ रे॥ 142 ॥ सोलहसय गुणसट्ठिहि वच्छरि श्रावणइ रे। नेमि जनम दिन जांणि हीयै हरषै घणइ रे॥ 144 ॥ जोधनयरि जयसोम सुगुरु गुण संथुणै रे। वाचक श्रीपरमोद प्रसाद थवी भणई रे॥ 145 ॥ राजइ जुगवर श्रीजिनचन्द्रसूरीसनै रे। भणतां कुसलसूरीस करै सुख दिन दिनै रे॥ 146 ॥ 33. क्रमांक 12 से 15 के pA~coM स्तोत्र 'पौषधषट्त्रिंशिका' में प्रकाशित हो चुके हैं। 34. खण्डप्रशस्ति टीका प्रशस्ति पद्य 8 35. दमयन्तीचम्पू टीका प्रशस्ति पद्य 12 36. दमयन्तीचम्पू टीका प्रशस्ति पद्य 11 37. "गुणविनयगणिश्च चम्पू-रघुवंश-खण्डप्रशस्ति-नेमिदूत-वैराग्यशतक सम्बोध-सप्ततिकादिग्रन्थविवरणकर्ता, समयसुन्दरगणिश्च राजानो ददते सौख्यं, इत्येकपदस्य येन भूयांसोऽर्थाः प्रतिपादितास्तौ वाचनाचार्यों कृतौ|" कर्मचन्द्रवंशोत्कीर्तन काव्य टीका पद्य 462 / 38. जिनविजयः प्राचीन जैनलेख संग्रह bhA0 2 लेखांक 19 39. हिसार-महिम-जेसलमेरेषु चर्चाश्रमेण विख्याताः॥ 7 ॥ श्रीचन्द्र-मन्त्रिदेवा सार्न्न्दासादिविबुध्साम्ग्र्या। नानाग्रन्थविचारा व्याख्याकरणाच्च संयत्य ॥ 4 ॥ खरतर-सामाचारी-विचारण-प्रवण-मानसैः स्द्भिः। सूजा-मेघोदयकर्ण-डूंगराद्यैः prishrmitaaH॥ 6 // 40. annhillpttn-jeslmerusthitsmykoshviikssaayaaH| समवसितगोप्यगम्भीरा bhaavshrutnikrsnycaaraaH|| 5 // 41. विक्रमतो मुनिशररसशशिमाने (1657) वत्सरे विजयमाने । गुणविनयस्तच्छिष्य: सेरुणानाम्नि वरनगरे ॥ 11 ॥ 42. "श्रीजयसोमोपाध्याय-शिष्य-श्रीवाचनाचार्यश्रीगुणविनयगणिभिः स्वहुण्डिका पुस्तकबीजकं विदधे मेदिनीत्त्ते। shriirstu। संवत् 1652 shriimediniittte|" 43. विधुवारिधिरसशशिधरमितवर्षे (1641) विक्र्मार्क्भूभ्र्तुः। For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 124 श्रीमत्खरतरगच्छे श्रीमज्जिनचन्द्रसूरिवरे ॥ 1 ॥ (प्रशस्ति) पद्य 124 की व्याख्या। 45. "परमार्थतस्तु सदसि स्थितानां श्रोतृणां पुरेः श्री रामप्रतापमाहात्म्यकथनं श्रीशीलदेवसूरे उक्तिरिय्म्|" पद्य 147 की त्तीका। __ युगयुगरसशशिवर्षे (1644) विक्रमतो विक्रमाख्य व्र्न्ग्रे। श्रीराजसिंहराज्ये, मन्त्रीश्वर-कर्मचन्द्राढ्ये ॥ 1 ॥ (प्रशस्ति) 47. श्रीजयसोमगणीनां, शिष्येणेयं विनिर्मिता वृत्तिः। काव्यस्य नेमिदूताभिधस्य गुन्न्विन्य्ग्न्नि-सुधिया॥ 11 ॥ (प्रशस्ति) 48. 'सारस्वतीनाम्नी वृत्तिरिय्म्'| पत्र 186 49. श्रीमविक्रमभूपते: स्वरसरस्वत्तर्कशक्रप्रभा (1647) ख्यातायां शरदि प्र्मोद्विस्र्भ्राजिस्स्न्नुपौराकुले। श्रीसेरुनकनाम्नि भद्रनगरेऽर्हच्चैत्य शोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा* सुधीः॥ 16 ॥ 50. अकबरनृपाधिनृपतौ विजयिनि शरभुवन (35) सम्मिते वर्षे । 51. श्रीविक्रमवंशोद्भव स्द्विक्र्म्-राज्सिण्ह्-नृप्राज्ये। सत्कर्म कर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ 15 ॥ 52. वैयाकरणविशिष्टैः शिष्टै: स्द्स्द्विवेक्म्तिपुस्स्त्तैः। रत्ननिधानैर्वाचकमुख्यैर्दक्षैरशोधीयम् ॥ 22 ॥ 53. विक्रमतो रसहरिभुजरसशशिवर्षे 1646 जनोत्सवोत्कर्षे । श्रीमविक्रमनगरे विनिर्मिता विम्ल्म्तिग्म्या॥ 12 / / shriimdkbbr-राजाधिराज्-ल्ब्ध्प्र्साद्-सौभाग्ये। राज्यं शासति जनताऽऽनन्दकरे न्यायवृतिधरे ॥ 10 ॥ 55. श्रीराजसिंहभूभुजि निज्भुज्ब्ल्निर्जितारिनृप्राजौ। सन्ध्यादिगुणा विचक्षणमन्त्रीश्वरकर्मचन्द्रवरे ॥ 11 ॥ तेषां पट्टे विशदयशसो देशनावाग्विलासैर्जह्नः श्वेतो विततमतिभृच्छ्रोतृवर्गस्य सम्यक् । ये श्रीमन्तो विबुधनिकरभ्राजितोद्योपकण्ठाः, सौभाग्याप्त्या प्रकटमवनौ राजमानेषु तेषु ॥ 4 ॥ सकलागमतत्त्वानामधिगन्तृत्वाद् युग्प्र्धानेस्सु। गुणमणिधारिषु सूरिषु श्रीजिनचन्द्राभिधानेषु ॥ 5 ॥ तेषां शिष्येणेयं विपुलावृत्तिर्विशिष्य shissyaannaam। पठनायाऽशठमनसां रुचिरा गुन्न्विन्य्ग्न्निसुधिया॥ 9 ॥ श्रीगुरुखरतरगच्छे shriimjincndrsuuriraajaanaam| राज्ये विराजमाने मुनिवार्धिरसेन्दुमितवर्षे (1647) ॥ 1 ॥ प्रशस्ति पाठकपदप्रधानान् श्रीजयसोमान् गुरून् मनसि धृत्वा। प्राप्य तदादेशमहं विवृणोमि विभाव्य निजबुद्ध्या ॥ 4 ॥ मंगलाचरण 60. प्रौढप्रतापतपनं श्रीजिनचन्द्रं gurukviprnnutm। For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ 125 बुधकृतमंगललीलं क्रोडीकृतसाधकं ध्यात्वा ॥ 2 ॥ श्रीजिनसिंहमुनीन्द्रं चन्द्रप्रतिमं kumudvikaashkRte| समुपश्लोक्य कृपालुं प्र्न्न्म्द्भूपाल्भूपाल्म्॥ 3 ॥ मंगलाचरण 61. रसबाणदर्शनेन्दुप्रमिते 1656 वर्षे vlkssmdhupksse। विक्रमनृपतोऽष्टम्यां शनिवारे पुष्यनक्षत्रे ॥ 5 ॥ श्रीतोसामपुरे व्र्वाण्छित्दान्प्र्धान्सुर्वृक्स्से। श्रीमन्त्रिराजकारित jinkushlstuupsurvRksse||6|| प्रशस्ति 62. अथ ग्रन्थे कतिचिल्लौकिकरूढ्यापि सन्ति नामानि। न च यत्र शब्दशास्त्रापेक्षार्थे हार्दमत्र क्वेः॥6॥ मंगलाचरण 63. तेषामादेशवशाद् वृत्तिमिमां समदृभद्वरां सुग्माम्। वाचक-गणि-गुणविनयो यथामति प्र्हिथेतोः॥ 1 ॥ प्रशस्ति इति श्रीवाचनाचार्य श्रीप्रमोदमाणिक्यगणिशिष्य-श्रीजयसोमोपाध्यायशिष्य-वाचनाचार्य श्रीगुणविनयैः श्रीबिल्वतटपुरे saM0 1659 वर्षे युगप्रधानश्रीमज्जिनचन्द्रसूरिविजयराज्ये आचार्यश्रीजिनसिंहसूरि-पल्लवितसाधुसाम्राज्यप्राज्ये विरचितेयं shriishaantistvvttiH| (प्रशस्ति) बृहृवृत्ति-लघुवृत्तिविलोक्य (प्रशस्ति) 65. पद्य 25 की व्याख्या - 66. "श्रीजयसोमोपाध्यायशिष्यवाचकश्रीगुणविनयैः श्रीलाभपुरे कृत्म्|" प्रशस्ति 67. युगप्रधान जिनचन्द्रसूरि राजइ, गुरु अतिसय करि अधिक विराजि। वेद बाण रस ससधर 1654 बरसइ, नेमिजनम कल्याणक दिव्सि॥ 169 ॥ वाचक श्रीगुणविनय विसेषि, ठाणावश्यक विवरण देस्सि। एह संधि प्रभणइ सुखकाजइ, महिमपुरैं महिमा करि राजइ ॥ 171 ॥ जिहां श्री अजित शांति गुणभरिया, जाणे चंद सूर अव्त्रीया। भव्य जीवना तमभर हरिवा, जन आणंद रयणि दिनि क्रिवा॥ 172 / / - प्रशस्ति 68. सोलहसइ पंचावन तणइ, गुरु अनुराधा योगै रे। माह वदी दशमी दिनै, मंत्री वचन प्रयोगै रे॥ zrI0 293 ॥ राज करमचन्द्र मंत्रवी, सधरनगर तोसामै रे। संभवनाथ पसाउलै, जिहां सवि वांछित पामै रे॥ zrI0 294 ॥ जिहां जिनकुशल सुगुरु तणो, करम मंत्री करायो रे। थूभ सकल संपत्ति करै, दिनप्रति जे जसवायो रे॥ zrI0 295 ॥ पाठक श्रीजयसोमजी, सुगुरु जिहां चउमासइ रे। श्रीसंघनै आग्रह थकी, निवस्या चित्त उल्लासइ रे॥ zrI0 296 / / तसु आदेश लही करी, देखी वंस प्रबन्धो रे। वाचक श्रीगुणविनय कीयो, एह सरस संबंधो रे ॥ zrI0 297 ॥ प्रशस्ति 69. श्रीखरतरगछि प्रगट पडूरी, युगप्रधान श्रीजिनचन्द्रसूरि । For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ 126 विजयमानि श्रीजिनसिंहसूरि, आचारिज पद साहि हरि ॥ 200 / / श्री जयसोम महा उवझाय, वचन रसइ रंजिय नरराय ॥ 202 ॥ अकबर साहि सभामैं जासु, दस दिसि हुऔ. विजय विकासु। तासु शिष्य दुइ अछइ विनीत, गुणविनय विजयतिलक सुवदीत ॥ 203 / / तिहां वाचक गुणविनयै दीठौ, पूर्व प्रबंध जिसौ मधु मीत्थु। सोलहसइ बासट्ठा बरसइ, चैत्र सुदि तेरसिनै दिवसइ । / 204 ॥ 70. संवत सोल पंचावन वरसइ, श्राविका जीउ निय मन ह्र्सि। श्रीगुणविनय वाचकवर पासइ, सुणीउ आगम मनि उलासई ॥ 55 ॥ कीधौ बारह व्रत उच्चारह, अणजाणइ नही दूषण भार्। भणसइ गुणसइ एह अधिकार, तेहि घरि मंगल जयकार ॥ 56 ॥ 71. संवत गुणरसरसससि वरसई (1663) चैत्र सुदै नवमीनै दिवसइ ॥ 262 ॥ नवमै रवियोगै वहमानै, रविमेषै रविवारि प्र्धानि। श्रीखंभायति थंभण पास, धरण पउम परतखि जस पासि ॥ 263 ॥ श्रीखरतरगण गगननभोमणि, अभयदेवसूरि प्रकटित सुर्म्न्नि। धन खरची बहुबिंब भराविय, साह शिवा सोमजीय कराविय ॥ 264 ॥ युगप्रधान जिनचंद्रसूरि राजइ, श्रीजिनसिंघसूरि करि राजइ ॥ 266 ॥ श्रीजयसोम सुगुरुनै सीसइ, आज्ञा कुसुममाला धरि सीसि। वाचक गुणविनयै गुणकारण, ढालबंधि प्रभण्यौ भवतारण ॥ 267 ॥ 72. अम्बुधि-काय-रसावनि 1664 बरसइ, श्रीसंघ केरइ हरखै जी॥ 245 ॥ उवझाय श्री जयसोम सुगुरुनै, सीसइ मति अनुसारीजी। श्री वाचक गुणविनयै. प्रभण्यौ, राजनगरि सुख्कारीजी॥ 247 ॥ 73. बाण-काय-दरसन-ससि वरसइ (1665), श्रीनवानगर पवरि मन ह्र्सि॥ 136 ॥ गुणविनय वाचक गुण जल वावि, श्रीजिनकुशलसूर अनुभावि॥ 139 ॥ . 74. इण विधि गुणनिधि श्रीदवदंती, चरित भण्यौ bhvvndvdNtii। solahasai पैसट्ठि वरषि, श्रीनवानगर पवरि मन ह्र्स्सि॥ 344 ॥ आसूवदि छठि ससधर वारै, मृगसिर सिद्धि रवियोग उदारि॥ 345 ॥ उवझाय श्री जयसोम सुधाकर, सीसइ मोहतिमिर भ्र्-दिन्क्र्। श्रीगुणविनयै शीलनी लीला, देखि न हुवै जिण थी हीला ॥ 346 ॥ 75. धन धन बाहडमेरु कहाणा, जहां श्री सुमति सुहाणा वे॥ 997 ॥ सत्तरि अधिक सोलसैबरसे, वधतै मन कहै हरषै वे॥ 1000 ॥ युगप्रधान जिनचंदसूरि राजइ, अधिक दिवाजइ विराजइ वे ॥ 1001 / / श्री जयसोम महा उवझाया, जिनका लहिय पसाया वे॥ 1003 ॥ श्रीगुणविनयै ए परबंध, प्रभण्या सुभ संबंधा वे॥ 1004 ॥ श्रावण सुदि दसमी कविवारै, राधा उडु संचारै वे ॥ 1005 ॥ श्रीजिनकुशल धुंभ जिहां जाचा, द्यै मन वंछित वाचा ve॥ 1007 ॥ For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ 127 76. suddhi क्रिया जेहनी जगि कहीये, ते खरतरगच्छ पुण्यै ल्हीयि। तसु प्रभु श्रीजिनसिंहसूरि राजइ, दस दिसि जेहनौ सुजस विराजइ ॥ 234 ॥ संवत सोल तिहत्तरा वरसइ, श्रावण सुदि नवमीनै दिव्सि। नवमै रवियोगै शनिवारै, पूर्व-प्रबन्ध तणइ अनुसारै ॥ 235 ॥ श्रीपदमप्रभ जिनहर मंडित, जेहनी आन्या अछइ अख्ण्द्दित्। जिहां बहु श्रीजिनकुसलनी सोभ, जिणि कीधी खरतरगच्छ थोभ ॥ 236 ॥ श्री सांगानयरै जिहां श्रावक, खरतर उदयवंत सुप्र्भाव्क्। गुरुमुखि जे श्रुत सुणिवा तरसइ, जलधर जिम जे घनजल वरसई ॥ 237 ॥ साहिसभा महि जिण जस लीधौ, प्रतिवाद्यांनैं उत्तर दीधु। पाटै विजयमान मनु सोभ, उवज्झाय श्रीधर जयसोम ॥ 240 ॥ पाठक गुणविनयै तसु सीसइ, प्रगट कीयौ जसु कौन स्रीसि। श्रीकलावतीय चरित सुनिधान, जेहनौ अछइ अधिक जगिवान ॥ 241 ॥ 77. गुण-मुनि-रस-ससि (1673) वरसइ चारु, मूलदेव संबंध विचारु। श्रीसांगानयरै मन हरसइ, जेठ प्रथम तेरसिनै दिवसइ ॥ 167 ॥ भृगुवारै सिधयोग उदारै, पूर्व प्रबन्ध तणइ अनुसारि। श्रीपदमप्रभ पुण्य पसायै, राजमानि जिनसिंहसूरि राजइ । / 168 ॥ उवझाय श्री जयसोमनै सीसइ, आन्या माल धरि निज सीसि। उवझाय श्री गुणविनयै बंधुर, प्रभण्यौ धरि धरमा मइए धुर ॥ 169 ॥ श्रीमाली महि परगट पापड, वेणीदास ध्र्म्रागीजी। अरहंत देव सुगुरु पय सेवा, करिवा जसु मति जागी जी ॥ 1210 ॥ तसु जिणदास वृद्ध सुत तसु सुत, मदनसिंह इण नामिण्जी। गरुऔ धन-संबंध कराविवा, वीनति करीय सुठामै जी॥ 1211 ॥ तेहनै आग्रहै संघ सहुनै, सुणिवा हूअ उमाहा जी। विणु प्रयासि नवि वंछइ कहौ, कुण एहवा पुण्य ना लाहा जी । / 1212 ॥ तसु पटि विजयमान जिनसिंहसूरि युगप्रधान पद लाधौ जी। जिणि जहांगीर साहि थी साचौ, दिनि दिनि तेजइ वाधौ जी॥ 1217 ॥ अकबर. साहि सभा महि जेहनौ, सुजस थयौ असमानो जी। श्री जयसोम महा उवझाया, शास्त्रविचारि सवाया जी॥ 1218 ॥ तसु सीसइ सदगुरु आसीसइ, श्रीगुणविनयै ह्र्सिजी। सोलहसइ चौहत्तरि वरिसइ, कार्तिक पूनिमि दिवसैजी ॥ 1219 ॥ श्री जहांगीर साहिनै राजइ, आगरा नगरि विराजइ जी। धन्ना शालिभद्र जे परसिध, जगि तेहनौ सुख काजइ जी॥ 1220 ॥ ए सम्बन्ध अमृत सम देखि, दुइ सहसु परिमाणइ जी। पूरव पुण्यनै पूरै पूरौ, जेह चढ्यौ सुप्रमाणइ जी ॥ 1221 ॥ श्री जिनदत्तसरि सकल कसलकर श्री जिनकुशल प्र्सादिजी। अविचल निर्मल विमल जिनेश्वर सांनिधि लही अप्र्मादिजी। मगसिर दसमीयै दसमै, रविवर योगै मननैं raagijii। For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 128 siddhiyogai परकास्यौ सुंदर, श्रीखरतर संघ आगइजी ॥ 1220 ॥ गगन-काय-रस-ससहर (1660) वरसइ. सधन धनेरापरि मन ह्र्सि। श्री खरतरगछि अधिक विराजइ, युगप्रधान जिनचन्द्रसूरि राजइ ॥ 155 ॥ श्रीपरमोदमाणिकगुरु सीस, उवझाय श्री जयसोम य्तीस्। तासु शिष्य वाचक पदधार, श्रीगुणविनय अछइ अणगार । / 156 ॥ आसू सुचि छट्ठि कवियोगै, मूल नखत्रि छट्ठइ र्विजोगि। बंध्यौ ए संबंध सुबंधै, मूलसूत्र रचना अनुबंधै । / 159 ॥ श्रीजिनदत्तसूरि परसादै, श्रीजिनकुशलसूरि सुभ्भावि। एह चरित सुणतां मनि धरतां, संपजौ सुखसंपद नितु भणतां ॥ 160 ॥ 81. इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्घट्ट नकुलकखण्डनं विरचयाञ्चक्रे श्रीमज्जिनसिंहसूरिव रोपदेशाच्छ्रीजयसोममहोपाध्याय-शिष्य-पाठक-श्रीगुणविनयैः shriinvyngre। 82. विक्रमतः शररसरसशशिवर्षे (1665) लब्धसम्पदुत्कर्षे । विजयिनि याममहीभुजि नीतिपथानीतपुष्टदुष्टजने ॥ 2 ॥ श्रीमत्साहिनरेन्द्रचन्द्ररचित श्रीपादपद्माहणा, सम्भारे विजयिन्युदारचरिते मुग्धैर्विदग्धैनरैः । स्वाख्याते च युगप्रधानपदवीं बिभ्रत्युदारैर्गुणैः, श्रीमच्छ्रीजिनचन्द्रसूरि सवितर्युद्यत्प्रतापोद्धरे ॥ 3 ॥ श्रीजिनसिंहगुरूणामादेशमवाप्य काय्निन्द्य्फ्ला। उत्सूत्रकालकूटे धर्माद्यसरस्वदुद्भूत ॥ 4 ॥ आगमविषापहारि प्रवरमहामन्त्रसंस्मृतेः prsbhm। निर्वीर्यता वितेने यथा न मोहस्ततो भवति ॥ 5 ॥ श्रीजयसोमगुरूणां कल्पतरूणां जयो सफलदानात् । चारुविचारप्रसवप्रसवाच्च विचार्य किल shissyaiH॥6॥ पाठकवर-गुणविनयैर्विशोध्यमथमथितसंशयैरेतत् । खण्डनमथवा तेषामेषा विज्ञप्तिरिह मौढ्यात् ॥ 7 ॥ 83. इति क्षेमशाखायां क्षेमराजमहोपाध्याय-शिष्य-वाचनाचार्य-प्रमोदमाणिक्यगणिशिष्य-जयसोममहोपाध्याय शिष्य-श्रीगुणविनयोपाध्यायैः paM0 मतिकीर्त्तिगणिकृत-युक्तिघटनासहायकैः संग्रामनगरे विक्रमतो गुणमुनि-रस-शशि वर्षे (1673) श्रीसंघाग्र हात् कृतचतुर्मासिकै र नेक शास्त्रकु सुमवाटिकात: समुत्थितवचनकु सु मान्युच्चितोच्चित्य ग्रथिता प्र श्रोत्तर मालिका स्वबुद्धिगुणेन ध्रि यतां svknntthkndle'lNkrnnaay| 84. वक्तव्यानि अष्टत्रिंशदधिकशतसंख्यानि शास्त्रेभ्य उद्धृत्य लिलिखिरे shriigunnvinyopaadhyaayaiH| सोलहसइ पचहत्तरि वरसइ, जिहां जलधर जल भर करि व्र्सि। प्रभव नामि सावण वदि छट्टै, विसम रवियोगै उक्कित्त्त्ति॥ 565 ॥ श्री सांगानयरै कविवारै, श्रीपद्मप्रभ प्रभुता धारि। जिहां श्रावक जसु सेवा सारै, प्रतिदिन जे अति सोभ वधारै । / 566 ॥ श्रीजिनकुशलसूरि गुरु निरखौ, धुंभ रूप जिहां surataru srikhu| For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ 129 मनवंछित फल देवा जेह, सुख अंकूर वधारिवा मेह ॥ 567 ॥ तिण गच्छ तणो धणी जिनराज, वीरने वंसइ shriijinraaj। सूरीसर आयौ सिरताज, कुमत कुरंगभंगि मृगराज ॥ 570 ॥ तेहनै राजि वदन जसु वारिज, श्रीजिनसागर जिहां आचारिज्। युवराजइ रह्यौ जे छइ आरिज, प्रतिबोधै वलि जेह अनारिज ॥ 571 ॥ तस पटि श्री जयसोम महायति, मह उवझाय वृहस्पति सम म्ति। तसु सीसइ ए भाव प्रकास्या, रविकर परि तम दूर प्र्न्नास्या॥ 573 ॥ श्रीगुणविनयै करिय प्रयास, बूझौ जोइ धरि मन आस्। तिण थी मतिकीरति सुविलास, वाधै दिनि दिनि सुख निवास ॥ 574 ॥ श्रीखरतरगच्छ समायारी, परकासी ह्र्खि। शास्त्रभाव देखि उवेखि, आलस उतक र्खि॥ 356 ॥ विक्कम थी रस-मुनि-पज्जत्ति-शशि (1676) परिमित वरसइ ॥ 357 ॥ तिणि गच्छनौ थंभु युगप्रधान जिन्राज्सूरीस्र्। तसु राजइ जिनसिंहसूरि पाटै सोभाकर ॥ 359 ॥ तस पटि वाचक श्रीप्रमोदमाणिक संयमवरु ! तसु पटि श्री जयसोम महा उवझाय कलपतरु ॥ 360 ॥ श्री गुणविनयै तासु सीसि राडिद्रह पुर्व्रि। श्रीजिनदत्त जिनकुसलसूरि परभावै सुभ प्रि॥ 361 ॥ 87. आचार्य जिनराजसूरि-बीकानेर निवासी बोहित्थिरा गोत्रीय श्रेष्ठि धर्मसी के पुत्र थे। माता का नाम धारलदे था। इनका जन्म नाम राजसिंह था। saM0 1656 मिगसर सुदि 3 को इन्होंने जिनसिंहसूरि के पास दीक्षा ग्रहण की। दीक्षा नाम था राज्स्मुद्र्। इनको saM0 1668 में उपाध्याय पद जिनचन्द्रसूरि ने प्रदान किया। जिनसिंहसूरि के स्वर्गवास होने पर saM0 1674 वैशाख शुक्ला 6 को mer3अता में ये गणनायक आचार्य ब्ने। इसका पट्ट-महोत्सव mer3अता निवासी चोपडा गोत्रीय संघवी आसकरण ने किया था। अहमदाबाद निवासी संघपति सोमजी कारित शत्रुजय की खरतरवसही में saM0 1675 वैशाख शुक्ला 13 शुक्रवार को 500 मूतिर्यों की आपने प्रतिष्ठा की थी। भाणवड तीर्थ के स्थापक भी आप ही थे। saM0 1677 जेठ वदि 5 को mer3अता निवासी चोपडा आसकरण कारापित शान्तिनाथ आदि मन्दिरों की आपने प्रतिष्ठा की थी; (देखें, मेरी सम्पादित, 'प्रतिष्ठा लेख संग्रह प्रथम भाग'); जेसलमेर निवासी भणसाली गोत्रीय संघपति थाहरु शाह कारित, जैनों के प्रसिद्ध तीर्थ लौद्रवाजी की प्रतिष्ठा भी saM0 1675 मार्गशीर्ष शुक्ला 12 को आपने ही की थी और आप की ही निश्रा में saM0 थाहरु ने शत्रुजय तीर्थ का संघ निकाला था। आपकी प्रतिष्ठापित सैकर्3ओं मूर्तिया~ आज भी उपलब्ध हैं। saM0 1699 आषाढ शुक्ला 9 को पाटण में आपका स्वर्गवास हुआ था। आप न्याय, सिद्धान्त और साहित्य के उद्भट विद्वान् थे। आपकी रचित निम्न कृतिया~ प्राप्त हैं1. स्थानांगसूत्र वृत्ति (अप्राप्त, उल्लेख मात्र प्राप्त है) 2. नैषध महाकाव्य टीका 'जैनराजी' zlo0 saM0 36000, पूर्ण प्रति bhA0o0ri0i0 पूना में एवं 10 सर्ग की प्रति मेरे संग्रह में है। 3. धन्ना शालिभद्ररास ra0saM0 1678 4. गुणस्थानविचार पार्श्वस्तवन ra0saM0 1665 For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 130 5. पार्श्वनाथ गुणवेली स्तवः ra0saM0 1689 6. गज सुकुमाल रास ra0saM0 1699, अहमदाबाद 7. प्रश्नोत्तर रत्नमालिका बालावबोध आदि विशेष परिचय के लिये देखें, 'जिनराजसूरि-कृति-कुसुमाञ्जली' 88. जै.गू.क.भा. 2, pR0 843; 101, 102, 103, 105 पुण्यविजयजी संग्रह गुटके में 89. 104, अभय jai0 gra0 बीकानेर, kra0 2654, स्वयं li0 / 90. 106-108 अजमेर खरतरगच्छ ज्ञान भंडार, जगत्कीर्ति li01 पत्र । 91. श्री पूज्यजी संग्रह, rA0prA0pra0 बीकानेर 3100 92. 2, 7 श्री पुण्यविजयजी संग्रह गुत्त्का। . 93. 3, 4, 5, 6 अभय jai0 gra0 बीकानेर 4121, 4119 94. 8 प्रेसकोपी अभय jai0 gra0 बीकानेर । 95. सुमतिसिन्धुर रचित निम्नकृतिया~ प्राप्त हैं-1. पार्श्वस्तव (ra0saM0 1696), 2. गिरनार नेमिनाथ स्तव (ra0saM0 1698), 3. अष्टोत्तरशतपार्श्वस्तव (ra0saM0 1703), 4. लौद्रव पार्श्वनाथ स्तव (ra0saM0 1715) / 96. भाग्यविशाल प्रणीत गुणावली चउपाई प्राप्त है। 97. कनककुमार की 2 रचनायें प्राप्त हैं-1. जेसलमेर 8 जिनालय स्तोत्र (ra0saM0 1716) और 2. नेमिनाथ स्तव (ra0saM0 1725) 98. कनकविलास की 4 कृतिया~ प्राप्त हैं-1. देवराज वच्छराज चउपाई (ra0saM0 1738 जेसलमेर), 2. प्रदेशी सन्धि (ra0saM0 1741 बाडमेर), 3. आयुदेहमान अंतरकाल स्तवन (ra0saM0 1743), 4. उत्तमकुमार चतुष्पदी (ra0saM0 1734 अकबराबाद), स्वलिखित प्रति राप्राविप्र0 जोधपुर 25956 पर है। रत्नविमल की 5 कृतिया~ प्राप्त हैं-1. पुरंदर चौपई (ra0saM0 1827 कालाऊना), 2. मंगलकलस चउपाई (ra0saM0 1832 बेनातट), 3. इलापुत्र रास (ra0saM0 1839 राजनगर), 4. तेजसार चउपाई (ra0saM0 1839 बावर्3ईपुर), 5. अमरतेज धर्मबुद्धि रास्। 100. राजकीर्ति कृत कल्पसूत्र बालावबोध प्राप्त है। 101. मुनि-शेवधि-रस-शशहर (1667) मितवर्षे विक्र्मार्क्भूभ्र्तुः। श्रीमत्खरतरगच्छे श्रीमजिनराजसूरिवरे ॥ 1 ॥ इस टीका के सम्बन्ध में विस्तृत परिचय के लिये देखें, देवानन्द सुवर्णक में श्री अगरचन्द जी नाहटा का लेख-'मतिकीर्ति रचित दशाश्रुतस्कन्धवृत्ति' 102. रसमुनिरसशशिवर्षे (1676) हर्षेण विचार्सार्स्म्प्न्न्म्। प्रश्रोत्तराभिधानं शास्रं कुम्तान्ध्त्म्स्र्विम्॥8॥ विद्वल्लावण्यकीर्त्तिनामाग्रहाद् ग्रथितं म्या। पठ्यमानं सुखश्रीदं भवताद् भव्यजन्तुषु ॥ 9 ॥ 103. इति साधुलखमसीकृत प्रश्नानामेकविंशत्युत्तराणि भट्टारक-श्रीजिनराजसूरि-सूरि-राजादेशमासाद्य श्रीजयसोममहोपाध्यायशिष्य-श्रीगुणविनयमहोपाध्याय-तच्छिष्य-शिष्याणु-मतिकीर्तिगणिभिः स्वपरोपकारहेतवे श्रीजिनागमात्समुद्धृत्य लिखितानि। 104. श्री jesalamerau meroriva vsuvilaassaarpure| For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ 131 श्रीपार्श्वनाथचरणाम्बुजभजनाकार न्र्निक्रे॥1॥ विक्रमतो मुनि-मुनि-रस-शशि (1677) शरदि विचार्सार्भास्स्यान्नाम्। पूर्वाचार्यकृतानां मद्भक्त्यादिघटितानाम् ॥ 3 ॥ अवबोधो बालानामपि भवति यतस्तदर्थवीक्षातः । विदधे पुण्यश्रीभरसाह-स्थिरपालवचनेन ॥ 4 ॥ 105. प्रतयः सिद्धान्तानां स्वद्रव्यदानेन येन सुन्येन्। बढ्यो लेखयत तथा हारि विहारः समुद्दधे ॥ 5 ॥ श्री चिन्तामणिपार्श्वनाथप्रभोः प्रतिष्ठापि तस्य निजवितैः । साधर्मिकैरदत्तैः लूद्र्व्प्त्त्न्व्रेऽकारि॥6॥ 106. अम्बुधि-मुनि-रस-ससिहर (1674) वरसइ, ए संबंध भण्यौ मन ह्र्सि। जेहनै संभलिवा बुध तरसइ, जिण धावै सहूआं मन स्र्सि॥ 268 ॥ युगप्रधान श्रीजिनसिंहसूरि, राजइ राजइ जे गुण भूरि। जिहां जहांगीर साहि सब रोज, नयमहि प्रजा पालै जिम भोज ॥ 269 ॥ आगरा नयर खेमवर शाखै, जेहनी सुंदरता सवि आखि। उवझाय खेमराय महंत, हुआ खरतरगछि गुणवंत ॥ 270 ॥ विजयमान तस सीस सिरोमणि, श्रीगणविनयै अछइ जिम दिन्म्न्नि। तसु सीसइ मतिकीरति एह, निज मति सारै कीरति geha ॥ 272 ॥ For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ श्रीनेमादित्यसूनुमहाकविश्रीत्रिविक्रमभट्टप्रणीता दमयन्ती-कथा-चम्पूः महोपाध्यायश्रीगुणविनयगणिग्रथिता 'सारस्वती' विवृत्युपेता प्रथम उच्छ्वासः [ वृत्तिकृन्मङ्गलाचरणम् ] ध्यात्वा सरस्वती देवीं विबुधानन्ददायिनीम् । सुवर्णां पुण्यरूपां तामलङ्कारविराजिताम्* ॥ 1 ॥ पादाब्जाङ्गुलिसत्कनिर्मलनखादर्शेषु लोकत्रयी, निश्शेषाप्रतिबिम्बितान्तरमुदा यस्या नमन्ती प्रभोः । अप्राप्तापरभागसंसृतिभयाल्लीनेव दीना सती, तं पार्श्व फलवद्धिकेश्वरमहं नत्वोपसर्गापहम् ॥ 2 ॥ अर्थ:- सरस्वतीदेवीं वाणी नदीं च । देवीपक्षे-विबुधाः-देवास्तेषामानन्ददायिनी, वा विबुधाः-पण्डितास्तेषामानन्ददायिनीम् । नदीपक्षे-विषु बुधा हंसास्तेषामानन्ददायिनीम् । देवीपक्षेशोभनो वर्ण:-शरीरच्छविर्यस्याः सा तां, वा शोभनाक्षराम् । नदीपक्षे-शोभनाश्च तवर्णाम् । देवीपक्षेपुण्यं रूपमाकारो यस्यास्ताम् । वाणी-पुण्यानि रूपाणि च्छन्दोग्रन्थप्रसिद्धानि यस्यां sA0 / नदीपक्षेशुचिस्वरूपां आर्यजनपदेषु भूमेरुपरिवहनात् म्लेच्छजनपदेषु च भूम्यन्तर्वहनात् । देवीपक्षे-अलङ्काराःसौवर्णभूषणानि तैर्विराजिताम्, वा अलङ्काराः-शब्दार्थालङ्कारा अलङ्कारग्रन्थप्रतीतास्तैः । नदीपक्षे-अलंअत्यर्थं कस्य-जलस्य आरः-प्राप्ति: तेन विराजिताम् ॥ 1 ॥ For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: प्रौढं प्रौढयुगप्रधानपदसाम्राज्यं प्रतीतं पुरा, देवोक्त्या भुवि नागदेवभविक श्राद्धस्य साक्षात्पुरः । योगिन्योऽपि च येन मन्त्रमहिमाप्रागल्भ्यतो जिग्यिरे, स्तुत्वा श्रीजिनदत्तसूरिमनघं तीव्रप्रतापारुणम् ॥ 3 ॥ जिनकुशलं कृतकुशलं प्रारब्धविशेषशास्त्रसिद्धिकरम् । प्रणिधाय मनसि मानसमिव शुचिहृदयं महामानम् ॥ 4 ॥ श्रीचण्डपालोऽत्र कियत्पदानां यद्यप्यनिन्द्यां विवृतिं चकार । तथापि तच्छेषपदार्थसार्थप्रकाशनात्तां विवृणोमि चम्पूम् ॥ 5 ॥ क्वचित्पुरे वरेण्यपुण्यमतिभाक् द्राक्प्रबोधितसकलशास्त्रोपनिषत्कमलो विमलो ध्वस्तसमस्ततम:प्रसर आदित्य इव नेमादित्यो द्विजो बभूव । तस्य सुतस्त्रिविक्रमः पठनान्यकर्मविहितविक्रमस्समजनिष्ट गरिष्ठः । अन्यदा हि स्वपितरि स्वबन्धुविवाहादि - प्रयोजने बहिर्ग्रामं गते, समाजगाम मतिमान् कश्चिदपरस्तत्पुरे विद्वान् । तेन च रन्ध्रान्वेषिणावसरं प्राप्य [नृपसदसि ] प्रोचे - राजन् ! मया सार्द्धं न कोऽपि वादं कर्तुमलं । यदि पुनः श्रीमतां पुरे कश्चिद्विपश्चित् स्यात् तदा मया समं समन्तात् कृत्प्रतिपक्षापवादो वादः कार्यतां, वार्य्यतां वादिद्वैतशंकापिशाचिका । ततो राज्ञा नेमादित्यगृहे स्वानुचरो मुमुचे । [तेन चागत्योचे'] नेमादित्यो भूधवेनाऽऽहूयत इति । ततस्तद्गृहवासिभिरवादि - सम्प्रत्यसौ बहिर्ग्रामं जगामेति । ततस्तत्पुत्र एवाऽऽहूतस्तेनाचिन्त्येतावन्तमनेहसं मया सत्यपि स्वतन्त्रे सुतन्त्रे स्वपितरि वितरि पाठकेनाऽध्यायि । अथ बालिशोऽलसः किं करोमि ? न हि बलवति परबले समुपस्थिते किशोरा: शिक्षयितुं शक्यन्ते । न हि सरित्पूरेऽदूरे प्रभूतेऽतिथीभूते प्रभुणाऽपि पालिबन्धं कर्तुं प्रभूयते । ततोऽनन्यगत्याऽवमत्य दैन्यं सुरासुरनिकरप्रणतां स्वगृहाधिदेवतां भारतीं प्रणनाम । विहितस्वपक्षस्फूर्तये कामितपूर्त ततस्तेन मातर्भारती" अद्याऽसौ वावदूको वादी समुपस्थितस्तेन सह वादः कर्तुं युज्यते । न मम च काचिच्छक्तिर्युक्तिबलेन तं जेतुम् । ततः प्रसद्य सद्यस्त्वद्भक्तमुखे निवसेत्युके प्रोवाच परमेश्वरी - अरे ! निर्भाग्यत्वात् त्वां प्रति न प्रसीदामि परं मद्भक्तिः कृता विफला न सम्पद्यते । भवतां कुलेऽहमहर्निशं पूज्या चाऽतो यावत् त्वत्पिताऽत्र नागच्छेत्तावदहं त्वन्मुखमुषित्वा' प्रवक्ष्यामि । मा चिन्तां विधत्स्व, स्वच्छमतिं विधृत्य कुरुष्व वादं तेन 1-2. कोष्ठान्तर्गत्तपाठो नास्ति आदर्शप्रतौ ' 3 पालिबन्धः anU0 / 4. श्रीभारतीं anU0 से. / 5. भारति anU0 / 6. मुख उषित्वा anU0 / शुद्धचेतसं पक्षे पवित्रमध्यम् । मानश्चित्तोन्नति: पक्षे मानं - प्रमाणम् । For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ prathama उवासः 3 समं, मत्प्रसत्त्यासत्त्या सत्यायातं विद्यामदोन्मादिनं वादिनं जेष्यसीत्युक्ते स हर्षोत्कर्षः, स समाजगाम गुणग्रामाभिरामो धराधवस्य सदसि । ततो हेलया विविधवचश्चातुरीविहितवासवेज्यघृणया अप्रमेयप्रमेयज्ञानप्ररूपणया निजित्य तं भूपसमक्षं विपक्षम् । तद्दानोपढौकितकनकादिवस्तूपादाय च रूपनिजितमदनो विकसितवदनो राजराजदत्तमत्तबन्धुरसिन्धुरस्कन्धादिरूढः प्रौढवाराङ्गनावीज्यमानप्रधानातिमानप्रकीर्णकयुगलस्समियाय महामहप्राचुर्य प्राय-सुन्दरं निजमन्दिरं । ततोऽचिन्तयत् चित्ते-यावत् पिता नैति तावत् परमेश्वरी मम सन्निधत्ते । तेनाऽहं पित्राऽऽगमनादर्वाक् यशोऽर्थं कञ्चित् काव्यग्रन्थं ग्रथनामि तदा चारु । यत उक्तम् "यतः क्षणध्वंसिनि सम्भवेऽस्मिन्, काव्यादृतेऽन्यत् क्षयमेति सर्वम् । अतो महद्भिर्यशसे स्थिराय, प्रवर्तितः काव्यकथाप्रसङ्गः ॥ " [काव्यालङ्कार a.1. प.22] काव्यप्रकाशेप्युक्तम् काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । __ सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ [kA0pra0 1/2] कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिव धनः, राजादिगतोचिताऽऽचारपरिज्ञानमादित्यादेर्मयूरादिनामिवानर्थनिवारणमित्यादि विचार्य चातुर्यसम्बद्धां नलदमयन्तीय-कथां5 कर्तुमुद्यतवान् । नलस्य पुण्यश्लोकत्वेन* प्रकाशत्वात् । ततोऽनुदिनं सद्भारतीलालित्यमनुसरता तत्कथाविलाससागरं तरता तेन तत्कथाया अन्यूनाः सप्तोच्छासा यावता विनिर्ममिरे तावता पिता तद्ग्रामादाजगामाऽऽत्मगृहद्वारम् । ततः श्रीभारती प्रतिश्रुतं कार्य निर्वाह्य स्वावासमलञ्चकार । तत एतावत्येवेयं चम्पूकथा स्थितेति श्रीगुरुप्रवादः । अथ सकलमङ्गलकारणं प्रत्यूहव्यूहनिवारणमभिधेयाधुपयोगि च निश्चयेन शास्त्रादौ कविना किमपि प्रणेयं तदेतन्मनसि निधायाभीष्टदेवताप्रणतिपूर्वमेव साध्यमारम्भणीयमिति शिष्टाचारानुल्लंघनेन सूक्तजलनिधिरपि जलैरलब्धमध्यो विचित्रपदपंक्तिसरित्पाथोवीथिसंघट्टः श्रीत्रिविक्रमभट्टः प्रतिपादनीयसर्वरसकथोपक्रमे सदा शृङ्गारित्वादिन्द्रादीनेकान्तकान्तशान्तरसाप्लुतत्वाद्वीतरागप्रभृतींश्चापहाय सर्वरसात्मकं सुरेश्वरं शङ्करमेव स्तुवन्नाह 1 सत्या ' नास्ति anU0 / 2. 'ज्ञान' नास्ति anU0 से. / 3. वाराङ्गनारङ्ग0 से. / 4. प्राचुर्य ' नास्ति अनूप. से. / 5. se0 दमयन्तीकथां । 6. विनिम्मिरे anU0 / कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । रितुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ [ * आर्दीभूतत्वान् । For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: जयति गिरिसुतायाः कामसन्तापवाहिन्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः । तदनु च विजयन्ते कीर्तिभाजां कवीनामसकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः ॥ 1 ॥ जयतीत्यादि । चन्द्रमौलि:-सुधांशुशेखरो जयति-सर्वोत्कर्षेण वर्तते । ननु नमस्कार एव विघ्ननिरासकत्वेन प्रसिद्धस्ततः कथं तं परित्यज्य जयतीति प्रयोग: ? उच्यते-जयतीति पदेन सर्वोत्कृष्टता प्रतिपादिता भवति । सर्वोत्कृष्टश्च नमस्कार्य एव । यत्र सर्वोत्कृष्टत्वं तत्र नमस्कार्यत्वमित्यविनाभावादतो जयतीति पदेन नमस्कारप्रतिपत्तिः । नमस्कारेण च प्रबन्धकर्तृव्याख्यातृ श्रोतृणामिष्टफलसम्पत्तिः । किम्भूतश्चन्द्रमौलि: ? गिरिसुताया:हिमदुहितुः1 पार्वत्याः सम्बन्धिनि कामसन्तापं वहतीत्येवंशीलं कामसन्तापवाहि तस्मिन् कामसन्तापवाहिनि मनोभवप्रभवपीडां दधाने उरसि-हृदये चन्दनस्यायं चान्दनो रसनिषेक इव सन्तापहरणाद्रोहणद्रुमरसाभिषेक इव यः सः । यथा चन्दनरससेकस्तप्तस्य शान्तिकृद्भवति तथाऽयमपि कामाभितप्तगिरिजाहृदयस्य शान्तिकृत् । रसा निषिच्यन्तेऽस्मिन्निति रसनिषेको रसाधार इत्यप्येकदेशेन प्रतिपत्तव्यम् । रसाश्च-शृङ्गारादयो नव, तांश्च कवय एव व्यक्तीकर्तुं भविष्णवः2 / अतस्तदनु तस्य रसाधारस्य भगवतो अनुपश्चाद् रसव्यक्तिकारणभूतानां कवीनां-वाल्मीकिव्यासकालिदासप्रभृतीनां वाचां विलासा वाग्विलासा:-वचो वैचित्र्यो विजयन्ते । किम्भूतानां कवीनां ? कीर्ति-यशो भजन्तीति कीर्तिभाजस्तेषां यशस्विनाम् । किम्भूता वाग्विलासाः ? असकृद्-अजस्रं अमृतबिन्दून् तत्समानान् रसातिरेकान् स्यन्दन्ते-स्रवन्तीति अमृतबिन्दुस्यन्दिन:-निरन्तररसाविष्कारिणः । असौ हि भगवान् जगत्कर्तृत्वात् जगतोऽप्यादिरलौकिकपदमध्यास्ते । अतस्तस्य पश्चाद् ये लौकिकभावा रम्यस्वभावास्तदपेक्षयैव वाग्विलासानां विशेषजयः । अथवा वाग्विलासा विजयन्त इति स एव भगवान् शब्दब्रह्मस्वरूपः सकलस्याऽपि जगतोऽसकृदमृतबिन्दुस्यन्दित्वाद्विशेषेण जयति । यतो मूर्तया एकस्या एव गौर्या उरसि तथा चान्दन एव रसनिषेक इति व्यतिरेकः । अत्र च प्रथमार्द्धप्रतिपादितेनार्थेन वक्ष्यमाणप्रबन्धार्थो द्योत्यते । तथाहि-गिरिः-भीमः "गिरिर्भीमनृपे सूर्ये स्वभावे पर्वते जले" [ ] इत्युक्तेस्तस्य सुताया-दमयन्त्याः दुर्वारस्मारविकारसन्तप्ते उरसि नलश्चन्दनरसनिषेको भविष्यति, स च चन्द्रवंश्यानां मौलि: 1. हिमाचलदुहितुः anU0 / 2. प्रभविष्णव: anU0 से. / 3. अलोकिकं अनू. / 4. मूर्त se. / For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ prathama उवासः मुकुटायमान इति । यद्यपि "पूरणगुण0" [pA0sU0 2 / 2 / 21] इत्यादिना षष्ठीसमासनिषेधात्तदन्वित्यत्र समासश्चिन्त्यस्तथापि तदनु तदुपरीत्यादयः शब्दाः ससमासाः महाकविनिबद्धत्वात्साधवः । यद्यप्यन्यतरग्रहणेऽप्यभीष्टसिद्धिस्तथापि स्त्रीपुंसरूपयोर्द्वयोर्ग्रहणं, काव्यस्य शृङ्गाररसनिर्भरत्वद्योतनार्थं, अत्रास्यैव विशेषेण वक्ष्यमाणत्वात् । मालिनी ॥ 1 ॥ यश्च जगतः शिवतातिभ्यां* शिवाभ्यामपि केनाप्यतर्केण हेतुना स्वीकृतः, स किं सहायः ? किं मूलं ? किमुपकरणश्च ? इत्याह जयति मधुसहायः सर्वसंसारवल्लीजननजरठकन्दः कोऽपि कन्दर्पदेवः । तदनु पुनरपाङ्गोत्सङ्गसञ्चारितानां, जयति तरुणयोषिल्लोचनानां विलासः ॥ 2 ॥ जयति मध्वित्यादि । कोऽप्यद्भुतवैभवः कन्दर्पदेवो जयति । किम्भूतः ? मधुसहाय:-वसन्तसखः, न हि सखायमन्तरेण कश्चिन्महाकार्यकरणाय प्रवर्तते, एतस्यापि कृत्स्नं जगत्साध्यमतो मधु मित्रमकरोत् । पुनः किम्भूतः ? सर्वा या संसारवल्ली उत्तरोत्तरवृद्धिमत्वाद् भवस्य वल्ल्युपमानम् । तस्या जननाय-उत्पादनाय जरठकन्दः-कठिनकन्दः, कठिनकन्दाद्भि अविच्युता वीरुद्वृद्धिः, तदनु-कन्दर्पदेवानन्तरं तदुत्पाद्यस्तदुत्पादकश्च पुनःपुन:-मुहुर्मुहुः, अपाङ्गोत्सङ्गे-नेत्रोपान्तप्रदेशकोडे सञ्चारितानां-कामुकजनलक्षीकरणाय प्रवतितानां तरुणयोषिल्लोचनाना-नववयःसुन्दरीनेत्राणां विलास:-कटाक्षादिविभ्रमो जयति । पुनःशब्दो मुहुःशब्दवत् अद्विरुक्तो द्विरुक्तो वाऽभ्यासवृत्तिवचनः । अथवा सकलजगज्जन्तुजातीयाभिप्रेतत्वात् नवस्वपि रसेषु शृङ्गारो मुख्यस्तस्य चाधिष्ठाता कन्दर्पदेवो जयति । तस्य चोत्पाद्योत्पादकत्वेनाविनाभूतत्वात् कान्तानयनविलासो जयति । पुनःविशेषेणेत्यर्थः । पुन:शब्दो विशेषे । यथा "नि:कन्दामरविन्दिनी स्थपुटितोद्देशाङ्कशेरुस्थली, जम्बालाविलमम्बुकर्तुमितरासूते वराहीसुतान् । दंष्ट्रायां पुनरर्णवोर्मिसलिलैराप्लावितायामियं, यस्या एव शिशोः स्थिता वसुमती सा पोत्रिणी पुत्रिणी ॥ " / __ [खण्डप्रशस्ति प-21] मालिनी ॥ 2 ॥ 1. किमुपकरणश्च काम anU0 / 2. कन्दर्पदेवादनन्तरं anU0 / ___ शिवताति:-शिवङ्करः । ॥ निम्नोन्नत्तोद्देशाम् । / For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: अथ यदवादि 'तदनु च विजयन्ते वाग्विलासाः' इति तद्गुणानेव श्लोकत्रयेणाह अगाधान्तः परिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतः सारस्वतं वहत् ॥ 3 ॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ 4 ॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ 5 ॥ अगाधेति । अहं सरस्वती-भारती नदीविशेषश्च तस्या इदं सारस्वतं स्रोत:-प्रवाह वन्दे-नमस्कुर्वे स्तुवे वा । "वदि अभिवादनस्तुत्योः" [pA0dhA0-11]% इति धात्वर्थनिर्देशात् । नदीपक्षे-प्रवाहस्य तद्धर्मत्वान्न किञ्चिद् दुर्घटं परम् । भारतीपक्षे-अन्यधर्मस्यान्यत्रारोपणलक्षणसमाधिना गिरां नैरन्तर्येऽपि स्रोतः शब्दो, यथा-"उन्मिमीलकमलं सरसीनां कैरवञ्च निमिमीलमुहूर्तात्" [ ] इत्यत्रोन्मीलननिमीलने नेत्रधर्मावपि कमलकुमुदयोरारोपिते । किं कुर्वत् ? वहत्, भारतीपक्षे-प्रवर्तमानं सदस्यानां पुरः सदोदीर्यमाणत्वात् । नदीपक्षे-प्रसरत् कुण्डादिभिरव्याहतत्वात् । पुनः किम्भूतं ? भारतीपक्षे-अगाधः-महार्थतया अलब्धमध्योऽन्तः-मध्ये प्रकरणान्मनसि परिस्पन्दश्चेतनश्चमत्कारी स्फूतिविशेषो यस्य तत् । नदीपक्षे-अगाधः-गम्भीरः, अन्तर्मध्ये परिसमन्तात् स्पन्दः-चलनं आवर्तविशेषो यस्य तत् । तथा गी:पक्षे-विबुधानां-देवानामानन्दमन्दिरंहर्षस्थानं विबुधानन्दमन्दिरं, भारतीविलासेन सुराणामपि प्रमोदः सम्पद्यते । यद्वा, विबुधानां-पण्डितानामानन्दस्थानम् । नदीपक्षे-वीनां-पक्षिणां बुधाः-राजाहंसास्तेषां हर्षस्थानम् । पुनर्भारतीपक्षे-रसानां शृङ्गारादीनां अन्तरं-विशेषस्तत्र तेन वा प्रौढं-प्रगल्भम् । नदीपक्षे-रसाया:- भूमेरन्तरे-मध्ये प्रवहतिस्मेति प्रौढं, कर्तरि क्तः । सरस्वती किल म्लेच्छदेशे न्यग्भूय तदन्ते पुनरुद्भवतीति लोकश्रुतिः । कालिदासोप्यूचे-"नदिमिवान्तः सलिलां सरस्वतीं" [रघुवंश 3 / 9] इति । यद्वा, सर:-पयोऽस्यास्तीति कृत्वा सरस्वतीशब्दो नदीमात्रवचनः । yadanekArthaH"sarasvatI सरिद्भिदि । वाच्यापगायां स्त्रीरत्ने, गोवाग्देवतयोरपि । " [4/134] सरस्तोयतडागयोः ॥ " [sa0 tR0 35] __% अभिवादनं पादयोः प्रणिपात: स्तुतिर्गुणैः प्रशंसा । For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः "" इति तु विश्वप्रकाशः । अतः सारस्वतं नादेयं स्रोतो वन्दे । किम्भूतं ? वहत् - प्रसरत्, पुनः विबुधानां देवानां जलक्रीडादिभि: प्रमोदसदनं एतावता स्वर्गमार्गप्रवृत्तं । तदुक्तम् - "तथा रसायां वसुधायां तथा अन्तरे च' [ ] श्वभ्रे - अर्थात्पाताले प्रकर्षेणोढं इत्यसाधारणविशेषणसामर्थ्यात् त्रिपथगास्रोत इत्यर्थः । प्रौढमिति " प्रादूहोढ0 " [ इत्यादिना वृद्धिः ॥ 3 ॥ प्रसन्ना इति । कस्यचिद् विशिष्टभाग्यस्य पुंसः - पुरुषस्य पुण्यैः - श्रेयोभिरीहग्गुणा मुखे वाचः - वाण्यः, गृहे च स्त्रियो भवन्ति - सम्पद्यन्ते संजायन्ते । कीदृशो ? वाचः ? नानेति पदं सर्वत्राऽऽकृष्यते । नाना - अनेकधा प्रसन्ना:- प्रसादगुणोपेताः सुबोधा इत्यर्थः । शब्दगुणः प्रसादः ओजो मिश्रितशैथिल्यात्मा, अर्थगुणस्तु प्रसादो वैमल्यं झगिति अवबोधगोचरत्वमिति यावत् । तथा चाह काव्यप्रकाशकार: "श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥ " [kA0 pra0 8 / 102] इति । यद्वा, प्रसन्नाः - समासरहिताः । उक्तञ्च--- "माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः । समासवन्ति भूयानि न पदानि प्रयुञ्जते ॥ ' [ भामहः काव्यलङ्कार 2 / 1] अन्यत्राप्युक्तम् 7 "बहुसमासवतीवृतिरोजः, असमासवतीवृतिः प्र्साद्ः"| [ इति । तथा नाना - अनेकधा कान्त्या-कान्तिगुणेन हर्तुं - मनोवशीकर्तुं शीलं यासां ताः कान्तिहारिण्यः । शब्दगुणः - कान्तिरौज्ज्वल्यं ग्राम्यादिभिरनतिप्रयुक्तमिति यावत् । अर्थगुणस्तु-कान्तिर्दीप्तरसत्वं, तथा नाना - अनेकप्रकारं शब्दगुणार्थगुणशब्दालङ्कारार्थालङ्काररूपं चतुर्धा श्लेषं विशेषेण वक्ष्यत इति, नानाश्लेषविचक्षणाः । शब्दगुणो मसृणत्वं श्लेषः, अर्थगुणस्तु श्लेषो घटना, शब्दकृतः शब्दालङ्कारश्लेषः, अर्थकृतस्तु अर्थालङ्कारश्लेषः । आह च काव्यप्रकाशकार: श्लेषलक्षणम्-क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा श्लेषः । For Personal & Private Use Only [kA0 pra0 सूत्र 8/10 ] इति । स्त्रियस्तु प्रसन्ना:- तोषान्विताः, तथा कान्त्या वपुषो गुणविशेषेण मनोज्ञा:, 1. कीदृश्यो anU0 / 2. भूयांसि anU0 / 3. प्रयुक्तत्वमिति anU0 / 4. शब्दालङ्कारः anU0 | 5. अर्थालङ्कारः anU0 / Page #153 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः तथा विविधे आश्लेषे-आलिङ्गने विचक्षणाः- दक्षाः । आलिङ्गनान्यमूनि द्वादश - स्पृष्टक 1, विद्धक 2, उद्धृष्ट 3, पीडन 4, लतावेष्टक 5, वृक्षाधिरूढ 6, तिलतण्डुल 7, क्षीरनीर 8, रूपगूढ 9, जघनोपश्लेष 10, स्तनालिङ्गन 11, ललाटिकाख्यानि ॥4॥ 8 किं कवेरिति । कंवेस्तेन काव्येन किम् ? धनुष्मतः- धानुष्कस्य तेन काण्डेन - शरेण किम् ? न किञ्चिदित्यर्थः । तेनेति केन ? यत्काव्यं काण्डं च परस्य - अन्यस्य श्रोतुः शत्रोश्च हृदये - मनसि वक्षसि च लग्नं चमत्कृतं मर्मप्रविष्टं च सत् शिर:- मूर्द्धानं न घूर्णयति-न भ्रमयति । शिरोघूर्णनं च हर्षव्यथयोराधिक्याद् भवति । "हृदयं मानसो रसो " [यतृ. 68] इति विश्वप्रकाशः । अत्र च काव्यसम्बन्धात् काण्डसम्बन्धाच्च द्वयोरपि कविधनुष्मतोरुपहासपरतया प्रयोगः । अत्र किं शब्दः कुत्सार्थः । यदनेकार्थ :- "किं प्रश्ने कुत्सनेऽपि च । " [ परि0 92 ] काव्यं सर्गबन्ध: 2 ॥ 5 ॥ अथ कुकविनिन्दाव्याजेन विपरीतगिरामग्राह्यत्वमाह अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ 6 ॥ अप्रगल्भा इत्यादि । एके कवयः बालका इव सन्ति । किम्भूताः कवयः ? पदन्यासे-विभक्त्यन्तं पदं तेषां न्यासे - नैयत्यप्रयोगे अप्रगल्भाः - अनिपुणाः, तथा जनानां - लोकानां 3 नीरागः - रागाभावास्तत्र हेतवः - कारणं । न हि तादृशं काव्यं श्रुत्वा रसिकानां कश्चिच्चमत्कारः संजायते । तथा बहुलालापाः । एतेन निःसारवत् कृत्वोक्ति: ॥ 1 ॥ बालकपक्षे - पदन्यासे - चरणक्षेपे अप्रगल्भाः तथा जनन्या :- मातू रागहेतव:अनुरागकारणं, तथा बह्रीं लालां - निष्ठीवनजलं पिबन्तीति बहुलालापाः । यद्वा, बह्वयो लाला-अप्स्वरूपा येषु ते । "ऋक्पूरब्धूः पथामनक्षे" [pA0 sU0 5 / 4/74] इति अप्रत्ययः समासान्तः ॥ 2 ॥ अत्र गभीरार्थत्वात् कविभिरन्येप्यर्था उत्प्रेक्ष्यन्ते । तद्यथा एके कवय अबालकाः - जराजर्जरितदेहा इव तेऽपि अशक्तत्वात् पदन्यासे अप्रगल्भा एव । तथा जनानां-युवतिलोकानां नीरागं-रागाभावस्तत्र हेतवः । न हि जरद्देहे युवतिजनोऽनुरज्यत इति । तथा निद्रालस्याद्याधिक्येन अबहुल आलापो येषां ते तथाविधाः ॥3॥ 1. 'मनसि' नास्ति anU0 / 2. सर्गसम्बन्धः anU0 / 3. विद्वल्लोकानां anU0 / 4. बहुल आलापो येषां ते बहुलालापाः अनूः । For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ prathama उच्छवासः यद्वा, एके-केचन कवयः-जलपक्षिण इव सन्ति, के-जले वयः-कवयः । किम्भूताः ? अरणं AraH"R गतौ" [pA0 dhA0 12] ये गत्यर्थास्ते प्राप्त्यर्था इति वचनात् आरः-प्राप्तिरार एव आरकः, स्वार्थे कः, रलयोरैक्यात् अप्सु आलकः प्राप्तिर्येषां ते तथा । अतएव पदन्यासे अप्सु प्रगल्भा अप्रगल्भा बकादयः । श्लेषे अक्षरच्युतिश्रवणादयः पलोपः । नीरञ्च अगश्च नीरागौ अजनौ-जनरहितौ नीरागौ स्थित्याद्यर्थं हेतू येषां ते, तथा एकान्तसजलवनस्थायिन इत्यर्थः । तथा अरणं आरो विहा यो गतिर्बहुलस्य आप:1 प्राप्तिर्येषां ते बहुलालापाः । श्लेषे रलयोरेकत्वश्रवणात्, सपक्षत्वेन बहुलनभोगतयः ॥ 4 ॥ यद्वा, एके कवयः वालका:-हस्वा वाला वालका "अल्पाख्यायां" [pA0 sU0 5/ 4/136] कन्, चूर्णकुन्तला इव सन्ति । ते किम्भूताः ? पदन्यासे-वेणीलक्षणस्थानरचनायां अप्रगल्भा:-असमर्था असंस्कार्यत्वात् तेन जनानां-युवलोकानां रागाभावजनकाः, सपुष्पमालवेणीविन्यासेन बद्धा एव केशा रागजनका इति । तथा अलीनां समूह आलं, पद्मिनीमुखवर्तित्वेन कर्णोत्पलनिकटवर्तित्वेन वा बहुल: आलस्य-भ्रमरसमूहस्य आपःप्राप्तिर्येषु ते, पद्मिनीमुखस्य कर्णोत्पलस्य च सुरभित्वात् । यद्वा, बहुलाडे-देशविशेषे आपःप्राप्तिर्येषां ते, तद्देशे हि अदीर्घा एव केशाः स्युरिति । उलयोरैक्याद् बहुलालापाः ॥ 5 ॥ एके अबालका:-पण्डिताः कस्य-ब्रह्मणो वयः-पक्षिणो राजहंसा इव सन्ति । किम्भूता राजहंसाः ? पदन्यासे-ब्रह्मचरणन्यासे प्रगलतीतिरे प्रगल्, न प्रगल् अप्रगल्, एवं विधा अक्षरा भा-प्रभा येषां ते । ब्रह्मवाहनत्वात् । अतएव जनेषु निश्चितं राजन्ते इति जननीराः, "kvacit"DaH । तथा गो-गमनं तत्र हेतवः विधेर्गमने कारणं । तथा "लड विलासे" [pA0 dhA0 383] ललनं लाल:-विलासः बहुर्लालस्य-लीलाविशेषस्य आपःप्राप्तिर्येषु ते बहुलालापाः ॥ 6 ॥ यद्वा, हे अ !-कृष्ण तव एके कवयः अबालका:-प्रौढा इव सन्ति । तव इत्यत्र श्लेषाद् विसर्गलोपः । हे प्रगल्भाः । पदन्यासप्रगल्भं धृष्टं प्रकरणाद् बलिं अस्यति-पाताले क्षिपतीति प्रगल्भाः, ईदृग्विधः पदन्यासः-क्रमक्षेपो यस्य स तस्य सम्बोधनम् । तथा i:कामस्तस्य जननी-लक्ष्मीस्तस्यां रागो यस्य स इजननीरागस्तस्य सम्बुद्धौ इजननीराग !, न विद्यते बहुलस्य-प्रभूतस्य आलस्य-अनर्थस्य आप:-व्याप्तिर्येषु ते । "आप्लु व्याप्तौ" [pA0 dhA0 1342] / अबहुलालापा एतत् कविविशेषणम् । / 7 / / यद्वा, एके कवय अबालका इव सन्ति । किम्भूताः कवयः ? अवत्-विष्णुवत् प्रगल्भाः । क्व ? पदन्यासे-पदरचनायां, यथा तेन पदत्रयेण विश्वत्रयं व्याप्तं तथा कविभिः 1. आरस्य आपः anU0 / 2. यद्वा एके anU0 / 3. सति प्रगलतीति anU0 / For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: स्ववचनरचनया, "NIJ प्रापणे" [pA0 dhA0 967] जनान्नयन्ति-सुखं प्रापयन्तीति जनन्यः-राजानस्तेषां रागहेतवः । तथा बहु-अत्यर्थं लान्ति अर्थात् यशो गृह्णन्तीति बहुला, एवं विधा आलापा येषां ते बहुलालापाः ॥ 8 ॥ ___यद्वा, हे एकाम ! तव के कवयः बालका इव सन्ति न केऽपि, त्वां स्तोतुं सर्वेऽपि प्रौढा एवेति भावः । हे आपदन्यासे अप्रगल्भ ! आपदां समूह आपदं तस्य न्यसनं न्यास:स्थापनं तस्मिन् अप्रगल्भ, सर्वसम्पन्निदानत्वात् । श्लेषाद्विसर्गलोपः । तथा हे जननीराग ! जनानां-कामुकलोकानां निश्चितो रागो यत्रेति, दृष्टिकामस्नेहभेदेन रागस्य त्रिविधत्वात् । बहुल:-सम्भोगविप्रलम्भादिविषय आलापो येषां ते बहुलालापा इति कविविशेषणम् ॥ 9 ॥ अथ कारणं विनाऽपि केचित् परोत्कर्षमसहिष्णवस्ततस्तानेव क्षुद्रान् काव्यप्रवृत्तिभङ्गहेतून् शब्दमात्रेण गौरवयन्नाह अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥ 7 ॥ अक्षेति । दुःनिन्दायाम्, दुष्टा:-कृत्याकृत्यभव्याभव्यविशेषविवेकविकला जना दुर्जनास्तेषामियं दौर्जनीसंसत्-सभा वन्दनीया-नमस्कार्या इत्युपहासवाक्यम् । श्लेषतस्तु वन्दे, गुप्तौ करणीया वन्दनीया । केव ? ब्रह्मणां-विप्राणामियं ब्राह्मी-संसदिव-द्विजसमेव, यथा द्विजसमा वन्द्यते तथा दुर्जनसंसदपि वन्द्या । किम्भूता दौर्जनीसंसत् ? अक्षमया-रुषा य आलापः-सम्भाषणं तस्य वृत्ति-व्यापारं जानातीति अक्षमालापवृत्तिज्ञा-कोपोल्लापयुक्वाक्प्रसरा, तथा कुशासनस्य-कुत्सितशिक्षणस्य परिग्रहः-स्वीकारो यस्याः सा कुशासनपरिग्रहा, तथा समे साधावपि खला प्रतिपक्षभूता । असाधौ यदि खला भवति तदा भवतु, परं साधावपि खलेत्यनौचित्यविस्मयमिश्रसमुच्चयार्थोऽपि शब्दः प्रतीयते । किम्भूता द्विजसभा ? अक्षमालाया:-जपमालाया अपवृतिः-भ्रमणं तां जानातीति । तथा कुशस्यदर्भस्य आसनं-विष्टरस्तस्य परिग्रहः-स्वीकारो यस्याः सा । पवित्रस्य पवित्रत्वात् तदासनमेव तस्या उचितम् । पुनः किम्भूता ? सह मेखलया-मौंज्या वर्तत इति समेखला । ब्राह्मीति "तस्येदं" [pA0 sU0 4/3/120] इत्यण् । ब्रह्मण इत्यन्त्यस्वरादि लोपः । "ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ऋत्विग्योगभिदो" चेत्यनेकार्थः [2/279] / "समं साध्वखिलं सदृग्" इत्यनेकार्थः [2/344] ॥ 7 ॥ 1. 'ततः' नास्ति anU0 / For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ prathama उवासः रोहणं सूक्तरत्नानां वृन्दं वन्दे विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ 8 ॥ रोहणमिति । अहं विपश्चितां-विदुषां वृन्दं-समूहं वन्दे-नमस्यामि । किम्भूतम् ? शोभनानि-निर्दोषसगुणसरससालङ्काराणि उक्तानि-कथितानि सूक्तानि-सुभाषितानि तान्येव रत्नानि तेषां सूक्तरत्नानां रोहन्त्यस्मिन्निति रोहणं-उत्पतिस्थानम् । तन्नमस्करणे हेतुमाह-यस्य विपश्चिद्वन्दस्य मध्ये पतित:-गतो यन्मध्यपतितः सन् काचोबन्धः-प्रकरणात् काव्यबन्धो नीचोऽपि-अतादृशोऽपि उच्चैः-उत्कृष्टो मणिरिवाचरति स्वप्रबन्धकर्तारं भूषयन्मणीयते । विपश्चितो हि कविपरिश्रमं जानन्तोऽतादृशमपि प्रबन्धं व्याख्यानप्रागल्भ्यादनुगृह्योत्कर्ष लम्भयन्ति । कचबन्धे-कच्यन्ते बध्यन्ते "अनेनार्था asminni"ti वा घत्रि [घनि च भावकरणयोः, pA0sU0 6 / 4 / 27], काचः-प्रबन्धः । अथ च रोहणं-माणिक्यशैलं स्तौमि, यस्य मध्ये पतितः काचः क्षारमृद्विकारो नीचोऽपि-निकृष्टोऽपि रत्नसांनिध्यान्मणीयतेरत्नायते ॥ 8 ॥ आस्तां सज्जनदुर्जनयोः शीलेन साम्यं यावन्मूर्त्यापि महदन्तरमिति निरूपयन्नाह अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ 9 ॥ अत्रीति । अत्रिमुनिनेत्रजन्मत्वादविजातस्य शशिनः-शशाङ्कस्य, च-पुनः, न त्रिभिर्जातस्येत्यत्रिजातस्य अर्थात्कुलीनस्य सज्जनस्य सतो या मूर्तिः-शरीरं अवैरा जगन्मैत्री परावर्तते, सा मूर्तिः वै-स्फुटं रात्रिजातस्य-निशासम्भूतस्य तमसः-अन्धकारस्य दुर्जनस्य च त्रिजातस्य-अकुलीनस्य क्व वर्तते ? न क्वापीति । यतो दुर्जनस्य मूत्तिर्वैरावैरहेतुः । अत्र .श्लेषोक्त्या तलोपः । अथवा शशितमसोः सज्जनदुर्जनयोश्च सहजं वैरमिति, वैराद्धेतोर्दुर्जनस्य क्व सा मूर्तिरिति । अथवा दुर्जनस्य मूर्तिः क्व अवैरा ? अपितु सर्वत्राऽपि सवैरेत्यर्थः । "मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि" इत्यनेकार्थः [2 / 191] ॥ 9 // निश्चितं ससुरः कोऽपि न कुलीनः समेऽमतिः । सर्वथासुरसम्बद्धं काव्यं यो नाभिनन्दति ॥ 10 ॥ निश्चितमिति । सुष्ठ रसाः- शृङ्गारादयो यत्र तत् ईदृग्विधं बद्धं-रचितं काव्यंकाव्यग्रन्थं यो नाभिनन्दति-नाभिप्रइति न स्तौतीत्यर्थः । स निश्चितं-ध्रुवं सह सुरया vartata For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 12 इति कृत्वा ससुर:-मद्यपः कोऽपि न कुलीनः - नाभिजातः । पुनः सर्वथा सर्वेणाऽपि प्रकारेण समे-साधावमतिः सर्वथा साधुविषयां मतिमिच्छां सेवनादिरूपां न करोतीत्यर्थः । अथ च असुरैः सम्बद्धं मिलितं असुरसम्बद्धं काव्यं - शुक्रमभिलक्षीकृत्य यो न नन्दति-न हृष्यति स सुर:-देवः कोऽपि । तथा न कौ - भूम्यां लीनः - आश्लिष्टः स्वर्ग एव तस्यावस्थानात् । तथा मा- लक्ष्मी:, i: - कामस्ताभ्यां सह वर्तत इति समे: विष्णुस्तत्र सेवनाय मतिर्यस्य स समेमतिर्विष्णुपक्षीय इत्यर्थः ॥ 10 ॥ सम्प्रति वाग्विलासाधारानुदारान् वाल्मीकिप्रभृतीन् कतिचित् कवीन् वर्णयन्नाह-- सदूषणापि निर्दोषा सखरापि सकोमला । तस्मै नमः कृता येन रम्या रामायणी कथा ॥ 11 ॥ सदूषणेति । तस्मै श्रीवाल्मीकिमुनये नमः । तस्मै इति कस्मै ? येन - कविना रम्या-शब्दार्थदोषरहितत्वाद् रमणीया रामायणीकथा चतुर्विंशतिसहस्रप्रमाणा कृता -विदधे । किम्भूता कथा ? दूषणखरौ राक्षसौ, सह दूषणेन वर्तत इति सदूषणा, तथा निर्दोषादोषरहिता । पुन: सह खरेण वर्तत इति सखरा, दूषणखरयोरत्र वध्यत्वेन प्रणीतत्वात् । तथा सह कोमलत्वेन-मृदुत्वेन वर्तत इति सकोमला-माधुर्यगुणोपेतेत्यर्थः, अपि:-विरोधे । स च दूषणखरयोर्दोषार्थकठिनार्थत्वे भवेत्, कथं या सदूषणा - सदोषा भवति सा निर्दोषाअपगतदूषणा कथं स्यात् ? तथा सह खरेण - खरत्वेन वर्तत इति सखरा, या सखरा भवेत् सा सकोमला कथं भवेदिति विरोधः । समाधिस्तु प्रागेवोक्तः । कोमलशब्दः खरशब्दश्च जललवणादिवत् भावप्रधानत्वेन ग्राह्याः । इहानुक्तोऽपि वाल्मीकिः प्रतीयते । प्रौढ : 2 विशेषणप्रयोगाद्विशेष्यप्रतिपत्तिरिति वचनात् । किञ्चासौ भगवान् मर्त्यलोके काव्यसृष्टिप्रथमवेधा निरुपमरामायणीयकरामायणनिर्माणप्रवीणतयैव निर्दिश्यमानः प्रकृष्यते, नत्वितरसाधारणसंज्ञामात्रनिर्देशेन । अत एव कविनोत्कर्षचमत्कृतेन वाक्यसमाप्तिं प्रतीक्षितुमक्षमेण त्रिविक्रमेण वाक्यगर्भेऽपि तस्मै नमः इति भक्तिप्रकर्षप्रकाशनमुक्तम् । अर्धयोर्व्यत्यासपाठे तु गर्भितदोषशङ्खैव न स्यात् । नमस्तस्मै कृतेन्त्यपदद्वयस्यादावुपन्यासे सदूषणेत्यादिदलनस्य चान्ते न्यासेन तद्दोषसम्भव इति भावः । नम इति पदस्य पूर्वमेव न्यासात् रामोऽय्यते-ज्ञायते ऽस्यामिति रामायणी । "अधिकरणे ल्युट्, स्वरात्कृतश्च" इति णत्वम् ॥ 11 ॥ 1. न च anU0 / 2. प्रौढ anU0 / For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ prathama उद्दासः किञ्च व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । सृष्टा गौरीदृशी येन भवे विस्तारि भारता ॥ 12 ॥ व्यास इति । स व्यास:- कृष्णद्वैपायनाख्यो नमस्कार्य: / स इति कः ? येन कविना ईदृशी-सर्वत्रख्याता भवे- संसारे गौ:- वाक् सृष्टा - निर्मिता । किम्भूता ? विस्तारि - विस्तरणशीलं भारतं यस्यां सा विस्तारिभारता । किम्भूतो व्यास: ? क्षमाभृतां - क्षमां बिभ्रतीति क्षमाभृतस्तेषां क्षान्तानां मध्ये श्रेष्ठ: - अतिशयेन प्रशस्यः । क इव ? हिमवानिव, यथा हिमवान् वन्द्यते गौरीपितृत्वात् । स च कीदृश: ? क्षमाभृतां - भूधराणां मध्ये श्रेष्ठःश्रेयान्, तथा येन हिमवता भवे - शिवे रता - अनुरक्ता ईदृशी विश्वविख्याता गौरी - पार्वती निर्मिता । कीदृशी ? विस्तारिणी भा - दीप्तिर्यस्याः सा विस्तारिभा । भरतान्-भरतवंशोद्भवान् युधिष्ठिरादीनधिकृत्य कृतं शास्त्रं भारतं सपादलक्षप्रमाणम् । "क्षमा शान्तिः 2 क्षोणी च " [ane0 2/321] "भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे" इत्यनेकार्थः [2/545] / "गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ, वज्रे भूमाविषौ गिरि" इत्यनेकार्थः [1/6] ॥ 12 ॥ कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना । करोति कस्य नाह्लादं कथा कान्तेव भारती ॥ 13 ॥ 13 कर्णान्तेति । भारती - भरतान्वयसम्भूतयुधिष्ठिरादिवृत्तसम्बद्धा कथा कस्य न आह्लादं-आनन्दं करोति ? अपितु सर्वस्य करोतीत्यर्थः । किम्भूता भारतीकथा ? कर्णस्यराधेयस्य अन्ते - विनाशे सति विभ्रमेण - विस्मयेन वे:-पक्षिणो गरुडस्य भ्रमेण वा अतिलाघवेन भ्रान्ता-विचरितुं प्रवृत्ताः कृष्णार्जुनविलोचना - वासुदेवपार्थधृतराष्ट्रा यस्यां सा कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना तेषां तत्र प्रबन्धेनाख्यानात् । केव ? कान्तेवसुन्दरीव, यथा कान्ता सर्वस्याऽऽह्लादं करोति । किम्भूता ? कर्णान्ते - श्रवणपर्यन्ते यो विभ्रमः-विलासस्तेन भ्रान्ते साचिविलोकनाय स्फुरिते कृष्णार्जुने - श्यामवलक्षे विलोचने- नेत्रे यस्याः सा तथाविधा । यद्वा, कर्णान्ते - श्रवणपर्यन्तगामिनी विभ्रमे भ्रान्ते कृष्णार्जुने च विलोचने यस्याः भरतानधिकृत्य कृता भारती । " अधिकृत्य कृते " ग्रन्थे" [pA0 sU0 4 / 3 / 87] इत्यण् ॥13॥ 1. वन्द्यः-नमस्कार्यः anU0 / 2. क्षान्तिः anU0 / 3. सर्वस्यापि anU0 / 4. विभ्रमभान्ते anU0 / .5. 'कृते' नास्ति anU0 / For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ 14 दमयन्ती-कथा-चम्पू: शश्वद्बाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढयेन निःशेषो रञ्जितो जनः ॥ 14 ॥ शश्वदिति । गुणाढ्येन-बृहत्कथाकारेण निःशेषः-सर्वोऽपि जनो रञ्जितःआवजितः प्रमोदं प्रापितः । किम्भूतेन ? बाणः कविर्द्वितीयो यस्य स तेन । पूर्वं गुणाढ्येन पश्चाद् द्वितीयेन बाणेन चेति भावः । पुनः किम्भूतेन ? शश्वत्-निरन्तरं न मदाकारंस्तब्धतदिरूपं धरतीत्येवं शीलो मदाकारधारी तेन मदाकारधारिणा किन्त्वगर्वेण । "अनित्यः समासविधिः" इति वचनादत्र नत्रा न समासः । केनेव ? धनुषेव, यथा धनुषा बाणः-शरो द्वितीयो यस्य तत्तेन आकृष्टबाणेन शश्वद् अनिशं अरं-अत्यर्थं निःशेषः-सकलो जनः प्रतिपक्षलोको जित:2 / किम्भूतेन ? गुण:-ज्या तेन आढ्येन-समृद्धेन आरोपितप्रत्यञ्चेनेत्यर्थः । तथा नमन् य आकारस्तद्धारिणा तद्विभ्रता, अन्यथा बाणमुक्तेः ॥ 14 ॥ इदानीं कविवर्णनं संक्षिपन्नाह इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी, विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा । वाचो वाच्यविवेकविक्लवधियामीग्विधा मादृशां, लप्स्यन्ते क्व किलावकाशमथवा सर्वंसहाः सूरयः ॥ 15 ॥ इत्थमिति । इत्थं-उक्तप्रकारेण एषां-वाल्मीकिप्रभृतीनां कवीनां काव्यं-सर्गबन्धः विचित्रविस्तीर्णवस्तुरसग्रथिता वृत्तोत्पाद्या वा कथा । महापुरुषप्रतिबद्धमुपदेशरूपं संक्षिप्तवृत्तग्रथितं कथानकं तेषां ये रसाः-शृङ्गारादयस्तैः काव्यकथानकरसैः, अमी-ऐदंयुगीना विद्वांसः कर्णौ च हृदयञ्च कर्णहृदयम् । "द्वन्द्वश्च प्राणितूर्यसेनाङ्गानां" [pA0 sU0 2 / 4 / 2] इति द्वन्द्वैकवद्भावः । परिपूर्ण-सामस्त्येनाभितं कर्णहृदयं येषां ते परिपूर्णकर्णहृदयाः सन्ति । अतो वाच्यस्यार्थस्य विवेके-सदसव्यक्तौ विक्लवाः अधीरा धी:-बुद्धिर्येषां ते तेषां, अभिधेयविरचनविधुरशेमुषीणां मादृशां-अतत्त्वज्ञानां ईदृशाश्चेतश्चमत्कारकरणापटवो वाच:-वाण्यः किल क्वावकाशं लप्स्यन्ते-प्राप्स्यन्ति स्थानाभावात् । क्व किलेत्यसम्भावने । गिरां ह्यवकाशः कर्णयोर्हदये वा, तच्च द्वयमाद्यकविवचोभिरेवोभितमतः क्वावकाशः । कैः के इव? पयोभिः कुम्भा इव, यता पयोभिः परिपूर्णकण्ठोदराः कुम्भा नेतरस्य पानीयस्याव-काशं लभन्ते । इवार्थे यथाशब्दः । तर्हि किं कथाग्रथनप्रयत्नेनेत्या 1. सर्वो anU0 / 2. जित: पराभूतः anU0 / 3. ईदृग्विधाः anU0 / For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ prathama उछासः 15 शंक्याह-अथवेति उपायस्मरणगर्भे, पक्षान्तरे सूरयः-विद्वांसः सर्वं सहन्ते इति सर्वंसहाः तस्मादस्मादृशामपि गिरः सहिष्यन्ते, अस्माद् गिरोऽपि कर्णहृदयेऽवकाशं लप्स्यन्त इत्यर्थः । औद्धत्य-परिहारोऽयं । सर्वंसहा इति पू: "सर्वयोर्दारिसहोः" [ ] इति सर्वशब्दे सहे: खच्, खित्वान्मुमागमः ॥ 15 ॥ भङ्गश्लेषमुक्तिविशेषणं संवृण्वन्नाह वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः । / नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ 16 ॥ वाच इति । वाचः-गिरो भङ्गश्लेषविशेषतः-भङ्गश्लेषातिशयेन काठिन्यं-कार्कश्यं आयान्ति-प्राप्नुवन्ति । ततोऽन्तरान्तरा निबध्यमाने, तत्र भङ्गश्लेषे नोद्वेगः कर्तव्यःनोद्विजितव्यम् । यस्माद्धेतोः कवे:-काव्यकर्तुः नैको रस:-नैका रुचि: प्रसत्तिलक्षणाव्युत्पत्तिलक्षणाप्यस्ति ॥ 16 ॥ ननु प्रसत्तिमार्गेण कोमलमेव काव्यं निबध्यतां किमितरेण व्युत्पत्तिमार्गेण भङ्गश्लेषकृतकाठिन्येनोद्वेगहेतुना ? इत्याह काव्यस्याम्रफलस्येव कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ 17 ॥ काव्यस्येति । कोमलस्य-प्रसन्नस्य इतरस्य-व्युत्पन्नस्य च काव्यस्य बन्धच्छायाविशेषेण-रचनाचारुत्वेन रसोऽपि-शृङ्गारादिरपि अनन्यरूपोप्यन्यादृशोऽन्यरूपो व्युत्पत्तिचर्चया सोत्कर्षः स्यात् । इतरभाजनस्थक्षीराद्-रत्नभाजनस्थक्षीरवत् । अपि: संभावने । कस्येव ? आम्रफलस्येव, यथा आम्रफलस्य कोमलस्य-अपरिणतस्य इतरस्य च-परिणतस्य बन्धस्यवृत्तस्य छायायाश्च-नीलपीतादिरूपाया विशेषेण यावद् रसः स्वादोऽप्यन्यादृक् स्यात् । आस्ताम् आकारवैसदृश्यं । आकारवैसदृश्यं तु बन्धच्छायाविशेषेण भवत्येवेत्यर्थः बध्यते अनेनेति कृत्वा बन्धो वृत्तं । यद्वा फलारम्भकरसकणिकारूपो बन्धः । काव्यपक्षे बन्धःरचना ॥ 17॥ अथ ग्रन्थकृत्स्वान्वयवर्णनामाह अस्ति समस्तमुनिमनुजवृन्दवृन्दारक वन्दनीयपादारविन्दस्य भगवतो विधेर्विश्वव्यापिव्यापारपारवश्यादवतीर्णस्य संसारचक्रे क्रतुक्रियाकाण्ड For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: शौण्डस्य शाण्डिल्यनाम्नो महर्षवंश:1 / श्रूयन्ते च तत्र श्रवणोचिताश्चन्दनपल्लवा इवः केचिदनूचानाः शुचयः सत्यवाचो5 विरञ्चिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्यजनाश्च न च ये लङ्कापुरुषाः, ससूत्राश्च न च ये लम्पटाः, प्रसिद्धाश्च न च ये लम्पाकाः, कामवर्षाश्च न च ये लङ्गनाः सन्मार्गस्य, नववयसोऽपि न च ये लम्बालकाः, महाभारतिकाश्च न च ये रङ्गोपजीविनः, सेविताऽप्सरसोऽपि न च ये रम्भयान्विताः । किम्बहुना ___ अस्ति समस्तेत्यादि । शाण्डिल्यनाम्नो महर्षे वंश:-अन्वयोऽस्ति-विद्यते इत्यन्वयः । किम्भूतस्य महर्षेः ? समस्ता ये मुनयः-वाचंयमाः मनुजानां-मनुष्याणां यद् वृन्दं-कदम्बकं वृन्दारका:-देवास्ततो द्वन्द्वे समस्तमुनिमनुजवृन्दवृन्दारकास्तेषां वन्दनीयेनमस्करणीये पादारविन्दे-चरणाब्जे यस्य स तथा तस्य । तथा भगवतः-समग्रैश्वर्यादिगुणयुक्तस्य विधे:-ब्रह्मणो विश्वव्यापी-जगद्व्यापनशीलो यो व्यापार:-करणप्रयत्नस्तस्य यत्पारवश्यं-पारतन्त्र्यं तस्माद् विश्वव्यापिव्यापारपारवश्यात्, संसारचक्रे - भूमण्डले अवतीर्णस्य-प्राप्तजन्मनः । तथा क्रतुक्रियाणां-यज्ञकर्माणां यत् काण्ड-कलापस्तेन शौण्ड:विख्यातस्तस्य क्रतुक्रिया-काण्डशौण्डस्य । यज्ञश्च लोकानां शान्तिकृ दसौ च यज्ञक्रियाकलापप्रसक्तस्ततोऽयं प्रजाशान्त्यै प्रजासृजा सृष्ट इति भावः । "काण्डं नालेऽधमे वर्गे" इत्यनेकार्थः [2 / 113] / "शौण्डो विख्यातमत्तयोः" इत्यनेकार्थः [2 / 130] / तत्र-शाण्डिल्यनाम्नो* महर्षेर्वशे केचित् अनुचाना:-श्रोत्रियाः साङ्गवेदशास्त्राध्येतारो ब्राह्मणा:-ब्रह्ममुखोद्भवाः श्रूयन्ते । किम्भूताः ? श्रवणे-आकर्णने उचिता:-योग्याः पुण्यरूपत्वात्तेषां नामापि श्रोतव्यमिति भावः । क इव ? चन्दनपल्लवा इव । तेऽपि श्रवणोचिता:-कर्णयोरवतंसीकरणाय योग्याः । पुनः किम्भूताः ? शुचयः-जन्मकर्मादिभिः पवित्राः, तथा सत्यं-अवितथं वचो येषां ते सत्यवचसः-सूनृतभाषिणः तथा विरिञ्चे:ब्रह्मणो वर्चः-तेजो येषु ते विरिञ्चिवर्चसः, ब्रह्मणः समुद्भूतत्वात् । "वर्चस्तु तेजसि । ग्रथे रूपे" इत्यनेकार्थः [2 / 103] वर्चस् शब्दस्य लोकानुगृहीतत्वाच्छिवलिङ्गादिवन्नाश्लीलत्वम् । पुनः किम्भूताः ? अर्चनीयः-अभ्यर्च्य आचारः-अनुष्ठानं येषां ते अर्चनीयाचाराः । पुनः ब्रह्म-अध्यात्म विदन्तीति ब्रह्मविदः । यदनेकार्थ:-"ब्रह्मा तु शाण्डिल्यस्यापत्यं शाण्डिल्यः, "गर्गादित्वाद् घञ्" "शाण्डिल्ये साधुर्वा" इत्यनेकार्थवृत्तौ । For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ prathama उच्छ्वास: तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ । ऋत्विग्योगभिदोश्चेति । " [2 / 279] अथ तेषामेव वर्णनप्रक्रमे विरोधमुखेन तान् स्तुवन्नाह किम्भूतास्ते ? पुण्या:- पवित्रा जना:- लोकाः पुण्यजनाः, अलं- अत्यर्थं न च ये कापुरुषा:-कुत्सितपुरुषाः, सत्पुरुषा इत्यर्थः । न चेति सामुदायिको निषेधार्थो निपातः । तथा सह सूत्रेण - उपवीतेन वेदपाठेन वा वर्तन्त इति ससूत्राः, न च ये लम्पटा:-लालसाः, अतितृष्णारहिता इत्यर्थः । " लम्पटं लालसं विदुः " [ 2 / 353 ] इति हलायुधः । तथा प्रसिद्धाश्च-लोकविख्याताः, न च ये लम्पाका :- लम्पटाः । "लम्पाको लम्पटे देशे" इत्यनेकार्थः [3 / 90] / तथा कामं - अभिलषितं वर्षन्ति - ददतीति कामवर्षा - ईप्सितदायिनः, न च ये सन्मार्गस्य लङ्घनाः, लङ्घयन्ति - अतिक्रामन्तीति लङ्घनाः, सन्मार्गप्रवर्तका इत्यर्थः । तथा नवं-तारुण्यलक्षणं वयः - अवस्था येषां ते नववयसस्तथाविधा अपि न च ये लम्बा:दीर्घाः अलका:-कचा येषां ते लम्बालकाः, यायजूकत्वेन तेषामदीर्घा एव केशा भवन्ति । तथा भारतं-व्यासोक्तशास्त्रं व्याख्यानावसरे आहुरिति भारतिका, महान्तश्च ते भारतिकाश्चमहाभारतिकाः । आहेत्यर्थे प्रभूतादिभ्य उपसंख्यानम् [आहौ प्रभूतादिभ्यः, pA0 vA0 270] ठक् । तथाविधाश्च न च ये अरं - अत्यर्थं गोप:- नृपस्तेन जीवन्ति-वृत्तिं कुर्वन्तीति गोपजीविनः नृपदत्तप्रतिग्रहधनेनाजीविकां कुर्वते । नृपात् प्रतिग्रहो दोषाय । yaduktam"yo राज्ञः प्रतिगृह्णाति लुब्धादुच्छास्त्रवर्तिनः । स याति नरकान् घोरान् स पुत्रपशुबान्धवः । " [ 17 ] तथा अप्प्रधानानि सरांसि अप्सरांसि सेवितानि अप्सरांसि यैस्ते सेविताप्सरसस्तथाविधा अपि न च ये अरं - अत्यर्थं भयान्विताः - समयाः । इति तेषां स्तुतिपक्षः । अथ विरोधो दर्श्यते-ये पुण्य नाः - राक्षसास्ते कथं न लङ्कोद्भवाः ? अपितु लङ्कोद्भवा एव ते स्युः । तथा ये सहसूत्रेण - तन्तुना विद्यन्त इति ससूत्रा: ते अलं- अत्यर्थं कथं न पटा:- वासांसि अपितु पटा एव, तन्मयत्वात् तेषां । तथा ये प्रकर्षेण सिद्धा: - अग्निसंस्कारेण निष्ठां प्राप्ताः पूपाद्यास्ते कथं अलं न पाका:- पच्यन्ते स्मेति पाकाः, "कर्मणि घञ् " / तथा ये कामेन - इच्छया वर्षन्ति - पानीयं क्षरन्ति ये ते कामवर्षास्ते कथं अलं- अत्यर्थं घना:- मेघा न भवन्ति । तथा ये नववयसस्ते कथं न अलम्बालकाःशिशवः । तथा ये भरतः - नाट्यभेदः शिल्पमेषामिति भारतिकाः, महान्तश्च ते भारतिकाश्च महाभारतिकास्ते कथं न रङ्गः - नृत्यभूमिस्तेन उपजीवन्तीति रङ्गोपजीविनः, नृत्यभूमौ नृत्यकरणेनैव तेषां वृत्तेः । तथा ये सेविता-मुक्तो अप्सरसः - देवांगना यैस्ते सेविताप्सरसस्ते कथं न रम्भयान्विताः - रम्भाख्याप्सरोन्विताः । अप्सरः शब्दो जातिवचनो जात्या ca । For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 18 रम्भापि व्याप्तेति निषिध्यते । इति विरोधस्तत्परिहारस्तु पूर्वपक्षव्याख्यान एवोक्त इति । एवं ते सकलगुणगरिष्ठाः शिष्टा आकर्ण्यन्ते । किम्बहुना - किं बहूक्त्या । अस्मादृशास्तेषां कियतो गुणान् वक्तुं क्षमा भवन्तीत्यर्थः । यतः जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम् । वेत्ति विश्वम्भरा भारं गिरीणां गरिमाश्रयम् ॥ 18 ॥ जानन्तीति । हि:-निश्चयेन तद्विधा एव तत्तुल्य गुणा एव, तादृशानां तत्तुल्यगुणानां अनूचानां गुणान् वक्तुं जानन्ति - विदन्ति, न तु मादृशा अतत्तुल्यगुणाः । एतदेव दृष्टान्तेन द्रढयति-गरिम्ण:- दुर्वहत्वस्य आश्रयो गरिमाश्रयस्तं, गिरीणां पर्वतानां भारं विश्वम्भरैव वेत्ति-जानाति, नान्यः । विश्वम्भरेति विश्वं बिभर्तीति साभिप्रायं पदम् ॥18॥ तेषां वंशे विशदयशसां श्रीधरस्यात्मजोऽभून्नेमादित्यः स्व्म्तिरेविक्स्द्वेद्विद्याविवेक्ः । उत्कल्लोलां दिशि दिशि जनाः कीर्त्तिपीयूषसिन्धु, यस्याद्यापि श्रवणपुटकै: कूणिताक्षाः पिबन्ति ॥ 19 ॥ तेषामिति । तेषां - अनूचानां वंशे श्रीधरस्य - श्रीधराचार्यस्य आत्मज:- - पुत्रो नेमादित्योऽभूत् । किम्भूतानां तेषाम् ? विशदं निर्मलं यशः कीर्त्तिर्येषां ते तेषां विशदयशसाम् । किम्भूतो नेमादित्यः स्वमतौ-स्वबुद्धौ विकसन्-उल्लसन् वेदविद्यानांवेदशास्त्राणां विवेक:-'स्वपक्षनिक्षेपणलक्षणं विवेचनं यस्य स स्वमतिविकसद्वेदविद्याविवेकः । यस्य नेमादित्यस्य जना अद्यापि दिशि दिशीति- सर्वदिक्षु उत्कल्लोलांउल्लासवतीं कीर्त्तिरेव पीयूषसिन्धुः - सुधासरित् औज्ज्वल्यप्रसारित्वसाम्यात् तां कीर्त्तिपीयूषसिन्धुं श्रवणान्येव - श्रोत्राण्येव पुटका: - पानपात्राणि तै: श्रवणपुटकैः कूणिताक्षा:श्रवणसुखात् किञ्चिन्मीलितनेत्राः पिबन्ति - धयन्ति । अद्यापि लोकास्तद्यशः shRnnvntiityrth:| सिन्धुरुत्कल्लोला ऊर्ध्ववीचिः पुटकै पीयत एवेति छायार्थः । मन्दाक्रान्ता ॥ 19 ॥ अथ दमयन्तीकथाकर्त्ता कविः स्वनिन्दागर्भितं स्वाभिधानमाहतैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ॥ 20 ॥ 1. स्वस्वपक्ष: anU0 / For Personal & Private Use Only www.jalnelibrary.org Page #164 -------------------------------------------------------------------------- ________________ prathama उवासः तैस्तैरिति । तस्मात्-नेमादित्यात् अस्मि-अहं त्रिविक्रमाख्यः सुतो जातः-अभूवम् । किम्भूतोऽहम् ? जाड्यस्य-मूर्खत्वस्य पात्रं-आधारो जाड्यपात्रं, आविष्टलिङ्गोऽयम् । तस्मादिति कस्मात् ? येन-नेमादित्येन तैस्तैः-अद्भुतैः, आत्मनः-स्वस्य गुणाः गम्भीरत्वादयस्तैरात्मगुणैः, त्रयाणां लोकानां समाहारस्त्रिलोकी तस्यास्तिलकमिवाचरितं तिलकायितम् । गुणैः कृत्वा सर्वेष्वपि मुख्यो जात इत्यर्थः । "अस्मीत्यव्ययमस्मदर्थानुवादे" इति त्रिलोचनदासः [कातन्त्रवृत्तिपंजिका] / अस्मीत्यव्ययं अहमित्यर्थे * अहमित्यस्मत्प्रयोगोऽनुक्तोऽपि ग्राह्यस्ततोऽहं जातोऽस्मीति प्रयोगः2 / अत्र जातोऽस्मीति "धातुसम्बन्धे प्रत्यया" [pA0 sU0 3 / 4 / 1] इति वर्तमाने क्तः3 ॥ 20 ॥ सोऽहं हंसायितुं मोहाद् बकः पङ गुर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविवृन्दारकायितुम् ॥ 21 ॥ सोहमिति । यथा मोहाद्-अज्ञानाद् गतिमानपि बकः svabhAvasubhagagateha~sasyApekSayA पङ्गुरिव पङ गुः । अथवा देवात् कथञ्चिद्भग्नचरणत्वात् पंगुः हंस इवाचरितुं हंसायितुं इच्छति-वाञ्छति । यथा हंसो लीलया गच्छति तथाऽहमपि यामीत्येवं मोहाद्वष्टि, तद्वत् पगुबकवत् सोऽहं-जाड्यपात्रं त्रिविक्रमः मोहात् मन्दधी:-अल्पबुद्धिः सन् कविषु वृन्दारक इव-श्रेष्ठ इवाचरितुं कविवृन्दारकायितुमिच्छामि । जाड्यपात्रस्य मम तत्साम्यमपि दुःप्रापम्, क्व पुनस्तच्छ्रेष्ठत्वम् । परं तदिच्छायां मोहविलसितमेव बीजम् । अत्रैकक्रियाया द्विप्रयोगो न दोषाय भिन्नाधिकारित्वात् । "वृन्दारको मनोरमे । सुरश्रेष्ठे" [4 / 34-35] इत्यनेकार्थः ॥ 21 ॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । . दुर्गस्तरीतुमारब्धो बाहुभ्यामम्भसां पति:1 ॥ 22 ॥ भनेति । मया-त्रिविक्रमेण दुष्करं-कर्तुमशक्यं भङ्गश्लेषेण प्रधानो य: कथाबन्धःकथारचना भङ्गश्लेषकथाबन्धस्तं, कुर्वता-विदधता दुःखेन गम्यतेऽत्रेति दुर्गो गन्तुमशक्यो अम्भसां पति:-समुद्रः बाहुभ्यां-भुजाभ्यां तरीतुं-लंघयितुमारब्धः । यथा बाहुभ्यां दुस्तरः * अत्रायं भावो विशेष्याय, अस्मीति आख्यातपदवाच्यायाः क्रियायाः प्राधान्यात् स्वकाल एवावस्थाविशेषणभूतायास्तु क्रियाया उपलक्षणभावेनोपादानाद् भाविभूतव्यपदेशविषयताप्रतिपादनाज्जात इत्यस्या वर्तमानत्वव्यपदेश इत्यर्थः । 1. यद्वा अहं anU0 / 2. क्रियाप्रयोगः anU0 / 3. 'इति वर्तमाने क्तः' स्थाने इति भूते लट साधुः anU0 / For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: समुद्रस्तथा भङ्गश्लेषकथाबन्धोऽपि दुष्करः, इत्यौपम्यावस्तुसम्बन्धः । "अभवद्वस्तुसम्बन्ध उपमा परिकल्पकः" [काव्यप्रकाश 10 / 97] ॥ 22 // अथ खलानां निन्दाभिधानपुरस्सरं स्वकृतकाव्यस्य बह्वायाससाध्यत्वमाह उत्फुल्लगल्लैरालापा: क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ 23 ॥ उत्फुल्लेति । दुष्टमुखैः-दुर्मुखै मुखरैः, उत्फुल्लौ-दुष्टकथनाय विकसितौ उत्कटौ वा, गल्लौ-गण्डौ येषां ते उत्फुल्लगल्लास्तैस्तथाविधैः सद्भिः सुखं लीलया आलापाः किमेतत् कृतं काव्यं स्तूयते ? त एव भङ्गश्लेषाद् या अन्यत्राऽपि दृश्यन्तेऽतः परगृहसर्वस्वमेतदित्येवंरूपाणि निन्दाकराणि वाक्यानि क्रियन्ते । हि:-यस्मात् पुन:-विशेषेण कविरेवकाव्यकत्रैव कवेः श्रमं-चित्ताद्यायासं सम्यक्-साधुवृत्त्या जानाति, काव्यं कुर्वतः कवेर्यः श्रमः सम्पद्यते स तथाविधैरेव कविभिः परिच्छेत्तुं शक्यते, न तु दुर्जनैरिति भावः । "दुर्मुखो मुखरे नागराजे वाजिनि वानरे" [3 / 111] इत्यनेकार्थः । उल्लापा इति पाठे काकुभाषितानि चस्तरीरूपाणि । अत्र गल्लशब्दो ग्राम्यस्तथा च काव्यप्रकाशकारः "ताम्बूलभृतगल्लोऽयं भल्लं जल्पन्ति मानुषः । करोति खादनं पानं सदैव तु यथा तथा ॥ [kA0 udA0 245] "अत्र गल्लादयः शब्दाः ग्राम्या इति । " [ ] परं ग्राम्योप्यत्र दुर्मुखाणामकवीनां ग्राम्याणां निन्दाभिधाने प्रयुक्तः समुचित एव । तेनात्र न दोषशङ्का ॥ 23 ॥ अथ कविषु कथासमाप्त्यनन्तरकार्यस्वकीयविनयमाह-यद्वा, मोहहेतुं मनोऽस्थैर्य निषेधयन्नाह संगता सुरसार्थेन रम्या मेरुचिराश्रया । नन्दनोद्यानमालेव स्वस्थैरालोक्यतां' कथा ॥ 24 ॥ संगतेति । रुचिर:-रम्य आश्रयः-नलोपाख्यानलक्षणो यस्यां सा रुचिराश्रया नलसम्बन्धिनी मे-मम कथा स्वस्थैः-अव्यग्रैरालोक्यतां-विमृश्यताम् । स्वस्थे हि चित्ते बुद्धयः सम्भवन्तीति । किम्भूता कथा ? शोभनो रसः शृङ्गारादिर्यत्र, तथोक्तेन अर्थेन 1. यस्याः anU0 / For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः सङ्गता- उचिता, औचित्यं हि रसस्य परमरहस्यम् । तदुक्तम् "अनौचित्यादृतेनान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धो हि रसस्योपनिषत्परा ॥ " [ पुनः किम्भूता ? रम्या - भङ्गश्लेषोक्तिभिर्मनोहरा । कथा केव ? नन्दनोद्यानस्यनन्दनवनस्य माला-पंक्ति: सेव । यथा नन्दनोद्यानमाला स्वस्थैः 1 - स्वः - स्वर्गे तिष्ठन्तीति स्व: स्थास्तैः स्वर्गवासिभिरालोक्यते - वीक्ष्यते । किम्भूता नन्दनोद्यानमाला ? सुराणां सार्थो वृन्दं तेन सङ्गता-कृतसङ्गा, तथा रमयतीति रम्या - सुन्दरा, "कृत्यल्युटो बहुलम् " [pA0 sU0 3।3।113] इति कर्त्तर्य्यचो यच् । तथा मेरुः - सुरगिरिः स एव चिरं बहुकालमाश्रयःआधारो यस्याः सा मेरुचिराश्रया, तत्रैव तस्याः सद्भावात् । स्वस्थैरिति पूर्वपक्षे, "अघोषस्थेषु शषसेषु वा लोपम्" [ ] इति विसर्गलोपः ॥24॥ अथ कविः सोत्कर्षं स्वकीयग्रन्थाभिधानमभिदधाति उदात्तनायकोपेता गुणवद्वृत्तमुक्तका । चम्पूच हारयष्टिश्च केन न क्रियते हृदि ॥ 25 ॥ उदात्तेति । ईदृग्विधा च चम्पू:- गद्यपद्यमयीकथा, हारयष्टिश्च - मुक्ताहारलता केन सकर्णेन हृदि-चित्ते वक्षसि च न क्रियते न ध्रियते ? | किम्भूता चम्पू: ? उदात्त:-महात्मा नायकः-स्वामी प्रस्तावात् नलस्तेन उपेता - सहिता, तस्यात्र स्तव्यत्वेन निबद्धत्वात् । पुनः किम्भूता ? गुणवत् - ओजः प्रसादादिगुणयुक्तं यत् वृत्तं - छन्दसा बद्धं, अबद्धं तु मुक्तकं गद्यं, ततो द्वन्द्वस्ते यस्यां सा गुणवद्वृत्तमुक्तका । किम्भूता हारयष्टिः ? उदात्त:- महार्थो नायकः हारमध्यरत्नं यस्यां सा, तथा गुणः - तन्तुः स विद्यते यासु ता गुणवत्यः ईदृग्विधा वृत्तमुक्तावर्तुलमौक्तिकानि यस्यां सा गुणवद्वृत्तमुक्तका । " शेषाद्विभाषा" [pA0 sU0 5।4।154] इति कप्रत्यये " अन्यतरस्यां " [ ] इति वा हस्व: / इकारस्तु न शंकनीयस्तस्य पाक्षिकत्वात् । चम्पूरिति "चप सान्त्वने, [pA0 dhA0 426 ] दृभि चपे: स्वरान्नोंतश्च" ] इति चपेरूप्रत्यय:, चम्पूः कथाविशेष इत्युणादिवृत्तौ । विशेषत्वं तु गद्यपद्यमयत्वेन हरचरणेति पदाङ्कितोच्छ्वासान्तत्त्वेन च बोध्यम् । यदनेकार्थवृत्तिः "गद्यपद्यमयी चम्पू: साङ्कोच्छ्वासा च वर्ण्यते" [ ] इति ॥ 25 ॥ अथ प्रकृतनलभूपतिकथां तद्देशनगर्यादिकथनद्वारेण प्रस्तावयन्नाह - 1. स्वः स्थैः । anU0 21 For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: अस्ति samastavizvambharAbhoga'bhAsvallalAmalIlAyamAnaH, समानः सेव्यतया नाकलोकस्य, ग्राम्यकविकथाबन्धः इव नीरसस्यमनोहारी3, भीम इव भारतालङ्कारभूतः, कान्ताकुचमण्डलस्पर्श इवाग्रणीः सर्व-विषयाणां, अनधीतव्याकरण इवादृष्टप्रकृतिनिपातोपसर्गलोपवर्णविकारः, पशुपतिजटाबन्ध' इव विकसितकनककमलकुवलयोच्छलितरजःपुञ्जपिञ्जरितहंसावतंसया5 प्रचुरचलच्चकोरचक्रवाककारण्डवमण्डलीमण्डिततीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीयमानरङ्गत्तरङ्गया गङ्गया पुण्यसलिलैः प्लावितश्चन्द्रभागालङ्कृतैकदेशश्च, सारः सकलसंसारचक्रस्य , शरण्यः पुण्यकारिणाम, आरामो रामणीयककदलीवनस्य, धाम धर्मस्य, आस्पदं सम्पदाम्, आश्रयः श्रेयसाम्, आकरः साधुव्यवहाराणाम् , आचार्यभवनमार्यमर्यादोपदेशानामार्यावर्तो नाम देशः । यस्मिन्ननवरतधर्मकर्मोपदेशशान्त समस्तव्याधिदेग्देग्व्यतिकराः पुरुषायुषजीविन्यः सकलसंसारसुखभाजः प्रजाः । अस्तीति । आर्यावर्तो नाम-प्रसिद्धो देशोऽस्ति । "नाम प्रकाशकुत्सयोः । सम्भाव्याभ्युपगमयोरलीके विस्मये अधि" इत्यनेकार्थः [परि0 46-47] / "हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च आर्यावर्त्तः स उच्यते ॥ " [ ] / किम्भूतो देशः ? समस्ता या विश्वम्भरा-भूस्तस्या य आभोगः-परीणाहस्तत्र अभास्वल्ललामलीलावान् भास्वल्ललामलीलावान् भवन् भास्वल्ललामलीलायमानःभास्वत्तिलकशोभायमानो यः स समस्तविश्वम्भराभोगभास्वल्ललामलीलायमानः, सर्वपृथिव्यां मुख्यभूत इत्यर्थः । लीलायमान इत्यत्र लीलाशब्दात् "तद्वति वर्तमानादायिः" [ ] / तथा नाकलोकस्य-स्वर्गलोकस्य सेव्यतया-आश्रयणीयतया समानः-समः । यथा नाकलोकः सेव्यते तथाऽयमपि सेव्य इत्यर्थः । तथा नीरसस्यमनोहारी नीरेण-जलेन सस्येन च धान्येन च मनांसि-निवासिजनचेतांसि हरति-वशीकरोतीत्येवंशीलः । क इव ? ग्राम्य:ग्रामीणो यः कविस्तस्य यः कथाबन्धः स इव । सोऽपि नीरसस्य-अरसिकस्य मनोहरो, न तु रसिकस्य । तथा भारतालङ्कारभूतः भारतं-भरतक्षेत्रं तस्य अलङ्कारभूतः-मण्डनोपमः । क इव ? भीम इव, सोऽपि भारतस्य-व्यासोक्तशास्त्रस्यालङ्कारभूतः । "भूतं स्त्योप्मान्योः। प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः" इत्यनेकार्थः [2 / 186-187] / तथा सर्वविषयाणां-समस्तदेशानामग्रणी:-मुख्यः, क इव ? कान्तानां कुच-मण्डलयो: For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः 23 पयोधरयोः स्पर्श इव- आश्लेष इव । सोऽपि सर्वविषयाणां सकलेन्द्रियार्थानां मुख्यो भ्व्ति। तथा अदृष्टप्रकृतिनिपातोपसर्गलोपवर्णविकारः, निपातः - स्वस्वपदात्पतनं, उपसर्गःधनापहारादिरुपद्रवः, लोपः - देवदायब्रह्मदायापालनं, वर्णविकार:- बलाद् ब्राह्मणस्य शूद्रीकरणं, शूद्रस्य च ब्राह्मणीकरणमित्यादिरूपा चातुर्वर्ण्याव्यवस्था, पश्चात् द्वन्द्वे निपातोपसर्ग-लोपवर्णविकाराः, न दृष्टाः प्रकृतीनां प्रजानां निपातोपसर्गलोपवर्णविकारा, यत्र सः, क इव ? अनधीतव्याकरण इव-न अधीतं पठितं व्याकरणं - शब्दशास्त्रं येन सः । सोऽपि न दृष्टा - न ज्ञाताः प्रकृतयः धातवो - भ्वादयः, निपाता:- चादयः, उपसर्गाः-प्रादयः, लोप:-अकारादेर्नाशः, वर्णविकार:-अक्षरविकृतिश्च येन सः । पुनः किम्भूतो देश: ? पशुपतिजटाबन्ध इव-शम्भुजटाजूट इव, गङ्गया - मन्दाकिन्या पुण्यसलिलै :- पवित्राम्भोभिः प्लावित: - प्रक्षालितः । किम्भूतया गङ्गया ? विकसितानि - प्रफुल्लानि यानि कनककमलानि-स्वर्णाम्भोजानि कुवलयानि च - नीलोत्पलानि तेभ्य उच्छलितः - उद्भूतो यो रज:पुञ्ज:-परागसमूहस्तेन पिञ्जरिता:- पिङ्गलीकृता ये हंसास्त एव अवतंसः - शेखरो यस्याः सा तया तच्छिरोवस्थितत्वेन तेषां शेखरायमाणत्वात् । पुनः किम्भूतया ? प्रचुरा:- भूयांसश्चलन्तो ये चकोराश्च- चलचञ्चवः, चक्रवाकाश्च रथाङ्गाः, कारण्डवाश्च- - मुरलास्तेषां या मण्डलीश्रेणिस्तया मण्डितं - भूषितं तीरं तटं यस्याः सा तया । तथा 'भगीरथभूपालस्यजह्नुसूनुनृपस्य कीर्तेः पताका इव या सा तया । तेनैव स्ववंश्यानां सगरपुत्राणां नरकादुद्धर्तुं सुरसरित्प्रवाहस्य आनीतत्वादत एव तन्नाम्ना भागीरथीति प्रसिद्धिर्गङ्गायाः । पताकोपमानं चोज्ज्वल्यसाम्यात् । तथा स्वर्गगमनाय सोपानवीथीयमाना:- आरोहणमार्ग इव आचरमाणा रंगन्तः-विलसन्तस्तरङ्गः - वीचयो यस्याः सा तया । तत्स्नानात् स्वर्गावाप्तेः स्वर्गच्छतां तद्वीचयो मन्ये सोपानवीथीव । शम्भुकपर्दोऽपीदृग्विधया गङ्गया धौतो भवति । तथा चन्द्रभागया नद्या अलङ्कृत एकदेशः - विषयांशो यस्य स चन्द्रभागालङ्कृतैकदेशः । पशुपतिजटाबन्धोऽपि चन्द्रस्य भाग:- अंशस्तेनालङ्कृतः - भूषित एकदेशो यस्य स ईग्विध भवति । तथा सकलसंसारचक्रस्य- समस्तसंसृतिमण्डलस्य सार:- प्रधानम् । तथा पुण्यकारिणां-पुण्यकर्तॄणां शरणाय साधुः शरण्यः, एतद्देशाधारेण धमिणो धर्मं कुर्वन्तीति । तथा रमणीयस्य-मनोहरस्य भावो रामणीयकम् । "योपधाद्गुरूपोत्तमाद् वुञ् " [pA0 sU0 5।1।132] / तदेव कदलीवनं - रम्भाखण्डं तस्य आराम: - कृत्रिमवनम् । यथा आ रम्भावनं तिष्ठति तथाऽत्रापि चारुत्वं तिष्ठतीत्यर्थः । तथा धर्मस्य - पुण्यस्य धाम -गृहम् । तथा सम्पदां ऋद्धीनां आस्पदं - स्थानम् । तथा श्रेयसां - कल्याणानां आश्रयः- आधारः । तथा साधवः-भव्याः ये व्यवहार:- प्रवर्तनानि तेषामाकरः - रवानिः । तथा आर्या रम्या या 1. भागीरथ anU0 / For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: मर्यादा-इदं कर्त्तव्यं, इदं न कर्त्तव्यमित्येवंरूपा व्यवस्था तस्या ये उपदेशा:-कथनानि तेषां आचार्यभवनं-अध्यापकगृहम्, यथाऽऽचार्यगृहे साधुमर्यादोपदेशाः प्राप्यन्ते तथा 'त्रापि । यस्मिन्नार्यावर्त्तदेशे ईदृग्विधाः प्रजाः-लोकाः सन्तीति गम्यते । किम्भूता ? अनवरतं-अजस्रं धर्मकर्मोपदेशेन-पुण्यकृत्यप्ररूपणेन शान्तः-ध्वस्तः समस्तो व्याधिव्यतिकरो-रोगसम्पर्को यासां ताः । तथा पुरुषायुषं वर्षाणामष्टोत्तरशतं जीवन्तीत्येवं शीलाः पुरुषायुषजीविन्यः, यद्देशे नाकाले लोका म्रियन्त इत्यर्थः । पुरुषायुषमिति "अचतुर-" [pA0 sU0 5 / 4 / 77] इत्यादिना अजन्तो निपात्यते । तथा सकलानि यानि संसारसुखानिवैषयिकसौख्यानि तानि भजन्ते यास्ताः सकलसंसारसुखभाजः । धर्मकर्मणेति पाठे यस्मिन्देशे धर्मकर्मणा नीरुजो बह्वायुषः सुखिन्यः प्रजाः । धर्मकर्मणेति व्यस्तमेव त्रिभिः प्रजाविशेषणैः सम्बद्धं स्यात् । अथ सर्वसुखभाक्तं प्रजानां दर्शयन्नाह तथाहि-कुष्ठयोगो' गान्धिकापणेषु, स्फोटप्रवादो वैयाकरणेषु, सन्निपातस्तालेषु, ग्रहसंक्रान्तिओतिःशास्त्रेषु, भूतविकारवादः सांख्येषु, क्षयस्तिथिषु, गुल्मवृद्धिर्वनभूमिषु, गलग्रहो मत्स्येषु, गण्डकोत्थानं पर्वतवनभूमिषु', शूलसम्बन्धश्चण्डिकायतनेषु दृश्यते न प्रजासु । ___यत्र चतुरगोपशोभिताः सङ्ग्रामा इव ग्रामाः, तुङ्गसकलभवनाः सर्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि यौवनानीव वनानि, विटपिहिताश्चेटिका इव वाटिकाः, निर्वृतिस्थानानि सुकलत्राणीवेक्षुक्षेत्रसत्त्राणि', जलाविलक्षणाः पशुपुरुषा इवाप्रमाणास्तडागभागाः, कुपितकपिकुलाकुलित लिङ्केश्वरकिङ्करा इव भग्नकुम्भकर्णघनस्वापाः कूपाः, पीवरोधसः सरित इव गावः, सतीव्रतापदोषा: सूर्यद्युतय इव कुलस्त्रियः । यत्र च मनोहारिसारसद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः कादम्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः । किं बहुना तथाहीति । इदमिदमेष्वेव वर्त्तते न प्रजास्विति वक्तुं परिसंख्यामाह-'कुष्ठेति' कुष्ठंऔषधविशेषस्तस्य योगः सम्बन्धो गान्धिकापणेषु-गान्धिकहहेषु दृश्यते, न प्रजासु, कुष्ठस्य For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ prathama उवासः 25 त्वरोगविशेषस्य योगः-सम्बन्धो दृश्यते इति क्रियाऽग्रेऽपि स्वयं योज्या । "कुष्ठं भेषजरोगयोः" इत्यनेकार्थः [2 / 106] / तथा स्फुट्यते-व्यज्यतेऽर्थोऽनेनेति स्फोटः वैयाकरणप्रसिद्ध शब्दब्रह्म, स च वाक्यस्फोटः पदस्फोटश्चेति द्विधा नित्यश्च, तन्मते तस्य प्रकर्षण वाद:-कथनं स्फोटप्रवादः, स च वैयाकरणेषु-शाब्दिकेषु, न प्रजासु स्फोटस्य-पिटकस्य प्रवादः-कथनं न स्फोटकाः कस्यचिज्जायन्त इत्यर्थः । तथा ताला: चञ्चत्पुटादयस्तेष्वेव सन्निपातः-उभयहस्तयोजनं । यदुक्तम्-"शस्यां दक्षिणहस्तेन तालं वामेन योजयेत् । उभयोर्हस्तयोर्पातः सन्निपातः स उच्यते ॥ " [ ] न प्रजासु सन्निपातः-वातपित्तश्लेष्मणामेकत्रयोगः, सन्निपातो रोगविशेषः । तथा ज्योतिःशास्त्रेषु ग्रहाः-सूर्यादयस्तेषां मेषादिराशौ संक्रान्तिः-संक्रमणं, न प्रजासु ग्रहसंक्रान्तिः, ग्रह:-बन्धनं तस्य संक्रान्ति । न कश्चिदन्यायं कुरुते यो बध्येतेत्यर्थः । तथा भूतप्रधानाख्यं तत्त्वं मूलप्रकृतिस्ततो महान् तस्मादहङ्कारः, अहङ्काराच्च पञ्च तन्मात्राणि 'शब्दतन्मात्रादिनि । तत्र शब्दतन्मात्रंमधुरादिशब्दविशेषः, रूपतन्मात्रं-शुक्लकृष्णादिरूपविशेषः, रसतन्मात्रं-तिक्तादिरसविशेषः, गन्धतन्मात्रं-सुरभ्यादिगन्धविशेषः, स्पर्शतन्मात्रं-मृदुकठिनादिस्पर्शविशेषः । एवमष्टौ, तत एकादशेन्द्रियाणि पञ्चभूतानि चेति षोडशविकाराः । एवं चतुर्विशति तत्त्वानि पञ्चविंशश्च पुरुषः । तथा मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त, षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः, इति सांख्या: / ततश्च तेष्वेव भूतविकारवादः-भूतान्येव विकारास्तेषां वादः-प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न: पक्षप्रतिपक्षपरिग्रहो वादः, न प्रजासु भूत-प्रेतस्तस्य विकारः-उपद्रवस्तस्य वागःउक्तिर्भूतविकारवादः । न भूतेन कश्चिदभिभूयत इत्यर्थः । तथा तिथिषु-कर्मवाटीषु क्षयो दृश्यते, अद्य तिथिपातो जात इति, न प्रजासु क्षयः-विनाशः । तथा वनभूमिषु गुल्मवृद्धिःगुल्म:-स्तम्बस्तस्य वृद्धिः-वर्धनं, न प्रजासु गुल्म:-रुग्विशेषस्तस्य वृद्धिः । तथा मत्स्येषु गलग्रह:-गले ग्रहः-ग्रहणं गलग्रह: महान् मत्स्योऽल्पीयांसं मत्स्यं गले गृह्णातीति, बडिशप्रयोगेण वा गलग्रहो, न प्रजासु 'गरग्रहः' गरस्य-विषस्य ग्रह:-ग्रहणं । न कश्चिद् भक्षणार्थं गरं गृह्णातीति भावः । श्लेषे रलयोरेकत्वश्रवणात् । यद्वा, गलग्रह:-गलहस्तः । तथा पर्वतवनभूमिषु-अदिनिकुञ्जेषु गण्डकोत्थानं गण्डकाः-खड्गिनस्तेषामुत्थानं-उदयप्राप्तिः, न प्रजासु गण्डकाः-हस्वस्फोटकास्तेषामुत्थानं-उद्भवः । "हस्वा गण्डा गण्डकाः" [ ] "अल्पाख्यायां" [pA0sU0 5 / 4 / 136] कन् । यद्वा, गण्डकोऽन्तरायस्तस्योत्थानम् । यदनेकार्थ:-गण्डको विघ्ने विद्यायां संख्यावच्छेदखङ्गिषु" [3 / 34] "विद्येति विद्याविशेषः, संख्येति संख्याभेदश्चत्वारः, कपईकाः, अवच्छेदः पर्वतेति" tava'tau । 1-1. 'शब्दतन्मात्रादीनि' आरभ्य 'स्पर्शविशेष:' पाठो nopalabhyate anU0 / For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: [ane0 टीका0 3 / 34] तथा चण्डिकायतनेषु-चण्डिकागृहेषु शूलसम्बन्धः-शूलस्यायुधविशेषस्य सम्बन्धः-संयोगः ताभिः स्वहस्ते तस्य गृहीतत्वात्, न प्रजासु शूलस्यरोगविशेषस्य सम्बन्धः, लोकानां तनौ वाताधिक्याभावात्तदभावः । अपरं यत्र देशे एते पदार्थाः । तद्यथा __ ग्रामाः संग्रामा इव वर्तन्त इति क्रिया सर्वत्राऽध्याहार्या । किम्भूताः ग्रामाः ? 'चतुरगोपशोभिता:' यत्र परिषन्मण्डपेषु ग्रामवृद्धा उपविशन्ति ते चतुरास्तैस्तथा गोपैःवल्लवैरुपशोभिताः-विभूषिताः । यद्वा, चुतरैः-दक्षइअउपइः-पाशुपाल्यजीविभिरुपशोभिताः । गोशब्दस्य पशुमात्रवचनत्वात् । संग्रामपक्षे-यत्र चेति छेदः, ते च किम्भूता: ? तुरगैःअश्वैरुपशोभिताः । अपरं यत्र सर्वत्र नगा इव-अद्रय इव नगरप्रदेशा:-पौरविभागाः । किम्भूताः नगरप्रदेशा: ? 'तुङ्गसकलभवनाः' तुङ्गानि-उच्चानि सकलानि-समस्तानि सम्पूर्णानि वा भवनानि-गृहा यत्र ते । किम्भूता नगाः ? सह कलभैः-इभडिम्बैः वर्तत इति सकलभं, ईदृग्विधं यद्वनं तत् सकलभवनं, तुङ्गैः-पुन्नागैरुपलक्षितं सकलभवनं यत्र ते पुन्नागकरिपोतयुतकानना इत्यर्थः । यद्विश्वप्रकाश:-"तुङ्गः पुन्नागनागयोः तुङ्गः स्यादुन्नतेऽन्यवत्" [गान्तद्विक0 2 / 16] / तथा यत्र नूपुराणीव पुराणि । किम्भूतानि पुराणि ? सत्-शोभनमाचरणं-आचारस्तदेव मण्डनं-भूषा येषां तानि सदाचरणमण्डनानि । किम्भूतानि नूपुराणि ? सदा-नित्यं चरण:-अंहिस्तस्य मण्डनानि । तत्रैव तेषां विभूषायै निबध्यमानत्वात् । तथा यत्र देशे प्रभञ्जना इव-समीरणा इव जनास्सन्ति । किम्भूता जनाः? सह दानभोगाभ्यां वर्तन्त इति सदानभोगाः, यैर्लक्ष्मीर्दीयतेऽर्थिभ्यः स्वयं च भुज्यत इति । किम्भूताः प्रभञ्जनाः ? सदा-शश्वन्नभसि-व्योम्नि गच्छन्तीति नभोगा:आकाशगामिनः । तथा यत्र यौवनानीव-तारुण्यानीव वनानि, किम्भूतानि वनानि ? प्रियालं-राजादनं पनसं-वृक्षविशेषमियति-प्राप्नुवन्ति यानि तानि प्रियालपनसाराणि, अर्तेरण, राजादनपनससहितानीत्यर्थः । किम्भूतानि यौवनानि ? प्रियाणां-दयितानामालपनेन-सकामोल्लापेन साराणि-प्रधानानि । तथा यत्र चेटिका इव-दास्य इव वात्तिकाः। किम्भूता वाटिकाः ? विटपिभ्यः-तरुभ्यो हिताः-त्रुवृद्धिकारिन्न्य्ः। किम्भूताश्चेटिकाः ? विटैः-षिङ्गैः पिहिताः-वेष्टिताः विटपिहिताः । न तत्पार्श्व विटाः मुञ्चन्तीत्यर्थः । तथा यत्र सुकलत्राणीव-भर्तृभक्तस्त्रिय इव इक्षुक्षेत्रसत्राणि, इक्षुक्षेत्रेषु यानि सत्राणि-दानशालास्तानि इक्षुक्षेत्रसत्राणि2 / निर्वृत्तिस्थानानि निर्वृत्या-वृत्तेरभावेन स्वच्छन्दं स्थीयते एष्विति । किम्भूतानि सुकलत्राणि ? निर्वृत्तिः-सुखं तस्याः स्थानानि-पदानि 1. भूषायै anR0 / 2. किम्भूतानि इक्षुक्षेत्रसत्राणि anU0 / For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ prathama उद्दासः निर्वृतिस्थानानि । तथा यत्र पशूनां रक्षकाः पुरुषाः पशुपुरुषा:- जावालास्ते इव तडागभागा:सरसीप्रदेशाः । किम्भूतास्तडागभागाः ? 'जलाविलक्षणाः' जलाविला:- जलार्थिभिः सदा सेव्यमानतया जलपिच्छिलाः, क्षणाः- अवतारादितीरप्रदेशा यत्र । यद्वा, जलैराविला:नीरन्ध्राः पूर्णाः क्षणाः । खातकानि यत्र । पुनः किम्भूता: ? अप्रमाणाः-अगाधाः । किम्भूता: पशुपुरुषा: ? जडा:- मूर्खाः, पुनः विलक्षणा: - व्यपेतलक्षणशास्त्राः । यद्वा, अविभि:- मेण्ढैर्लक्ष्यन्ते - ज्ञायन्त इति अविलक्षणाः । यद्वा, अवीन् लक्षयन्तिसुदृशानप्युपलक्षयन्तीति अविलक्षणाः, पश्चात्कर्मधारयः । तथा अप्रमाणा:- प्रत्यक्षादिप्रमाणरहिताश्च । तथा यत्र कुपितकपिकुला - कुपितलङ्केश्वरकिङ्करा इव कुपितं सीतापहरणात् क्रुद्धं यत्कपिकुलं हनुमदादिवानरसमूहस्तेन आकुलिताः व्याकुलीकृताः ये लङ्केश्वरकिङ्कराः - रावणानुचरास्ते इव कूपाः सन्ति । किम्भूताः कूपा: ? भग्नाः कुम्भकर्णा यत्र ते भग्नकुम्भकर्णाः-स्फुटितघटकण्ठास्तथा घनाः - प्रचुराः स्वा: - स्वकीयाः पातालमूलोत्था न तु प्रवाहादिना प्रविष्टा आपः - पानीयानि येषु ते घनस्वापाः । यद्वा, घनस्वा: - बहुद्रव्या आपो येषु इति, वापीकूपादौ हि प्रायो जीर्णोद्धारार्थं निधिर्भवतीति ख्यातिस्ततः कर्मधारयः । किम्भूताः कुपि0 ? भग्नः श्रीरामागमनकथनेन कुम्भकर्णस्य - रावणानुजस्य घन: - प्रचुर: षण्मासावधिकः स्वापः- शयनं यैस्ते भग्नकुम्भकर्णघनस्वापाः । रामः समागत' इत्युक्त्या तैस्तन्निद्रा त्याजितेति । तथा यत्र सरित इव - नद्य इव गावः धेनवः । किम्भूताः गाव: ? पीवरमूधं-आपीनं येषां ते पीवरोधसः । अत्र गो शब्दो धेन्वर्थोऽपि "स्त्रीनरलिङ्गितः" इति व्याडि: [ ] / तत: पुंस्त्वात् पीवरोध्न्यः इति न स्यात् । यद्वा, पीवरं च तदूधश्च पीवरोधस्तस्मात्पीवरोधसो हेतोर्गावः सरित इवेत्येवमर्थघटना विधेया । एतत्पक्षे धेन्वर्थो गो शब्दः स्त्रीत्व एव । किम्भूताः सरित: ? पीव - स्थूलं रोधः - तटं यासां ता: पीवरोधसः । तथा यत्र सूर्यद्युतय इव - रविदीप्तय इव कुलस्त्रियः - सद्वंशोत्पन्नरमण्यः । किम्भूताः कुलस्त्रियः ? सती - साध्वी तस्या व्रतं - एकपतिकात्वं, पतिव्रताधर्म इत्यर्थस्तेन अपगता - नष्टा दोषा:- कलङ्का यासां ताः सतीव्रतापदोषाः । किम्भूताः सूर्यद्युतयः ? सह तीव्रतापदोषैर्वर्तन्त इति सतीव्रतापदोषाः । यद्वा, सह तीव्रतया - उग्रतया वर्तन्त इति सतीव्रतास्तथा अपगता दोषा - रात्रिर्याभ्यस्ता अपदोषास्ततः कर्मधारयः । - 1. सेव्यतया anU0 / तथा यत्र च कादम्बरीगद्यबन्धा इव कादम्बर्याः कथाविशेषस्य गद्यबन्धाःछन्दोऽनिबद्धामुत्कलावाक्यरचनास्ते इव केदाराः सन्ति । किम्भूताः केदारा : ? मनोहारीणिरुचिराणि सारसानां द्वन्द्वानि - दम्पतीरूपाणि युग्मानि येषु ते मनोहारिसारसद्वन्द्वाः । पुनः - For Personal & Private Use Only 27 www.jalnelibrary.org Page #173 -------------------------------------------------------------------------- ________________ 28 दमयन्ती-कथा-चम्पू: किम्भूताः? द्विगुना-गोयुगयुक्तेन तत्पुरुषेण-तत्स्वामिनाऽधिष्ठिता:-आश्रिताः, द्विगुनेति चोपलक्षणं तेन बहुगोयुक्तेनाऽपि, चकारोऽप्यर्थो द्विगुनाऽपि तत्पुरुषेणाधिष्ठिताः । तथा दृश्यमाना बहवो व्रीहया येषु ते दृश्यमानबहुव्रीहय इति भूमेः सस्यसम्पद्गुणः । पक्षे किम्भूताः कादम्बरीगद्यबन्धाः ? मनोहारिण: साराः श्रेष्ठाः सद्वन्द्वाः-द्वन्द्वसमाससहितास्ततः कर्मधारयः । पुनः तत्पुरुषेण द्विगुना च समासेनाधिष्ठिताः, तथा दृश्यमानबहुव्रीहिसमासाः, तथा च द्वन्द्वतत्पुरुषद्विगुबहुव्रीहिसमासबहुला इत्यर्थः । / किम्बहुना-किं बहु वर्ण्यते तस्य देशस्य तदेवाह नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥ 26 ॥ नास्तीति । यत्र-आर्यावर्त्तदेशे सा काऽपि नगरी नास्ति यत्रेति यस्यां न वापी-न दीर्घिका । तथा सा नगरी नास्ति यस्यां न पयोधरा-न पयःप्रधाना भूमिः । तथा सा नगरी नास्ति यस्यां न च स्त्री-कान्ता दृश्यते । एतत्त्रयमपि क्रमेण चतुर्थपादेन विशिनष्टिकिम्भूता वापी ? "णु स्तुतौ" [pA0 dhA0 1110] नवं स्तुतिमाप्नुतः, अभीष्टमिति' न वापिनी, तथाभूते इनपयसी-स्वामिजले धरतीति नवापीनपयोधरा । स धन्यो येनेयं वापी कारितेति स्तुतिमत्तत्कर्तृधरा सुस्वादतया स्तव्यजलधरा चेत्यर्थः । किम्भूता पयोधरा ? वपन्त्यवश्यमिति वापिन:-कर्षकास्तेषां इनाः-आजीवहेतुत्वात् स्वामिनः पयोधरा:-मेघा यस्यां सा वापीनपयोधरा, पश्चान्नञ् सम्बन्धः, मेघानपेक्ष्यसस्यसंपत्तिमतीत्यर्थः । किम्भूता स्त्री ? नवा-तरुणी, तथा 2पीनपयोधरा-पीनस्तनी च यस्यां नगर्यां दृश्यते सैव नगरी यत्र देशेऽस्ति । अथवा यत्र देशे सा नगरी नास्ति, यस्यां नगर्यां वापी च न dRshyte। कीदृशी वापी ? न न पयोधरा-अपितु पयोधरा, नवयस्य प्रकृतार्थसूचकत्वात् । तथा यत्र नगर्यामेवं विधा स्त्री च न दृश्यते । किम्भूता ? नवा-तरुणी तथा पीनपयोधरा । सर्वास्वपि नगरीषु पयोधरा-वाप्यः, तरुण्यः-पीनस्तन्यश्च स्त्रियो दृश्यन्त इति भावः ॥ 26 ॥ पुनर्देशं व्यावर्णयन्नाहापि च भवन्ति फाल्गुने मासि' वृक्षशाखा विपल्लवाः । जायन्ते न तु लोकस्य कदापि ca3 विपल्लवाः ॥ 27 ॥ 1. अभीक्ष्णमिति anU0 / 2. पीनस्तन्यश्च anU0 / For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ prathama उवासः अपि चेति पुनः । भवन्तीति । फाल्गुने मासि वृक्षाणां-तरूणां शाखा:-शाला: वृक्षशाखा विगता पल्लवा याभ्यस्ता विपल्लवा यत्र भवन्ति-जायन्ते । अत्र भूधातुः प्रादुर्भावार्थः । यदुक्तम् सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिप्राये च शक्तौ च प्रादुर्भावे मतौ च भूः ॥ [ ] इति । जनस्य तु कदापि च विपदां-आपदां लवा:-लेशा अपि च न भवन्ति । अपि चेत्युभयत्र सम्बध्यते । मासीति, मासस्य शसादौ वातो लोपः ॥ 26 / / ____यत्र' सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धित महोत्सवपरम्परारम्भनिर्भराः, सततमकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानाः3, कतिपयवसुविराजित मनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं जनाः । यत्रेति । यत्र देशे सौराज्येन-शोधननृपतिभावेन रञ्जितं-आवजितं प्रमोदितं मनो येषां ते सौराज्यरञ्जितमनसः । तथा सकला:-समस्ता या समृद्धि:-सम्पत् तया वद्धितावृद्धि प्रापिता या महोत्सवपरम्परा-क्षणपरिपाटी तस्या य आरम्भः-उपक्रमस्तेन निर्भराःभृताः जनाः-लोकाः स्वर्गवासिनं-स्वर्गिणं जनमुपहसन्ति-न्यक्कुर्वन्ति । कथमित्याहकिम्भूता जनाः ? कुलीनाः-अभिजाताः । तथा न प्राप्तो विमानो भावप्रधानत्वान्निर्देशस्य विमानता तिरस्कारो राजादिकृतो यैस्ते अप्राप्तविमानाः । तथा अनेकानि-बहूनि वसूनिधनानि येषां ते अनेकवसवः । किम्भूतं स्वर्गवासिनं जनम् ? सततं-निरन्तरं न कौ-धरायां लीन:-आश्रितस्तं अकुलीनम् । तथा प्राप्तं विमानं-देवयानं येन सः प्राप्तविमानस्तं । तथा कतिपयैरष्टसंख्यैः-वसुभिः ध्रुवादिभिर्देवैविराजितः कतिपयवसुविराजितस्तम् । न्यक्कारस्तु तुल्यार्थे व्याख्येयः, स चेत्थं जनाः कुलीना:-अभिजाता: स्वर्गिवासि जनस्तु न कुलीन:नाभिजात इत्यादिरूप: / तथा कथं च स स्वर्गान् न विशिष्यते । यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपाला: / केवलं न सुराधिपो राजा । न च विनायकः9 कश्चित् । .. यत्र चलतासम्बन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु10 / 1. अप्राप्तविमानभङ्गाः anU0 / For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ 30 दमयन्ती - कथा -- चम्पूः यत्र चमरकवार्त्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न प्रजासु । यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः सवटोप्यवटसंकुल: 1, कारूपयुतोऽप्यगतरूपशोभः । यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः, मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीवविघातं ग्रीष्मदिवसाः कुर्वन्ति न जना: ' I किम्बहुना । [ स देशः कथं च स्वर्गान् न विशिष्यते - नाधिको भवति । " कर्म्म कर्त्तरि यक् " ] | वैशिष्ट्यमेव दर्शयति यत्र देशे गृहे गृहे-प्रतिगृहं गौर्य:- गौरांग्यः शुद्धोभयान्वया वा स्त्रियः सन्तीति क्रिया यथासम्भवं सर्वत्र योज्या । तथा यत्र महानीश्वरः - अतिसमृद्धो महेश्वरो लोक:- सर्वोऽपि ज्ञ्:| तथा यत्र सह श्रिया - शोभया वर्तन्त इति सश्रीका हरयः - अश्वाः । तथा यत्र पदे पदेप्रतिस्थानं लोकपाला:-राजानो धनं ददातीति धनदाः, स्वर्गे तु नैवम् । एकस्मिन्नेवेश्वरगृहे गौरी - उ - उमा, तथा स्वर्गे एक एव महेश्वर:- शिवः । तथा सलक्ष्मीकः - हरिर्विष्णुरेक एव न बहव: / तथा स्वर्गे एकस्मिन्नेव स्थाने एक एव धनदः - कुबेरो लोकपालस्तथा च कथं स्वर्गान्नायं देशोऽधिको भवेदिति । केवलं स्वर्गलोकादयं विशेष:- अत्र देशे सुराधिपः- राजा न, अधि-आधिक्येन पिबतीति अधिपः सुरायाः - मद्यस्य अधिपः सुराधिपः । तथा न च कश्चित्-कोऽपि विरुद् नायको विनायकः, सर्वोऽपि सुनायक इत्यर्थः । सुरामधिपिबतीति तु वाक्ये "कर्मण्यम्" [pA0 sU0 3 / 2 / 1] इति सूत्रेण अण् प्रसक्त्या गोसंदायवत् सुराधिपाय इत्यनिष्टं स्यात्, तेन पूर्वोक्त एव समासो विधेयः । सुरा प्रपावत् । स्वर्गे तु सुराणामधिपः-राजा इन्द्रः, विनायक : - गणेशश्च । तथा यत्र देशे लतानां - वल्लीनां सम्बन्ध: - योगो लतासम्बन्धः, कलिकायाःकोरकस्य उपक्रमः-प्रारम्भः कलिकोपक्रमश्च पादपेषु दृश्यते, न पुरुषेषु । चलता-लौल्यं तस्याः सम्बन्धः-संग: चलतासम्बन्धः, अचञ्चला इत्यर्थः । पुरुषपक्षे चलतासम्बन्ध इति समुदितं पदम् । तथा कलिः - कलहः, कोप:- क्रुत् तयोः क्रमः -पारम्पर्यं कलिकोपक्रमः स च दृश्यते, न कोऽपि पूर्वं कलिं कुरुते पश्चात् कोपमिति भावः । For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ prathama उछासः 31 तथा यत्र देशे चमरकाणां-गोविशेषाणां वार्ता-कथनं, यथा तत्र चमरकास्सन्तीत्येवं रूपा, तथा परमं-उत्कृष्टं हिम-तुहिनं तेनोपघातः-उपद्रवः परमहिमोपघातः, स च तुहिनाचलस्य-हिमाद्रेः स्थलीषु-भूभागेषु श्रूयते, न प्रजासु । अत्र पक्षे चः-भिन्नः1 मरक:मरणबाहुल्यं तस्य वार्ता-किम्वदन्ती, तथा परस्य-स्वव्यतिरिक्तस्य महिमा-माहात्म्यं तस्या उपघात:-विनाशः परमहिमोपधातः स च श्रूयते । न क्वापि मरकवार्ता श्रूयते । न च कोऽपि परकीयां महिमामसहिष्णुतया उपहन्तीत्यर्थः । तथा यश्च देशः नीतिमद्भिः-नयोपगतैः पुरुषैरधिष्ठितोऽपि आश्रितोऽप्यनीतिः, अपिविरोधे, स च तुल्यार्थव्याख्यायाम् । कथं यः नीतिमत्पुरुषाधिष्ठितो भवति स कथं अनीतिः ? न विद्यते नीतिर्यस्मिन् स अनीतिः, स च अनीतिर्न भवति किन्तु स नीतिर्भवेत् । अयं विरोधः, तत्परिहारस्तु-न विद्यते ईतिः-उपद्रवो यस्मिनित्यनीतिः । एवमग्रेऽपि विरोधतत्परिहारौ द्योत्यौ । तथा यो देशः सह वटैः-न्यग्रोधैर्वर्तत इति सवटस्तथाविधोऽपि नवटैः संकुल:-त्याप्त इति विरोधस्तत्परिहारपक्षे तु-अवटैःकूपैर्ग भिर्वा संकुल अवटसंकुलः । तथा कारूपयुतोऽपि-कुत्सितमीषद्वा रूपं कारूपं तेन युतोऽपि-सहितोऽपि न गता-न भ्रष्टा रूपशोभा यस्य स अगतरूपशोभः, अयं विरोधः, तत्परिहारस्तु-कारवाः-शिल्पिनस्तैरुपयुतस्तथा अगैः-नगैस्तरुभिश्चोपशोभा यस्येति । तथा यत्र च देशे इदमिदमेते कुर्वन्ति न जनास्तथाहि-नक्षत्रराशय:-अश्विन्यादिभपंक्तयः गुरोः-बृहस्पतेः व्यतिक्रम-उल्लंघनं गुरुव्यतिक्रमं कुर्वन्ति, अश्विन्यादयः शीघ्रचारित्वेन गुरुमुल्लंघ्य यान्तीत्यर्थः, परं न जनाः गुरूणां पितॄणां पूज्यानां वा व्यतिक्रम कुर्वन्ति । तथा यत्र मात्रावर्णावयवस्तस्याः कलह-अन्योक्तानभ्युपगमरूपं लेखशालायां पठनाय नियुक्ता लेखशालिका:-लेखनशिक्षका बालाः कुर्वन्ति । "तत्र नियुक्तः" [pA0 sU0 4 / 4 / 69] सप्तम्यन्तात् इति नियुक्तेऽर्थे ठक् । यत्रोपविश्य पट्टादिषु वर्णविन्यासं शिशव: शिक्षन्ते सा लेखशालेति, न जनाः मात्रा-जनन्या सह कलहं कुर्वन्ति । तथा उलूका:पेचकाः मित्रस्य-सूर्यस्य उदये-उद्गमे द्वेष-ईर्ष्या कुर्वन्ति । किमित्यसावुदित इति, न जना मित्रस्य-सुहृद उदये-ऐश्वर्यप्राप्तौ द्वेषं कुर्वन्ति । तथा यत्र कोकिला:-पिक्य अपत्यस्यनिजसन्तानस्य त्यागं-काकनीडेषु मोचनं कुर्वन्ति, न जना अपत्यत्यागं कुर्वन्ति, सद्वृत्तप्रवृत्तत्वेन जारजाताद्यभावात् । तथा यत्र ग्रीष्मदिवसाः-उष्णतुदिनानि बन्धुजीवानांबन्धूकानां विघातं-म्लानतां कुर्वन्ति, गीष्मदिनमध्यंदिनेषु तेषु तेषां शोषात् न जना, बन्धूनां स्वजनानां जीवविघातं-प्राणच्यावनं कुर्वन्ति, धनाद्यलुब्धत्वात् । 1. भिन्नस्तेन anU0 / 2. 'मोचनं' नास्ति anU0 / For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: किंबहुना-किं बहूक्त्या ? देशः पुण्यतमोद्देशः कस्यासौ न प्रियो भवेत् । युक्तोऽनुक्रोशसम्पन्नैर्यो जनैरिव योजनैः ॥ 28 ॥ देश इति । असौ-आर्यावर्तो देशः कस्य-जनस्य प्रिय':-वल्लभो भवेत् । किम्भूतो देशः ? पुण्यतमा-अतिशयेन पवित्रा उद्देशा:-वनादिभूभागा यस्य स पुण्यतमोद्देशः । असाविति कः ? यो देशः अनुक्रोशेन-दयया सम्पन्नैः-युक्तैर्जनैर्युक्तो भृतः । जनैः कैरिव ? योजनैरिव । किम्भूतैर्योजनैः ? अनुगता:-परस्परं सम्बद्धाः क्रोशा:-गव्यूतानि अनुक्रोशास्तैः सम्पन्नानि अनुक्रोशसम्पन्नानि तैः ॥ 28 ॥ देशवर्णनामभिधाय अथ तदेकदेशीयदेशाख्याख्यानपूर्वकं सप्रपञ्चं तन्मध्यभागवर्तिनगरीवर्णनामाह तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ 29 ॥ तस्येति । तस्य विषयस्य-आर्यावर्ताख्यदेशस्य मध्ये निषधो नाम जनपदो नीवृत्प्रथितः-विख्यातोऽस्ति । तत्र निषधाख्यजनपदे निषधा इति पुरी अस्ति । किम्भूता ? पुरुषोत्तमस्य-विष्णोनिवासयोग्या-अवस्थानायोचिता अतिश्रेष्ठत्वात् । यद्वा, पुरुषेषु उत्तमाः पुरुषोत्तमा:-प्रधानपुरुषास्तेषां निवासयोग्या ॥ 29 ॥ जननीतिमुदितमनसा सततं सुस्वामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥ 30 ॥ जनेति । सा-2निषधानगरी सततं-निरन्तरं मनोहरा-रम्या भाति-शोभते । किम्भूता नगरी ? सुस्वामिना-सुप्रभुणा कृतः-विहित आनन्दः-हर्षो यस्याः सा कृतानन्दा । किम्भूतेन ? जनानां नीत्या-स्वस्वमर्यादानुल्लंघनेन मुदितं-हृष्टं मनो यस्याऽसौ जननीतिमुदितमनास्तेन, यदा जनाः स्वस्वनीत्या प्रवर्तन्ते तदा राजाऽपि हृष्यति । पुनः किम्भूता ? न गतः-भ्रष्टो नयो यस्याः सा नगतनया-न त्यक्तन्याया अपितु सनया । यत एव न भ्रष्टनया अतएव जने नीतिमत्त्वम् । केव ? गौरीव-पार्वतीव । यथा गौरी सततं भाति तथेयमपि । 1. न प्रियः anU0 / 2. 'निषधा' नास्ति anU0 / For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ prathama उवासः किम्भूता गौरी ? जननी-मातेति हेतोर्मुदितमनसा-हृष्टेन अतएव शोभनेन-हर्षोचित्ताकृतिसुन्दरेण स्वामिना-कातिकेयेन कृत आनन्दो यस्याः सा, स्वपुत्रावलोकनादुमाया अपि हर्षोत्पत्तिः । पुन: किम्भूता ? नगस्य-हिमाद्रेस्तनया-पुत्री नगतनया । तथा मनसि हरः स्मर्यमाणतया यस्याः सा मनोहरा ॥ 30 ॥ यस्याम_लिहेन्द्रनीलशालशिखरसहस्रनिसृतांशुजालबालशाद्वलाकुराग्रग्रासलालसा2: 3स्खलन्तः खेदयन्ति3 मध्यन्दिने सादिनं रविरथतुरङ्गमाः । यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगतासु सञ्चरद्गृहिणीचरणालक्तकपदपंक्तिषु पतन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणारुणकमलकाङ्क्षया मुग्धमधुपपटलानि । यस्यां च विविधमणिनिर्मित वासभवनभव्यभित्तिषु स्वच्छासु स्वां छायामवलोकयन्त्यः कृतापरस्त्रीशङ्का कथमपि प्रत्यानीयन्ते प्रियैः प्रिय्त्माः। यस्यां च दिव्यदेवकुलालङ्कृताः स्वर्गा इव मार्गाः, सततमपांसुवसनाः सागरा इव नागराः, समत्तवारणानि वनानीव भवनानि, सुरसेनान्विताः स्वर्गभूपा इव कूपाः, अधिकन्धरोद्देशमुद्भासयन्तो हारा इव विहाराः । ___यस्यां च बहुलक्षणा:10 सुधावन्तो दृश्यन्तेऽन्तः प्रचुरा:11 प्रासादा12, बहिश्च वारणेन्द्राः । सुशोभितरङ्गाः समालोक्यन्तेऽन्तः सङ्गीतकशाला 3, बहिश्च क्रीडाकमलदीर्घिकाः । बहुधान्यनिरुद्धाः कथमप्यभिगम्यन्तेऽन्तः पण्यस्त्रियो, बहिश्च क्षेत्रभूमयः । नानाशुकविभूषणाः शोभन्तेऽन्तः सभा बहिश्च सहकारवनराजयः । सौगन्धिकप्रसरो14 विराजन्ते15-'न्तविपणयो, बहिश्च, सलिलाशया:16 / किम्बहना17 यस्यां च नगर्यां स्खलन्तः-गतिविघातं कुर्वन्तो रवेः-सूर्यस्य रथतुरङ्गमाः For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: स्यन्दनाश्वा रविरथतुरङ्गमा मध्यन्दिने-मध्याह्ने सादिनं-अरुणसारथिं खेदयन्ति-खिन्नं कुर्वन्ति, यत एव स्खलन्ति, अतएव तस्य पुनः-पुनस्तत्प्रेरणायां प्रवृत्तेः खेदः । अश्वस्खलने कारणमाह-किम्भूता रविरथतुरङ्गमाः ? अभ्रं लिहानि-आकाशं श्लिष्यन्ति यानि इन्द्रनीलशालशिखराणि-इन्द्रनीलमणिघटितप्राकारकपिशीर्षाणि तेषां यानि सहस्राणि तेभ्यो निःसृतं-निर्गतं यदंशुजालं-किरणसमूहस्तदेव बाला:-प्रत्यग्रोत्पन्नाः शाद्वला:-हरिता ये अङ्कुरास्तेषां यदग्रं तस्य ग्रासे-भक्षणे लालसाः-लम्पटाः धृताभिलाषाः ये ते तथाविधाः । अयं भावः, इन्द्रनीलमणिकिरणान् नीलतृणतुल्यान् जिघत्सवः सप्तसप्तिसप्तयः स्खलन्ति, ततः सारथिनं खेदयन्तीति । तथा यस्यां नगर्यां स्फटिकमणिशिलाभिनिबद्धानि-खचितानि यानि भवनप्राङ्गणानि-गृहाजिराणि तेषु गताः-प्राप्ताः संक्रान्ता इत्यर्थस्तासु सञ्चरन्त्यः-गच्छन्त्यो या गृहिण्यः-वध्वस्तासां या चरणालक्तकस्य तदानीमेवार्द्रलाक्षारसरञ्जितत्वात् पदपंक्तयःपदरचनास्तासु मुग्धाः-अप्रौढा ये मभुपास्तेषां पटलानि-समूहाः पतन्ति, अन्यत आगत्य तत्र तिष्ठन्ति । कया ? निर्मलं यत् सलिलं तस्याभ्यन्तरे-मध्ये तरन्ति-विलसन्ति यानि तरुणारुणकमलानि-नवरक्ताम्भोजानि तेषामाकांक्षया-वाञ्छया, ते मुग्धत्वादिदं जानन्ति, स्फटिकप्राङ्गणगताः स्त्रीणां चरणालक्तकपदपंक्तय इमा न भवन्ति किन्तु स्वच्छाम्भसि रक्ताम्भोजान्यमूनीति । स्फटिकस्य सलिलं, पदपंक्तेश्च कमलमुपमानम् । तथा यस्यां च नगर्यां स्वच्छासु-निर्मलासु विविधमणिभिः-नीलपीतादिभेदभिन्नै रत्ननिर्मिता-रचिता या वासभवनानां-शयनीयगृहाणां भव्यभित्तयः-चारुकुड्यानि तासु प्रियतमा:-विलासिन्यः स्वां छायां-स्वप्रतिबिम्बं अवलोकयन्त्यः-वीक्षमाणाः कृता अपरस्त्रीणां-सपत्नीनां शङ्कायकाभिस्ताः कृतापरस्त्रीशङ्काः, कथमपि-कृच्छ्रेण प्रियैः-भर्तृभिः प्रत्यानीयन्ते-अनुनीयन्ते प्रसाद्यन्ते । गृहभित्तिषु स्वप्रतिबिम्बं पश्यन्त्यो मुग्धाः सपत्नीः शंकंते, तत: प्रियतमैर्महता कष्टेन ताः प्रतिबोध्यन्ते, यदुतैताः सपत्न्यो न भवन्ति किन्तु भवतीनां प्रतिबिम्बमिति । तथा यस्यां च पुर्यां स्वर्गा इव मार्गाः सन्ति । किम्भूता मार्गाः ? दिवि भवैरिव दिव्यैर्देवकुलैः1 देवगृहैरलङ कृताः दिव्यदेवकुलालङ कृताः । किम्भूताः स्वर्गाः ? दिव्यैःस्वर्णोद्भवैः कल्पद्रुमादिभिस्तथा देवानां कुलैश्च-समूहैरन्वयैर्वा अलङ कृताः । तथा यस्यां सागरा इव अब्धय इव नागरा:-पौराः । किम्भूताः नागराः ? सततं-सदा अपांसु-रेणुरहितं वसनं-वस्त्रं येषां ते अपांसुवसनाः । "पंसेर्दीघश्च, [ ] पसि नाशने' [pA0 dhA0 1. दिव्यैः-रम्यैर्देवकुलैः anU0 / For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ prathama उवासः 1736] इत्यस्मादुप्रत्ययो दीर्घश्च भवति पांसुः । पक्षे, किम्भूताः सागराः ? अपां-अम्भसा सुष्ठ वसन्त्येष्विति सुवसनाः । अपामिति "कर्तरि षष्ठी" [ ] जलवासा इत्यर्थः । तथा यत्र वनानीव भवनानि-गृहाणि । किम्भूतानि भवनानि ? सह मत्तवारणैः-मत्तालम्वन्ति इति समत्तवारणानि । किम्भूतानि वनानि ? सह मत्तवारणैः-समदगजैवर्तन्त इति स्म्त्त्वार्न्नानि। तथा यत्र स्वर्गभूपा इव-शक्रा इव कूपाः । किम्भूताः कूपाः ? सुरसेनशोभनजलेन अन्विताः-युताः । पक्षे, स्वर्गभूपास्तु सुरसेनया-त्रिदशसैन्येनान्विताः । तथा यत्र हारा इव-मुक्तावल्य इव विहारा:-चैत्यानि सन्ति । किम्भूता विहाराः ? अधिकं-सोत्कर्ष यथा भवति तथा धरोद्देशं-1पृथिवीप्रदेशं उद्भासयन्तः-विभूषयन्तः । पक्षे, किम्भूता हाराः? कन्धरोद्देश-शिरोधिप्रदेशं अधिकृत्य अधिकन्धरोद्देशं ग्रीवामित्यर्थः । विभूषयन्तः विभक्त्यर्थेऽव्ययीभावः । तथा यस्यां च नगर्यां अन्तः-नगरीमध्ये प्रचुराः-बहुलाः प्रासादाः-देवभूपगृहाः, बहिश्चः वारणेन्द्राः-गजाः, ईदृग्विधा दृश्यन्ते । किम्भूताः प्रासादाः ? बहुलाः क्षणा:-उत्सवा भूमिका वा येषु ते बहुलक्षणाः । "क्षणः कालविशेष स्यात् पर्वण्यवसरे महे" इत्याद्यनेकार्थः [2 / 136] / पुनः किम्भूताः ? सुधा-लेपविशेषः सा विद्यते येषु ते सुधावन्तः । किम्भूता वारणेन्द्राः ? बहूनि लक्षणानि येषां ते, तथा सुष्ठु धावन्तः-वेगेन गच्छन्तः । तथा यस्यां पुर्यां अन्त:-मध्ये सङ्गीतकशाला:2 प्रेक्षणनिमित्तप्रयुक्तगीतनृत्यवाद्यत्रयं सङ्गीतं तदेव संगीतकं तस्य शाला:-गृहाः, बहिश्च कमलैरुपलक्षिता दीर्घिका:-वाप्य: कमलदीर्घिकाः, क्रीडार्थं कमलदीर्घिका:-क्रीडाजलाधाराः समालोक्यन्ते । किम्भूताः सङ्गीतकशाला: ? सुशोभित:-अतिशयेन शोभायुक्तो रङ्गः-नृत्यस्थानं यासु ताः । किम्भूता दीर्घिकाः ? सुशोभिनस्तरङ्गा यासु ता: सुशोभिततरङ्गाः । तथा यत्र अन्त:-मध्ये कथमपि महता कष्टेन पण्यस्त्रियः-वाराङ्गना अभिगम्यन्ते-प्राप्यन्ते, बहिश्च क्षेत्रभूमयोऽभिगम्यन्ते-अतिक्रम्यन्ते । किम्भूताः पण्यस्त्रियः ? बहुधा-अनेकैः प्रकारैः, अन्यैविटैनिरुद्धा-वेष्टिता, अतएव दुःप्रापाः । किम्भूता: क्षेत्रभूमयः ? बहुभिर्धान्यनिरुद्धाः, अत एव दुरतिक्रमणीयाः । तथा यत्र अन्त:-मध्ये सभा, बहिश्च सहकारवनराजयः-आम्रकाननपंक्तयः शोभन्ते । किम्भूताः सभाः ? नाना-अनेकविधा ये आशुकवयः शीघ्रकवयस्त एव विभूषणं-मण्डनं यासां ताः। किम्भूता आम्रवनराजयः ? नाना-अनेकवर्णाः ये शुकाःपक्षिविशेषास्तैविभूष्यन्ते यास्ता: नानाशुकविभूषणाः । तथा यत्र अन्तः-पुरीमध्ये विपणयःहट्टाः, बहिश्च सलिलाशया:-जलाधारा विराजन्ते । किम्भूता विपणयः ? सुगन्धीनि द्रव्याणि पण्यमेषामिति सौगन्धिकाः-वणिजस्तेषां प्रसरः-प्रणयो येषु ते । "प्रसरस्तु सङ्गरे प्रणये 1. पृथ्वीं anU0 / 2. संगीतकलाः anU0 / For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 36 जवे" इत्यनेकार्थः [3 / 607 ] | पक्षे, किम्भूताः सलिलाशयाः ? सौगन्धिकानां कल्हाराणां प्रसरः-प्रवृत्तिर्येषु ते । टिप्पनककारेण तु प्रसारा इति पाठमधिकृत्य व्याख्यायि, प्रसार:लघ्वापणो विस्तारश्चेति । किम्बहुना - किं बहु व्यावर्ण्यते तस्याः सकलसमृद्धिमत्त्वात् । भूमयो बहिरन्तश्च नानारामोपशोभिताः । कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥ 31 ॥ 1 भूमय इति वृत्तम् । यत्र - यस्यां नगर्यां भूमयो बहि: - बाह्यभागे नाना - अनेकविधैरारामैरुपशोभिताः- विभूषिताः सत्यः, तथा अन्तश्च - मध्ये नाना - अनेकविधाभिर्लघुतरुणीवृद्धाभी रामाभिः - स्त्रीभिरुपशोभिताः सत्यो विचित्रवयसां - विविधपक्षिणां । पक्षे, विचित्रं वयः-तारुण्यं येषां ते तेषां रम्यवयसां यूनां च सर्वदा - शश्वत् मुदं - हर्षं कुर्वन्ति । बहिरारामोपशोभिता भूमयः पक्षिण आनन्दयन्ति, अन्तर्भूमयो रामोपशोभिता: यून आह्लादयन्तीति भाव: / "वयस्तारुण्ये बाल्यादौ खगे" इत्यनेकार्थः [22603] ॥31॥ यस्यां च भक्तभाजो? देवतायतनेषु देवताः ससन्निधाना दृश्यन्ते हट्टेषु वणिग्जनाः । अक्षरसावधानाः कविगोष्ठीषु कवयो विलोक्यन्ते द्यूतस्थानेषु द्यूतकारा: / कान्तारागप्रियाः करिणो राजद्वारेषु सञ्चरन्ति 4वेश्याङ्गणेषु भुजङ्गाः । यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणौ मणिकर्मनिर्मित हर्म्यरम्यतया " सुरपतिपुरीपराभवकारिण्याम् । अव्ययभावो 6 व्याकरणोपसर्गेषु न धनिनां धनेषु । दानविच्छित्तिरुन्माद्यत्करिकपोलमण्डलेषु न त्यागिगृहेषु । भोगभङ्गो भुजङ्गेषु न विलासिलोकेषु । स्नेहक्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्नजनहृदयेषु । कूटप्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो वैयाकरणच्छात्रेषु न स्वामिभृत्येषु । स्थानकभेदश्चित्रेषु न सत्पुरुषेषु । किम्बहुना ! तथा यस्यां च-नगर्यां देवतायतनेषु - देवकुलेषु देवताः, हट्टेषु वणिग्जना ईदृग्विधा For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः दृश्यन्ते । किम्भूता देवता: ? भक्ता: - 1 -भक्तिमन्तस्तैर्भज्यन्ते - सेव्यन्त इति भक्तभाजः ! पुनः ससन्निधानाः भक्तानां नैकटयभाजस्तत्क्षणं कृतसान्निध्या इत्यर्थः । किम्भूता वणिग्जनाः ? भक्तं-अन्नं भजन्तीति भक्तभाजः । कादम्बिका हि आपणे भक्तं कृत्वा विक्रीणन्तीति । तथा सह सता-प्रधानेन निधानेन' इति ससन्निधाना:- सम्यक्निधियुक्ताः । "भक्तमन्ने तत्परे च " इत्यनेकार्थः [2 / 185] / तथा यत्र पुर्यां कविगोष्ठीषु - विद्वत्पर्षत्सु कवयो, द्यूतस्थानेषु - दुरोदरमन्दिरेषु च द्यूतकारा ईदृग्विधा विलोक्यन्ते । किम्भूताः कवयः ? अक्षरेषु वर्णेषु युक्तायुक्त विचारणे सावधानाः । किम्भूता द्यूतकाराः ? अक्षः प्रासकः, अक्षरसे - पाशकरागे स्थितमवधानं-चित्तैकाग्र्यं येषां ते तथाविधाः । तथा यत्र राजद्वारेषु करिणः - गजाः, वेश्याङ्गणेषु भुजङ्गाः-गणिकापतयश्च सञ्चरन्ति-क्रीडन्ति । किम्भूताः करिणः ? कान्तारेवने अगाः-सल्लक्यादयस्ते प्रिया - इष्टा येषां ते कान्तारागप्रियाः । किम्भूता: भुजङ्गाः ? कान्तासु - स्त्रीषु यो राग :- अनुरागः स प्रियो येषां ते तथाविधाः । / 37 पुनः पुरीं वर्णयितुमुपक्रमते यस्यां चेति । चतुर्णामुदधीनां वेला - मर्यादा तीरं जलवृद्धिर्वा तया विराजितं यत्सकलधराचक्रं-समस्तभूमण्डलं तत्र चूडामणि: - शिरोमणिरिव या सा तस्यां सकलभूवलयमण्डनभूतायामित्यर्थः । " वेला बुधस्त्रियां काले सीमनीश्वरभोजने । अक्लिष्ट - मरणेऽम्भोधेस्तीरनीरविकारयोः" इत्यनेकार्थः [2 / 522-23] / तथा मणिकर्मणास्फटिकादिरत्नरचनया निर्मितानि - कृतानि यानि हर्म्याणि - धनिनां गेहानि तेषां रम्यतयाचारुतया कृत्वा सुरपते : - इन्द्रस्य या पुरी - अमरावती तस्याः पराभवन्ति-तिरस्कारं करोतीत्येवंशीला या सा, इन्द्रपुर्य्या अपीयमधिकशोभावतीत्यर्थः । तथाविधायां यस्यां च नगर्यां व्याकरणे - शब्दशास्त्रे ये उपसर्गा:- प्रादयो विंशतिस्तेषु अव्ययभावः - अव्ययत्वं दृश्यते । " निपाताश्चोपसर्गाश्च अव्ययसंज्ञकाः 4" ] इति वचनात् । धनिनां धनेषु दानादिनोपयोगः-व्ययस्तस्य भावः सत्ता व्ययभावः, न व्ययभावो अव्ययभावः स न dRshyte। दातृत्वेन धनिनो धनानि दानादिषु नियोजयन्ति तेन धनाव्ययभावो नालोक्यते । तथा यस्यां पुर्यां उन्माद्यन्तः - मदोन्मत्ता ये करिण: - हस्तिनस्तेषां कपोलमण्डलेषु-गण्डस्थलेषु दानविच्छित्ति:-मदशोभा दृश्यते, न त्यागिगृहेषु, दातृमन्दिरेषु दानस्य - त्यागस्य विच्छित्ति:6 छेदो न दृश्यते, सदा धनं ददातीत्यर्थः । तथा यत्र नगर्यां भुजङ्गेषु - फणिषु भोगस्यसर्पवपुषो भङ्गः- आमर्द्दनं कुण्डलीकरणं इति यावत् दृश्यते, न विलासिलोकेषु-कामुकजनेषु 1. निधानेन वर्तन्त anU0 / 2. या वेला anU0 / 3. तथाविधायां स्थाने ' तथा ' anU0 / 4. अव्ययीभावसंज्ञकाः anU0 / 5. योजयन्ति anU0 / 6. विच्छेदो anU0 / 7. 'न' नास्ति anU0 / For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: भोगस्य - विलासस्य भङ्गः - व्याघातो दृश्यते । तथा यत्र रजन्या विरामे - अत्यये विरमन्त:निःप्रभीभवन्तो ये प्रदीपास्तेषां पात्रेषु तैलाधारेषु स्नेहस्य - तैलादेः क्षयः - विनाशो दृश्यते, चतुर्यामोचिततैलस्य तत्पात्रेषु क्षिप्तत्वात् तद्विरामे तस्य क्षयो भवत्येव न प्रतिपन्नानि - परस्परप्रतीतानि च तानि जनहृदयानि च प्रतिपन्नजनहृदयानि तेषु स्नेहस्य - प्रेम्णः क्षयो दृश्यते, स्नेहलजनचित्तेषु न स्नेहक्षयो वीक्ष्यत इत्यर्थः । विरमदिति "व्याङपरिभ्यो रमः " [pA0 sU0 1 / 3 / 83] इति परस्मैपदे लटः शत्रादेश: / तथा यत्र गीतस्य ताना द्वये - एके कूटाख्या: पञ्चत्रिंशत्, अन्ये च शुद्धाख्याश्चतुर्दश, एवं एकोनपञ्चाशत् तेषां विशेषेषु विभेदेषु कूटानां - तानविशेषाणां प्रयोगः - व्यापारो दृश्यते, न व्यवहारेषु वणिक्कर्मसु कूटस्य-कपटस्य प्रयोगः - व्यापारो दृश्यते । यत्र न केऽपि वणिजः कमपि ग्राम्यं व्यापारे छलयन्तीत्यर्थः । तथा वैयाकरणच्छात्रेषु शब्दशास्त्राध्ययनप्रवृत्तशिष्येषु वृतिः - शास्त्रविवरणं तया कलहः-एके छात्राः पठन्ति इदमस्यां व्याकरणवृत्तौ व्याख्यातमस्ति, अपरे वदन्ति नेदमित्यादिरूपो वृत्तिकलहो दृश्यते, न स्वामिश्च भृत्याश्च - सेवकाः स्वामिभृत्यास्तेषु वृत्तेःआजीविकायाः कलहो दृश्यते । स्वामिनो वदन्ति नैतावद्देयमुक्तं भृत्याश्च वदन्त्येतावदुक्तमित्येवंरूपो वृत्तिगत: कलहो न जायत इत्यर्थः । स्वामिभिः प्रतिश्रुतदेय धनदानात्, भृत्यैश्च तदधिकाग्रहणादिति । तथा यत्र चित्रेषु नानावर्णकरचितनानारूपेषु स्थानकभेदो दृश्यते । तत्र सम्मुखं पराङ्मुखं वा सम्पूर्णावयवं पार्श्वागतं, ततो भागद्वयेन एकतः पतता अन्यत्र च वटता क्रमेण ऋजु - ऋज्वागत- द्व्यर्द्ध-अक्ष- - अर्धऋजुसंज्ञानि चेति स्थितिस्थानकानि पञ्च, गमनमालीढं त्वरितं त्रिभङ्गमित्याख्यानि चत्वारि गच्छत् स्थानकानीति, एवं स्थानकानां नवानां भेदस्त्रिष्विति । न सत्पुरुषेषु सचिवादिषु स्थानकस्य रक्षणीयनगरादेर्भेदः-उपजापो दृश्यते । नान्यैः प्रतिपक्षभूपैः सह सन्धि विधाय नृपबन्धादिना तेभ्य एतन्नगरं समर्पयन्तीति भावः सत्पुरुषत्वात् । 38 किम्बहुना - किं बहु व्यावर्ण्यतेऽस्याः सर्वस्याप्यत्रावस्थितस्य वस्तुनो व्यावर्णनीयत्वात् । त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां 1, सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः । नभसि पवनवेल्लत्पल्लवैरुल्लसद्भिः, परममिह वहन्त्यो वैभवं वैजयन्त्यः ॥ 32 ॥ 1. स्वामिनश्च anU0 / 2. 'च' नास्ति anU0 / 3. 'देय' नास्ति anU0 / For Personal & Private Use Only www.jalnelibrary.org Page #184 -------------------------------------------------------------------------- ________________ prathama उछासः 39 त्रिदिवेति वृत्तम् । इह-निषधदेशे यस्यां-नगर्यां सुराणां सदनानि-प्रासादा विमानानि च तेषां यानि शिखराग्राणि-कूटाग्रभागास्तेषु वैजयन्त्यः पताका भान्ति-शोभन्ते । किम्भूताः ? आगृह्यन्ते एभिरिति आग्रहा:-अंकुटकास्तेषु ये ग्रन्थयस्तैर्नद्धाः-बद्धाः । उत्प्रेक्ष्यते-त्रिदिवपुरस्य-अमरावत्या या समृद्धिः-सम्पत्तस्याः स्पर्द्धया इव-संहर्षेणेव । अन्योऽपि यः स्पर्द्धते स किल पताकां बध्नातीति स्थितिः । किम्भूता वैजयन्त्यः ? नभसि .. उल्लसद्भिः-राजमानैः पवनेन-मरुता वेल्लन्त:-चलन्तो ये पल्लवा:-अञ्चलास्तैः परमंउत्कृष्टं वैभवं-माहात्म्यं शोभातिशयं वहन्त्यः-दधत्यः । लुप्तोत्प्रेक्षा ॥ 32 ॥ पुनर्नगरीवर्णनमाहापि च चार्वी सदा सदाचारसज्जसज्जनसेविता । नगरी न गरीयस्या सम्पदा सा विवर्जिता ॥ 33 ॥ __ अपि चेति । सा नगरी-निषधा गरीयस्या-उत्कृष्टया सम्पदा-समृद्ध्या विवर्जितारहिता न, किन्तु अतिशयेन सम्पदा सहितेत्यर्थः । निषेधमुखेन विधिप्रतीतिस्तत्सातिशयत्वं द्योतयति । किम्भूता ? चार्वी-मनोज्ञा, तथा सदा-अजस्रं सदाचारसज्जा:-साध्वाचारप्रवणा ये सज्जनाः-साधवस्तैः सेविता-आश्रिता । / 33 / / एवं नगरीवर्णनाममिधाय तदधीश्वरप्रवरनलवर्णनां कर्तुमुपक्रमते यस्यामासीन्निजभुजयुगलबलविदलितसकलवैरिवृन्दसुन्दरीनेत्रनीलोत्पलगलद्बहलबाष्पपूरप्लवमान प्रतापराजहंसः, सकलजलनिधिःवेलावननिखातकीर्तिस्तम्भभूषितभुवनवलयः, वसुन्धराभोग' इव बहुधारणक्षमः, प्रसाद5 इव नवसुधाहारी, रविरिवानेकधामाश्रयः । दनुजलोक इव सदानवः स्त्रीजनस्य, वसिष्ठ इव विश्वामित्रत्रासजननः, जनमेजय इव परीक्षितनयः, परशुराम इव परशुभाषितः, राघव इवालघुकोदण्डभङ्गरञ्जितजनकः, सुमेरुरिव जातरूपसम्पत्तिः, तुहिनाचल इव पुण्यभागीरथीसहितः, चिन्तामणिः प्रणयिनां, अग्रणीः सानामिकाणां, आदर्शो दर्शनीयानां, उपाध्यायोऽध्ययनविदा, आचार्यः शौर्यशालिनां, उपदेशकः शस्त्रशास्त्रस्य, परिवृढो दृढप्रहारिणां, अग्रगण्यः पुण्य For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: , कारिणां अपश्चिमो विपश्चितां अपाश्चात्यस्त्यागवतां, अचरमश्चातुर्याचार्याणां, अपर्यन्तभूभाराधारस्तम्भभूतभुजकाण्डकीलितशालभञ्जिकायमानविजयश्रीः, श्रीवीरसेनसूनुः, समस्तजगत्प्रासादशिर:शेखरीभूतकान्तकीर्त्तिध्वजो, राजा, राज्यलक्ष्मीकरेणुकाचापलसंयमनशृङ्खलः, नलो 10 नाम । 40 , यस्यामिति । यस्यां-नगर्यां वीरसेनस्य- वीरसेननाम्नो राज्ञः सूनुः - आत्मजो नलो नाम इति प्रसिद्धो राजा आसीदिति संटङ्कः । किम्भूतो नलः ? निजभुजयुगलबलेनआत्मबाहुद्वयसामर्थ्येन विदलितं-विध्वस्तं यत्सकलवैरिवृन्दं समस्तारिकदम्बकं तस्य या सुन्दर्यः-वध्वस्तासां नेत्रनीलोत्पलेभ्यो गलन् - श्रवन् यो बहल :- निविडो बाष्पपूर:अश्रुप्रवाहस्तस्मिन् प्लवमान:- तरन् प्रताप एव राजहंसो यस्य स: / एतावता सर्ववैरिविनाशेन प्रतापाधिक्यं तस्य दर्शितम् । तथा सकलजलनिधीनां वेलावनेषुतीरकाननेषु सकलमण्डल - विजयात् निखाता- निक्षिप्ता यत्कीर्त्तिस्तभ्भाः-जयस्तम्भास्तैविभूषितं - शोभितं भुवनवलयं - भूमण्डलं येन सः । वेलापदेनैवाब्धितीरप्राप्तौ जलनिधीति पदं करिकलभादिवदुक्तपोषकत्वान्न दुष्टम् । पुनः किविशिष्ट: ? बहुधा - अनेकशो रणक्षम:सङ्ग्रामकुशलः । क इव ? वसुन्धराया: - धराया " आभोग इव परिपूर्णता इव, सोऽपि बहूनां गिर्यादीनां धारणे क्षमः समर्थः । "आभोगः परिपूर्णत्वे वरुणे छत्रयत्नयोः ' इत्यनेकार्थः [3 / 115] / तथा नवसुधां अर्थात् देवद्विजसम्बद्धां हरतीत्येवंशीलः वसुधाहारी । क इव ? प्रसाद ए इव-नृपमन्दिरमिव स च नवया सुधया-लेपविशेषेण हारी - रम्य: / तथा अनेकधा-सप्ताङ्गत्वात् बहुधा या मा - राज्यलक्ष्मीस्तस्या आश्रयः - आधारः, "स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः " [ ] इति राज्यसप्ताङ्गमुच्यते । क इव ? रविरिव, स च अनेकस्य - प्रचुरस्य धाम्न: - तेजस आश्रयो भवति । तथा सदानित्यं स्त्रीजनस्य-रमणीलोकस्य रम्यतया नवः - अपूर्व इव । क इव ? दनुजलोक इव, स च दानवैः सह वर्तत इति सदानवो भवति । पुनः किम्भूतो नलः ? विश्वेषां - समस्तानाममित्राणां-शत्रूणां त्रासं भयं जनयतीति विश्वामित्रत्रासजननः । क इव ? वसिष्ठ इव ! स च कीदृक् ? विश्वामित्रस्य - गाधेयस्य त्रासजनन:- भयकृत् । त्रिशङ्कु-नाम्नः क्षत्रियस्य विश्वामित्रेण सत्रं कारितमासीत् । ततो याज्ययाजकत्वेन तस्मै कुद्धो वसिष्ठः स्वनिर्वासं तस्य निवारितवान् इत्यागमः । पुनः किम्भूतो नलः ? 'परीक्षितनयः' परीक्षितः-विचारितो नय:- षाड्गुण्यं येन सः । क इव ? जनमेजय इव - नृपविशेष इव । स 1. ये anU0 / 2. प्रासाद anU0 / For Personal & Private Use Only - Page #186 -------------------------------------------------------------------------- ________________ prathama उवासः च कीहक् ? परीक्षितेरभिमन्योर्नृपस्य तनयः-सुतः परीक्षितनयः । तथा 'परशुभाषितः' परास्मिन्-उत्कृष्टे शुभे-कल्याणे आसित:-स्थितः । यद्वा, परेषां-जनानां शुभाय आसितः । क इव ? परशुराम इव । स च कीदृक् ? परशुना-कुठारेण भासितः-दीप्तः । पुनः किम्भूतो नल: ? अलघुक:-गौरवार्हस्तथा दण्डस्य-वधस्य परिक्लेशार्थलक्षणस्य भङ्गेन-मुक्त्या रञ्जिताः-आवर्जिताः, प्रमोदिता जना एव जनका । येन सः । यद्वा, दण्ड:-गर्वस्तस्य भङ्गः-अपनयनं विनय इत्यर्थस्तेन रञ्जितो जनक:-पिता येन सः । यद्वा, दण्ड:चतुर्थोपायस्तस्य भङ्गेन-मोचनेन रञ्जितलोकः । "दण्डः सैन्ये दमे यमे । [121] मानव्यूहग्रहभेदेष्वष्वेऽर्कानुचरे मधि । प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः । " इत्यनेकार्थः [2 / 121-122] / क इव ? राघव इव-राम इव । स च कीदृक ? अलघुकोदण्डस्य-शाम्भवबृहद्धनुषो भङ्गेन रञ्जितः-हषितो जनक:-जनकाख्यनृपो येन सः । पुन: किम्भूतो नल: ? 'जातरूपसंपत्ति:' जाता-सम्भूता रूपसम्पत्ति:-सौन्दर्यसमृद्धिर्यस्य स: / "रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकादिके । [301] ग्रन्थावृत्तौ स्वभावे च । " इत्यनेकार्थः [2 / 301-302] / क इव ? सुमेरुरिव-मेरुरिव । स च कीदृक् ? जातरूपं-सुवर्णं सम्पत्तिः-सम्पत् यस्य सः । पुनः कीदृक् नलः? पुण्ये भजतीत्येवं शील पुण्यभागी, तथा रथोऽस्यास्तीति रथी-रथवान्, तथा सह हितैःसुखकारिभिर्मित्रैर्वति इति सहितः । क इव ? तुहिनाचल इव-हिमाद्रिरिव । स च कीहक् ? पुण्या-पवित्रा या भागीरथी-गङ्गा तया सहित:-अन्वितः । पुनः किम्भूतः ? प्रणयिनां-अथिनां चिन्तामणिरिव-चिन्तितप्रदो मणिरिव । यथा चिन्तामणिश्चिन्तितं सर्वं दत्ते तथा सोऽपि । तथा सङग्रामाय प्रभवन्तीति सांग्रामिका:-सांयुगीनास्तेषां मध्ये अग्रणी:मुख्यः, महासाङ्ग्रामिक इत्यर्थः । सन्तापादिभ्यश्चतुर्थ्यन्तेभ्यः प्रभवतीत्यर्थे [तस्मै प्रभवति सन्तापादिभ्यः [pA0 sU0 5 / 1 / 101] / तथा दर्शनीयानां-दर्शनार्हाणां वस्तूनां मध्ये आदर्श इव-दर्पण इव यः सः । यथा आदर्शः सुतरां दर्शनीयो भवति विघ्नविनाशकत्वात् । "आदर्शदर्शनादेव सर्वे विघ्नाः प्रलीयन्ते" [ ] इति वचनात् । तथाऽयं नलोऽपि सुतरां दर्शनीय इति भावः । तथा अध्ययनं-पठनं विदन्तीति अध्ययनविदस्तेषां मध्ये उपाध्यायःअध्यापकः, प्रधानोऽध्ययनविदित्यर्थः । तथा शौर्यशालिनां-शूराणां मध्ये आचार्यः-मुख्यः । तथा शस्त्रशास्त्रस्य-धनुर्वेदस्य उपदेशक:-उपदेष्टा कथकः । तथा दृढं-सस्थाम प्रहरन्तीत्येवंशीला दृढप्रहारिणस्तेषां दृढप्रहार-दातॄणां मध्ये परिवृढः-स्वामी । तथा पुण्यकारिणांधर्मकारिणां मध्ये अग्रे गण्यत इति अग्रेगण्यः, मुख्य इत्यर्थः । तथा विपश्चितां-विदुषां मध्ये अपश्चिमः-प्रधानः । तथा त्यागवतां-दातृणां मध्ये अपाश्चात्यः-प्रथमः । तथा 1. praharati anU0 / For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: चातुर्याचार्याणां-दक्षत्वशिक्षकाणां मध्ये अचरमः-प्रवरः, परमश्चातुर्यविनेतेत्यर्थः । तथा अपर्यन्तः-प्रचुरो यो भूभारस्तस्याधारे-धरणे स्तभ्भभूते-स्तम्भोपमे आयतत्त्वं साम्याद् ये भुजकाण्डे-बाहुदण्डे 2 तयोः कीलिता-न्यस्ता शालभञ्जिकेवाचरन्ती शालभञ्जिकायमाना विजयश्री:-जयलक्ष्मीर्येन सः । अन्यापि पुत्रिकास्तम्भे कील्यत इति छायार्थः । पुनः किम्भूतः ? समस्तं जगदेव प्रासादः-सौधं तस्य शिरसि शेखरीभूत:-अवतंसतया जात: कान्त:-मनोज्ञ: कीतिरेव ध्वजः-पताका यस्य सः । यस्य कीर्तिर्जगति सर्वेषामप्युपरि विजृम्भितेत्यर्थः । जगतः प्रासादः कीर्तेश्च ध्वज उपमानम् । तथा राज्यलक्ष्मीरेव करेणुका:हस्तिनी तस्याः यच्चापलं-चाञ्चल्यं तस्य संयमने निवारणे शृङ्खलेव यः सः । यथा शृङ्खलया करेणुकाचापल्यं निषिध्यते तथा येन राज्यश्रीचापल्यं निषिद्धं । राज्यश्रीस्तं विहायान्यत्र न यातीति भावः । अथ नलीयगुणवर्णना चिकीर्षया आह यस्येन्दुकुन्दकुमुदकान्तयः सकललोककर्णप्रियातिथयो गुणाः सततमेकब्रह्माण्डसम्पुटसङ्कीर्णनिवासव्यसनविषादिनः पुनरनेकब्रह्माण्डकोटिघटनामभ्यर्थयमाना' इव भगवतो विश्वसृजः कमलसम्भवस्य कर्णलग्नाः2 स्वर्लोकमधिवसन्ति स्म । यस्मिंश्च राजनि जनितजनानन्दे नन्दयति मेदिनीम्, गीतेषु जातिसङ्कराः, तालेषु नानालयभङ्गाः, नृत्येषु विषमकरणप्रयोगाः, वाद्येषु दण्डकरप्रहाराः, पुण्यकर्मारम्भेषु प्रबन्धाः, शारिद्यूतेषु पाशप्रयोगाः, पुष्पितकेतकीषु हस्तच्छेदाः, न्यग्रोधेषु5 पादकल्पनाः, कञ्चुकमण्डनेषु नेत्रविकर्तनानि6, 7आसन् । न प्रजासु । यस्येति । यस्य-नलस्य: गुणा:-शौर्यौदार्यधैर्यादयो भगवतः-ऐश्वर्ययुक्तस्य विश्वं सृजतीति विश्वसृट् तस्य विश्वसृजः कमलसम्भवस्य-ब्रह्मणः कर्णलग्नाः-विज्ञापनार्थं निकटीभूताः स्वर्लोकमधिवसन्ति स्म-निवासंचकुः । "उपान्वध्वावसः" [pA0 sU0 1 / 4 / 48] इति वसतेराधारः कर्मसंज्ञः स्यात् । किमिति ? ते तत्र जग्मुरित्यत आह-सततंनिरन्तरं एकस्मिन्नेव ब्रह्माण्डसम्पुटे सङ्कीर्णः-आकुलो यो निवासः-अवस्थानं स एव व्यसनं-विपत्तिस्तेन विषीदन्तीत्येवंशीलाः, प्राचुर्यादेकस्मिन् ब्रह्माण्डे अमान्त इत्यर्थः । 1. आयतत्वपीनत्वसाम्याद् anU0 / 2. बाहुदण्डौ anU0 / 3. इत्याह anU0 / For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः पुनरनेका या ब्रह्माण्डकोट्यस्तासां सा घटना- निर्माणं तामभ्यर्थयमाना इव । अन्योऽपि स्वनिवास-भूमिसांकीर्ण्ये स्वस्वाम्यर्थं बहुभूम्यर्थं प्रार्थयमानस्तत्कर्णयोविज्ञप्तिं कुरुते, तथा गुणा अपि स्वनिवासस्थाननिर्मापणविज्ञप्तये ब्रह्मकर्णलग्ना: बहुब्रह्माण्डघटनां कारयन्तीवेत्यर्थः । स्वर्गिभिरपि तत्र तद्गुणा वर्ण्यन्त इति भावः । किम्भूता गुणा: ? इन्दुश्च कुन्दश्चपुष्पविशेषः कुमुदानि च - श्वेतकमलानि इन्दुकुन्दकुमुदानि तानीव उज्ज्वलसाम्यात्रे कान्तिः - शोभा येषां ते । तथा सकललोकानां कर्णयोः प्रियातिथय इव - वल्लभाभ्यागता इव ये ते तथा । यथा प्रियातिथय: सबहुमानं प्रवेश्यन्ते तथा यस्य गुणा अपि साभिलाषं श्रूयन्त इत्यर्थः । 43 "1 तथा यस्मिंश्च जनितो जनानामानन्दो येन स तस्मिन् जनितजनानन्दे राजनि - नलनृपे मेदिनीं भुवं नन्दयति-समृद्धि कुर्वाणे सति गीतादिष्वेव जातिसङ्करादीनि आसन्, न प्रजासु । तथाहि--गीतेषु - गानेषु जातयः - नन्दयन्तीप्रभृतयोऽष्टादश तासु सङ्कराः- मिश्रप्रतीतयः, न प्रजासु जातयः - विप्राद्यास्तासां सङ्कराः - अनुचितसम्बन्धेन विप्लवाः । तथा तालेषु-चञ्चत्पुटादिषु नाना - अनेक स्वरविशेषविशिष्टा लयाः - द्रुतमध्यविलम्बितलक्षणास्तेषां भङ्गा:- विच्छित्तयः, न प्रजासु नाना - अनेकविधा आलया:-गृहास्तेषां भङ्गा:विनाशाः, अपराधाकरणात् । तथा नृत्तेषु विषमाणि कर्तुं दुःशकानि यानि करणानि - तलपुष्पपटादीनि अष्टोत्तरसंख्यानि तेषां प्रयोगाः - व्यापारा:, न प्रजासु । विषम एव विषमकः, "स्वार्थे कः । रणः- - युद्धं तस्य प्रयोगाः - प्रवृत्तयः, न केऽपि परस्परं युध्यन्त इत्यर्थः । तथा वाद्येषु - आतोद्येषु दण्डः - कोणो वादनोपकरणं करः-पाणिस्तयो प्रहारा:आघाता:, न प्रजासु दण्डः - वधादिः करः - राजदेयांशः 4 प्रहारः - घातनं पश्चाद् द्वन्द्वः दण्डकरप्रहारा: / तथा पुण्यकर्मणां - धर्मकर्त्तव्यानां ये आरम्भा:- उपक्रमास्तेषु पुण्यकर्मारम्भेषु प्रबन्धाः - सातत्यानि, नित्यं जनैः पुण्यकर्माण्येव क्रियन्त इत्यर्थः, न प्रजासु प्रकृष्टबन्धाः रज्वादिभिः । तथा शारिद्यूतेषु पाश: - बन्धस्तस्य प्रयोगाः, शारयो हि दायैर्बध्यन्ते । अक्षार्थस्तु पाशक एव प्रतीतः । न प्रजासु पाश: - बन्धनरज्जुस्तस्य प्रयोगाः, न कोऽपि रज्जुभि: कमपि बध्नातीत्यर्थः । तथा पुष्पितकेतकीषु हस्तः- केतकीगर्भस्तस्य छेदा:विपाटनानि, न प्रजासु हस्तयोश्छेदाः कल्पनानि चौर्याद्यकरणात् । तथा न्यग्रोधेषु - वटेषु पादस्य-मूलस्य कल्पना: - रचना:, न प्रजासु पादयोः - चरणयोः कल्पना:-कर्त्तनानि । तथा कञ्चुकमण्डनेषु-कञ्चुलिकाविभूषासु नेत्रं - वस्त्रविशेषस्तस्य विशेषेण - हृदयप्रमाणेन कर्त्तनानि - छेदनानि, न प्रजासु नेत्रयोः - नयनयोर्विकर्त्तनानि-खण्डनानि । T 1. तामभ्यर्थयमाना इव - प्रार्थयमाना इव anU0 / 2 स्वस्वामिनं anU0 / 3. औज्ज्वल्यसाम्यात् anU0 / 4. राजदेयोंश: anU0 / For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: पुनर्नलं वर्णयितुकाम आह यश्च कोऽप्यन्यादृश एव लोकपालः । तथाहि-अपूर्वो विबुधपतिः, अदण्डकरो धर्मराजः1, अजघन्यः प्रचेता, अनुत्तरो धनदः । येन च प्रचण्डदोर्दण्डमण्डपमण्डलीविश्रान्तविजयश्रिया श्रवणोत्पलदलायमानमानिनीमानलुण्टाकलोचनेन पृथ्वी प्रिया च कामरूपधारिणी सा तेन मुक्ता । यस्याः सकलजनमनोहारिविशेषकम्, पृथुललाटमण्डलम्, अभिलषणीयकान्तयः कुन्तलाः, श्लाघनीयो नासिक्यभागः, बहुलवलीकः सरोमालिकालङ्कारश्च मध्यदेशः, प्रकटितकामकोटिविलासः काञ्चीप्रदेशः । किम्बहुना ! यस्याः कृष्णागुरु चन्दनामोदबहुलकुचाभोगभूषणा नृत्यतीवाङ्गरङ्गे रमणीयतया निरुपमा नवा यौवनश्रीः । किञ्चान्यत् । अन्य एव नवावतारः स कोऽपि पुरुषोत्तमो यो न मीनरूपदूषितः, नाङ्गीकृतविश्वविश्वम्भराभारोऽपि कूर्मीकृतात्मा, न वराहवपुषा क्लेशेन पृथ्वीं बभार, न च नरसिंहः समुच्छिन्न हिरण्यकशिपुः, न बलिराजबन्धनविधौ वामनो दैन्यमकरोत्, नाऽपि रामो लङ्गेश्वरश्रियमपाहरत्, नाऽपि बुद्धः कल्किकुलावतारी ! किम्बहुना ! यश्चेति ? यश्च-नलः कोऽपि अपूर्वो विस्मयहेतोर्लोक-जगत् पालयन्ति ये तेभ्योऽन्यादृश एव' लोकं-प्रजां पालयतीति लोकपालः । तथाहीत्यादिना स्वोक्तमेव द्रढयति । यतो विबुधानां-देवानां पतिः-इन्द्रः सपूर्वः-पूर्वदिग्युक्तत्वात्, नलस्तु अपूर्व: 1. अन्यादृश एव-विसदृश eva anU0 / For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 45 prathama उवासः उत्कृष्टो विबुधानां-पण्डितानां पतिः । तथा अन्यो हि धर्मराजः-यम: दण्ड करे यस्य स दण्डकर:-दण्डपाणिः, नलस्तु न दण्डः-वधादिः करश्च-rAjadeyoM'zo यस्मादित्यदण्डकरः । तथा धर्मप्रधानो राजा धर्मराजः धर्मविजयित्वात् । त्रिविधो हि राजा-धर्मविजयी, लोभविजयी, असुरविजयी चेति । यो हि सेवया दण्डमात्रेण च तुष्यति स धर्मविजयी । यो हि परेषां श्रियं भुवं च गृह्णाति स लोभविजयी । यः श्रियं भुवं प्राणांश्च गृह्णाति सोऽसुरविजयीति विशेषः । तथा अन्यो हि प्रचेता-वरुणः सह जघन्यया-पश्चिमया वर्तत इति सजघन्यः, नलस्तु अजघन्यः-अकुत्सितः, तथा प्रकृष्टचेता-उदारमानसः । "जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्" [विश्व0 tR0 यान्त0 82] / तथा अन्यो हि धनदःकुबेरः सह उत्तरया दिशा वर्तत इति सोत्तरः, नलस्तु न विद्यते उत्तरः-उत्कृष्टो यस्मादित्यनुत्तरः, तथा धनं ददातीति धनदः । अपरं येन च-नलेन सातेन-सुखेन पृथ्वी प्रिया च भुक्ता-निविष्टा तत्फलास्वादनेन अनुभूतेत्यर्थः । किम्भूतेन येन ? प्रचण्डदोर्दण्ड एव-दीर्घभुजप्रकाण्डमेव मण्डपमण्डलीशोभनमण्डपस्तस्यां विश्रान्ता-श्रान्तिमपनीतवती विजयश्री:-जयलक्ष्मीर्यस्य सः, अन्यापि या श्रान्ता भवेत् सा मण्डपमण्डल्यां विश्राम्यतीति छायार्थ्ः। मण्डलीशब्दस्तनुयष्ट्या - दिवच्छो भावाच्क्ः। पुनः किम्भूतेन ? श्रवणोत्पलदलमिव-विशालत्वनीलत्वसाम्यात् कर्णोत्पलपत्रमिव आचरती श्रवणोत्पलदलायमाने, तथा मानिन्यां' मानं लुण्टतः-चोरयत इत्येवंशीले मानिनीमानलुण्टाके, ये दृष्ट्वा मानिन्या मानो गलतीत्यर्थः । ईदृग्विधे लोचने-नेत्रे यस्य स तेन । "जल्पभिक्षकुट्टलुण्टवृद्धः षाकन्" [pA0 sU0 3 / 2 / 155] इति शीलार्थे लुण्ट: षाकन् । सातेनेति यदमरसिंह:-"शर्म सात सुखानि च" इति [अमर0 1 / 4 / 25] / किम्भूता पृथ्वी ? कामरूपा:-प्राग्ज्योतिषाख्यदेशस्तान् धरतीत्येवंशीला कामरूपधारिणी । तथा यस्याः-पृथ्व्या: सकलजनमनांसि हरतीत्येवंशीलं विशेषकं-देशविशेषः । तथा पृथुलं-विशालं लाटमण्डलं-देशविशेषः पृथुललाटमण्डलं । तथा यस्या भुवः कुन्तला:देशविशेषाः । किम्भूताः ? अभिलषणीया-स्पृहणीया जनानां कान्तिः-शोभा येषु ते । तथा यस्याः नासिक्यस्य-देशविशेषस्य भाग:-मध्यप्रदेश:2 श्लाघनीयः । तथा यस्य भूमेरीदृग्विधो मध्यदेश: / किम्भूतो ? बढ्यो लवल्य:-लताविशेषा यस्मिन् स बहुलवलीकः । "नवृतश्च" [pA0 sU0 5 / 4 / 153] इति बहुव्रीहौ कप् । तथा सरसां मालिकाश्रेणि: सैव अलङ्कारः-मण्डनं यस्य सः । तथा यस्या भुव ईदृग्विधाः काञ्च्या:-देशविशेषस्य प्रदेशो विभागः । किम्भूतः ? प्रकटित:-प्रकाशितः कामकोटिनाम्न्या देव्या विलासः 1. मानिन्या anU0 / 2. मध्यादिप्रदेशः anU0 / For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: अभिलषितार्थपूरणलक्षणो यस्मिन् सः । किम्भूता प्रिया ? काम्यत इति कामं-अभिलषणीयं रूपं धरन्तीत्येवंशीला । यद्वा, काम-अतिशयेन रूपधारिणी । तथा यस्याः-कान्तायाः सकलजनमनोहारिविशेषकं-तिलकम् । तथा यस्याः पृथुः-विस्तीर्ण ललाटमण्डलं अलिकम् । तथा यस्या रमण्याः अभिलषणीया कान्तिः-कृष्णस्निग्धच्छाया येषां ते, तथाविधाः कुन्तला:-केशाः । तथा यस्याः नासिकायां भवो नासिक्यः भागः-प्रदेशः श्लाघनीयः-वर्णनीयः । तथा यस्या:-प्रियाया ईदृग्विधो मध्यदेशः-उदरम् । कीदृक् ? बहुलवल्य:-उदररेखायत्र स बहुलवलीक: / पुनः कीदृक् ? सह रोमालिकालङ्कारेणरोमपंक्तिलक्षणमण्डनेन वर्तत इति सरोमालिकालङ्कारश्च । तथा यस्याः-प्रियाया ईदृशः काञ्चीप्रदेश:-श्रोणितटं, कीदृक् ? प्रकटित:-दशित: कामकोटे:-अनङ्गोत्कर्षस्य विलासो येन सः प्रकटितकामकोटिविलासः । किम्बहुना तस्याः भूमेः कान्तायाश्च किं बहु व्यावर्ण्यते ! सर्वसुखकारणत्वात् तदेव वक्ति यस्या इति । यस्याः-पृथिव्या अने-अङ्गाख्यदेशे एव रङ्गे-नर्तनस्थाने निरुपमान:शैत्यमान्द्यसौरभाख्यगुणत्रययुक्तत्वेन प्रधानो यो वायुस्तस्मिन् निरुपमवायौ सति वनश्रीःकाननलक्ष्मी रमणीयतया-चारुतया नृत्यतीव-क्रीडतीव, अत्र वाततरलनमेव नर्तनम् । किम्भूता वनश्री: ? कृष्णा-पिप्पली अगुरुचन्दनौ-वंशिकमलयजौ तेषामामोदःपरिमलस्तथा बहूनां लकुचानां आभोग:-विस्तारस्तौ भूषणं यस्याः सा । पक्षे, यस्याः प्रियाया अङ्ग-शरीरमेव रङ्गः-नृत्यभूमिस्तस्मिन् निरुपमा नवा-प्रत्यग्रा यौवन श्री:तारुण्यलक्ष्मी रमणीयतया नृत्यतीव, यूनः प्रेक्ष्यकटाक्षादिविलासकरणात् । किम्भूता यौवनश्रीः ? चर्चावशात् कृष्णागुरुचन्दनयो:-कालागुरुहरिचन्दनयोरामोदेन सुरभिणा-गन्धेन बहुल:-व्याप्त: कुचाभोग एव-स्तनविस्तार एव भूषणं-मण्डनं यस्याः सा तथाविधा । किञ्चान्यत्-अस्य किञ्चिदन्यदप्यद्भुतं वर्णनीयमस्ति । तथाहि कोऽन्यपरिच्छेद्यमहिमा, तथा नवः-पूर्वविलक्षणो अवतार:-जन्म यस्य स तथाभूतः । यद्वा, "णु स्तुतौ" [pA0 dhA0 1110] इत्यस्य नवा:-स्तुतयोऽवतार्यन्तेऽस्मिन्निति नवावतारः-स्तवास्पदं, सर्वोर्वीपतिभ्योऽन्योऽसाधारण एव स-नलो राजा पुरुषेषु उत्तमः पुरुषोत्तमः । तथा अमः-रोगोऽस्यास्तीति अमी, नामी अनमी-नीरोगः । यदि वा नमयति शत्रूनवश्यमिति कृत्वानमी, प्रतापाक्रान्तारिचक्र इत्यर्थः । पुनः किम्भूतः ? न रूपेणकुत्सिता कृत्या दूषित:-कलङ्कितः । तथा अङ्गीकृतो विश्वविश्वम्भरायाः-समस्तपृथिव्या 1. dharati anU0 / For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः 47 भारस्त-च्चिन्तालक्षणो वीवधो येन सः, स्वीकृतधराधुरोऽपि कुत्सिता ऊर्मिः -पीडा यस्य स कूमिः, अकूमिः कूमिः कृतः कूम्र्मीकृत आत्मा - शरीरं यस्य सः, तथाविधो न, अङ्गीकृतभारो हि पीडावान् भवति । अयं च भूभारं बिभ्रदपि न पीडां धत्ते । इत्याधिक्यमस्य निवेदितम् । "ऊर्मिमः पीडा जवोत्कण्ठा भङ्गप्रकाशवीचिषु" इत्यनेकार्थः [2 / 320] / तथा वरो-धिको य आहव:- संग्रामस्तं पुष्णातीति वराहवपुट् तेन वराहवपुषा क्लेशेनशरीरायासेन न पृथ्वीं बभार, रणकरणमन्तरेणैव वैरिणो जित्वा सुखेनैव भुवं दध्रे इत्यर्थः । तथा नरेषु सिंहः शौर्यात् हिरण्यं धनं कशिपुश्च - भोजनाच्छादौ समुच्छिन्नौ - नष्टौ हिरण्यकशिपू यस्मात्स ईदृग्विधो न च । तथा बलिनां - बलवतां राज्ञां बन्धनविधौ - बलाद् ग्रहणं विधाने वामनो-दैन्यंकथमेतान् ग्रहीष्यामीति चेतसि वैक्लव्यं न अकरोत् दर्पिष्ठभूपतीनप्यबध्नादित्यर्थः । तथा राम: - सुन्दरः तथा अलं - अत्यर्थं 'केश्वरश्रियं' कस्य -ब्रह्मणः ईश्वरस्य च-शम्भोः श्रियं-द्रव्यं नाऽपि न चाऽपाहरत् - हृतवान्, सर्वदेवस्वापहारिनित्यर्थः । ब्रह्मेशौ देवानामुपलक्षणम् । तथा बुद्ध:- विद्वान्, पुनः कल्कं - पापं विद्यते येषु तानि कल्कीनि, ईदृग्विधानि यानि कुलानि तेषु अवतारं जन्म करोतीत्येवंशीलः कल्किकुलावतारकारी, ईदृग्विधो न, न पापि - कुलोत्पन्न इत्यर्थः । - तथा अन्य एव पुराणपुरुषात् दशावतारात् विसदृश एव नवावतारो नवसंख्यावतारः, कोऽप्ययं पुरुषोत्तमो विष्णुरित्युक्तिलेशः । अन्यो हि पुरुषोत्तमो दशावतारो भवति, अयं च नवावतारः । अन्यो हि विष्णुर्मीनरूपदूषितो भवति, अयं च न मीनरूपदूषित इत्यादि तुल्यार्थे विरोधोद्भावना कार्या । विष्णुः कीदृक् ? मीनरूपेण - मीनावतारेण दूषितः । तथा विश्वम्भराभारधरणे कूर्म्माकृतात्मा - कूम्र्म्मावतारः । तथा वराहवपुषा - वराहावतारेण क्लेशेन भुवं अदधत् । तथा नरसिंहावतारः समुच्छिन्न: - निहतो हिरण्यकशिपुश्चेदिभूभृद् येन स तथाविधः । तथा बलिराजस्य - दैत्यविशेषस्य बन्धनविधौ वामनः - वामनावतारः । तथा राम:-दाशरथिः लङ्केश्वरस्य - रावणस्य श्रियं - राज्यलक्ष्मीं जहार । यद्वा रामः -परशुरामः सोऽप्यस्य विष्णोरवतारस्तत्पक्षे - अलमिति भिन्नं कु-ईषत् ईश्वरः केश्वरः सहस्रार्जुनो जमदग्निहोमार्जुनीमातृहरणात्प्रतिपक्षो जातस्ततस्तस्य श्रियमहरत् । यद्वा रामः -- केन - वायुना ईष्टे ईश्वरो भवति, पवनाशनत्वात् । यदि वा कस्य - पानीयस्य यमुनाहूदलक्षणस्य ईश्वर:- स्वामी केश्वरः - कालिय सर्वस्तस्य श्रियमपजहार । तथा बुद्ध:- बुद्धावतार: / तथा कल्किकुलेऽवतीर्णश्च । विष्णु - मीन - कूर्म - वराह - नरसिंह - वामन - राम- बुद्ध-कल्किनो :- कृष्णस्तदा 'वतारा: / किम्बहुना - किम्बहूक्त्या ! For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: धन्यास्ते दिवसाः स येषु समभूद् भूपालचूडामणिर्लोकालोकगिरीन्द्रमुद्रितमहीविश्रान्तकीर्तिनलः । लोकास्तेऽपि चिरन्तनाः सुकृतिनस्तद्वक्त्रपङ्केरुहे, यैर्विस्फारितनेत्रपत्रपुटकैर्लावण्यमास्वादितम् ॥ 34 ॥ धन्या इति । ते दिवसा धन्याः-प्रशस्ताः, येषु दिवसेषु व्यावर्णिताद्भुतैश्वर्यो नलः समभूत्-जातः । किम्भूतः ? भूपालेषु चूडामणिरिव यः स तथा, सर्वनृपतिप्रधान इत्यर्थः । पुनः किम्भूतः ? लोकालोकगिरीन्द्रेण मुद्रिता-लाञ्छिता या मही-भूस्तस्यां विश्रान्ताअवस्थिता कीर्तिर्यस्य सः । ते चिरन्तना:-पूर्वकालीना लोका अपि सुकृतिनः-पुण्यवन्तः, यैः-लोकैस्तस्य-नलस्य वक्त्रपङ्केरुहे-वदनपङ्कजे विस्फारितानि-अद्भुतावलोकनाद् विकासितानि यानि नेत्राणि तान्येव पत्रपुटकास्तैर्लावण्यं-सौन्दर्यं आस्वादितं-पीतम्, लोचनैस्तद्रूपं दृष्टमित्यर्थः । पर्णानां नावाकृत्या न्यसनं पत्रपुटकः ॥ 34 ॥ अपि च ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता, यैः सर्वत्रशलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः । यैर्वक्तुं हदि कल्पितैरपि वयं हर्षेण रोमाञ्चितास्तेषां पार्थिवपुङ्गवः स महतामेको गुणानां निधिः ॥ 35 ॥ य इति । तेषां महतां गुणानां स पार्थिवपुङ्गवः-नृपश्रेष्ठ एक:-अद्वितीयो निधिःनिधानम् । तेषामिति केषाम् ? ये गुणाः समस्तभुवनैः-त्रिभुवनलोकैः कर्णयोरवतंसीकृता:-कर्णपूरीकृताः श्रुता इत्यर्थः । किम्भूताः ? कुन्दवत्-पुष्पविशेषवत् द्युतिर्येषां ते कुन्दद्युतयः, यत एव कुन्दद्युतयस्तत एव कर्णावतंसीकरणमिति छायार्थः । तथा यैर्गुणैः सर्वत्र दिग्भित्तयः-दिक्कुड्यानि चित्रिता:-विलिखिताः, दिक्प्रान्तेऽपि तद्गुणाः श्रूयन्त इत्यर्थः । उत्प्रेक्ष्यते, गुणैः, कैरिव ? शलाकया लिखितैरिव, अन्यदपि लेखनाच्चित्रितं भवति । तथा यैर्गुणैर्वक्तुं हृदि कल्पितैरपि-हृदये न्यस्तैरपि वयं हर्षेण रोमाञ्चिताःपुलकिताः ॥ 35 ॥ यस्य च युधिष्ठिर इव' न क्वचिदपार्थो वचनक मः, मरुमण्डलमिवापापं मानसम्, महानसमिव सूपकारसारं कर्म, कार्मुकमिव For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः सत्कोटिगुणं दानम्, दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम्, राजीवमिव भ्रमरहितं सर्वदा हृदयम् । यश्च युक्तः । 49 परमहेलाभिरतोऽप्यपारदारिकः 1 / शान्तनुतनयोऽपि न कुरूप किम्बहुना ! तथा यस्य च नलस्य न क्वचित् - कुत्रापि वचनक्रमः - वाक्परिपाटी अपार्थ:अर्थादपेतः किन्तु सार्थः । क इव ? युधिष्ठिर इव, सोऽपि न क्वचिदपार्थो भवति, पृथ्व्या अपत्यं पार्थः-अर्जुनस्तद् रहितो न भवति, सर्वत्राप्यर्जुनसहित एव स्यात् तथा यस्य मानसं-चित्तं अपापं-निः पापं । किमिव ? मरुमण्डलमिव, तदपि अपापम्, अपेता आपो यस्मात् तत् अपापं, "ऋक्पूरब्धूः पथामनक्षे" [pA0 sU0 5।4।74] इति बहुव्रीहौ अप्रत्ययः समासान्तः । तथा यस्य कर्म - कार्यं सुष्ठु उपकारेण सारं प्रधानं सूपकारसारं । किमिव ? महानसमिव-पाकस्थानमिव, तदपि सूपकारै:- सूदैः सारं रुचिरम् । तथा यस्य दानं सत्पात्रवितरणात् शोभनं, तथा कोटिगुणं - कोटिसंख्या' फलकरणात् । किमिव ? कार्मुकमिव । तदपि सन्तौ प्रकृष्टौ कोटिगुणौ - अटनिज्ये यत्र तत् तथाविधं भवति तथा यस्य राज्यं दृष्टवृषपर्वोत्सवं वृष:- धर्मः पर्व :- पौर्णमास्यादिः उत्सव :- पुत्रजन्मविवाहादि: ते दृष्टा:-अनुष्ठिता यत्र तत् तथाविधम् । किमिव ? दानवकुलमिव - दैत्यकुलमिव, तदपि दृष्टो वृषपर्वनाम्नः दैत्यस्य उत्सव : - महो यत्र तत्तथारूपं भवति । तथा यस्य हृदयं सर्वदा भ्रमरहितं भ्रमः- संशयस्तेन रहितं सर्वशास्त्रेषु प्रगल्भमतित्वात् । किमिव ? राजीवमिवकमलमिव, तदपि भ्रमरेभ्यो हितं सुखकारि भवति । तथा यश्च-नलः 'परमहेलाभिरतोऽपि परमा हेला - शृङ्गारचेष्टा तस्यामभिरतःआसक्तः । यद्वा, परः- उत्कृष्टो महः - उत्सवो यस्यां सा परमहा, ईदृग्विधा या इलाभूमिस्तस्यां रतः, राजन्वती हि मही सदुत्सवा भवति । तथा अपारदारिकः-न परस्त्रीलम्पट:, अपिः-विरोधे, यः परेषां याः महेलाः स्त्रियस्तासु अभिरत:-आसक्त:, स कथं अपारदारिकः ? किन्तु पारदारिक एव भवति, परिहारस्तूत एव । परदारान् गच्छतीति पारदारिकः, पश्चान्नञ्समासः "गच्छतौ परदारेभ्यः " [ ] इति ठक् । तथा 'शान्तनुतनयोऽपि' नुतः-स्तुतो नय: - नीतिर्यस्य स नुतनयः, शान्तश्चासौ नुतनयश्च शान्तनुतनयः, तथा न कुत्सितरूपयुक्तः, अपि:- विरोधे, यः शान्तनुनृपस्य तनयो - गाङ्गेयो भवति स कथं 1. संख्य anU0 / For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 50 na कुरूणां - क्षत्रियाणामुपयुक्त:- उपयोगी ? अपि तु कुरूणामुपयोग्येव । किम्बहुना -किम्बहूक्त्या ? दमयन्ती - कथा - चम्पू: सदाहंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमाचल: 1 अपि च सदेति । हिमाचल:- हिमाद्रिर्यस्य नलस्य साम्यं - सादृश्यं नो याति । किम्भूत: ? 'भूभृन्नाथोपि' भूभृत:- गिरयस्तेषां नाथोऽपि स्वाम्यपि यथा नल: भूभृतां नृपाणां नाथस्तथाऽयमपि भूभृन्नाथः परं तथाविधोऽपि तत्तुल्यतां नाप्नोतीत्यर्थः । कथं ? यतः स नलः सदाऽहं सखेदं-साकुलं व्यग्रं प्रचलत् - कम्पमानं जडं - व्यामूढं मानसं चेतो न बिभर्ति । अयं चेदृग्विधं मानसं बिभ्रदस्तीति, अतः क्व तुल्यमासादयेदिति । सिद्धान्ते तु, मानसं - सरः सदे ति भिन्नम् । किम्विधम् ? हंसैराकुलं - व्याप्तं, तथा प्रचलत् - वायुना कम्पमानं जलं यत्र तत्प्रचलज्जलम् । आकुलशब्दो भावप्रधानो यथा - " तिष्ठन्ति च निराकुलौ " [279] इति माघे ॥36॥ अपि चेति । पुनर्नलस्य मेरुरपि साम्यं नाप्नोतीत्याह ॥ 36 ॥ नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानतां काञ्चन काञ्चनाद्रिः ॥37॥ नक्षत्रेति । यस्य नलस्य काञ्चनाद्रिः - मेरुः काञ्चन - कञ्चिदपि समानतां - तुलनां नो याति । किम्भूतः ? सुजातरूपोऽपि सुष्ठु जातरूपं - सुवर्णं यत्र तथाविधोऽपि । यथा नल: सुष्ठु जातं-उत्पन्नं रूपं - सौन्दर्यं यस्य स तथाविधस्तथाऽयमपि सुजातरूपः परं साम्यं नाप्नोति । कथमित्याह - यतो नाऽयं क्षत्राद्भवति स्म, तथा भोगैर्न युक्तः । किम्भूतस्य ? यस्य क्षत्रकुले प्रसूतिः - जन्म यस्य स तस्य, तथा खलु-निश्चितं भोगान्शब्दादीन् भजतीति भोगभाक् तस्य । अतः साम्ये निषेधः । सिद्धान्ते तु, नक्षत्राणां भू:- स्थानं, तथा नभसि गच्छन्ति ये ते नभोगाः - देवास्तैर्युक्तः । किमः सर्वविभक्त्यन्तान्वितचनौ प्रयोज्यौ । भूशब्दः स्थानमात्रवचन:, यथा "उटजाङ्गभूमिषु" [ ] इत्यत्र भूमिशब्द इति । इन्द्रवंशा ॥37॥ For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ prathama उछासः ___ 51 तस्य च महामहीपते रस्ति स्म प्रशस्तिस्तभ्भः2 सकलश्रुतिशास्त्रशासनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्3, आकरः साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सकलकलाङकुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम् आलानस्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौकर्णधारः4, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डितसंसारसराः5, सरागीकृतसमस्त पार्थिवानुजीवी, जीवितसमः, प्राणसमः, हृदयसमः, . शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः9, सङक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्त:, शुचिः, सत्यपूतवाक्10, कृतज्ञः, ब्राह्मणः सालङ्कायनस्य सूनुः11 श्रुतशीलो नाम महामन्त्री । तस्य च महामहीपतेः-महानृपस्य श्रुतशीलो नामेति प्रसिद्धो महामन्त्री-बृहत्सचिवो अस्तिस्म-आसीत् । किम्भूतः श्रुतशीलः ? सकला:-कृत्स्नाः याः श्रुतयः-वेदाः शास्त्राणि च-व्याकरणादीनि तान्येव शासनाक्षरमालिका:-आदेशवर्णपंक्तयः, इत्थं विधेयं, इत्थं न विधेयमित्यादिरूपास्तासां प्रशस्तिस्तम्भः । यथां प्रशस्तिस्तम्भे लिखिता शासनाक्षरपंक्तिरविच्युता भवति तथा यस्य हृदये श्रुतिशास्त्राणि स्मृतिवशादविनश्वराणि सन्तीति भावः । तथा पुण्यकर्माण्येव प्ररोहा:-अङ्कुरास्तेषां न्यग्रोधपादपः-वटवक्षः । यथा न्यग्रोधपादपाद् बहवस्तदङकुरा उत्पद्यन्ते तथाऽस्मात्पुण्यकर्मोत्पत्तिरिति । तथा साधूनां-सतां ये व्यवहाराः, यद्वा, साधवो रम्या ये व्यवहारा:-व्यापारास्त एव रत्नानि तेषामाकरःखानिः । यथा आकराद् रत्नानि जायन्ते तथाऽस्मात् सद्व्यवहारा इति भावः । तथा पार्थिवनीतिः-नृपसत्कव्यवहारः स एव ज्योत्स्ना-कौमुदी तस्या इन्दुः-चन्द्रः । यथेन्दौ ज्योत्स्ना विलसति तथाऽस्मिन्नृपाणां नीतयः इति नृपनीतिविदेव, किल नृपाणां सन्न्याये प्रवर्तनं कारयेदिति । तथा सकलकला एव अङ्कुरकलापः-प्ररोहवृन्दं तस्य कन्दः । यथा कन्दात् प्ररोहाणामुत्पत्तिस्तथा तस्मात् सकलकलानामिति । तथा समस्ता ये पुरुषगुणाःशौर्यादयस्त एव मणयस्तेषां सागरः । यथा सागरे मणयः प्राप्यन्ते तथाऽस्मिन् पुरुषगुणा इति । तथा चपला-अन्यत्र गत्वरी2 या राज्यलक्ष्मीः सैव करेणुका-हस्तिनी तस्या आलानस्तम्भः-बन्धनस्तम्भः । यथाऽऽलानस्तम्भेन बद्धा करेणुर्नान्यत्र याति तथा येन राज्यलक्ष्मीः सुसूत्रिता नलं विहायाऽन्यं नृपं न सङक्रामतीति । तथा सकला ये 1. तासां नास्ति anU0 / 2. गत्वरा anU0 / For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः भुवनव्यापारा:-भूव्यवहारास्त एव पारावार : - समुद्रस्तत्र नौकर्णधार :- नाविकः । यथा नाविकेनाऽब्धिस्तीर्यते तथा येन भूव्यवहाराः सर्वेऽपि तीर्णास्तत्परिच्छेदात् । कर्णधारपदेनैव नाविकत्वे प्राप्ते नौशब्दो हयहेषितादिवदुक्तपोषकः । 'सकलभुवनव्यापारनौकर्णधार' इति पाठे सकलभुवनव्यापार एव नौ:- बेडा तत्र कर्णधार इव यः सः । यथा कर्णधारेण नौर्व्यापार्यन्ते तथा येन भूव्यापाराः सर्वेऽपि व्यापार्यन्ते स्मेति भावः । पुनः कीदृक् ? सुधाम्भोनिधिः - क्षीराब्धिस्तस्य ये डिण्डीरपिण्डाः - फेनराशयस्तद्वत् पाण्डुरं यद्यशस्तदेव कुशेशयखण्डं - कमलवनं तेन मण्डितं - भूषितं संसारस्य च सर उपमानं, एतावताऽस्य सर्वत्राऽपि यशोऽस्तीति द्योतितम् । तथा सरागीकृताः - स्वस्मिन्ननुरागिणः कृताः समस्ताः पार्थिवस्य नलस्य अनुजीविन:- सेवका येन सः, सर्वेऽपि नलसेवका अस्मिन्ननुरज्यन्त इत्यर्थः । तथा तस्य नलस्य 'जीवितसमः प्राणसमः' उभयत्राप्येकार्थप्रयोगेणाधिक्यं द्योत्यते, अधिकं नलजीविततुल्य इत्यर्थः । तथा हृदयसमः-चित्ततुल्यः । किं बहूच्यते, शरीरमात्रेण - केवलं शरीरेण भिन्नः - पृथक् द्वितीय इवात्मा, वस्तुतस्तयोरेक एवात्मा, परं शरीरभेदेन द्वितीय इव प्रतिभासते । एको नलः शरीरान्तर्गतो द्वितीयोऽयं श्रुतशीलदेहान्तर्गतो नलस्यैवात्मेत्यर्थः । एतावता तयोः परस्परानुकूलत्वं द्योतितम् । तथा कुलक्रमेण-नलीयवंशपरिपाट्या आगतः - प्राप्तः, नलवंशे पूर्वमप्यस्यैव पूर्वजा मन्त्रिण आसन्निति । तथा नलस्य सुखदुःखयो: सङ्क्रान्तेर्दर्पण:- आदर्शः । यथा दर्पणे अभिमुख्यपदार्थगत-यथावस्थितरूपसङ्क्रान्तिर्भवति तथाऽस्य हृदि नलीयसुखदुःखयोः संक्रमो जायते । यदा नलस्य सुखं तदाऽस्यापि सुखं, यदा तस्य दुःखं तदाऽस्यापि दुःखमिति भावः । तथा स्वभावेन-प्रकृत्या नलेऽनुरक्तः - अनुरागवान्, कदाचित्तत्प्रातिकूल्याचरणेन नले सानुशयोऽपि वस्तुतस्तस्मिन्ननुरज्यत एवेत्यर्थः । तथा शुचिः शुद्धः । तथा सत्या - अवितथा पूता- निर्दोषा वाक् यस्य सः । तथा कृतं जानातीति कृतज्ञ: - परकृतोपकारवेत्ता । तथा ब्राह्मण:-द्विजवंशोत्पन्नः । तथा सालङ्कायनस्य मन्त्रिणः सूनुः-पुत्रः । 52 मित्रञ्च मन्त्री च सुहृत्प्रियश्च विद्यावयः शीलगुणैः समानः । बभूव भूपस्य स तस्य विप्रो, विश्वम्भराभारसहः सहायः ॥ 38 ॥ मित्रमिति । स विप्रः - श्रुतशीलनामा तस्य - भूपस्य नलस्य मित्रं च बभूव, आपदि रक्षकत्वात् । तथा मन्त्री च बभूव, सद्बुद्धिदायकत्वात् । तथा सुहृत्बभूव, सर्वरहस्योक्तिस्थानकत्वात् । तथा प्रियश्च बभूव, अत्यन्तरक्षणीयत्वात् । तथा विद्याभिः-शास्त्रैः, वयसा 1. संसार एव सरो येन सः यशसः कुशेसयखण्डं संसारस्य' anU0 / 2. एकार्थपदप्रयोगेणाधिक्यं anU0 For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ prathama उछ्वासः 53 च-तारुण्येन, शीलेन च-सदाचारेण, गुणैश्च-औदार्यादिभिः समान:-तुल्यः । यादृशा नलस्य विद्यादयस्तादृशाः श्रुतशीलस्याप्यासन् । तथा विश्वम्भरायाः-भुवो भारं-चिन्तारूपवीवधं सहत इति विश्वम्भराभारसह: / ईदृग्विधः सहायः-सहचरः । यथा नलो भूभारं धत्ते तथाऽसावपि ॥ 38 ॥ अपि च अपि चेति पुनर्विरोधद्वारेण मन्त्रिणं व्यावर्णयन्नाहब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचितः1, को वा तादृग् दृश्यते श्रूयते वारे ॥ 39 ॥ ब्रह्मेति । ब्रह्मणे-ब्राह्मणाय हितो ब्रह्मण्यः, "प्राण्यंगब्रह्मरथयवखलतिलमाषवृषाद् यः" [si0 he0 sU0 7.1.37] यदनेकार्थ:-ब्रह्मण्या ब्रह्मणो हिते । शनैश्चरे" [3 / 533] इति । ब्रह्माणं वेदं वेत्ति ब्रह्मवित्, तथा तापं-सन्तापं हरतीत्येवंशीलस्तापहारी । तथा स्त्रिया युक्तः, तथा प्रायश:-बाहुल्येन विप्रैः-द्विजैर्युक्तः । तथा सत्-शोभनो वेष:आकल्पो यस्य स सद्वेषः, तथा द्वेषात्-क्रोधान्निर्मुक्तं-दोषरहितं चित्तं यस्य स द्वेषनिर्मुक्तचित्तः । अपिः-विरोधे । यो ब्रह्मण्यो भवति स ब्रह्मवित्तापहारी-ब्रह्मस्वापहर्ता कथं स्यात् ? तथा यः स्त्रीयुक्तः स कथं विप्रयुक्त:-वियुक्तः ? तथा यः सद्वेषः-द्वेषयुक्तः स कथं द्वेषनिर्मुक्तचित्तः ? इति, त्त्प्रिहार्स्तूक्त्मेव्। तादृक् श्रुतशीलसम: अन्य: को वा दृश्यतेवीक्ष्यते' श्रूयते वा ? न कोऽपि, स एव प्रकृष्टगुणयुक्त इत्यर्थः । शालिनी ॥ 39 ॥ अथ स पार्थिवरेस्तस्मिन्नमात्ये परिजनपरिवढे प्रौढप्रेमणि5 4निगूढमन्त्रे मन्त्रिणि तृणीकृतस्त्रैणविषयरसे सौराज्यरागजनने जननीयमाने जनस्य, सर्वोपधाशुद्धबुद्धौ निधाय राज्यप्राज्यचिन्ताभारमभिनवयौवनारम्भरमणीये रम्यरमणीयजननयनहृदयप्रिये प्रियङ्गुभासि जितमदनमहस्य-. पहसितसुरासुरसौभाग्ययशसि विस्मापितसमस्तजनमहसि लसल्लावण्यपुञ्ज पराजितसमुद्राम्भसि10 क्रान्तिकटाक्षितचन्द्रमसि वयसि वर्तमानो मानिनीमानसर्वस्व:11 स्वयमनवरतं12 सकलसंसारसुखसन्दोहमन्वभूत् । तथाहि 1. वीक्ष्यते नास्ति anU0 / For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: अथ-अनन्तरं स पार्थिवः-नलस्तस्मिन् अमात्यपरिजनस्य-सचिवलोकस्य परिवृढः-स्वामी तस्मिन् श्रुतशीले मन्त्रिणि राज्यस्य प्राज्य:-प्रभूतो ऽयश्चिन्ताभारस्तं राज्यभारं निधाय-निवेश्य । एवं विधे वयसि-तारुण्ये वर्तमानः स्वयं-आत्मना अनवरतंअजस्रं सकलो यः संसारसुखसन्दोह:-विषयसुखातिशयस्तमन्वभूत्-सिषेवे । किम्विशिष्टः पार्थिवः? मानिन्या:-मानवत्याः स्त्रियो मानस्याऽहंकृतेः सर्वस्वं-सर्वधनमिव यः सः, यं दृष्ट्वा मानिन्या मानोऽपयातीत्यर्थः । किम्भूते तस्मिन् ? प्रौढं-प्रगल्भं प्रेमः-स्नेहो यस्मिन् स प्रौढप्रेमा तस्मिन् । तथा निगूढः-परैरपरिच्छेद्यो मन्त्रः रहस्यालोचनं यस्य स निगूढमन्त्रस्तस्मिन् । तथा तृणीकृत:-तृणवदसारः कृतः2, स्त्रीणामयं स्त्रैणो विषयरस:-विषयरागो येन सः तस्मिन्, स्त्रीष्वनासक्त इति भावः । स्त्रैणेति "स्त्रीपुंसाभ्यां नञ्-स्नाउ" [pA0 sU0 4 / 1 / 87] इति स्त्रीशब्दानञ् । तथा सौराज्ये-सुनृपतिभावे यो रागः-अनुरागस्तं जनयतीति सौराज्यरागजननस्तस्मिन् । अनेन मन्त्रिणा तथा सच्छिक्षा प्रदीयते, यथा राज्ञः सुनृपतित्वे रागस्संजायते, राजा सुनृपो भवतीत्यर्थः । तथा जनस्य-लोकस्य जननीवदाचरन्3-जननीय-मानस्तस्मिन् । यथा जननी सुतं साधुतया पालयति तथाऽयं जनानिति । तथा अमात्यानां भयधर्मार्थकामैश्च या परीक्षा सा उपधा, सर्वाभिरुपधाभिः-मन्त्रिपरीक्षाभिः शुद्धा बुद्धिर्यस्य स तस्मिन् । एवम्भूतप्रभूतामात्यगुणोपेतेत्यर्थः । अथ वयो विशेषणानि, किम्भूते वयसि ? अभिनव:-नव्यो यो यौवनारम्भस्तेन रमणीये-रम्ये । तथा रम्यो यो रमणीजन:-स्त्री-लोकस्तस्य हृदयनयनयोः प्रियं-इष्टं यत्तत् तस्मिन् । तथा प्रियङ्गःफलिनीलता तद्वद्भाः-कायकान्तिर्यस्मिस्तत् प्रियङ्गुभास्तस्मिन् । तथा जितं - रूपसौन्दर्यान्निजितं मदनस्य मह:-तेजो येन तत् जितमदनमहस्तस्मिन् । तथा अपहसितंतिरस्कृतं सुरासुराणां सौभाग्यरूपं यशो येन तत् तस्मिन्, तत्सौभाग्यात् अस्मिन् सौभाग्यमधिकमित्यर्थः । तथा विस्मा-पितानि-साश्चर्याणि कृतानि समस्तजनमनांसि येन तत्तस्मिन् । तथा लसन्-उल्लसन् यो लावण्यपुञ्जः-लवणिमसमूहस्तेन पराजितं-जितं समुद्रान्तो येन तत् तस्मिन् । लावण्यं लवणभावः सौन्दर्यञ्च । तथा कान्त्या कटाक्षितंनिराकृतं । चन्द्रमहः-विधुज्योत्स्ना येन तत् कान्तिकटाक्षितचन्द्रमहस्तस्मिन् । अत्र वयसः शरीरापृथग्भूतत्वात् शरीरविशेषणान्यपि वयस्युपचर्यन्ते । अथ सुखानुभवनप्रकाशन् दर्शयति-तथाहीति । कदाचिदनुत्पन्नविषमरणभयो' गरुड इवाहितापकारी हरिवाहनविलासमकरोत् । ___1. चिन्ताभरः anU0 / 2. तृणवदवसारीकृत: anU0 / 3. जननीवदाचरति anU0 / For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ prathama उछासः 55 कदाचिच्चन्द्रमौलिरिव मदनबाणासनातिमुक्तशरसञ्छादितायां पर्वतभुवि विजहार । कदाचिदच्युत इव शिशिरकमलाकरावगाहनोत्पन्नपुलककोरकिततनुरनन्तभोगभाक्सुखमन्वतिष्ठत् । कदाचिन्नलिनयोनिरिय राजसभावस्थितः प्रजाव्यापारमचिन्तयत् । कदाचिन्मयूर इव कान्तोन्नमत्ययोधरमण्डलीविलासेन हर्षमभजत् । कदाचिन्नक्षत्रराशिरिवाश्चिन्या सेनया सहितः1 मृगानुसारी बहुशष्यवनमार्ग2 बभ्राम । कदाचिदाञ्जनेय इवाक्षविनोदमन्वतिष्ठत् । कदाचिद् वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुत्स्थस्यार्थिनः प्रार्थना क्रियतां सफलेति वानरपुङ्गवानादिदेश । कदाचिन्मकरकेतन इव सुमनसो मार्गणान् विधाय स्वस्यगुणं3 कर्णपूरीचकार । कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमिषनयनविभ्रमाः4, सकन्दर्पाः सिषेवे वेलाविलासिनीः । कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणरामभरतप्रेक्षणेन क्षणमाह्लादमन्वभूत् । एवमस्य सकलजीवलोकसुखसन्तानमनुभवतो यान्ति दिनानि । कदाचित्-कस्मिश्चित् काले नलो 'हरिवाहनविलासं' हरिः-अश्वस्तस्य वाहनंवाह्यालीप्रवर्त्तनं तदेव विलासस्तं अकरोत् । किम्भूतः ? न उत्पन्नाः-सञ्जाता विषमा-उग्रा रणभी:-युद्धभयं यस्य सः । तथा अहितानां-शत्रूणां अपकारी-अपकर्ता । क इव ? गरुड इव । यथा गरुड:-तार्यो हरे:-विष्णोर्वाहनविलास:-वाहनलीलां तं करोति, वाहनत्वं भजत इत्यर्थः । किम्भूतः ? न उत्पन्नं विषान्मरणभयं यस्य सः । तथा अहीनां-सर्पाणां तापंसन्तापं करोतीत्येवंशीलो-'हितापकारी, तद्भक्षकत्वात् । For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: तथा कदाचिन्नलः पर्वतभुवि-गिरिक्षोण्यां विजहार-चिक्रीड । विपूर्वो हरतिः क्रीडायां वर्त्तते, यदुक्तं क्रियाकलापे-"क्रीडति विहरति रमते खेलति खेलयति चेति खेलार्था" [ ] इति । किम्भूतायां पर्वतभुवि ? मदन:-सिकुको रोढा' धत्तूरो वा, बाणःवृक्षविशेषः, असन:-प्रियकः, अतिमुक्तक:-वासन्ती, शरः-मुञ्जस्ततो द्वन्द्वे तैः सम्यक्छादितायां-आवृतायां । क इव ? चन्द्रमौलिरिव शम्भुरिव । यथा शम्भुः पर्वताद् भवति स्मेति पर्वतभूस्तस्यां पर्वतभुवि गौर्यां विहरति-क्रीडति । किम्भूतायां पर्वतभुवि ? मदन:कामस्तस्य बाणासनं-धनुस्तेन अतिमुक्ता एव, अतिमुक्ताः, "स्वार्थे कः" [ ] प्रतिक्षिप्ता ये शराः-बाणा उन्मादन-मोहनादयस्तैः संछादितायां-विधुरितायां मदनाकुलायामित्यर्थः । तथा कदाचिन्नलः शिशिरा ये कमलाकरा:-सरांसि तेषामवगाहनेन-अवलोडनेन उत्पन्ना ये पुलकाः-रोमाञ्चास्तैः कोरकिता-कुड्मलिता तनुः-शरीरं यस्य, ईदृग्विधः सन् अनन्तान्-बहून् भोगान्-विलासान् भजतीति अनन्तभोगभाक् सुखं-आनन्दमन्वतिष्ठतकरोत्, वैषयिकसुखं बभाजेत्यर्थः । यथारे कमलानामाकरः-वनं । क इव ? अच्युत इवविष्णुरिव । सोऽपि अनन्तस्य-शेषस्य भोगं-अहिकायं भजतीति अनन्तभोगभाक् सुखमनुतिष्ठति । किम्भूतोऽच्युतः ? शिशिरः-शीतलः समुद्रोत्पन्नत्वात् कमलायाःकोरकिता तनुर्यस्य स तथाविधः । / तथा कदाचिन्नलो राजसभायां-नृपसदस्यवस्थितः प्रजाव्यापार-प्रकृतिव्यवहारं अचिन्तयत्, जनानां सत्यासत्यादिविवेकमकरोत् । क इव ? नलिनयोनिरिव-ब्रह्मेव, सोऽपि राजसभावे-रजो गुणे स्थितः सन् प्रजाव्यवहारं-लोकनिर्माणं चिन्तयति । / तथा कदाचिन्नलः कान्तानां-अङ्गनानां उन्नमन्ती-यौवनभरादुच्चैर्जायमाना या पयोधरमण्डली-स्तनपंक्तिस्तस्या विलासेन-उपभोगेन हर्ष-प्रमोदमभजत् । क इव ? मयूर इव, सोऽपि कान्ता-काम्या उन्नमन्ती-वर्षणाय प्रगुणी भवन्ति या पयोधरमण्डली-मेघमाला तस्या अवलोकने यो विलासः-नृत्यं तेन हर्षं भजति । / __तथा कदाचिन्नलः अश्वाः-सन्त्यस्यामिति अश्विनी तया सेनया सहितः-युक्तस्तथा मृगान् अनुलक्षीकृत्य सरतीति मृगानुसारी-मृगानुगामी सन् बहूनि शष्पाणि-बालतृणानि यत्रेदृग्विधं वनमार्ग-वनपथं बभ्राम-अभ्राम्यत् । क इव ? नक्षत्रराशिरिव-भपंक्तिरिव, सोऽपि बहुश:-बहुप्रकारं पवनमार्ग-नभो भ्रमति । किम्भूतः ? अश्विन्या नक्षत्रेण सहितः । किम्भूतया अश्विन्या ? सह इनेन-रविणा वर्तत इति सेना तया । पुनः किम्भूतः ? मृगं 1. सिकुको रेड्ड anU0 / 2. यस्य स anU0 / 3. यद्वा anU0 / 4. समुद्रोत्पन्नायाः । For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ prathama उवासः 57 मृगशीर्ष अनुसरतीति मृगानुसारी । अत्र पक्षे, पकारात्प्राक् विसर्जनीय उपध्मानीयो वा, शष्पपदे तु षकार एव, तदेवं रूपभेदेऽपि श्रुतिसाम्यान्न दोष इति कविसमयः । तथा च चण्डसिंहकृते श्रीचण्डिकाचरिते महाकाव्ये पुष्पादपामिह सदाधिगमे समृद्ध्याऽऽपुः पादपाः फलभराच्च विनम्रभावम् । पुष्पादपापि दधतो मुनिवत्सुजन्मा पुष्पादपाति मधुसाधुमधुव्रतौघाः ॥ [ ] अपां-जलानामधिगमे-प्राप्तौ सत्यां पुष्पात्-कुसुमात् फलभराच्च-फलातिशयात् या समृद्धिस्तया पादपाः-तरवो विनम्रभावमापुः ! समृद्धौ हि नम्रता स्यात्, जलाधिगमः पुष्पफलानां हेतुः, तानि च समृद्धः सा च नम्रताया इति । तथा पुष्पाणां अत्-भक्षणं तया अपापि-पापरहितं शोभनं जन्म यथा मुनयो दधति तद्वदेव एतेऽपि मधुव्रतौघाः सुजन्म धारयन्तः सन्तो मधुः-मकरन्दमपुः-पिबन्ति स्म । पादैः-अंहिभिः पादेषु-मूलेषु वा पतन्त्यभीक्ष्णमित्यनेन मधुप्राचुर्योक्तिः । / अत्रायुक्पादयोः षकार एव, युक्पादयोश्च विसर्ग उपध्मानीयो वा न तु षकारः, परं श्रुतिसाम्याददोषः । एवं विसर्गजिह्वामूलीयषकारेष्वपि, यथा "ये सहजनिष्कलङ्काचारा अपि भान्ति निस्त्रि कूटगमात् । सुधियः काष्ठादशकन्धराधिकं सपदि तेऽश्नुवते ॥ " [ ] सहजः-अकृत्रिमो निःकलङ्क:-निर्दोष आचारो येषां तथोक्ताः सुधियः काष्ठादशकं दिग्वत्कन्धरैः पर्वतैरधिकमश्नुवते-प्राप्नुवन्ति । स्त्रीणामभावो निस्त्रि कूट-छद्म तस्य गमः-भ्रंशः कूटगमः, निस्त्रि च कूटगमश्च निस्त्रिकूटगममिति समाहारद्वन्द्वः । एतेन जितेन्द्रिय-यत्वोक्तिः । अपिः-विरोधे । येषां किल सहजस्वर्णायां लङ्कायां चारः-गतिः, ते कथं त्रिकूटाचलगमनाभावेन भान्ति, दशकन्धरः-रावणः काष्ठा:-दिशः । अत्र स्वार्थे निष्कशब्दे ष एव, नि:कलङ्कपक्षे जिह्वामूलीयविसर्गौ । तथा कदाचिन्नलः अक्षैः-प्रासकैविनोदं-क्रीडामन्वतिष्ठत्-अकरोत् । क इव ? अञ्जनाया अपत्यं आञ्जनेयः-हनुमान् स इव । सोऽपि अक्षस्य-रावणात्मजस्य विनोदं-वधं चकार । तथा कदाचित् सुग्रीवः-शोभना ग्रीवा यस्य स नलः वैः-स्फुटं देहीति ब्रुवाणस्य 1. एव नास्ति anU0 / 2. तस्य नास्ति anU0 / For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ 58 दमयन्ती-कथा-चम्पू: कथयतः, तथा A-समन्तात् लध्व्यां काकौ-भिन्नकण्ठध्वनौ तिष्ठतीति आलघुकाकुत्स्थस्तस्य याञ्चावशात् स्वरभेदवतोऽर्थित:-याचकस्य प्रार्थना सफला क्रियतां, इत्यमुना प्रकारेण नरपुङ्गवान् नरश्रेष्ठानादिदेश:-आदिष्टवान् । वा-समुच्चये । क इव ? वानरेश्वर इव । यथा वानरेश्वरः-कपीशः सुग्रीवः-आदित्यसूनुः हे वैदेहि ! सीते' ! इति ब्रुवाणस्य प्रलपतः अलघो:-गुरोः काकुत्स्थस्य-रामस्यार्थिनः-सप्रयोजनस्य प्रार्थना सफला क्रियतामिति वानरपुङ्गवान्-कपिमुख्यान् नियुक्तवान् । काकुत्स्थेत्यत्र श्लेषत्वाद् वर्णलोपो न दोषाय । ___ तथा कदाचिन्नलो मार्गणान्-याचकान् इष्टार्थसम्पादनेन सुमनस:-सौमनस्य युक्तान् विधाय स्वस्य गुणं त्यागाख्यं जगतोऽपि को-पूर्येते अनेनेति कर्णपूरः, अकर्णपूरं कर्णपूरं कृतवानिति कर्णपूरीचकार । सर्वस्यापि जगतो मार्गणैः स्वगुणं श्रावयामासेत्यर्थः । क इव? मकरकेतन इव-मन्मथ इव । यथा मकरकेतनः सुमनस:-पुष्पाणि मार्गणान्-शरान् विधाय स्वगुणं-निजज्यां कर्णपूरीकरोति-आकर्णान्तमाकर्षति । तथा कदाचिन्नल उच्चैः-अतिशयेन उन्नताभ्यां स्तनाभ्यां-पयोधराभ्यां नाभ्यां च र्म्याः। तथा कृता अनिमिषा-निर्निमेषा नयनविभ्रमा-नेत्रलीला याभिस्ताः । तथा सकन्दर्पाः-सकामा वेलायां-वारके विलसन्ति भोगाय उपतिष्ठन्त इत्येवंशीला वेलाविलासिन्यस्ताः सिषेवे । क इव ? अम्भोनिधिरिव-अब्धिरिव । सोऽपि वेला-अम्भोवृद्धी: सेवते । किम्भूतास्ताः ? उच्चैः-अधिकाः तथा स्तननेन-शब्दनेनाभिरम्याः3 / तथा कृतमनिमिषाणां मत्स्यानां नयनं-प्रापणं यैस्तथोक्ताः विविधा भ्रमा-आवर्ता यासु ताः । तथा कं-जलं तस्य दर्पण-मोक्षेण सह वर्तन्त इति सकन्दर्पाः । दृपेर्मोचनार्थत्वात् । "कं शिरोऽम्बु सुखेषु स्यात्तत्रैव च कमव्ययम्" इत्येकाक्षरमाला [राघव0 एकाक्षरकाण्ड21] / तथा विलसन्त्यभीक्ष्णमिति विलासिन्यस्ताः । ___ तथा कदाचिन्नल: न पर्योद्धं शक्या अयोध्या तस्यां निषधायां पुरिस्थितः, तथा सुमित्रैः-शोभनसुहृद्भिरुपेतः-सहितः सन् रममाणा-विलसन्त्यो रामाविलासिन्यो यत्रेदृग्विधं यद्भरतप्रेक्षणं-भरतोक्तसङ्गीतं तेन क्रीडाविशेषेण क्षणं-मुहूर्तं आह्लादनं-प्रमोदमन्वभूतनुबभूव । क इव ? दशरथ इव । यथा दशरथ अयोध्यायां-अयोध्यानाम्न्यां नगर्यां स्थितः, तथा सुमित्रया-लक्ष्मणमात्रा सहितः सन् रममाणौ-क्रीडां कुर्वाणौ यौ रामभरतौ तयोः प्रेक्षणेन-अवलोकनेन आह्लादमनुभवति स्म । एवं-अमुना प्रकारेण अस्य-नलस्य सफलं यज्जीवलोकस्य सुखं-विषयसौख्यं तस्य 1. सीते नास्ति anU0 / 2. मन्मथ इव नास्ति anU0 / 3. शब्देन अभिरम्या: anU0 / For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ prathama उछासः सन्तानं-प्रवाहमनुभवतः-निर्विशतो' दिनानि यान्ति-गच्छाति । "सन्तानोऽपत्यगोत्रयोः । संततौ देववृक्षे च" इत्यनेकार्थः [3 / 459] / सन्तति:-प्रवाहः । ___ अथ कदाचिदुन्नमत्पयोधरान्तरपतद्धारावलीविराजिताः, कमलदलकान्तनयनाः, सुरचापचक्रवक्रभुवः, विद्युन्मणिमेखलालङ्कारधारिण्यः, शिजानामुक्ताहंसकाः1, प्रौढकरेणुसंचारहारिण्यः, कम्रकन्धराः, तिरस्कृतशशाङ्ककान्तिकलापोच्चमुखमण्डलाः सकलजगज्जेगीयमानगुण2मिममनुपमरूपलावण्यराशिराजितं राजानमवलोकयितुमिवावतरन्ति स्म वर्षा:3 / अथ-अनन्तरं कदाचित्-कस्मिन्नपि समये इमं राजानं-नृपं नलमवलोकयितुमिवईक्षितुमिव वर्षा अवतरन्ति स्म । वर्षाशब्दगतस्त्रीत्वेन वर्षाणां साक्षात् स्त्रीत्वमध्यवसितं । ततश्चोभयत्र श्लेषः । किम्भूता वर्षाः ? उन्नमन्तः-वर्षणाय प्रगुणीभवन्तो ये पयोधराःमेघास्तेषामन्तरे-मध्ये पतन्ती या धारावली-जलपातश्रेणिस्तया विराजिताः । स्त्रियः कीदृश्यः? उन्नमन्तौ यौ पयोधरौ-स्तनौ तयोरन्तरे-मध्ये पतन्ती-क्रीडन्ति या हारावलीमुक्तालताश्रेणिस्तया विराजिताः । यद्वा, उन्नमत्पयोधरयोरन्त:-मध्ये अपतन्त अतिसंहतोन्नतत्वात् । अप्रविशन्तो हारा यासां ताः । तथा वलीभिः-उदरलेखाभिर्विराजिताः, ततः कर्मधारयः । तथा किम्भूता वर्षाः ? कमलदलानां कान्तं-इष्टं नयनं-अतिवाहनं यासां ताः । पुनः किम्भूता वर्षाः ? सुरचापचक्रं-इन्द्रधनुर्मण्डलं तदेव वक्रे-ध्रुवौ या सां ताः । स्त्रीपक्षेसुरचापचक्रवत् वक्रे-कुटिले भ्रुवौ यासां ताः । पुनः किम्भूताः ? विद्युदेव मणिमेखला यासां ताः । तथाऽलं-अत्यर्थं कस्य-जलस्य आरं-वेगं धारयन्तीति । यद्वा, करस्य समूहः कारं तस्य राजदेयांशवृन्दस्य धारिण्यः । यद्वा, कार इति राजदेयांश नाम, yadanekArthaH"kAro बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ" [2 / 412] इति । वर्षा हि सस्याद्युत्पत्तिसाधकत्वात् कारस्यापि साधनं भवति । पक्षे, स्त्रियः किम्भूताः ? विद्योतमानमणिकाञ्चीभूषणधारिण्यः । पुनः किम्भूता वर्षाः ? शिञ्जाना:-गर्जन्त्यः तथा मुक्ता-मानसं प्रतिस्थापितारे हंसायकाभिस्ताः । यद्वा, हंसेभ्यो मुक्तानि मुक्तहंसानि-हंसरहितानि । निष्ठान्तं प्राक्प्रयुज्यते । ईदृग्विधानि कानि-जलानि यासु ताः, तत्समये हंसानां मानसे गमनात् । पक्षे, स्त्रियः किम्भूताः ? शिञ्जाने-शब्दायमाने आमुक्ते-बद्धे हंसके-चरणाभरणे यासां ताः । पुनः किम्भूता वर्षाः ? प्रवहति स्मेति प्रौढं "कर्तरि क्तः" [ ] / प्रवाहापन्नं यत् 1. निर्विशमानस्य anU0 / 2. नृपं नास्ति anU0 / 3. प्रति प्रस्थापिता anU0 / For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 60 दमयन्ती - कथा - चम्पूः कं- जलं तेन रेणुसञ्चारं - रजः प्रसरं हरन्त्यभीक्ष्णमिति प्रौढकरेणुसञ्चारहारिण्यः । पक्षे, किम्भूताः स्त्रियः ? प्रौढा - प्रगल्भा या करेणुः - हस्तिनी तस्यां सञ्चारवद्-गमनवत् सञ्चारेण-गमनेन हारिण्यः - मनोज्ञाः । " शाकपार्थिवादित्वात्" [pA0sU0vA0 178 ] मध्यमपदलोपीसमासः । तथा कं- जलं धरन्ति कन्धराः - मेघाः कम्राः - रम्याः कन्धरा, यासु ताः कम्रकन्धराः । पक्षे, स्त्रियः कीदृश्यः ? कम्रा - मनोज्ञा कन्धरा - ग्रीवा यासां ताः । पुनः किम्भूता वर्षा : ? तिरस्कृता - आच्छादिता शशाङ्ककान्तिः- चन्द्ररोचिर्याभिस्ताः । तथा कायपानीयाय लापाः कलापा:- कुटुम्बीजनगीयमानरासकास्तैरुच्चमुखा- मेघावलोकनायोन्मुखा मण्डला-देशा यासु ता:, पश्चात् कर्मधारयः । पक्षे, स्त्रियः किम्भूताः ? तिरस्कृतः -निर्जितः शशाङ्ककान्तिकलाप:-चन्द्रकान्तिसमूहो येन तत् । ईदृशं उच्चं - उत्कृष्टं उन्नतकपोलं वा, मुखमण्डलं- मुखबिम्बं यासां ताः । किम्भूतं राजानम् ? सकलजगता- -समस्तलोकेन जेगीयमाना- अतिशयेन रागवद्- ध्वनिनोच्चार्यमाणा गुणा यस्य स तम् । पुनः किम्भूतं ? अनुपम:-अद्भुतो यो रूपलावण्यराशिः-रूपसौन्दर्यसमूहस्तेन राजितस्तम् । पुनर्वर्षावर्णनमेवाह-- यत्र - 1 आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूलध्वनिं', नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता, हर्षेणेव समुच्छ्रितान्वसुमती दधे शिलीन्ध्रध्वजान् ॥ 40 ॥ अपि च यत्रेति । यत्र वर्षासु । आकर्ण्यति । शार्दूलविक्रीडितवृत्तम् । वसुमती - भूः समुच्छ्रितान्-उच्चान् शिलीन्ध्रा- भूमिस्फोटा एव ध्वजा:- पताकास्तान् दध्रे - धारयामास । उत्प्रेक्ष्यते - हर्षेणेव - मुदेव, अन्योऽपि यो हृष्टो भवति स समुच्छ्रितान् ध्वजान् धत्ते । किं कृत्वा ? जीमूतस्य - मेघस्य नूतः-स्तुतो यो ध्वनिस्तं घनगर्जितं आकर्ण्य - श्रुत्वा । "णूत् स्तवने" [pA0 dhA0 1488] / किम्भूतं घनगर्जितं ? युवा चासौ राजा चेति युवराजस्तस्य भावो यौवराज्यं, स्मरस्यकामस्य यौवराज्ये पटह इव यः स तम् । कामस्य तरुणराजत्वपटहोपमं राज्याभिषेके हि पटहवादनमुचितं । तथा नृत्यत्केकिनां विततकलापकरणप्रवृत्तकलापिनां यत्कुटुम्बकं For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ 61 prathama उच्छ्वास: पुत्रकलत्रादि तस्य मन्द्रां - गभीरां मृदङ्गक्रियां - मृदङ्गवादनविधिं दधतं - दधानं, नृत्ये किल मृदङ्गध्वनिना भाव्यम् । किम्भूता भू: ? उन्मीलन्ति - विकसन्ति यानि नवानि - नूतनानि नीलानि - हरिच्छवीनि कन्दलानि च - प्ररोहाः दलानि च - पत्राणि नवनीलकन्दलदलानि तेषां व्याजेन छलेन रोमाञ्चिता - पुलकिता ॥ 40 ॥ अपि चेति । पुनर्वर्षावर्णनमेवाह पर्णैः कर्णपुटायितैर्नवरसप्राग्भारविस्फारितैः, शृण्वन्तो मधुरं द्युमण्डलमिलत्मेघावलीगर्जितम् । शाखाग्रग्रथमानसौरभभरभ्रान्तालिपालिध्वजास्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥ 41 ॥ अथ क्रमेण पर्णैरिति । शार्दूलविक्रीडितम् । धाराकदम्बद्रुमाः पुष्पमेव पुलकं- रोमाञ्चं वहन्तिधारयन्ति । उत्प्रेक्ष्यते--तोषेणेव - हर्षेणेव, अन्योऽपि, हर्षेण पुलकितो भवति । द्विविधा ह कदम्बा:- एके 1धूलिकदम्बा, अपरे धाराकदम्बास्तत्र ये वसन्ते पुष्पन्ति ते धूलिकदम्बका: 2, ये पुनर्वर्षासु पुष्पन्ति ते धाराकदम्बा इति । अथ हर्षहेतुमाह- किं कुर्वन्तो धाराकदम्बा: ? कर्णपुटायितै:- कर्णपुटोपमैः पत्रैः कुत्वा मधुरं - मृष्टं द्युमण्डले - नभस्तले मिलन्ती-निविडीभवन्ति या मेघावली - घनपंक्तिस्तस्या गर्जितं स्तनितं शृण्वन्त:आकर्णयन्तः । किम्भूतैः पर्णइ: ? नवरसप्राग्भारेण नूतनजलसमूहेन विस्फारितानिविकासितानि यानि तानि तथा तै:, अन्योऽपि नवरागप्राग्भारविस्फारितेन कर्णपुटेन द्युमण्डलात्-स्वर्गमण्डलात् मिलत्या योषितः शब्दं शृणोत्येवेति छायार्थः । किम्भूता धाराकदम्बद्रुमाः ? शाखाग्रे ग्रथमाना मिलन्तः तथा सौरभभरात् - सौगन्ध प्राचुर्यात् भ्रान्ताःउपरि पर्यटन्तश्च ते अलयश्च त एव पालिध्वजाः - प्रसिद्धचिह्नानि येषां ते ऽग्रन्थ बन्धने " [pA0 dhA0 1970] इति यौ चौरादिकाद्विकल्पेन ग्रथितुं शीला इति " शानचि" ग्रथमानाः । यत्कविरहस्ये गाथां ग्राथयति ग्रथत्यविरतं श्लोकांश्च लोकोत्तरान्, गद्यं ग्रन्थयति स्फुटार्थललितं यो नाटकं ग्रन्थति । 1. धूली anU0 / 2. धूलीकदम्बा: anU0 / 3. saugandhya anU0 / For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ 62 दमयन्ती-कथा-चम्पू: ग्रनाति श्रुतिशास्त्रयोविवरणं ग्रन्थाननेकांश्च यः, स्वच्छं यस्य मनः स्वभावसरलं नो ग्रन्थते कुत्रचित् ॥ [ अस्मादात्मनेपदमपि । तथा च ] "वहति जलमियं पिनष्टि गन्धा-नियमियमुद्ग्रथते स्रजो विचित्राः । मुशलमिदमियं च पातकाले, मुहुरनुयाति कलेन हुङ्क्तेन" ॥ 41 ॥ [ ] अथ क्रमेण यज्जातं तदाह नीरं नीरजनिर्मुक्तं नीरजस्कं भुवस्तलम् । जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥ 42 ॥ नीरमिति । श्लोकः । नीरं-जलं नीरजनिर्मुक्तं-अम्भोजविहीनं जातं । तथा भुवस्तलं भूतलं निर्गतानि रजांसि यस्मात्तन्नीरजस्कं-नि:पांशुजातम् । तथा वने? जातिलतापुष्पाणां-मालतीकुसुमानां यो गन्धः-सौरभ्यं तेन अन्धाः-आकुला मधुपा:-अलयो यत्र तत्तथाविधं जातम् । / 42 / / अपि च धुतकदम्ब कदम्बकनिष्पतन्नवपरागपरागममन्थराः । हृततुषारतुषारे रतिरागिणां, प्रियतमा मरुतो मरुतो ववुः ॥ 43 ॥ अपि च । धुतेति । द्रुतविलम्बितवृत्तम् । मरुत:-पर्वतात् मरुतो-वायवो ववु:वान्ति स्म । किम्भूता मरुतः ? धुता:-कम्पिता ये कदम्बा:-तरुविशेषास्तेषां यत्कदम्बकसमूहस्तस्मान्निःपतन्-नि:सरन् यो नवः पराग:-पौष्पं रजस्तस्य पर:-प्रकृष्टो य आगम:सङ्गमस्तेन मन्थरा:-मन्दाः, भारोद्वहने हि मन्दगतिरेव स्यात् । एतावता वायूनां सौरभ्यं मान्द्यं चोक्तम् । पुनः किम्भूताः ? हृताः-ऊढाः तुषाराणां-शीकराणां तुषा:-कणाः यैस्ते तथाविधाः, एतावता शैत्यमसूचि । तथा रतौ-सुरते राग:-अभिलाषो विद्यते येषां ते रतिरागिणस्तेषां प्रियतमा-अतिदयिता: तज्जन्यश्रमाय नेतृत्वात् । "रतिः स्मरस्त्रियां रागे रते" इत्यनेकार्थः [2 / 194] / मरुत इति "पञ्चम्यास्तसिल्" [pA0 sU0 5 / 37] "मरुः पर्वतदेशयोः" इत्यनेकार्थः [2 / 458] ॥ 43 // 1. वनं anU0 / For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ prathama उछ्वासः ततश्च तिरस्कृततरणित्विषि, विगलद्वारिविपुषि, शान्तचातकतृषि, निर्वाणवारवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितजवासकशुषि, विधववधूविद्विषि', वर्धितमण्डूकहषि, मुद्रितचन्द्रमसि, निद्राणपङ्कजसरसि2, स्वाधीनप्रियप्रेयसि3, प्रोषितकलहंसवयसि , नष्टनक्षत्रमण्डलमहसि, मेचकितनभसि, निष्पतन्नीपरजसि, स्फुटत्कुटजरजःपुञ्जपिञ्जरिताष्टदिग्भागभासि', भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशोषहति, विस्तरत्सरिति, शादुलहरिति6, विद्योतमानविद्युति, वहन्मन्दमेघङ्कर मरुति, हृष्यत्कृषाणयोषिति, पुष्यत्केतकीगन्धपानमत्तमधुकृति, प्रोद्भूतभूरुहि, दरिद्रनिद्राद्रुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बिमधुलिहि, मुदितमदनादृहासायमानघननादमुचि, 'पच्यमानजम्बूफलश्यामलितवनान्तररुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूरवाचि, विनिद्रकोशातकीशालिनि, यूथिकाजालिनि, नवमालिकामालिनी, कन्दलभाजि, पच्यमानजम्बूतरुवनराजिभ्राजि, भिक्षाक्षणक्षपित परिव्राजि, शान्तसारङ्गरुजि, नीडनिर्माणाकुलबलिभुजि, सान्द्रेन्द्रगोपयुजि, श्च्योतत्तमालधारागृहसदृशि, श्यामायमानदशदिशि, दिवापि श्रूयमाणरजनिशङ्काकुल11चक्रवाकचक्रक्रुशि11, शकटसञ्चाररुधि, पल्लवितवीरुधि, विश्रान्तजिष्णुक्ष्मापालयुधि, क्षीणोक्षक्षुधि, क्षीरसमुद्रनिद्राणबाणबाहुच्छिदि, सिन्धुरोधोभिदि, दवदहननुदि, विरहिमनस्तुदि12, जनितजनमुदि, तापिच्छच्छायानुच्छेदिनि, छन्नकुटीमध्यबध्यमानवाजिनि, विकसितबकुलवनविराजिनि13, सीरसीमन्तितग्रामसीमनि, विजयमानमनोजन्मनि, जाते जगज्जीविनि, जीमूतसमये कदाचिदनम्भसि14 दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञपयामास15 / ततश्च [इति] / ततः-अनन्तरं एवंविधे जीमूतसमये-मेघवर्षणकाले जाते-सति कदाचित्-कस्मिंश्चित् अनम्भसि-पानीयवर्षणरहिते दिवसे मृगयावनं-आखेटककाननं पालयति-रक्षतीति मृगयावनपालकः प्रविश्य-राज्यसभान्तर्गत्वा राजानं-नलं विज्ञपयामास For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ 64 दमयन्ती-कथा-चम्पू: विज्ञप्तवान् । किम्भूते जीमूतसमये ? तिरस्कृताः-आच्छादितास्तरणित्विषः-रविकान्तयो येन स तस्मिन् । तथा विगलन्त्यः-स्रवन्त्यो वारिविपुषः-अम्भ:कणा यस्मिन् स तथा तस्मिन् । तथा शान्ता-निवृत्ता चातकानां तृट्-तृषा यस्मिन् स तस्मिन्, तथा निर्वाणानि-शान्तानि वारणानां-हस्तिनां वपूंषि-तनवो यस्मिन् स तस्मिन्, करिणां तदैव देहदाहनिवृत्तेः । तथा मानिन्या:-मानवत्या यो मानग्रह:-प्रियानभिमुखप्रवृत्तिः स एव ग्रन्थिस्तं मुष्णाति-हरतीति मानिनीमानग्रहग्रन्थिमुट् तस्मिन्, वर्षासमये हि मानिन्यो मानं परित्यज्य प्रियानुकूला भवन्तीति । "प्रियापराधसूचिका चेष्टा मानः" [ ] इति आनन्दलहरीवृत्तौ । तथा शोषणं शुट क्विप्, जनिता जवासकानां-तरुभेदानां शुट्-शोषणं येन स तस्मिन् । तथा विधवानां-मृतभर्तृकाणां वधूनां-स्त्रीणां विद्विट्-अहितो विधववधूविद्विट् तस्मिन्, तदानी तासां प्रियविरहेण दुःखोत्पत्तेः । तथा वर्धिता-वृद्धि प्रापिता मण्डूकानां-भेकानां हृट्-हर्षो येन स तस्मिन्, क्विप् प्रत्ययान्तः । तथा मुद्रित:-आवृतश्चन्द्रमा येन स तस्मिन् । तथा निद्राणानि-नष्टानि पङ्कजानि यत्रेग्विधानि सरांसि यस्मिन् स तथा तस्मिन्, तदानीं कमलानामनुत्पत्तेः । तथा स्वाधीनाः-स्ववशाः प्रिया:-स्त्रियो येषां ते ईदृग्विधाः प्रेयांस:भर्तारो यस्मिन् स तस्मिन्, तदानीं विरहवैक्लव्यमसहिष्णुभिः प्रियैः स्वप्रिया वशं नीयन्ते इत्यर्थः । यद्वा, स्वाधीन: प्रियाणां सन्निहितनारीकाणां प्रेयानिष्टो यः स तस्मिन् । तथा प्रोषितानि-मानसं प्रति गतानि कलहंसवयांसि-राजहंसपक्षिणो यत्र स तस्मिन्, तदानीं पानीयकालुष्यात् । तथा नष्टं-गतं नक्षत्रमण्डलस्य-उडुवृन्दस्य मह:-तेजो यस्मिन् स तस्मिन् । तथा मेचकितं-कृष्णीकृतं नभो येन स तस्मिन्, तदानीं मेघानां कार्यात् । तथा निष्पतन्-निःसरन्नीपानां-तरुविशेषाणां रजः-परागो यस्मिन् स तस्मिन्, तदानीं हि ते पुष्यन्तीति । तथा स्फुटन्ति-विकसन्ति यानि कुटजानि-कुटजपुष्पाणि तेषां यो रजःपुञ्जःपरागराजिस्तेन पिञ्जरिता-पिङ्गलीकृता अष्टदिग्भागेषु भाः-छविर्यस्मिन् स तस्मिन् । तथा भासुरं-दीप्यमानं यत्सुरचापचक्र-इन्द्रधनुर्मण्डलं तद्बिभर्तीति भासुरसुरचापचक्रभृत् तस्मिन्, तदानीमेव तस्योत्पत्तेः । तथा मयूराणां मदं-हर्ष करोतीति मयूरमदकृत् तस्मिन् । "मदोरेतस्यहंकारे मद्ये हर्षेभदानयोः" इत्यनेकार्थः [2 / 234] / तथा महिषाणां शोषं-तापं हरतीति महिषशोषहृत् तस्मिन् । तथा विस्तराः-पानीयप्रचुराः सरित:-नद्यो यत्र स तस्मिन् । तथा शाद्वला-नीला हरितस्तृणानि यत्र स तस्मिन् । तथा विद्योतमाना-जलप्राचुर्याद्भासभाना विद्युतो यत्र स तस्मिन् । तथा वहन्वान् मन्दः-शनैर्मेघङ्करः-जलदवर्षणानुकूलो मरुत्वायुर्यत्र स तथा तस्मिन् । "मेघर्तिभयेषु कृञः" [pA0 sU0 3 / 2 / 43] इति खच् रिवत्वानमुमागमः । तथा हृष्यन्त्य:-प्रमोदं प्राप्नुवन्त्य:2 कर्षकाणां-कृषीबलानां घोषित: 1. हृष्यत्यः anu0 / 2. प्राप्तवत्यः anU0 / For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ prathama उछासः स्त्रियो यत्र स तस्मिन् । तथा पुष्पन्त्यः-विकसन्त्यो याः केतक्यस्तासां गन्धपानेन सौरभ्यग्रहणेन मत्ता-हृष्टाः मधुकृतो लयो यत्र स तस्मिन् । तथा प्रोद्भूताः-सञ्जाता भूरुहः-तरवो यत्र स तस्मिन् । तथा दरिद्राणां-अकिञ्चनानां निद्रायै द्रुह्यतीति दरिद्रनिद्राद्रुट् तस्मिन्, तदानीं तेषां दारिद्र्योपहतत्वेनाऽऽच्छादितगृहाभावात् कुतः शयनमिति । तथा सगर्वाः-दृप्ताः गोदुहः-गोपाला यत्र स तस्मिन् । तथा कदम्बस्तम्बान्-कदम्बगुच्छान् आलम्बन्ते-आश्रयन्त इति कदम्बस्तम्बालम्बिनः, ईदृग्विधा मधुलिह:-मधुपा यत्र स तस्मिन् । तथा मुदितः-हृष्टो यो मदन:-कामस्तस्य अट्टहास इवाचरन् अट्टहासायमानो यो घननादः-मेघध्वनिस्तं मुञ्चतीति मुदितमदनाट्टहासायमानघननादमुक् तस्मिन्, तदानीं कामस्याधिक्यात् असौ मेघो न गर्जति, मन्ये-मदन एव दृप्तोऽट्टहासं विधत्त इति भावः । तथा पच्यमानानि-परिपाकं गच्छन्ति यानि जम्बूफलानि तैः श्यामलिता-मेचकिता वनान्तराणां-वनमध्यभागानां रुक्-कान्तिर्यस्मिन् स तस्मिन्, तत्फलानां कृष्णत्वात् । तथा रचिता-कृता पान्थसार्थस्य-पथिकसमूहस्य शुक्-शोको येन स तस्मिन्, प्रियाविरहितत्वात् । तथा श्रूयभाणाः-आकर्ण्यमाना मदेन-हर्षेण मधुरा-मृष्टा मयूरवाचः-केका यत्र स तस्मिन् । तथा कोशातक्याः-पटोलिकायाः फलानि कोशातक्यः, विनिद्रा-विहसिता याः कोशातक्यस्ताभिः शालयते-शोभतेऽवश्यमिति विनिद्रकोशातकीशाली तस्मिन् । "शल् डक् श्लाघे" [ ] हरीतकादिभ्यश्च [pA0 sU0 4 / 3 / 167] इति फलप्रत्ययस्य लुप् । तथा यूथिकानांमागधीनां जालं-समूहो विद्यते यस्मिन् सयूथिकाजाली तस्मिन् । "अति इनि ठनौ" [vA0 pA0 sU0 5 / 2 / 115] / तथा नवमालिकानां सप्तलालतानां माला-पंक्तिविद्यते यस्मिन् स नवमालिकामाली तस्मिन् । "व्रीह्यादित्वात् इति" [pA0 sU0 5 / 2 / 116], तथा कन्दलानिप्ररोहान् भजतीति कन्दलभाक् तस्मिन् । "क्लदु रोदनाह्वानयो" [si0 hai0 dhA0 317] "मृदिकन्दिकण्डि" [ ] इत्यादिना कन्देरलः । तदानीं कन्दलोत्पतेः । तथा पच्यमानापरिणतिमासादयन्ती बहुलीभवन्ती या जम्बूतरुवनराजिस्तया भ्राजते-शोभत इति पच्यमानजम्बूतरुवनराजिभ्राट् तस्मिन् । पच्यमानेति "कर्म कर्तरि यक्" [ ] / तथा भिक्षाक्षणे-भिक्षावसरे भिक्षार्थं क्षपिता:-इतस्ततः प्रेरिता: परिव्राजो येन स तस्मिन्, तदानीं हि तेषां भिक्षादुर्लभा वर्षाधिक्यात् । "क्षपण प्रेरणे," [pA0 dhA0 2093] चौरादिकः । तथा शान्ता-निवृता सारङ्गाणां-हरिणानां रुक्-रोगो यस्मिन् स तस्मिन्, तदानीमेव तेषां तृषानिवृत्तेः । तथा नीडानां-कुलायानां निर्माणे-निष्पादने आकुला-विहस्ता बलिभुजःकाका यत्र स तस्मिन् । तथा सान्द्रा:-घना ये इन्द्रगोपा:-क्षुद्रारक्तजन्तवस्तान् युनक्ति-तैः 1. हृष्टा anU0 / For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ 66 दमयन्ती-कथा-चम्पू: सहितो भवति यः संसारेन्द्र गोपयुक् तस्मिन् । तथा श्च्योतत्-क्षरत् तमालानां सम्बन्धि यद्धारागृह-जलयन्त्रगृहं तेन सदृक् तस्मिन्, तमालानां धारागृहस्य कृष्णाभत्वाज्जलक्षरणाच्च साम्यं जीमूतसमयस्य । तथा श्यामायमानाः-श्यामी भवन्त्यो दशसंख्या: दिश:-हरितो यत्र स तस्मिन् । तथा दिवापि-दिनेपि श्रूयमाणा-आकर्ण्यमाना रजनिशङ्कया आकुला-व्यग्रा ये चक्रवाकाश्च चक्रवाक्यश्च "पुमांस्त्रियेत्येकशेषे । " [pA0 sU0 1 / 2 / 67] चक्रवाकाःरथाङ्गास्तेषां यच्चक्रं-वृन्दं तस्य क्रुट-विरहशब्दो यत्र स तस्मिन्, तदानीं मेघावृतत्वेन दिनेपि तेषां रात्रिभ्रान्तिरुत्पन्ना, अतएव विरहिताः परस्परं आह्वयन्त इति भावः । क्रोशनं क्रुट क्विबन्तः । तथा शकटानां-रथानां सञ्चारं-सञ्चरणं रुणद्धीति शकटसञ्चाररुत् तस्मिन्, भुव: पङ्किलत्वात्, तदानीं मनसां गतेरसम्भवः । तथा पल्लविता:-सञ्जातकिशलया वीरुधो यत्र स तस्मिन् । पल्लवित इति "तारकादित्वात्" इतच्" [तदस्य सञ्जातं तारकादिभ्य इतच् [pA0 sU0 5 / 2 / 36]] / तथा विश्रान्ता-निवृता जयनशीला:जिष्णवो ये क्षमापाला:-राजानस्तेषां युत्-संग्रामो यत्र स तस्मिन् । तथा क्षीणा-नष्टा उक्ष्णांबलीवर्दानां क्षुत्-बुभुक्षा यत्र स तस्मिन् । तथा क्षीरसमुद्रे-क्षीराम्भोघौ निद्राण:-शयितः बाणबाहुच्छित्-विष्णुर्यस्मिन् स तस्मिन् । तथा सिन्धूनां-नदीनां रोधांसि-तटानि भिनत्तिविदारयतीति सिन्धुरोधोभित् तस्मिन् । तदानीं पयःपूरेण तटभेदः सम्पद्यते । तथा दवदहनंवनवह्नि नुदति-प्रेरयतीति दवदहनुत् तस्मिन्, तदानीं वर्षणात् तच्छान्तेः । तथा विरहिणां मनांसि तुदति-पीडयतीति विरहिमनस्तुत् तस्मिन् । तथा जनिता जनानां मुत्-हर्षो येन स तस्मिन् । तथा तापिच्छानां-तमालतरूणां छायां-शोभा अनुच्छिनत्ति-अनुकरोतीति तापिच्छच्छायानुच्छेदी तस्मिन्, तमालानां छाया किल कृष्णा भवति तथा जलदसमयस्यापीति । तथा छन्ना-तृणादिभिराच्छादिता या कुटी तस्या मध्ये बध्यमानाःसंयम्यमाना, वाजिनः-अश्वा यत्र स तस्मिन् । तथा विकसितानि-विहसितानि यानि बकुलवनानि-केसरकाननानि तैर्विराजते-शोभतेऽवश्यमिति विकसितबकुलवनविराजी तस्मिन्, तदानीमेव तेषां विकसनात् । तथा सीरेण-हलेन सीमन्तिते-द्विधाकृते ग्रामसीमानौग्राममर्यादे यत्र स तस्मिन्, तदानीं कर्षकैः सीरेण ग्रामसीमा क्रियते, इयमस्माकमियं भवतामिति । सीमन्त इति केशविन्यासे, अन्यत्र सीमान्तो ग्राम इति कातन्त्रचन्द्रिकायाम् । सीमन्तं करोति सीमन्तयति तत्करोतीति णिच्, ततः कर्मणि निष्ठा । यद्यपि सीमन्तशब्दो द्विफालबद्धेषु केशेषु अन्तरा-मार्ग उच्यते, तथाप्यत्रौपचारिकोऽवसेयः । तथा 1. सासादेन्द्र anU0 / For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ prathama उवासः 67 विजयमानाः-प्रकर्षेण वर्तमानो मनोजन्मा-कामो यत्र स तथा तस्मिन् । तथा जगत्-विश्वं जीवयति-वर्तयतीति जगज्जीवी तस्मिन्, तदानीं सस्याद्युत्पतेः । अथ विज्ञप्तिमाह देव ! किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयोरम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः । शून्यः किं नु करेण कुञ्जर इति भ्रान्ति समुत्पादयन्दंष्ट्रायुग्म करालकालवदनः कोलः कुतोऽप्यागतः ॥ 44 ॥ ttshcaasau| देवेति । हे देव !-नृप ! "देवस्तु नृपतौ तोयदे सुरे" इत्यनेकार्थः [2 / 538] / किं स्यादिति । शार्दूलविक्रीडितवृत्तम् । ईदृग्विधः कोलः-सूकरः कुतोऽपिकस्माच्चिद् वनादागतः-आयातः । किम्भूतः ? दंष्ट्रायुग्मेन करालं-उच्चं कालं-कृष्णं वदनं-मुखं यस्य सः । करालेति' "डुबंग करणे" [si0 he0 dhA0 888] "ऋकृभृवृतनि"-इत्यादिनौणादिक आलप्रत्यय: [si0 he0 475] / किं कुर्वन् ? इति भ्रान्ति-सन्देहं जनयन्-उत्पादयन् । इतीति किम् ? दीर्घयोः-आयतयोः स्फटिकयोर्द्वन्द्वं दधत्-बिभ्रत्, किमिति वितर्के, अञ्जनपर्वतः स्यात् । तद्वपुषः कृष्णत्वात् अञ्जनगिरिसाम्यं, दंष्ट्रयोः श्वेतत्वात् स्फटिकयुग्मोपमानम् । उत-अथवा कि श्लिष्यद्लगद् बलाकाद्वयं यस्य स, ईदृग्विध अम्भोभिर्मेदुरः पीवरो-भृतो यो मेघ: अम्भोमेदुरमेघः स एष वर्तते बलाकाद्वयान्वितः सजलो जलद इति भ्रान्तिरुत्पद्यत इत्यर्थः । नु:अथवाऽर्थः । अथवा करेण शुण्डया शून्यः किं कुञ्जरः-हस्ती वर्तते । हस्तिनो दंष्ट्राद्वयमस्त्येवातस्तदंष्ट्रोपमानकल्पना न कृता, अञ्जनमेघयोगश्च सूकरदंष्ट्रोपमानस्य प्रकृत्या असत्वात् तत्परिकल्पना कृतेति । कोलस्य मेघकुञ्जरयोरुपमानं दंष्ट्रयोर्बलाकाद्वयकरिदन्तयोरुपमानम् । अत्र युग्मपदे द्वन्द्वशब्दं कश्चित् पठति, तदयुक्तं । स्फटिकयोर्द्वन्द्वमित्यत्र कथितस्य द्वन्द्वपदस्य पुनः प्रयोगे पुनरुक्तता स्यात्, तेन दंष्ट्रायुग्मेति पाठः श्रेयसः ॥ 44 ॥ 1. करालेति नास्ति anU0 / For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ 68 दमयन्ती-कथा-चम्पूः ततश्च ततः-अनन्तरमसौ किं किं कुरुते ? तदाहभिन्दन्कन्दकशेरुकन्दलभृतः स्निग्धप्रदेशान् भुवो, भञ्जन्नञ्जनशैलशृङ्गसदृशः फुल्लल्लतामण्डपान् । मन्दं मन्दरलीलयाब्धिसदृशं मनंश्च लीलासरः, क्रोडः क्रीडति भाययन्निव भवत्क्रीडावने रक्षकान् ॥ 45 ॥ राजा तु तदाकर्ण्य चिन्तितवान् भिन्दन्निति । शार्दूलविक्रीडितवृत्तम् । क्रोड:-शूकरः क्रीडति-रमते । किं कुर्वन् ? भुवः-पृथिव्याः कन्दाश्च:-सूरणा: कशेरुणि च-कन्दविशेषा:* / कन्दलानि च-प्ररोहास्तान् बिभ्रतीति कन्दकशेरुकन्दलभृतस्तान् स्निग्धप्रदेशान्-सजलभूभागान् भिन्दन्-दंष्ट्राभ्यां विदारयन् । तथा अञ्जनशैलशृङ्गः-अञ्जनगिरिशिखरैः सदृश:-समाना: अञ्जनशैल-सदृशस्तान् उच्चत्वेन नीलत्वेन च तत्सदृक्षान् फुल्लल्लतानांविकसवीरुधां मण्डपान्-आश्रयविशेषान् भञ्जनामर्दयन् । तथा च पुनर्मन्दंशनैर्भयाभावात् मन्दरस्य-मेरोर्या लीला-विलासस्तया अब्धिसदृशं क्रीडासरसीं मनन्विलोडयन् । यथा मेरुणा क्षीराब्धिर्मथितस्तथाऽयमुच्चत्वात् मेरुतुलनां प्राप्य भवल्लीलासरोऽब्धिसदृक् मनन् वर्तत इति भावः । एतादृशीभिविविधचेष्टाभिर्भवत्क्रीडावने रक्षकान्-गोप्तृन् भाययन्निव-भयमुत्पादयन्निव । भाययन्नित्पत्र भयोत्पत्तौ पूर्वोक्तभेदनादिक्रियाणां करणता अध्याहार्या । यद्वा, घण्टालालान्यायेन पूर्वार्थसम्बद्धाया मन्दरलीलायाः करणता योज्या । न तु कोलस्य भयहेतुत्वं अतो बिभेतेर्हेतु भये इत्यात्वम् । आत्मनेपदं च न भवति । मुण्डो भाययते इत्यादिवत् ॥ 45 ॥ राजा तु तद्वराहागमनमाकर्ण्य-श्रुत्वा चिन्तितवान्-विचारितवान् । किं चिन्तितवान् ? इत्याह अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छन्ना वनान्तारेस्तृणैः, सेव्याः सम्प्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः । येषु क्षीरविपाण्डु पल्वलपयः कल्लोलयन्तो मनाग्, वाता वान्ति विनिद्रकेतकवनस्कन्धे लुठन्तः शनैः ॥ 46 ॥ 1. लीलासरः क्रीडासरसीं anU0 / कशेरुकरुणी क्लीबे पुल्लिङ्गेऽपि च दृश्यते । किं कुर्वतावराहेण खाद्यन्ते हि कशेरवः ॥ इति प्रक्रियोणादौ । For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ prathama उवासः ___ अच्छाच्छैरिति । शार्दूलविक्रीडितम् । सम्प्रति-अधुना तृणैर्हरिद्भिश्छन्ना:-आच्छादितास्ते वनान्ताः-वनानि सेव्या:-आश्रयणीया । अत्र अन्तशब्द: स्वरूपार्थः । yadanekArthaH"antaH स्वरूपे निकटे प्रान्ते निश्चयनाशयोः" [2 / 159] इति । किम्भूतैस्तृणैः ? 'अच्छाच्छैः' एकार्थो द्विरुक्तः शब्दस्तस्मात् सातिशयत्वं द्योतयतीति वचनात् । अतिशयेन विमलैः रजोनवगुण्ठितैरित्यर्थः । यद्वा, अच्छवत्-स्फटिकवदच्छइ:-निर्मलैः1, अतएव शुकानां यः पिच्छ:-गुच्छ:-पक्षकदम्बकं तद्वत् हरितैः-नीलैः, एकस्य तत्पिच्छस्य नीलत्वं तथाविधं न प्रतिभासते तेन समूहार्थं पिच्छगुच्छेत्युक्तम् । वृन्दार्थाऽन्यशब्दे वर्तमानेऽपि यदस्योपादानां तदनुप्रासरसिकत्वेनेति । यद्वा, शुकपिच्छानि-कीरपत्राणि गुच्छाःस्तबकास्तद्वत् हरितानि तैः । "अच्छो भल्लूके स्फटिकेऽमले" इति, [2 / 62] "गुच्छो गुच्छं हारकलापयोः" इत्यनेकार्थः [2 / 64] / किम्भूता वनान्ताः ? 'उत्ताण्डवैः' उत्कृष्टं ताण्डवं-नृत्यविशेषो येषां ते तैर्नृत्यं कुर्वाणैः सान्द्राणि-बहलानि यानि चन्द्रकिकुलानिमयूरकुटुम्बकानि तैर्मण्डिता:-भूषिताः । येषु वनान्तेषु विनिद्राणि-विकसितानि केतकानिकेतकीपुष्पाणि येषु, ईदृशानि यानि वनानि तेषां स्कन्धे-पृष्ठे लुठन्त:-परिवर्तमाना वाता:वायवः शनैः-मन्दं वान्ति-वहन्ति । एतेन वायोः सौगन्ध्यमान्द्योक्तिः । वाताः किं कुर्वन्तः? पल्वलपयः-अखातसरः पानीयं मनाक्-ईषत् कल्लोलयन्तः-तरङ्गयन्तः शनैः शनैर्वातात्पयसां तरङ्गीकरणं, अनेन तस्य शैत्योक्तिः । किम्भूतम् ? क्षीरवत्-दुग्धवद् विपाण्डुः-उज्ज्वलम् । केतकेति क्वचिन्नेतिवचनात् पुष्पप्रत्ययस्य न लुप् ॥ 46 ॥ माद्यन्ति च एतेषु सम्प्रति प्रोथिनः । तद्युज्यते विहर्तुं इत्यवधारयन्नाहूय बाहुकनामानं सेनापतिमादिदेश । भद्र ! द्रुतमनुष्ठीयताम्रे, समादिश्यन्तां कृतवैरिविपत्तयः पत्तयः, पर्याण्यन्तां मनस्तुरगास्तुरगाः, सज्जीक्रियन्तां निजवेगनिर्जित मातरिश्वानः श्वानः, समारोप्यन्तामपनीताहितायूंषि धनूंषि, गृह्यन्तां निर्मथितप्रोथियूथपाशाः पाशाः, इति । अथ मौलिमण्डलमिल न्मुकुलितकरकमलयुगलेन सेनापतिना यदाज्ञापयति देवः इत्यभिधाय त्वरया तथा कृते सति । 1-1. पाठो नास्ति anU0 / For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः एतेषु वनान्तरेषु च सम्प्रति प्रथितः - सूकरा माद्यन्ति - मदोन्मत्ता भवन्ति । तत्तस्माद्धेतोर्विहर्तुं बनान्तरेषु क्रीडितुं युज्यते - घटते । "युजि समाधौ देवादिकः " [pA0 dhA0 1254] / इति अवधारयन् - मनसि विकल्पयन् बाहुकनामानं सेनापतिमाहूय-आकार्य आदिदेश- आदिष्टवान् । 70 भद्र ! - कल्याणिन् ! द्रुतं शीघ्रमिति वक्ष्यमाणं अनुष्ठीयतां क्रियताम् । इत किम् ? कृता वैरिणां शत्रूणां विपत्तिः- आपद् यैस्ते कृतवैरिविपत्तयः ईदृशा: पत्तय:पादचारिणः समादिश्यन्तां - पुरो गमनाय आदेशो दीयताम् । तथा मन इव तुरा:- शीघ्रा गच्छन्ति मनस्तुरगा:-अश्वाः पर्याण्यन्तां - सपल्ययनाः क्रियन्ताम् । पर्याणं करोत्यश्वानां " तत्करोति तदाचष्टे" [ ] इति णिचि, पर्याणयति अश्वान् प्रत्यये उत्पन्ने सम्बन्धो निवर्तते । क्रियासम्बन्धात्तु द्वितीयैव न तु षष्ठी व्याकरणं सूत्रयति, त्रिलोकीं तिलकयतीत्यादिवत् । तथा श्वान:- गृहमृगाः सज्जीक्रियन्तां - प्रगुणीक्रियन्तां । यदा तु सज्यन्तामिति पाठस्तदा सज्जशब्दः कारितान्तः । किम्भूताः श्वान: ? निजवेगेन - आत्मरयेण विनिर्जितः पराभूतो मातरिश्वा - वायुर्यैस्ते निजवेगविनिर्जितमातरिश्वानः, वायोरप्यधिकवेगत्वात् । तथा धनूंषि समारोप्यन्तां - सगुणीक्रियन्तां । किम्भूतानि ? अपनीतं - दूरीकृतं अहितानां - वैरिणां आयुर्यैस्तानि तैः शरप्रयोगेण प्रतिपक्षाणां हननात् । तथा पाशा - मृगपक्ष्यादिबन्धनानि गृह्यन्तां-करे क्रियन्ताम् । किम्भूता: ? निर्मथिताः - विध्वस्ताः प्रोथियूथपानां - वराहयूथपतीनां आशा-इच्छा यैस्ते तैः कृत्वा तेषां बन्धनात् । " अथादेश श्रवणानन्तरं मौलिमण्डलमस्तकतले मिलत् - संयुज्यमानं मुकुलितंसञ्जातकुड्मलाकृतिं करकमलयुगलं यस्य स तेन सेनापतिना देवः - नृपो यदाज्ञापयति तत्करिष्यमीत्यभिधाय-उक्त्वा त्वरया - वेगेन तथा कृते सति - राजादेशे विहिते सति । राजा यश्चकार तदाह स्वयमपि निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे, राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः 1 ॥ 47 ॥ स्वयमपीति । आत्मानाऽपि । For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ prathama उच्छ्वास: 71 निर्मांसमिति । राजा-नल एवं विधैः सकलैः समस्तैः प्रशस्तैर्गुणैयुक्तं वाजिनंअश्वमारुरोह-आरूढवान् । अथ विशेषणगुणानाह' - किम्भूतं वाजिनम् ? मुखमण्डलेवक्त्रदेशे निर्मांसं - मांसरहितमित्यर्थः । तथा मध्ये कटिभागे परिमितं - शास्त्रोक्तपरिमाणोपेतं । तथा कर्णयोः-श्रोत्रयोर्लघुम्, लघुकर्णता हि हयस्य प्रशस्या । तथा स्कन्धे - अंसे बन्धुरंरम्यम् । तथा उरसि-हृदये अप्रमाणं-विशालमित्यर्थः । तथा च पुना रोमोद्गमे - तनूरुहोद्भेदे स्निग्धं-चकचकायमानम् । तथा पश्चिमपार्श्वयोः - अपानभागयोः पीनं- मांसलम् । तथा पृष्ठेतनोश्चरमभागे पृथुतरं-अतिशयेन विशालं । तथा जवे- वेगे प्रधानं, जवो हि भूषणं वाजिन इति वचनान् । शार्दूलविक्रीडितम् ॥ 47 ॥ आरुह्य च क्रमेण कार्दमिककर्पटावनद्धमूर्धजैर्दण्डखण्डपाणिभिः क्रूरकर्मोचिताकारैर्वागुरावाहिभिरनन्तैः कृतान्तदूतैरिव पाशहस्तैः पापर्द्धिकैरनुगम्यमानः दूरादुन्नमितकम्रकन्धरैः 3 स्तब्धोर्ध्व कर्णसम्पुटैरकाण्डोड्डीनप्राणैरिव वनप्राणिभिराकर्ण्यमानहर्षितहयहेषारवः, पवनप्रकम्पित तरुशाखाग्रपल्लवव्याजेन दूरादेवोत्क्षिप्तहस्ताभिरुड्डीयमानशकुनिकुलकोलाहलच्छलेन भयान्निवार्यमाण इव वनदेवताभिः, अभिमुखागतैरुन्मिषत्तरु पुष्पप्रकरमकरन्दबिन्दुवाहिभिर्वनविनाशशङ्कितैरर्घ मिवोपादयद्भिरुपरुध्यमान इव वनमारुतैः, उन्निद्रसान्द्रकुसुमकेसराङ कुरजालजटिलाभिर्भयादुद्गत1देग् रोमाञ्चप्रपञ्चाभिरिवोद्भ्रान्तभृङ्गरव गद्गदरुदितेन निषिध्यमान इव वनवीरुद्भिः, उद्भिन्नभास्वद 12 मन्दकन्दलावलोकनेनानन्द्यमानः श्वानुगतोऽप्यश्वानुगतः सगजमप्यगजं तद्वनमाससाद । अथ राजा एवं विधगुणोपेतं अश्वमारुह्य च क्रमेण - कियता कालेन तद्वनं यत्र वने स सूकरस्तत्काननमाससाद - प्राप । किम्भूतः ? अनन्तै:- बहुभिर्वागुरावाहिभिः- मृगबन्धनधारिभिर्वागुरिकैः पापर्द्धिकैः-मृगयाकारिभिरप्यनुगम्यमानः - अनुस्रियमाणः राज्ञः पश्चान्तैर्गम्यत इत्यर्थः । किम्भूतैः ? उभयैरपि कर्दमेन- नीलीलोहमलादिना रक्त: कार्दमिकः, "सकलकर्दमावा" [ ] इतीकण् । कार्दमिकेन कर्पटेन वेष्टनेन अवनद्धाः-बद्धाः मूर्धजाः - केशा यैस्ते तै:, वन्यानां तिरश्चां मनुष्यभ्रमनिवृत्त्यर्थं तथाविधो वेषविधिः । तथा दण्डस्य खण्डः-शकलं पाणौ येषां ते दण्डखण्डपाणयस्तैः । तथा क्रूरकर्माणां - 1. विशेषणद्वारेण गुणानाह anU0 / 2. मांसरहितं कृशमित्यर्थः anU0 / For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ 72 दमयन्ती-कथा-चम्पूः उग्रकर्मकारिणामुचितः-योग्य आकारो येषां ते तथाविधैः । यद्वा, क्रूरं-उग्रं यत्कर्मवधबन्धादिलक्षणं तस्मै उचित आकारो येषां ते तैः । पुनः किम्भूतैः ? कृतान्तदूतैरिवयमदूतैरिव पाश:-बन्धनरज्जुर्हस्ते येषां ते तैः, यमदूता अपि पाशहस्ता भवन्ति । पुनः किम्भूतो राजा ? वनप्राणिभिः-काननतिर्यग्भिः आकर्ण्यमान:-श्रूयमाणो हर्षितहयानांप्रमुदिताश्वानां हेषारवः-हेषाध्वनिर्यस्य स तथाविधः । किम्भूतैः ? दूरात्-दूरत एव उन्नमिता-ऊर्वीकृता कम्रा-मनोज्ञा कन्धरा यैस्ते तथाविधैः । तथा स्तब्धा-हेषारवश्रवणाय निश्चला ऊर्ध्वं कर्णसम्पुटा येषां ते तैः । उत्प्रेक्ष्यते, वनप्राणिभिः, कैरिव ? अकाण्डेअप्रस्तावे भयादुड्डीनप्राणैरिव-विगतजीवितैरिव, गतप्राणा अपि स्तब्धोर्ध्वकर्णसम्पुटा भवन्ति । पुनः किम्भूतः ? वनदेवताभिरुड्डीयमानं-उत्पतत् यच्छकुनिकुलं-पक्षिसमूहस्तस्य यः कोलाहल:-कलकलस्तस्य छलेन-दम्भेन भयात् राज्ञः प्राणिवधरूपान्निवार्यमाण इवनिषिध्यमान इव । शङ्के, खगारवदम्भेन भयात् वनदेवताभिरुच्यते भवताऽत्र नागन्तव्यमिति । किम्भूताभिर्वनदेवताभिः ? पवनेन प्रकम्पिता:-चालिता ये तरुशाखाग्रेषु पल्लवा:किसलयानि तेषां व्याजेन दूरादेव उत्क्षिप्तौ-ऊर्वीकृतौ हस्तौ याभिस्तास्ताभिः । अन्योऽपि यो वारयति स उत्क्षिप्तहस्त उच्चैः स्वरेण पूत्करोति तथैता अपीति । पुनः किम्भूतः ? वनमारुतैः-काननवायुभिरुपरुध्यमान इव-अनुग्रहं कार्यमाण इव । पुनः किम्भूतः ? अभिमुखागतैः-सम्मुखमायातैः, तथा उन्मिषन्ति-विकसन्ति यानि तरूणां पुष्पाणि तेषां यः प्रकर:-समूहस्तस्मिन् ये मकरन्दबिन्दवः-मधुपृषतास्तान् वहन्तीत्येवंशीला: उन्मिषत्तरुपुष्पप्रकरमकरन्दबिन्दुवाहिनस्तैः । अतएव तैः किम्भूतैः ? वनस्य यो विनाशस्तस्या शङ्का-भयं जाता येषां ते वनविनाशशङ्कितः, "तारकादित्वात् इतच्" [ तदस्य सञ्जातं तारकादिभ्य इतच्, pA0 sU0 5 / 2 / 36] अर्घमिव-पूजाविधिमिव उपपादयद्भिः-प्रापयद्भिः । अन्योऽपि योऽनुग्राह्यते तस्मै अभिमुखं गत्वा अर्को दीयत एव, तथा वनमरुद्भिरभिगम्य मकरन्दबिन्दव एवा'?नुग्राहणार्थं प्रादीयत, मा वनविनाशं विधत्तामिति । पुनः किम्भूतो राजा ? वनवीरुद्भिः-वनलताभि उद्भ्रान्ता:-कोलाहलश्रवणादुड्डीना ये भृङ्गास्तेषां य आरवः स एव गद्गदरुदितं-सकरुणाव्यक्तवर्णं क्रन्दितं तेन निषिध्यमान इव-निवार्यमाण इव । किम्भूताभिर्वनवीरुद्भिः? उन्निद्राणि-विहसितानि सान्द्राणि-बहलानि यानि कुसुमानि तेषां ये केसरा:-किञ्जल्कानि अङ्कुराश्च-प्ररोहास्तेषां यज्जालं-वृन्दं तेन जटिलाभिः-व्याप्ताभिः । अतएव उत्प्रेक्ष्यते, भयात्-राजोपद्रवशङ्कया उद्गत:-सम्भूतो रोमाञ्चप्रपञ्चः-पुलकविस्तारो यासां तास्तथाविधाभिरिव । अन्येनाऽपि यदा कश्चिद् बली निवार्यते तदा गद्गदरुदितं क्रियते, भयात् पुलकितेन च भूयते, तथा वनवीरुद्भिरपि केशराङ्कुराणां उद्गतरोमाञ्चोपमानं-भृङ्गारवस्य रुदितोपमानमिति । पुनः किम्भूताः ? उद्भिन्नानि-नि:सृतानि भास्वन्ति For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ prathama उवासः 72 चकचकायमानानि अमन्दानि-अलघूनि यानि कन्दलानि-प्ररोहास्तेषामवलोकनेन-वीक्षणेन आनन्द्यमानः-आनन्दं प्राप्यमाणः । पुनः किम्भूतः ? श्वभिः-श्वानैरनुगतः-अनुयातः श्वानुगतः, पुरतो राजा पश्चात् श्वानो यान्तीत्यर्थः । यद्वा, शुनामनुगतः श्वानुगतः श्वपृष्ठयायीत्यर्थः । तथा अश्वैरनुगतः अश्वानुगतः, अग्रतो राजा पश्चादश्वा इत्यर्थः । अपिःविरोधे । यः श्वानुगत: स अश्वानुगतः कथं भवेत् किन्तु श्वानुगत एव स्यात् ? तत्परिहारस्तूक्त एव । किम्भूतं तद्वनम् ? सगजं-गजोपेतं, तथा अगः-पर्वतः तत्समीपदेशोऽप्यगः तत्र जातं अगजं । अपिः-विरोधे । यत्सगजं तद्गजरहितं कथं स्यात् ? परिहारस्तूक्त एव । ततश्च केचिदुद्यत्परश्वधा' गणपतयः, केचिद् दृष्टसिंहिकासुतविक्रमाः शशधराः, केऽपि पाशपाणयो जम्बुकदिक्पालाः, केचित् हरिमार्गानुसारिणो बलभद्राः, केऽपि चक्रपाणयो मधुसूदनाः, केऽपि शिवागमानुवर्तिनो रौद्राः, केऽप्याहिताग्नयो विप्रलोकाः, केऽपि खण्डिताञ्जनाधरपल्लवाः5 प्रभञ्जनाः, केऽप्युत्खातदन्तिदन्तमुष्टयो निस्त्रिंशाः, तस्य पृथ्वीपतेराकुलितश्वापदाः पदातयो वनं रुरुधुः । ततश्च । ततः-अनन्तरं तस्य-नलस्य पृथ्वीपतेः-भूपस्य ईदृशाः पदातयः-पत्तयो वनं रुरुधुः-वेष्टयामासुः । किम्भूतास्ते ? केचित् पदातयः उद्यन्तः-पलायमानाः परे-उत्कृष्टाः ये श्वानस्तान् दधति-धारयन्तीति उद्यत्परश्वधाः । ईदृशा गणस्य-सेनाविशेषस्य पतयः-स्वामिनो गणपतयः । यदनेकार्थवृतिः-"त्रिभिर्गुल्मै गणस्तैश्च वाहिनी त्रिभिरिष्यते" [ ] | पक्षे, गणपतय:-हेरम्बाः । ते किम्भूताः ? उद्यन्तैरुद्गीर्यमाणत्वात् ऊर्ध्वं गच्छन् परश्वधःपरशुर्येषां ते तथाविधाः । तथा केचित् पत्तयः शशं-मृदुलोमकं धरन्तीति शशधराः । किम्भूताः ? दृष्टः सिंहिकासुतस्य-केशरिकिशोरस्य विक्रम:-शक्तिसम्पद् यैस्ते तथाविधाः । पक्षे, शशधरा:- चन्द्रास्ते किम्भूताः ? दृष्टः सिंहिकासुतस्य-राहोविक्रमः-ग्रसनलक्षणो यैस्ते । तथा केऽपि पाशः पाणौ येषां ते पाशपाणयः, ईदृग्विधाः सन्तो जम्बुकानां-शृगालानां दिशं पालयंति तद्दिशि गच्छतस्तान् रक्षन्तीति जम्बुकदिक्पालाः । पक्षे, जम्बुकदिक्पालाःवरुणाः । यद्विश्वप्रकाश:-"जम्बुकः फेरवे नीचे प्रतीची-दिक्पतावपि" [ka0 tR0 141] / तेऽपि पाशपाणयः । तथा केचित् मृगाणां समूहो मार्गं हरिं-सिहं मार्ग-मृगकदम्बकं च अनुसरन्ति-पश्चाद् गच्छन्त्यभीक्ष्णमिति हरिमार्गानुसारिणिः तथाविधाः सन्तो बलेन स्थाम्ना भद्रा:-प्रधानाः शक्ता इत्यर्थः । पक्षे, हरेः-विष्णोर्मार्गः-अध्वानं anusarantyavazya For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 74 दमयन्ती-कथा-चम्पू: मिति । हरिमार्गानुसारिणो बलभद्रा:-बलदेवाः । तथा केऽपि पत्तयः चक्रं पाणौ येषां ते, तथा मधु:-क्षौद्रं सूदयन्ति-नि:पीडयन्तिईति मधुसूदनाः । पक्षे, चक्रं-सुदर्शनं पाणौ येषां ते चक्रपाणयो मधुसूदना:-विष्णवः, मधुं-दैत्यविशेषं सूदयन्ति-मारयन्तीति मधुसूदनाः । "षूदक्त्वाश्रुतिहत्योः" [ ] / तथा केऽपि शिवा-शृगाली तस्या गमः-गतिस्तमनुवर्तन्ते-अनुसरन्तीति शिवागमानुवर्तिनः, यत्र शृगाली याति तत्र पश्चात् तेऽपि ग्रहणाय यान्तीत्यर्थः । तथा रौद्राः-भीषणाः, पक्षे-रुद्रस्य-शम्भोरिमे भक्ता रौद्रा:-शैवाः । ते किम्भूताः ? शिवस्य-हरस्य ये आगमाः-शास्त्राणि तान्यनुवर्तन्ते-तेषामनुसारितया प्रवर्तन्त इति शिवागमानुवर्तिनः । तथा केऽपि पदातयः आहित:-गृहीतो अग्निर्यैस्ते आहिताग्नय:तथाविधास्सन्तो वीन्-शकुन्तान् प्रलोकन्ते-वीक्षन्त इति विप्रलोकाः । पापद्धिका हि कपोतादिपाचनाय तरूणामधस्तात् तापनीसंज्ञां अग्निष्टिकां कुर्वन्ति । पक्षे, आहित:स्थापितः कुण्डेषु अग्निर्यैस्ते आहिताग्नयः-साग्निहोत्राः विप्रलोका:-ब्राह्मणजनाः । तथा केऽपि पत्तयः खण्डिताः-लुम्बिता:1 अञ्जनस्य-मेचकपक्षिणोधरप्रवाला:-पुच्छाऽधःपिच्छानि यैस्ते । यद्वा, खण्डिताः अञ्जनशाखिनोऽधः पल्लवा यैस्ते, तथाविधास्सन्तः प्रकर्षेण भञ्जन्ति । पक्षे, देहावयवान् वृक्षशाखादीन् वेति प्रभञ्जनाः । पक्षे, प्रभञ्जना:वाताः, ते किम्भूताः ? खण्डितो अञ्जनाख्यायाः-प्रियाया अधरपल्लव:-ओष्ठपल्लवो यैस्ते तथोक्ताः । तथा केऽपि पदातयः उत्खाता:-उन्मूलिता दन्तिदन्ताः यैस्ते तथाविधा, मुष्टयःसंग्रहाः । कराङ्गुलिन्यासविशेषा येषां ते, तथाविधास्सन्तो निस्त्रिंशा:-क्रूरकर्माणः । पक्षे, निस्त्रिंशाः-खगाः, ते किम्भूताः ? उत्खातः-उत्क्षिप्तो यो दन्तिदन्तस्तत्प्रधानो मुष्टिः-त्सरुर्येषु ते तथाविधाः । ततश्च तैः क्रियन्ते विकलभा वननिकुञ्जाः कुञ्जराश्च, ध्रियन्तेऽनेकधारयापातिनः1 खङ्गाः खङ्गिनश्च, कृष्यन्तेऽनुकूजन्तः2 कोदण्डदण्डा गण्डकाश्च, विक्षिप्यन्ते परितः शराः शरभाश्च, भज्यन्ते तरवस्तरक्षवश्च । ततश्च । ततो वनरोधनानन्तरं तैः पदातिभिः वननिकुञ्जा: विकलभाः-विगताः कलभा यै व्यपगतकरिपोताः क्रियन्ते । कुञ्जराश्च विगता कला-मदसुन्दरा भाकान्तिर्येभ्यस्ते विकलभाः-विकलकान्तयः क्रियन्ते, भयादिति शेषः । तथा तैः पदातिभिः खगाः-असयः अनेकया धारया पतन्त्यभीक्ष्णमिति पातिनः, ईदृग्विधा, ध्रियन्ते खड्गिनश्चगण्डकाः, अनेकधा-अनेकप्रकारेण रयेण-वेगेन आपतन्ति-गच्छन्त्यवश्यमिति रयापातिन 1. लुंचिता anU0 / For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः स्तथाविधा ध्रियन्ते-गृह्यन्ते । तथा तैः पदातिभिः अनुकूजन्तः कर्षणात्-अनुटणत्कारं कुर्वाणाः कोदण्डदण्डाः - धनूंषि कृष्यन्ते - आरोपितप्रत्यञ्चाः क्रियन्ते, गण्डकाश्च अनुकूजन्त:-ग्रहणादनुचीत्कारं कुर्वाणाः कृष्यन्ते । ये उद्भिन्नशृङ्गाः प्रौढास्ते खङ्गिनः, अत एव रयापातिनः त एव बालका गण्डकाः, अतएव कूजन्त इति विशेष: / तथा तैः पत्तिभिः परित:- सर्वतः शराः - बाणा विक्षिप्यन्ते - मुच्यन्ते । शरभाश्च - श्वापदविशेषा विक्षिप्यन्तेतत्स्थानाद्बहिर्निष्कास्यन्ते । तथा तैः पत्तिभिः तरवश्च-वृक्षास्तरक्षवश्च-चित्रका या भज्यन्ते त्रोट्यन्ते । एवं पदातिषु मृगयां विदधत्सु क्षणेन च - मुहूर्तेन च यज्जातं तदाह क्षणेन च पतन्ति पीवरा वराहाः, सीदन्ति दन्तिनः, विरसं रसन्ति सातङ्का रङ्कवः, प्रकाशैलं शैलं भयादारोहन्ति रोहिताः, शरसङ्घातघूर्णिता' यान्ति महीं महिषाः, दुर्गसंश्रयं संश्रयन्तिरे तरलितनेत्राश्चित्रका : 4, त्वरिततरं तरन्तीवोत्पतन्तो नभसि निजजवविनिर्जित' तुरङ्गाः कुरङ्गाः । पीवरा:-मेदुरा वराहाः पतन्ति - निहतास्सन्तो भूमिसङ्गता भवन्ति । तथा दन्तिन:हस्तिनः सीदन्ति-विषष्णा भवन्ति । तथा रङ्कवः-मृगविशेषाः सातङ्का:- सभया: सन्तो विरसं-दु:स्वरं रसन्ति-शब्दायन्ते । तथा रोहिता: - श्वापदविशेषाः भयात् शैलं - पर्वतं आरोहन्ति - आश्रयन्ते । किम्भूतं शैलम् ? प्रकाशाः - प्रकटा एला-लता यत्र तम् । तथा महिषाः शरसङ्घातेन-बाणसम्यक्प्रहारेण घूर्णिता- घूर्णायमाना महीं यान्ति - पतन्ति । तथा तरलिते-भयादितस्तत: चलिते नेत्रे येषां ते तथाविधा चित्रका: - श्वापदविशेषाः दुर्ग:-विषमो यः संश्रयः-आश्रयो गर्त्तादिस्तं संश्रयन्ति । तथा कुरङ्गास्त्वरिततरं - अतिशयेन सत्वरं नभसि - व्योम्नि उत्पतन्त:-'उत्प्लवमानस्तरन्तीव उन्मज्जन्तीव । किम्भूता ? निजजवेन स्ववेगेन विनिर्जितास्तुरङ्गा:-अश्वा यैस्ते तथाविधाः । तत्र च व्यतिकरे जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः, संत्रासोज्झितकर्णतालचलनान्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूद्, येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥ 48 ॥ 1. yebhyaste anU0 / 75 For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ 76 दमयन्ती-कथा-चम्पू: तस्मिंश्चावसरे: जातेति । शार्दूलविक्रीडितवृत्तम् । स मृगयाकोलाहल:-आखेटककलकल: कोऽप्यद्भुतोऽभूत् । येन-कोलाहलेन निर्भरभृतं-अतिशयेन पूरितं सत् इदं ब्रह्माण्डमेव भाण्डं2-भाजनं तस्योदरं-मध्यं स्फुटतीव-द्विदलीभवतीव । किम्भूतो मृगयाकोलाहलः ? जात:-उत्पन्न आकस्मिकः-अकस्मादुत्पन्नो विस्मयः-आश्चर्यं येषां ते तथाविधैः सुरैः किमिदम्-किं जातमिदमिति आकर्ण्यमान:-श्रूयमाणः । किं कुर्वन् ? संत्रासेन-भयेन उज्झितं-त्यक्तं कर्णतालयोश्चलनं-कम्पनं यैस्ते, तथाविधान् दिग्दन्तिनः-दिग्गजान् कम्पयन्वेपयन् । पुनः किम्भूतः ? जन्तूनां-प्राणिनां जनितो ज्वरः-तापो येन स जनितज्वरः । "भाण्डं मूलवणिक् वित्ते तुरङ्गाणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥ " इत्यनेकार्थः [2 / 126-127] ॥ 48 // राजाप्येकशरप्रहारपातितमत्तमातङ्गः सर्वतो विहारिहरिहरिणशशशम्बरवराहहननहेलया विचरन्नितस्ततस्तरुणतरतमाल मञ्जरीजालनीलोद्युषितस्कन्धकेसरमूर्ध्वस्तब्धकर्णसम्पुटमश्वचक्रायः क्रुध्यन्त माघूर्णितघोणमनवरतकृतघनघोरघर्घररवमुत्क्षिप्तपुच्छे गुच्छमभिमुखमेकस्मिन्नतिसान्द्रभद्रमुस्तास्तम्बभाजि पङ्किलपल्वलप्रदेशे तं शूरसूकर मपरमिव दवदहनदग्धाद्रि मद्राक्षीत् । राजा नलोऽपि एकशरप्रहारेण पातितः-हतो मत्तः-दृप्तो मातङ्गः-हस्ती येन स ईदृग्विधः सर्वतः-सर्वदिक्षु विहर्तुं शीलं येषां ते सर्वतो विहारिणो ये हरयश्च-सिंहाः, हरिणाश्च-मृगाः शशाश्च-शम्बराश्च मृगविशेषाः, वाराहाश्च-कोलास्तेषां या हनने-मारणे हेलाविलासस्तया इतस्ततो विचरन्-भ्रमन् सन् अभिमुखं-2स्वस्य सम्मुखं एकस्मिन् अतिसान्द्रा:-अतिशयेन अविरला ये भद्राः-चारवो मुस्तास्तम्बास्तान् भजति-आश्रयतीति अतिसान्द्रभद्रमुस्तास्तम्बभाक् तस्मिन् मुस्तास्तम्बसङ्कले पङ्किल:-कर्दमवान् यः पल्लवप्रदेशः-अखातसरो भूभागस्तस्मिन्, तं शूरसूकरं अद्राक्षीत्-अपश्यत् । किम्भूतं शूरसूकरम् ? तरुणतरा अतिशयेन नवा यास्तमालमञ्जयः-तापिच्छलतास्तासां यज्जालं-वृन्दं तद्वन्नीला:कृष्णवर्णा उघुषिता:-उच्छसिताः स्कन्धकेसरा:-स्कन्धरोमाणि यस्य स तं, तथा ऊर्ध्व स्तब्धौ-अनम्रौ कर्णसम्पुटौ-श्रोत्रयुगलं यस्य स तं । कर्णौ सम्यक्पुटाविव कपाटाविव 1. तत्र च व्यतिकरे-तस्मिंश्चावसरे anU0 / 2. भाण्डं नास्ति anU0 / 3. स्वस्य सम्मुखं नास्ति anU0 / For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः कर्णसम्पुटौ । तथा अश्वचक्राय - वाजिवृन्दाय क्रुध्यन्तं - ईर्ष्या कुर्वाणं । तथा आघूर्णिताघूर्णायमाना घोणा - नासिका यस्य स तम् । तथा अनवरतं - असक्तं कृतो घन:- निविडो घोर:-रौद्रो घर्घररवो येन स तम् । तथा उत्क्षिप्त: - उच्चैः कृतः पुच्छ्गुच्छ:-लाङ्गूलं येन स तम् । उत्प्रेक्ष्यते - सूकरं कमिव ? अपरं द्वितीयं दवदहनेन - दवाग्निना दग्धो अद्रिस्तमिव । मन्ये, एकस्त्वद्रिः सन्निहितो वर्तत एव द्वितीयस्त्वयं दवाग्निदग्धो गिरिर्न सूकर इति भावः । स राजा' दृष्ट्वा च रचितशरसन्धानलाघवो राघव इव राक्षसेश्वरस्य तस्योपरि परिणद्धविविधपत्त्रैः पत्त्रभिरभ्यवर्षत् । तत्र च व्यतिकरे - दृष्ट्वा चेति । तं सूकरं दृष्ट्वा - अवलोक्य स राजा रचितं कृतं शरसन्धाने - ज्यया सह बाणसंयोजने लाघवं - त्वरितं येन स शीघ्रं बाणं संयोजयन्नित्यर्थः । एवंविधः सन् तस्य - सूकरस्योपरि परिणद्धानि - स्नायुभिर्बद्वानि विविधानि पत्राणि येषु, ईदृग्विधैः 3शरैरभ्यवर्षत्-ववर्ष । कः ? कस्येव ? राघवः, राक्षसेश्वरस्येव । यथा राघव: - रामो राक्षसेश्वरस्य-रावणस्योपरि शरैरवर्षत् तथाऽयमपि । तत्र च व्यतिकरे - तस्मिन्बाणवर्षणावसरे किमश्वः पार्श्वेषु प्लवनचतुरः किं नु नृपतिः, शरान्मुञ्चन्नुच्चैर्दृढतर 'कराकृष्टधनुषा । किमालोलः कोलः 5 परिहृतशरः शौर्यरसिको, न जानीमस्तेषां क इह निपुणो वर्ण्यत इति ॥ 49 ॥ 77 किमश्व इति । इह - वेधनाधिकारे तेषां - अश्वनृपतिकोलानां मध्ये को निपुण: - को दक्षो वर्ण्यते - स्तूयत इति वयं न जानीमस्तेषां नैपुण्यमेवाह - किम्-वितर्के, पार्श्वेषु - इतस्ततो भूभागेषु प्लवनचतुरः-कूर्द्दनप्रवणोऽश्वो निपुणः, नुः - वार्थः, अथवा उच्चैरतिशयेन दृढतरंगाढतरं कराभ्यामाकृष्टं यद्धनुस्तेन दृढतरकराकृष्टधनुषा शरान् मुञ्चन् नृपति: किं निपुण: ? अथवा शौर्ये - शूरतायां रस: - आसक्तिर्यस्य स ईदृग्विध आलोलः - चपलः परिहृतःप्लवनकौशलेन त्यक्तः शरो येन सः, अप्राप्तशरप्रहार : कोलो निपुण: ? ॥ 49 ॥ 1. त्वरितत्वं anU0 / 2. पत्राणि - पक्षा anU0 / 3. पत्त्रिभिः - शरैः anU0 For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ 78 पुनर्विशेषं दर्शयन्नाह- अपि च अजनि जनितपृथ्वीमण्डलोत्पातकम्पं, किमपि चलितशैलं द्वन्द्वयुद्धं तयोस्तत् । स्खलिततुरगवेगो विस्मयेनेव' यस्मिन्, दिनपतिरपि शौर्याश्चर्यसाक्षी बभूव ॥ 50 ॥ अपि चेति । अजनीति । मालिनीवृत्तम् । तयो: - नृपतिकोलयोः किमपि वक्तुमशक्यं तत् द्वन्द्वेन-युग्मेन युद्धं द्वन्द्वयुद्धं अजनि जातम् । यस्मिन् द्वन्द्वयुद्धे दिनपतिरपि - रविरपि शौर्यस्य - शूरत्वस्य यदाश्चर्यं तस्य साक्षी - लग्नको बभूव । किम्भूतो दिनपति: ? स्खलित :- प्रतिहतस्तुरगाणां वेगो येन सः । उत्प्रेक्ष्यते - विस्मयेनेव - आश्चर्येणेव स्वभावतोऽपि मध्यन्दिने स्खलिताऽश्ववेगो रविः मध्याह्ने घटिकाद्वयं तिष्ठतीत्युक्तेः । तत्र कवेरयमूहः । किम्भूतं द्वन्द्वयुद्धम् ? जनित: पृथ्वीमण्डले - भूतले उत्पातस्य - उपद्रवस्य कम्पो येन तत् । तथा चलिताः-कम्पिताः शैला यत्र तत् तथाविधम् ॥ 50 ॥ अथ कथमपि नाथं प्रोथियूथस्य जित्वा रे ज्वरित इव विशालं सालसः शालमूले । सुखमभजत राजा राजमानः श्रमाम्भ:कणकलितकपोलालोललीलालकेन ॥ 51 ॥ दमयन्ती - कथा - चम्पूः अथेति । मालिनीवृत्तम् । अथ - अनन्तरं कथमपि महता कष्टेन प्रोथियूथस्यवराहवृन्दस्य नाथं-स्वामिनं महावराहं जित्वा - निर्जित्य ज्वरित इव - ज्वरप्राप्त इव सालस:आलस्योपेतो राजा-नलः शालमूले- शालाभिधानतरोस्तले विशालं विस्तीर्णं सुखमभजतप्राप । अन्योऽपि श्रान्तश्छायामासाद्य सुखमाप्नोत्येव । किम्भूतः ? श्रमाम्भः कणैः कलितौ - संयुतौ यौ कपोलो तयोरालोलः - चपलो यो लीलालकस्तेन राजमानः-शोभमानः । ज्वरित इव सालस इत्यनेन श्रमातिशयोक्तिः । अन्योऽपि ज्वरितो मूलादीनि सेवमानः स्वेदबिन्दुलक्ष्यमाणज्वरापगमो राजते ॥ 51 ॥ For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ prathama उवासः तत्र च स्थितं श्रममुकुलितनयनारविन्दं, अन्दोलयन्तः2 कुसुमिततरून्, तरलयन्तः शिखिशिखण्डमण्डलानि, ताण्डवयन्तस्तनुतरलता3पल्लवनिवहान्, वहन्तो वह निर्झरजलशिशिरशीकरनिकरान् , करालयन्तः5 कुटजकुड्मलानि, मकरन्दबिन्दुमुचो मन्दमानन्दयामासुः कम्पितनीपवनाः पवनाः । ___ तत्र च-शालमूले स्थितं-निविष्टं नलं अमन्दं-अतिशयेन पवना:-वाता आनन्दयामासुः-प्रमोदयन्ति स्म । किम्भूतम् ? श्रमेण खेदेन मुकुलितं-संकुचितं नयनारविन्दं यस्य स तम् । किं कुर्वन्तः पवनाः ? कुसुमिततरून्-पुष्पितवृक्षान् अन्दोलयन्तः-चालयन्तः । अनेन सौरभ्योक्तिः । तथा शिखिनां-बहिणां शिखण्डमण्डलानि-बर्हसमूहान् तरलयन्त:दोलयन्तः कम्पयन्त इति यावत् । तथा तनुतरा:-अतिशयेन लघवो ये लतापल्लवनिवहाःवीरुत्किशलयसमूहास्तान् ताण्डवयन्तः-नर्तयन्तः, अनेन मान्द्योक्तिः । तथा वहन्तिपर्वतान्निःसरन्ति यानि निर्झरजलानि तेषां शिशिराः-शीतला ये शीकरनिकराःजलकणजालानि वहन्त:-धारयन्तः, अनेन shaityoktiH। तथा कुटजानां कुड्मलानिमुकुलानि करालयन्तः-पृथू कुर्वन्तः विकासयन्त इत्यर्थः । "करालो रौद्रतुङ्गोरुघूणतैलेषु दन्तुरे' इत्यनेकार्थः [3 / 668] / उरु:-पृथुलम् । तथा मकरन्दबिन्दून् मुञ्चन्तीति मकरन्दबिन्दुमुचस्तद्वाहित्वात् । तथा कम्पितानि-दोलितानि नीपवनानि यैस्ते कम्पितनीपवनाः । अनन्तरमनवरत करालकौलेयककुलकवलनाकुलितकोलकरिकुरङ्गकण्ठीरवकिशोरपृषत्पृष्ठप्रधाविते परितः परिजने, जनितविविध "मृगवधूवधव्याधीन्व्याधा निवारयितुमिवान्तरान्तरा प्रसारितकरे मध्यस्थतां गतवति भगवति गभस्तिमालिनि, सहसंवर्धितमृगविनाशशोकभरादिव वनवीरुधां पतत्सु पुष्पलोचनेभ्यो बाष्पेष्विव मध्याह्नोष्णविलीनमकरन्दबिन्दुषु, श्रूयमाणेषु वनदेवतानां वनविमर्दोपालम्भेष्विव तरुखण्डोड्डीनविविधविहङ्गविरुतेषु, "विघट्टितार्भकमृगकुटुम्बिनि करुणकूजितव्याजेनान्यायमिव पूत्कुर्वतीषु वनस्थलीषु', इतस्ततः सञ्चरच्चटुलतरतुरङ्ग' खुरशिखोत्खात धरणिमण्डलाद्वनविनाशवार्ता गगनचरेभ्यः कथयितुमिवोत्पतितेऽम्बरतल11मकृत12परित्राणे च मूर्छित12 iva puna:13 For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः पतति भुवि भवनपारावतपतत्रिपत्रधूसरे धूलिपटले, 14सकम्पकपिकलापो 15 ल्ललनलुलिततरुणतरुमञ्जरी 16 पुञ्जनिकुञ्जादुद्द्द्विजिते 17 मञ्जु गुञ्जति वनान्तरमपरमुच्चलिते चञ्चलचञ्चरीकचक्रवाले, चक्रमक्रमेण च 18 सम्पन्ने सैन्यस्य श्रमावसरे तस्यैव सरलशाल 19 द्रुमस्याधस्तान्निषण्णे श्रमभाजि 20 राजनि । 80 अकस्मात् कुतोऽपि । अनन्तरं राज्ञः समीपप्रदेश एव परिजने - अनुचरलोके परितः सर्वतः अनवरतंनिरन्तरं कराला:- :- रौद्रा ये कौलेयकाः- श्वानस्तेषां यत्कुलं - वृन्दं तस्य यत् कवलनं - भक्षणं तेन आकुलिता-व्याकुलीभूता ये कोलाश्च - सूकराः, करिणश्च-गजाः, कुरङ्गाश्च-मृगाः, कण्ठीरवकिशोराश्च-सिंहार्भकाः, पृषताश्च - मृगविशेषास्तेषां यत्पृष्ठं-पश्चाद्भागस्तस्मिन् प्रधाविते - अनुद्रुते सति । पुनः क्व सति ? भगवति गभस्तिमालिनि - सूर्ये मध्यस्थतांनभोमध्यभागं गतवति-प्राप्तवति सति । किम्भूते रवौ ? अन्तरान्तरा- मध्ये मध्ये प्रसारिता:विस्तारिताः करा:-किरणा येन स तस्मिन् । उत्प्रेक्ष्यते, व्याधान्- लुब्धकान्निवारयितुमिवनिषेद्धुमिव । किम्भूतान् व्याधान् ? जनित: - उत्पादितो विविधमृगवधूनां - अनेकप्रकारहरिणीनां वध एव - हननमेव व्याधिर्यैस्ते तथाविधान् । अन्योऽपि कारुणिको मध्यस्थतां गतः कांश्चित् कृपणान् घ्नतो निस्त्रिंशान् प्रसारितकरो निवारयत्येव । पुनः केषु सत्सु ? वनवीरुधां - वनलतानां पुष्पाण्येव लोचनानि तेभ्यः मध्याड्रोष्णेन - मध्यन्दिनातपेन विलीना:-क्षरिता ये मकरन्द - बिन्दवस्तेषु बाष्पेष्विव -अश्रुष्विव पतत्सु सत्सु । उत्प्रेक्ष्यते, सह-लताभिः सार्द्धं संवर्द्धिता: - वृद्धि प्राप्ता ये मृगास्तेषां यो विनाशः तस्माज्जातो यः शोकभरस्तस्मादिव । अन्योऽपि सहसंवर्धितजनविनाशं वीक्ष्य शोकभराद् रोदित्येव तथैता अपि । "उष्णा ग्रीष्मदक्षातपाऽहिमाः" इत्यनेकार्थः [2|134 ] / तथा च पुनः तरुखण्डात्-वृक्षवनाद् उड्डीना:- संडीना विविधा: - नानाप्रकारा ये विहङ्गास्तेषां यानि विरुतानि - कूजितानि तेषु श्रूयमाणेषु सत्सु । उत्प्रेक्ष्यते - वनदेवतानां वनविमर्दस्यकाननविनाशस्य उपालभ्भा:- आक्रोशवचनानि तेष्विव । अन्योऽप्यात्मीयवस्तुविनाशकारिणं उपालभत एव, तथैता: वनदेवता अपि उड्डीनपतत्त्रिकूजनव्याजेन वनोपद्रवकारिण उपालभन्त इव, यथा भवद्भिर्न सुन्दरं कृतमित्यादि । तथा च पुनः वनस्थलीषु विघटितावियोजिता अर्भका:- बाला यासां ईदृश्यो या मृगकुटुम्बिन्य: - हरिण्यस्तासां यानि करुणकूजितानि-दयोत्पादकरुतानि तेषां व्याजेन अन्यायमिव - अनीतिमिव पूत्कुर्वतीषु For Personal & Private Use Only www.jalnelibrary.org Page #226 -------------------------------------------------------------------------- ________________ prathama उवासः 81 व्याहरन्तीषु सतीषु । अन्यस्यापि यस्य कस्यचिद्विनाशः केनचित् कृतो भवति, स किल तदन्यायं पूत्करोत्येव । यथाऽनेनैतदसाध्वनुचितमिति तथा वनस्थल्योऽपि मृगीरुतव्याजेनाऽन्यायं पूत्कर्वन्तीति । पूत्करणमार्त्तव्याहरणम् । तथा धूलिपटले-रजोवृन्दे इतस्तत:सर्वतः सञ्चरन्त:-वल्गन्तश्चटुलतरा:-अतिशयेन परिप्लवा ये तुरगा:-अश्वास्तेषां खुरशिखाभिः-खुराग्र-भागैरुत्खातं-उत्पाटितं यद्धरणी मण्डलं भूमण्डलं तस्मात्स्वर्गतलमुत्पतिते गते सति । उत्प्रेक्ष्यते-गगनचरेभ्यः-देवेभ्यो वनविनाशस्य वार्ता वनविनाशवार्ता2 तां कथयितुमिव-वक्तुमिव । तदनु न कृतं परित्राणं यस्य तत् अकृतपरित्राणं-अकृतरक्षणं, तथाविधे मूर्छित इव-मूर्छाल इव पुनर्भूयो भुवि पतति सति । अन्योऽपि कश्चित् परकृतं स्वजनविनाशं दृष्ट्वा कमप्युत्तमं पुरुष प्रति तत्कृतोपद्रवं कथयितुं याति, ततस्तत्कृतं प्रतीकारं अलब्ध्वा मूर्छितः पुनर्भुवि निपतत्येव तथेदं धूलिपटलमपि । किम्भूते धूलिपटले ? भवनस्य-गृहस्य ये पारापतपतत्रिणः-कपोतपक्षिणस्तेषां यानि पत्राणि-पिच्छानि तद्वधूसरे-ईषत्पाण्डुनि तथा सकम्पः-सवेपथुर्यः कपिकलाप:-वानरवृन्दं तस्य यत् उल्ललनं-एकां शाखां परित्यज्य अन्यशाखायां गमनं:-उत्प्लवनमित्यर्थस्तेन लुलिता:-कम्पिता यास्तरूणां तरुणा-नवामञ्जर्य:-वल्लरयस्तासां य: पुञ्जः-वृन्दं तस्य यो निकुञ्जः-गह्वरं तस्माच्चञ्चलं यच्चञ्चरीकाणां-अलीनां चक्रवालं-समूहस्तस्मिनुद्विजिते सति-उद्वेगं प्राप्ते सति, अत एव अपरं-द्वितीयं वनान्तरं-वनमध्यं प्रति उच्चलिते सति-गते सति, कपिकुलेन तरुमञ्जर्यो दोल्यन्ते ततस्तत्रस्था भृङ्गा उद्वेजिताः सन्तस्तद्वनं परित्यज्य वनान्तरमाश्रयन्तीति । किम्भूते चञ्चलचञ्चरीकचक्रवाले ? मञ्जुः-मधुरं गुञ्जति-झं कुर्वति । चक्रमणस्य-इतस्ततः परिभ्रमणस्य क्रमेण-परिपाट्या च सैन्यस्य श्रमावसरेपरिश्रान्तिवेलायां सम्पन्ने सति-सैन्ये श्रान्ते सतीत्यर्थः । श्रमं खेदं भजतीति श्रमभाक् तस्मिन् श्रान्ते, राजनि-नले तस्यैव सरलसालद्रुमस्याधस्ताद्-अधोभागे छायाया निषण्णेउपविष्टे सति । अकस्मात्-अकाण्ड एव कुतोऽपि-कस्मात् विदेशात् वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं, ग्रीवालम्बितमृन्मणिः कुटितवत् कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्ध्वाऽध्वगः श्रान्तवानायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् ॥ 52 ॥ 1. यद्धरणि anU0 / 2. वनविनाश वार्तानास्ति anU0 / For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः वल्लीति । शार्दूलविक्रीडितवृत्तम् । एक:- असहायः कोऽपि - अविज्ञातजातिनामा चरणयोः पटच्चरं- जीर्णवस्त्रखण्डं बध्वा अध्वगः - पथिक आयातः - आययौ । किम्भूतोऽध्वगः ? वल्लीवल्केन - वीरुत्वचा पिनद्धं - वेष्टितं धूसरं वर्त्मरजसा ईषत्पाण्डुवर्णं शिरो येन सः, तथा स्कन्धे - अंशे दण्डकं:- यष्टिं दधत् धारयन्, तथा ग्रीवायां आलम्बित:रज्जुप्रयोगेण धृतो मृन्मणि:- पार्थिवमहाघटो येन सः । तथा कुटितवती' - शटिते कौपीनवाससी कक्षापटोपरिवस्त्रे यस्य सः । परिकुथदिति पाठे तु - कुथ:-वर्णकं बलःरथ्या निपतितजरत्पटखण्डैनिर्मितत्वात् स इवाचरतीति क्विपि लुप्ते " शतृङि" समासः । तथा कृश:-दुर्बलस्तथा श्रान्तवान् खिन्नः बहुमार्गातिलङ्घनात् । पुनः क्रमुकत्वचा - पूगद्रुमवल्कलेन विरचितां - निर्मितां भिक्षापु - भिक्षार्थ पत्रमयं भाजनं उद्वहन्-धारयन् । पुटशब्दस्त्रिलिङ्गः ॥ 52 ॥ आगत्य च राजानमवलोक्य सविस्मयमेष चिन्तयाञ्चकार । 82 आगत्य च राजानं-नलमवलोक्य - दृष्ट्वा सविस्मयं - साश्चर्यं एषः - अध्वगश्चिन्तयाञ्चकार-विचारितवान् । अब्ज श्रीसुभगं युगं नयनयोर्मोलिर्महोष्णीषवानूर्णारोमसखं मुखं च शशिनः पूर्णस्य धत्ते श्रियम् । पद्मं पाणितले गले च सदृशं शङ्खस्य रेखात्रयं, तेजोऽप्यस्य यथा तथा सजलधेः कोऽप्येष भर्ता भुवः ॥ 53 ॥ - अब्जेति । शार्दूलविक्रीडितं वृत्तम् । अस्य नरस्य नयनयोर्युगं द्वन्द्वं अब्ज श्रीवत्कमलशोभावत् सुभगं चक्षुषां नेत्रयोः सुखकारीत्यर्थ: / तथा अस्य मौलि:- मस्तकं उष्णीषंउत्तमाङ्गे लक्षणविशेषः महदुष्णीषमस्मिन्नस्तीति महोष्णीषवान्, एतद्धि सामान्यस्य न स्यादिति । अस्य मुखं वक्त्रं पूर्णस्य- राकासम्बन्धिनः शशिनः - चन्द्रस्य श्रियं - शोभां धत्तेधारयति । किम्भूतम् ? ऊर्णा भ्रूमध्ये शुभरोमावर्त्तस्तस्यां यानि रोमाणि - लोमानि तेषां सखा ऊर्णारोमसखं-ऊर्णारोमसहितमित्यर्थः । " राजाहः सखिभ्यष्टच्" [pA0 sU0 5।4।91] तत्पुरुषे । तथा अस्य पाणितले पद्मं - कमललक्षणं । तथा अस्य गले च शङ्खस्य सदृशं - समं रेखात्रयं । यथा कम्बोः कण्ठे रेखात्रयं वीक्ष्यते तथाऽस्यापि । न केवलमेतान्येव नृपचिह्नानि किन्तु तेजोऽपि - शरीरधामापि तथाऽस्य वीक्ष्यते, यथा सजलधे:- ससमुद्रायाः 1. कुपितवती anU0 / 2. भिक्षार्थं anU0 / For Personal & Private Use Only www.jalnelibrary.org Page #228 -------------------------------------------------------------------------- ________________ 83 prathama उच्छ्वासः भुवः कोऽप्यद्भुतवैभव एष भर्ता - स्वामी पृथ्वीपतिर्वर्तते इत्यर्थ: / "उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे " इति विश्वप्रकाशः [Sa0 tR0 19] | " ऊर्णा मेषादिलोम्नि स्यादन्तरावर्तिते भ्रुवो: " [ विश्वप्र0 Na0 dvi0 21] / शङ्खस्येत्यत्र " तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्" [pA0 sU0 2/3 / 72 ] इति शङ्खस्येत्यत्र "तुल्यार्थैर्योगे तृतीयाषष्ठ्यौ स्त इति वचनात् सादृश्ययोगे षष्ठी ॥ 53 ॥ तदेवंविधाः खलु महानुभावा महनीया भवन्ति इत्येवमवधारयन् समुपसृत्य 3 'स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम्' इत्यवादीत् । राजाऽपि सविस्मयमना मनागुन्नमितमस्तक: स्वागतप्रश्नेनाभिनन्द्य तीर्थयात्रिक ! कुतः प्रष्टव्योऽसि । क्व च कियच्चाद्यापि गन्तव्यम् । उपविश' / विश्रम्य कथय काञ्चिदपूर्विका 6 किम्वदन्तीम् ? अनेकदेशदृश्वानः किलाश्चर्यदर्शिनो भवन्तीति । न चाकस्मिकं दर्शनमपूर्वः परिचयः स्वल्पा प्रीतिरित्येकमप्याशङ्कनीयम् । अपूर्वदर्शनेऽपि न जात्या मणयः स्वां स्वच्छतामपह्नुवते । तदेहि, मुहूर्तमेकत्र' गोष्ठीसुखमनुभवावः 1 इत्येनमवादीत् 10 / - असावपि अपूर्वकौतुककथाकर्णनरसिक 11 ! श्रूयतां यद्येवं, इत्यभिधाय सुखोपविष्टस्यास्य समीपे स्वयमुपविश्य 12 कथयितुमारभत । तत्-तस्माद्धेतोः एवं विधा: - सकललक्षणोपेताः खलु निश्चितं महानुभावाःमहाप्रभावाः पुरुषा महनीया: - स्तवनीयाः स्तोतुं योग्या भवन्ति, 1 एवं-uktaprakAreNa'avadhArayan-विचारयन् समुपसृत्य-राज्ञः समीपमागत्य इति अवादीत् - अब्रवीत् । इतीति किम् ? तुभ्यं स्वकान्त्या स्वशरीरछव्या निर्जितः - पराभूतो मकरध्वजः - कामो येन स तस्मै स्वस्ति:-कल्याणमस्तु । इति स्तुति: / "स्वस्त्याशीः क्षेमपुण्यादौ" इत्यनेकार्थः [पर, 33] / " तनेत्याशिषि उक्तायां सत्याम्" / राजाऽपि नलोऽपि सविस्मयमनाः कोऽयं किमित्याशिषं दत्ते इत्याद्याश्चर्यसहितचेताः मनाक्-स्तोकं उन्नमितं- उच्चैः कृतं मस्तकं शिरो येन स ईदृश: सन् स्वागतप्रश्नेन - शोभनमागतं भवत इति प्रश्नेन तं अध्वगं अभिनन्द्य - स्तुत्वा - हे तीर्थयात्रिक ! 1. एवमनेन प्रकारेण anU0 / For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पूः तीर्थयात्रैव पुण्यक्षेत्रगमनमेव प्रयोजनं यस्यासौ तीर्थयात्रिकस्तस्य सम्बुद्धौ भो तीर्थयात्रिक ! तीर्थगामिन् ! त्वं कुतः-कस्माद्देशात् प्रष्टव्योऽसि-कस्माद्देशाद् भवतः आगमनं जातमित्यर्थः । तीर्थयात्रिकेति, प्रयोजनं तदस्येति "प्रयोजन" [pA0 sU0 5 / 1 / 109] इत्यर्थे प्रथमान्तात् ठञ् । च-पुनः क्व-कस्मिस्तीर्थे त्वया गन्तव्यम् ? अद्यापि कियद्वा गन्तव्यं ? कियतीभूरद्याप्याक्रमणीया वर्तत इति । उपविश-मुहूर्तमेकं निषीद । विश्रम्य-मार्गातिक्रमणजन्यखेदमपनीय काञ्चित् अपूविकां-अपूर्वैव अपूविकां तां किम्वदन्ती-वार्ता कथयवद । किञ्च, पुनः किलेति सम्भाव्यते, अनेकान्-बहून् देशान् दृष्टवन्त इति अनेकदेशदृश्वान:-पथिकाः आश्चर्य-अद्भुतं पश्यन्त्यवश्यमिति आश्चर्यदर्शिनो भवन्ति । दृश्वा इति "दृशेः क्वनिब्" [pA0 sU0 3 / 2 / 94] इति भूते दृशेः क्वनिबेव स्यात् । न च वार्ताभिधाने भवता इति वक्ष्यमाणमेकमप्याशङ्कनीयं-विचार्यम् । इतीति किम् ? आकस्मिकं अकस्माद्भवं "अध्यात्मादित्वाद् ठञ्" [pA0 sU0 4।3।70-vaa0] दर्शनंअवलोकनं जातम् । तथा अपूर्वो नव एव परिचयः-सम्बन्धो जातः । अथ च स्वल्पा प्रीति:-प्रेम जाता । अतः कथं वार्तां वच्मीति न विकल्पनीयम् । यतः-अपूर्वदर्शनेऽपिअभिनवालोकनेऽपि जात्या मणयः-विशिष्टजातीयरत्नानि स्वां स्वच्छतां-निर्मलतां न अपहृवते-अपलपन्ति न । मणयो अपूर्वमेवास्य दर्शनमभूदतः कथमस्य स्वीयस्वच्छतां दर्शयाम इति विकल्पयन्ति । तथा भवताऽपि वार्ताकथने अपूर्वदर्शनाद्याशङ्का न विधेयेत्यर्थः । तत्तस्माद्धेतो: एहि-आगच्छ । मुहूर्तं यावदेकत्र-एकस्मिन् प्रदेशे स्थित्वा आवां गोष्ठीमिलितयोः परस्परं रहस्यकथनरूप: संलापस्तस्याः सुखं-सौख्यं अनुभवाव:आस्वादयावः । इति उक्तप्रकारेण एनं-अध्वगं अवादीत् । असावपि-अध्वगोऽपि अपूर्वायाः-अद्भुतायाः कौतुककथाया आकर्णने-श्रवणे रसः-विद्यते यस्याऽसौ तत्सम्बुद्धौ हे अपूर्वकौतुककथा[कर्णन]रसिक ! यदि चेत् एवं नव्यवार्ताश्रवणे त्वदीया मनीषा विद्यते तर्हि श्रूयतामिति अभिधाय-उक्त्वा सुखेन उपविष्टस्य-निषण्णस्य अस्य-नलस्य समीपे स्वयमात्मना उपविश्य कथयितुमारभत-वक्तुं यतते स्म । अथ दमयन्तीवर्णनां कर्तुकामस्तन्निवासपवित्रितं देशवर्णनां तावदाहास्ति स्वर्गसमः समस्तजगतां सेव्यत्वसंख्याग्रणीर्देशो दक्षिणदिङ मुखस्य तिलकः स्त्रीपुंसरत्नाकरः । 1. 'जन्य' नास्ति anU0 / 2. तां अपूर्विकां anU0 / For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ prathama उछासः यस्मिंस्त्यागमहोत्सवव्यसनिभिर्धन्यैरशून्या जनैरुद्देशाः स्पृहणीयभावभरिताः कं नोत्सुकं कुर्वते ॥ 54 ॥ अस्तीति । शार्दूलविक्रीडितवृत्तम् । दक्षिणदिङ मुखस्य-अपाचीककुब्वक्त्रस्य तिलक:-विशेषकोपम: देशः अस्ति-वर्तते । किम्भूतो देशः ? स्वर्गेण सम:-तुल्यस्तद्वद् वृद्धिसम्पन्नत्वात् । तथा समस्तजगतां-समस्तप्राणिनां सेव्यत्वस्य-आश्रयणीयत्वस्य या संख्या-गणना तस्यां अग्रणी:-मुख्यः । सकललोकस्यापि अयं देशः सेव्यः । अयं देशः सेव्य इति संख्यायां क्रियमाणायां अयं देशोऽतिशायिभोगाधिकरणत्वात् सेव्यत्वे मुख्यतां लभते, अतिशयेन सेव्य इत्यर्थः । तथा स्त्रियश्च पुमांसश्च स्त्रीपुंसा "अचतुर" [pA0 sU0 5 / 477] इत्यादिना अजन्तो निपात्यते । त एव रत्नानि उत्कृष्टत्वात् तेषामाकरः-खानिः; दक्षिणस्यां दक्षिणाः स्त्रियः पुमांसश्च प्राप्यन्ते । यस्मिन्देशे स्पृहणीया-अभिलषणीया ये भावा:-पदार्थास्तैर्भरिता:-पूर्णा उद्देशाः-भूभागा: कं-पुरुषं सचेतनं नोत्सुकं-नोत्कण्ठुलं कुर्वते, अपितु-सर्वमपि तद्देशावस्थानाय उत्कण्ठितं कुर्वन्तीत्यर्थः । किम्भूता उद्देशाः ? त्यागे-दाने महोत्सवे-इन्द्रमहादिके व्यसनं-आसक्तिविद्यन्ते येषां ते त्यागमहोत्सवव्यसनिनस्तैर्धन्यैः-धनार्जनैः-लोकैरशून्या-अरिक्ता भृता इत्यर्थः ॥ 54 / / कथं चासौ' न प्रशस्यते । यत्र त्रिपुरपुरन्ध्रिरोध्रतिलकहारिणा हरिविरिञ्चिचूडामणिमरीचिचक्रचकोरचुम्बितचरणनखचन्द्ररुचिनिचयेन भगवताऽसेव्यते सेव्यतया3'पहसितकैलासश्री: श्रीशैलः शूलपाणिना । यत्र च विकचविविधवनविहारसुरभिसमीरणान्दोलितकदलीदलव्यजनवीज्यमाननिधुवनविनोदखेदविद्राणनिद्रालुद्रविडमिथुनसनाथपरिसराः सरसघननिचुलतलचलच्चकोरचक्रवाककुलकपिञ्जलमयूरहारीत हारिण्यो नाकलोककमनीयतां कलयन्ति कलमकेदारसाराः सरससहकारकारस्कराः काबेरीतीरभूमयः । किम्बहुनाच-पुन, असौ देशः कथं न प्रशस्यते ?-कथं न स्तूयते ? यत्र देशे भगवता-शूलपाणिना-ईश्वरेण श्रीशैल:-श्रीशैलाभिधानो गिरिः sevyate, yatra For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पूः देशे शम्भुनाऽपि निवासश्चके स कथं न वर्ण्य: ? इत्यर्थः । किम्भूतेन शम्भुना ? त्रिपुरस्यत्रिपुराभिधानदैत्यस्य यानि पुराणि तेषु या पुन्ध्रय:-स्त्रियस्तासां रोध्रतिलकं हरतिअपनयतीत्येवंशीलस्त्रिपुरपुरन्ध्रिरोध्रतिलकहारी तेन । तत्र स्थितेन हि भगवता त्रिपुरासुरो htH। अतस्तन्नितम्बिनीनां सौभाग्याद्यभिव्यञ्जकरो,तिलकहर्ता । पुनः किम्भूतेन ? हरिविरिञ्ची-विष्णुवेधसौ तयोश्चूडामण्यो:-शिरोमण्योः यन्मरीचिचक्रं-किरणजालं तदेव चकोरस्तेन चुम्बित:-आस्वादितः चरणनखा एव चन्द्रस्तस्य रुचिनिचय:-कान्तिवृन्दं यस्य स तेन । चकोरेण हि चन्द्ररुचि पीयते, हरिधातारौ अपि हरपादयोनमस्कृत्यर्थं पतत इत्यर्थः । किम्भूतः श्रीशैलः ? सेव्यतया-आश्रयणीयतया उपहसिता-तिरस्कृता कैलासस्य श्री:-शोभा येन सः । कैलासे किल शम्भुः कदाचित्तिष्ठति अत्र तु चिरमस्थात्, अतः सेव्यतया कैलासोऽपि येन निर्जित इत्यर्थः । तथा च-पुनः यत्र-देशे काबेरीतीरभूमयः-अर्द्धजाह्नवीतटभूमयः नाकलोकस्यस्वर्लोकस्य या कमनीयता-सुन्दरता तां कलयन्ति-प्रेरयन्ति तर्जयन्तीत्यर्थः । "kal kilk nudau" [ ] यद्वा, कलयन्ति-धारयन्ति यादृशी स्वर्लोकस्य सुन्दरता तादृशी एतासाम्पि। कलयतिर्धारणार्थोऽपि, तथा च क्रियाकलापे-"दधते दधाति धरति च धारयति वहर्यत कलयति च" [ ] इति । किम्भूताः काबेरीतीरभूमयः ? विकचानिप्रफुल्लानि यानि विविधवनानि तेषु यो विहारः-विचरणं तेन सुरभिः-सुगन्धिर्यः समीरण:वातस्तेन अन्दोलितानि-कम्पितानि यानि कदलीदलानि-रम्भापत्राणि तान्येव व्यजनानितालवृन्तानि तैर्वीज्यमानानि निधुवनविनोदेन-सुरतक्रीडया विद्राणानि-श्रान्तानि अतएव निद्रालूनि-शयालूनि यानि द्रविडमिथुनानि तैः सनाथ:-सहित: परिसरः-नैकट्यं यासां ताः । अत्र विद्राणशब्दः प्रकरणात् श्रान्तार्थः । यदुक्तम् "शब्दात्प्रकरणाल्लिङ्गादौचित्याद्देशकालयोः । शब्दादर्थं विजानीयान्न शब्दादेव केवलात् ॥ " [ ] इति । अन्यथा अथं जागरितार्थे प्रसिद्धत्वान्नार्थसंगतिमंगति । पुनः किम्भूताः ? सरसा:-आर्द्रा घना:-निविडा ये निचुला:-हिज्जलाख्यवृक्षास्तेषां तलेषु अधोभागेषु चलन्तो ये चकोराश्च-चक्रवाककुलं च रथाङ्गसमूहः कपिञ्जलाश्च-श्वेततित्तिरयः, मयूराश्चशिखण्डिनः, हारिताश्च-पक्षिविशेषास्तैर्हारिण्य:-मनोहराः । पुनः किम्भूताः ? कलभाःशालिविशेषास्तेषां ये केदारा:-क्षेत्राणि तैः सारा:-उत्कृष्टाः । तथा सरसा:-आर्द्राः सहकारकारस्कराः-चूततरवो यासु ताः । 1. वर्ण्यत anU0 / For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ prathama उछासः किम्बहुना-किं बहूक्त्या ! अस्तु स्वस्ति समस्तरत्ननिधये श्रीदक्षिणस्यै दिशे, स्वर्गस्पद्धिसमृद्धये हृदयहृद्गोदावरीरोधसे । यत्र त्रस्तकुरङ्गकार्भकदृशः सम्भोगलीलाभुवः, सौख्यस्यायतनं भवन्ति रसिकाः कन्दर्पशस्त्रं स्त्रियः ॥ 55 ॥ अस्तु इति । शार्दूलविक्रीडितम् । श्रीदक्षिणस्यै दिशे स्वस्ति अस्तु-कल्याणमस्तु । "नमः स्वस्तिस्वाहास्वधाऽलं वषट्योगाच्च" [pA0 sU0 2 / 3 / 16] इति स्वस्तियोगेऽत्र चतुर्थी । किम्भूतायै ? समस्तरत्नानां निधिः-निधानं समस्तरत्ननिधिस्तस्यै । पुनः किम्भूतायै ? स्वर्ग स्पर्द्धते-संहष्यतीत्येवंशीला स्वर्गस्पर्धिनी, एवम्भूता समृद्धिः-सम्पद् यस्याः सा तस्यै, स्वर्गसम्पदधिकसम्पद्धारिण्यै इत्यर्थः । तथा हृदयहृत्-मनोहरं गोदावरीरोधः-गोदातटं यस्यां सा तस्यै । यत्र-दक्षिणस्यां दिशि स्त्रियः कन्दर्पस्य शस्त्रं-आयुधं भवन्ति । ताभिः कृत्वा कन्दर्पः सर्वानपि जयतीत्यर्थः । किम्भूताः? त्रस्ताः-भयाकुला ये कुरङ्गकार्भका:-मृगशिशवस्तेषां दृशाविव दृशौ यासां ताः । "शाक-पार्थिवादित्वात्" [pA0 sU0 2 / 1 / 60 vA0] मध्यमपदलोपीसमासः । त्रस्तकुरङ्गकार्भकत्वे-नातिशायिदृशोश्चाञ्चल्यं drshitm। तथा सम्भोगलीलाया:-सुरतक्रीडाया भुवःस्थानानि, तथा सौख्यस्य-विषयसुखस्य आयतनं-गृहाः । तथा रसिका:-रसो विद्यते यासु ता रसिकाः, "अत इनि ठनो" [pA0 sU0 5 / 2 / 115] शृङ्गाररसप्रधानाः । अजहल्लिङ्गत्वादायतनं शस्त्रमिति प्रयोगः ॥ 55 ॥ ____ तत्र प्रणतसुरासुरशिरःशोणमणिमरीचिचय बहलकुङ कुमानुलेपपल्लवितपादारविन्दद्वयस्य क्रौञ्चभिदो भगवत सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि । तस्माच्च निवर्तमानेन क्वचिदेकस्मिन्नध्वरोधिनि3 न्यग्रोधपादपतले दीर्घाध्वश्रान्तेन विश्राम्यता मया श्रूयतां यदाश्चर्यमालोकितम् । तत्र-दक्षिणास्यां दिशि भगवतः स्कन्ददेवस्य कार्तिकेयस्य दर्शनार्थमितः2अस्माद्देशादागतवानस्मीत्यव्ययं अहमित्यर्थे, ततोऽयमर्थोऽहं तत्र देशे प्राप्तवान् । 1. एवं विधा anU0 / 2. अस्माद्देशादागतवान्, अस्ति गतो भवं, ननु च गतवानित्यत्रातीतार्थतायां अस्मीति वर्तमानार्थता कथं घटेत ? उच्यते-धातु सम्बन्धे प्रत्यया इति भूते लट साधुः । इति se0 प्रतौ । अस्माद्देशाद्गतवानस्मि गतो भवं, ननु गतवानित्यत्रातीतार्थतायां अस्मीति वर्तमानार्थता कथं घटेत ? उच्यते, धातुसम्बन्धं प्रत्यया इति भूते लट् साधुः । anU0 / For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: किम्भूतस्य ? प्रणता - नता ये सुराश्च असुराश्च तेषां शिरस्तु ये शोणमणयः - लोहितरत्नानि तेषां यो मरीचिचय:- अंशुजालं स एव बहल:- निविडो च कुङ्कुमानुलेप:- घुसृणलेपस्तेन पल्लवितं-किशलयितं पादारविन्दद्वयं यस्य स तस्य सुरासुरा एनं नमस्कुर्वन्ति । तेषां शिरः-शोणमणिकान्तिस्तत्पादयोः संक्रान्ता, ततः पल्लवोपमत्वं पादाब्जयोर्जातमिति । तथा क्रौञ्च गिरिं भिनत्तीति क्रौञ्चभित् तस्य क्रौञ्चभिदः । तथा सुगन्धिः- चन्दनादितरुबहुलत्वात् सुरभिर्यो गन्धमादनाख्यो गिरिस्तमधिवसत्यभीक्ष्णमिति सुगन्धिगन्धमादनाधिवासी तस्य । 88 तस्माच्च-देशान्निवर्तमानेन व्याघुट्यागच्छता क्वचित् तद्देशस्य कस्मिंश्चित्भूभागे एकस्मिन्नध्वानं मार्गं आवृत्य तिष्ठतीति अध्वरोधि तस्मिन् अध्वरोधिनि, न्यग्रोधपादपतलेवटवृक्षच्छायायां दीर्घाध्वना-लङि घतबहुमार्गेण श्रान्तः - खिन्नो दीर्घाध्वश्रान्तस्तेन, विश्राम्यता-विश्रामं गृह्णता मया यत् आश्चर्यं - अद्भुतमालोकितं तत् श्रूयतां - कथ्यमानमिति शेषः । तदेवाह अतिललितपदविन्याससारसाधु 'सिन्धुरवधूस्कन्धमधिरूढा, प्रौढसखीसहायप्राया, prAntapata'ccArucAmIkaradaNDacAmara 'मरुन्नर्तितालकवल्लरी, कर्णकुवलयालङ्कारधारिणी, रुचिररुचिमच्चरणनूपुरा, पुर:सरसरागगान्धर्विककण्ठकन्दर विनिःसरत्सरसगीतप्रेङ खोलनप्रयोगेषु दत्तावधाना, नेत्रे मनाङमीलयन्ती, ध्रियमाणमायूरात 'पत्रमण्डला, मण्डलितमदनचापचक्रवक भू: 5, भूपालपुत्रिका कापि क्वापि कुतोऽप्युच्चलिता तदैव न्यग्रोधच्छायामण्डप' मशिश्रियत् । तां चावलोक्य' चिन्तितवानस्मि विस्मितमनाः । अतीति । ईदृशी काऽपि अद्भुतरूपा भूपालपुत्रिका - राजसुता क्वापि कास्मिंश्चिद् रम्यप्रदेशे अधिकरणभूते, कुतोऽपि कस्माच्चिद् राजावसवा' दुच्चलिता-गच्छन्ती, तदैव यदाऽहं तत्र श्रान्त उपविष्टोऽस्मि, तत्काल एव न्यग्रोधछायैव मण्डप :- आश्रयविशेषस्तं 1. राजावसथाद् anU0 / 2. यदानीमहं anU0 / For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ 89 prathama उच्छ्वासः अशिश्रियत्-आश्रयति स्म । किम्भूता भूपालपुत्रिका ? अतिललितः - अतिशयेन मनोज्ञो यः पदविन्यासः-पदरचना' अनेन सारा - रुचिरा साध्वी पीवराङ्गी या सिन्धुरवधूः- हस्तिनीः तस्याः स्कन्धं पृष्ठमधिरूढा - आरूढवती । तथा प्रौढाः - इङ्गितादिभिश्चित्ताभिप्रायपरिछेत्र्यो याः सख्यः-वयस्यास्त एव सहायाः - सहचारिण्यस्तासां प्रायो बाहुल्यं वर्तते यस्याः सा बह्वीभिः प्रौढसखीभिः परिवृतेत्यर्थः । यद्वा, प्रौढसख्य एव सहायप्राया - अनुचरसदृश्यो यस्याः सा । "प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः" इत्यनेकार्थः [2|374 ] / तथा प्रान्तयो:उभयोः पार्श्वयोः पतन्ती - वीजनाय प्रवर्तिते चारुणी - मनोज्ञे चामीकरदण्डे-सौवर्णयष्टिनी ये चामरे-बालव्यजने तयोर्मरुता - वातेन नर्त्तिता - चालिता अलकवल्लरिर्यस्याः सा । अत्र वल्लरिशब्दात् समासे कृते पश्चादिदं तद्द्वारेण [ ] ईप्रत्ययः, अन्यथा "नघृदन्तात्" [pA0 sU0 5 / 4 / 153] कप् स्यात् । यद्वा, " शेषाद्विभाषा" [pA0 sU0 5।4।154] इति वा कप्प्रत्ययस्ततस्तदभावे रूपम् । तथा कर्णयोः कुवलयालङ्कारं - उत्पलावतंसं धारयतीति कुवलयालङ्कारधारिणी । तथा रुचिररुचिनी - शोभाकान्तिनी चञ्चती - दीप्यमाने चरणयो:पादयोः नूपुरे-तुलाकोटी यस्यां सा । पुनः किम्भूता ? पुर:- अग्रे सरस: - माधुर्यवान् रागःगान्धारादिर्येषां ते सरसरागा ये गान्धर्विकाः - गायनास्तेषां कण्ठकन्दराद्-गलकन्दराद् विनिस्सरन्ति-निर्गच्छन्ति यानि सरसगीतानि - शृङ्गाररसनिबद्धगानानि तेषां यत् प्रेङ्खोलनंघोलनं तस्य ये प्रयोगाः - व्यापारास्तेषु दत्तं अवधानं - चित्तैकाग्र्यं यया सा । ईदृग्विधा सती नेत्रे-लोचने मनाक्-स्तोकं मीलयन्ती विगलितवेद्यान्तरं तदानन्दरसनिर्भरतया सङ्कोचयन्ती । तथा ध्रियमाणं- सख्या धार्यभाणं मायूरातपत्रमण्डलं यस्याः सा । पुनः कथम्भूता ? मण्डलितं-आकर्षणाद्-वलयीकृतं यन्मदनचापचक्रं - कामधनुर्मण्डलं तद्वद् वक्रे - अनृज्वौ भ्रुवौ यस्याः सा । तदनन्तरं यदभूत्तदाह तं चेति । तां च- - भूपालपुत्रिकामवलोक्य अस्मि - अहं विस्मितं - साश्चर्यं मनो यस्यासौ विस्मितमना:-कौतुकाकुलितचेताः सन् चिन्तितवान्-विचारितवान् । अस्मीत्यव्ययं अहमित्यर्थे । किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षस्थलात्, कोपात्पत्युरुतावतारमकरोद् देवी भवानी भुवि । 1. चरणरचना anU0 / 2. कण्ठकन्दलाद् anU0 / For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ 90 दमयन्ती - कथा - चम्पूः श्यामाभ्भोजसदृक्षपक्ष्मलचलन्ननेत्रामिमां पश्यतो, धातस्तात करोषि किं न वदने चक्षुः सहस्रं मम ॥ 56 ॥ अपि च किं लक्ष्मीरिति । शार्दूलविक्रीडितवृत्तम् । मुररिपोर्देवस्य - विष्णोः वक्षःस्थलातुर:स्थलात् किं स्वयं लक्ष्मीरागता ? उत - अथवा भवानीदेवी - गौरी पत्युः - शम्भोरुपरि कोपात्-प्रणयकलहात् भुवि - धरायामवतारमकरोद्-अवतीर्णा ? मर्त्यलोके एतादृग्विशिष्टरूपस्यासम्भवादियं कल्पना । इमां - भूपालपुत्रिकां पश्यतः - अवलोकयतो मम वदने ताइ कोमलामन्त्रणे हे तात ! हे धातः ! ब्रह्मन् ! चक्षुः सहस्रं किं न करोषि - किं न विधत्से ? लोचनद्वयमात्रेण एतद्दर्शनातृप्त्या धातारं लोचनसहस्रं याचितवान्, बहूनि यदि नेत्राणि भवन्ति तदा सम्यगेतामवलोकयामीति । अनेनावलोकनीयरम्यरूपाद्याधिक्यं द्योतितम् । किम्भूतामिमाम् ? श्यामाम्भोजसदृक्षे - नीलाब्जसमाने पक्ष्मले - रोमवती चलती-विलासं कुर्वती नेत्रे यस्याः सा तथाविधाम् । पक्ष्माणि रोमाणि यस्मिंस्तत्पक्ष्मलं "सिध्मादित्वाल्लः " [pA0 sU0 5298] // 56 // इन्दोः सौन्दर्यमास्यं कलयति कमलस्पर्धिनी नेत्रपत्रे, कालिन्द्याः कुन्तलाली तुलयति विभवं भव्यभङ्गैस्तरङ्गैः । तस्याः किं श्लाघ्यतेऽन्यत्सुभगगुणनिधेः काप्यपूर्वैव यस्याः, पुष्पेषोवैजयन्ती जयति युवजनोन्मादिनी यौवनश्रीः ॥ 57 ॥ अपि च इन्दोरिति । स्रग्धरावृत्तम् । हे नृप ! तस्याः सुभगगुणनिधे:-मनोहारिरूपादिगुणनिधानरूपाया राजपुत्र्या अन्यत् - अपरं किं श्लाघ्यते किं वर्ण्यते ? यस्या:भूपालपुत्रिकायाः आस्यं वक्त्रं इन्दो:- चन्द्रस्य सौन्दर्यं - रामणीयकं कलयति-वहति । तथा यस्या नेत्रपत्रे कमलं स्पर्धेते ? अनुकुरुत इत्येवंशीले ये ते कमलस्पर्द्धिनी । तथा यस्याः कुन्तलाली-केशकलापः कालिन्द्या: - यमुनाया भव्या भङ्गाः - लघुगुरुत्वादिकृता विच्छित्तयो येषु ते तथाविधैस्तरङ्गैः - कल्लोलैः सम्भूतमित्यध्याह्रियते, विभवं - विलासं तुलयतिविडम्बयति तत्साम्यं प्राप्तोतीत्यर्थः । यथा तरङ्गेषु वक्रत्वं तथा तदलकेष्वपीति, यद्वेत्थं योजना कार्या- यस्याः कुन्तलाली कालिन्द्या विभवं तुलयति । किम्भूतायाः, भव्यभङ्गैस्तरङ्गैरुपलक्षितायाः तुलां रोपयति - तुलयति । तथा यस्या: कापि वक्तुमशक्या अपूर्वैव For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ prathama उछासः अद्भुतैव यौवनश्री:-तारुण्यलक्ष्मीर्जयति-सर्वोत्कर्षेण वर्तते । किम्भूता यौवनश्रीः ? पुष्पेषोः-कामस्य वैजयन्तीपताका सर्वजगज्जयादियं कामेन जयपताकाप्राया निर्मितेत्यर्थः । पुनः किम्भूताः ? युवजनान्-तरुणलोकान् उन्मादयति-उन्मत्तान् करोतीति युवजनोन्मादिनी ॥ 57 ॥ अपि चेति । पुनस्तस्या एव स्तुतिमाहआकारः स मनोहरः स महिमा तद्वैभवं तद्वयः, सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो, यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥ 58 ॥ आकार इति । शार्दूलविक्रीडितम् । तस्या:-कुमार्याः स मनोहर:-मनोज्ञ आकार:आकृतिः । "आकार इङ्गिताकृत्योः" इत्यनेकार्थः [3 / 555] / तथा स महिमा-अनुभावः; तथा तद्वैभवं-ऐश्वर्यं, तथा तद्वयः-यौवनं, तथा सा कान्तिः-शरीरच्छविः । तथा च-पुनः स विश्वस्य समस्तस्य विस्मयं-आश्चर्यं करोतीति विश्वविस्मयकरः, सौभाग्यस्य-सुभगत्वस्य भागधेयस्य च उदयः-प्रादुर्भावः । एषामाकारादीनां मध्ये एकैकस्य कस्यचिद्वर्णयितुमुपक्रान्तस्य आकारादेरेकस्मिन् विशेषणसामस्त्येन वर्णनविधौ-वर्णनाकरणे स एव क्षमः-स एव समर्थो भवेत् यस्य उरगप्रभोरिव-शेषस्येव जिह्वा सहस्रद्वयं भवेत् । यथा उरगप्रभोर्जिह्वासहस्रद्वयं वर्तते, तथा यस्य एतावत्यो जिह्वा भवन्ति स एव वर्णयितुं क्षमः स्यात्, नान्यः वर्णनीयस्याकारादेर्बहुविशेषमयत्वात् । यदा तु 'जिह्वासहस्रं मुखे' इति पाठस्तदा सहस्रशब्दोऽमितबहुत्ववचनः । यदाहुवृद्धा:-"शतसहस्रशब्दौ भूयसी संख्यामनियतामाहतुः" [ ] / इति ॥ 58 ॥ सापि यथा त्वमिदानी मामिह पृच्छसि तथार्धपथमिलितं कञ्चिदुदीचीनपथिकं दक्षिणस्यां दिशि प्रस्थितमादरेण पृच्छन्ती मुहूर्त्तमिव तत्रैव विश्रमितुमारभत । श्रुतश्चायं मयापि तेन तस्याः पुरः कस्यचिदुदीच्यनरपते:3 श्लाघ्यमानस्य कथाशेषालापः5 / 1. भाग्यस्य भागधेयस्य anU0 / 2. आकारादेरस्मिन् anU0 / For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: सापीति । हे महानुभाव ! यथा त्वमिदानीं मामिह प्रदेशे अद्भुतं पृच्छसि तथा साऽपि बालिका अर्धपथे-अर्धमार्गे मिलितं कञ्चित् अज्ञातज्ञातिनामानं उदीचीनंउत्तरदिक्सम्भूतं ततः समायातं वा उदीच्यं पथिकं दक्षिणस्यां दिशि प्रस्थितं-गन्तुं प्रवृत्तं संतं आदरेण साभिलाषं पृच्छन्ती मुहूर्तमिव । अत्र इव शब्दः शोभावाची, मुहूर्तमेकं तत्रैवन्यग्रोधतले विश्रमितुं-खेदमपनेतुमारभत-यत्नमकरोत् । च-पुनर्मयाऽपि तत्रैवावस्थितेन सता तेन-उदीच्यपथिकेन तस्याः-बालिकाया पुरः कस्यचित्-अज्ञातनामधेयस्य उदीच्यनरपतेः श्लाघ्यमानस्य-गुणैः स्तूयमानस्य अयंवक्ष्यमाणः कथायाः शेषः-प्रान्त्य आलाप:-वाग्विशेषः1 कथाशेषालाप श्रुतः । अन्यस्यां वार्तायामवधानं मया न दत्तं किन्तु कथासमाप्तौ पथिकोक्तमिदं वाक्यं श्रुतम् । तस्मिन् स्मितभुखे यूनि यूपदीर्घभुजद्वये । ते धन्या न्यपतन्येषां कन्दर्पसदृशे दृशः ॥ 59 ॥ किम्बहुना ! तस्मिन्निति । वृत्तम् । तस्मिन्-पूर्ववर्णितस्वरूपे भूपे यूनि-तरुणे येषां पुरुषाणां दृशः-नेत्राणि न्यपतन्-निपेतुः तं युवानमद्राक्षुरित्यर्थः । ते धन्याः-पुण्यवन्तः । यदनेकार्थः-"धन्यः पुण्ययुते" [2 / 371] इति । किम्भूते तस्मिन् ? स्मितं-ईषधास्योपेतं मुखं यस्य स तस्मिन् । पुनः किम्भूते ? यूपवद्-युगवद्दीर्घ-आयतं भुजद्वयं यस्य स तस्मिन् । पुनः किम्भूते ? कन्दर्पण सदृशः-समस्तस्मिन् ॥ 59 ॥ किम्बहुना-किम्बहूक्त्या ! सा त्वं मन्मथमञ्जरी स य चुवा भृङ्गस्तवैवोचितः, श्लाघ्यं तद्भवतो किमन्यदपरं किंत्वेतदाशास्महे । भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः, श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ॥ 60 ॥ सा त्वमिति । शार्दूलविक्रीडितवृत्तम् । हे कुमारि ! सा त्वं मन्मथस्य मञ्जरीवल्लरिर्मन्मथमञ्जरी, स च युवाभृङ्गस्तवैवोचितः-योग्यः । मञ्जरी किल भृङ्गस्यैवोचिता', 1. वाग्विलास: anU0 / 2-2. वार्तायां मयाऽवधानं anU0 / 3. कथा नास्ति anU0 / 4. योग्या anU0 / For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ prathama उवासः 3 तथा स युवा तवैवोचित इति । तत्तस्माद्धेतो, अपरं किमन्यत् वच्मः, किन्तु भवती च भवांश्च भवन्तौ स्त्रिया सहोक्तो पुमानेकः शिष्यते, तयोर्भवतोः श्लाघ्यं वर्ण्यमेतत्वक्ष्यमाणमाशास्महे-आशिष दद्महे । यत् युवयोः-भवतोर्भाग्यैः-पुण्यैर्योग्ययोः, त्वं तस्य योग्या स च भवत्या योग्यः, इति उभयोरुचितयोः समागमेन-सम्बन्धेन विधे:-धातुर्विचित्ररचनाया:विधिनिर्माणस्य यः संकल्प:-अध्यवसायः स एव शिल्पं-विज्ञानं तस्य यः श्रमः-खेदः स श्रेयान्-अतिशयेन प्रशस्योऽस्तु, भवतोः संयोगेन विधेर्निर्माणसंकल्पशिल्पश्रमः सफलो भवत्वित्यर्थः । किम्भूतयोर्भवतोः ? मानुष्ये-मानुष्यत्वे भूषणभूतत्वान्माणिक्यमिव यौ तो मानुष्यमाणिक्यौ तयोर्मानुष्यमाणिक्ययोः । ननु दमयन्त्याः प्रत्यक्षत्वेऽपि नलस्याप्रत्यक्षत्वात् । कथं भवतोरिति प्रयोगः ? उच्यते अत्राप्रत्यक्षमपि बुद्धिकल्पितं नलं प्रत्यक्षमिव मन्यमानो भवतोरित्याह ॥ 60 ॥ अथासौ पथिको नलं प्रत्याह तन्न जाने स कः सुकृती तेन तस्याः 1श्रवणादेवोल्लसद्बहुलपुलकाङ्कुरोत्तभ्भितांशुकायाः पुरो विस्तरेणैवं वर्णितः । तन्न जान इति । तत् इति सामान्योक्तौ नपुंसकत्वनिर्देशः । तत्-वस्तु न जानेनावगच्छामि स कः सुकृती-पुण्यवान् ? यस्तेन उदीच्येन अध्वगेन तस्या:-कुमार्याः पुरःअग्रे विस्तरेण एवं पूर्वोक्तप्रकारेण वर्णित:-कथितः । किम्भूतायास्तस्याः ? श्रवणादेव-तस्य यून आकर्णनादेव उल्लसन्तः-उच्छ्वसन्तो बहुला:-अदभ्राः पुलकाः-रोमाञ्चा एव उच्चत्वसाम्यात् अकुरास्तैरुत्तम्भितं-उच्चैर्जातं अंशुकं-चीनांशुकं यस्याः सा तस्याः । एतावता तस्मिन् तस्या रागातिशयो द्योतितः । उत्तभ्भितेति "स्तम्भुः [pA0 dhA0 1572] सौत्रो धातुः स्वार्थिको णिच् क्तः । " ___ अत्रान्तरे नल आह-सा का ? कस्य दुहिता ? क्व यास्यति ? कुत आगता ? इत्याह न च मयापि विस्मयविस्मृतविवेकेन केयं कस्येयं कुत्र कुतो वा प्रस्थितेति प्रश्नाग्रहः कृतः । केवलमदृष्टपूर्वरूपोत्पन्नाकस्मिककौतुकातिरेकास्तमितसमस्तान्यव्यापारेणैकाग्रतया ग्रहनिरुद्धनेवान्धेनेव मूकेनेव' मूढेनेव मूर्छितेनेव सञ्जातसंतमसेनेव विषविघूर्णितेनेव स्तोभस्तम्भितेनेव गतायामपि तस्यां तेनाध्वनीनेन saha tatraiva nyagrodhatarutale sucira For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पूः मासितमासीत् । तदायुष्मन्नेष कथितः स्ववृत्तान्तः । तस्यां दिशि तया सकलजगज्ज्योत्स्या, अस्मिन्नपि देशे निःशेषजननयनकुमुदेन्दुना त्वया' दृष्टेन, दृष्टं यद्रष्टव्यम् । अभूच्च मे श्लाघ्यं जन्म । जाते कृतार्थे चक्षुषी । सम्पन्नः सकल: परिभ्रमणप्रयासः । तदिदानी किमन्यत् । अनुमन्यस्व स्वविषयगमनाय माम्, इत्यभिधाय व्यरंसीत् । राजाऽपि एतदाकर्ण्य चिन्तितवान् । न चेति । न च मया विस्मयेन-आश्चर्येण विस्मृतः-नष्टो विवेकः-चातुर्यं यस्य स तादृशेन सता, केयं ? कस्य-नृपस्य इयं ? कुत्र-कस्मिन्प्रदेशे कुतो वा पुरात् प्रस्थितेति प्रश्नाग्रहः कृतः । नष्टविवेको हि पुमान् न किञ्चित्प्रस्तुतं पृच्छेदिति । केवलं-परं पूर्वं दृष्टं दृष्टपूर्वं, न दृष्टपूर्वं अदृष्टपूर्वं यद् रूपं-आकारस्तेन उत्पन्नं-जातमाकस्मिकं यत् कौतुकंकुतूहलं तस्य य अतिरेक:-आधिक्यं तेन अस्तमिता:-नष्टाः समस्ता अन्ये-अवलोकनादपरे व्यापारा:-चलनादिका यस्य स, तथाभूतेन एकाग्रतया-तद्पावलोकनदत्तचित्ततया ग्रहेण-पिशाचेन निरुद्ध:-गृहीतो ग्रहनिरुद्धस्तेनेव, ग्रहनिरुद्धः किल न किञ्चिच्चेतयते । तथा अन्धेनेव-गताक्षिणेव तथा मूकेनेव-अवाक्पटुनेव, तथा मूढेनेव-मूर्खणेव, तथा मूछितेनेवमूर्छालेनेव मूर्छा-मोहः तथा सञ्जातं संतमसं-अन्धकारं यस्य स तेनेव "अवसमन्धेभ्यः" [pA0 sU0 5 / 479] इति संपूर्वोत्तमसोऽच् । तथा विषेण-गरेण विघूर्णित:-धारितस्तेनेवविषवेगावत्तित शरीरेणेव । तथा स्तोभ:-चेष्टाव्याघातस्तेन संस्तंभितः-निरुद्धक्रियस्तेनेव, मया तस्यां-बालायां गतायामपि तेनाध्वनीनेन-पथिकेन सह तत्रैव-तस्मिन्नेव न्यग्रोधतरुतले सुचिरं-चिरकालं आसितं-अवस्थितं आसीत्, तत्रैवावस्थानं कृत्मित्य्र्थ्ः। तदिति । येन मे अद्भुतं पृष्ठं तत्-तस्माद्धेतोः हे आयुष्मन् !-चिरञ्जीविन् ! एष:अद्भुतावलोकनरूपः स्वस्य वृत्तान्त:-वार्ता कथितः, मया च । तस्यां-दक्षिणस्यां दिशि सकलजनानामाह्लादकारित्वात् ज्योत्स्नेव या सा तथाभूतया तया-बालया दृष्टया अस्मिन्नपि-उदीच्ये देशे निश्शेषजनानां-समस्तलोकानां नयनान्येव 1. मयापि anU0 / For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ prathama उवासः कुमुदानि तेषु विकाशकत्वादिन्दुरिव यः स तेन त्वया दृष्टेन, यद्रष्टव्यं-प्रेक्षणीयं तदृष्टम्, अतः परं न किञ्चिच्चारुदृश्यमस्तीत्यर्थः । दृष्टेन इत्यत्र अर्थवशाद् विभक्ति-परिणामेन दृष्टया इत्यपि द्रष्टव्यम् । च-पुनर्मे-मम श्लाघ्यं जन्म अभूत् । चक्षुषी-नेत्रे कृतार्थे-कृतकृत्ये सफले जाते । तथा परिभ्रमणस्य-पर्यटनस्य प्रयासः सफलः सम्पन्नः, यद्भवतोरवलोकनं जात्मिति। तत्-तस्मादिदानी-अधुना अन्यत्-अपरं किं-वच्मि ? तेन स्वविषयगमनाय-स्वदेशयानाय मामनुमन्यस्व-अनुजानीहि, इति पूर्वोक्तं अभिधाय-उक्त्वा व्यरंसीत्-विरराम मौनं शिश्रायेत्यर्थः । राजा-नलोऽपि एतत्-पथिकोक्ताकर्ण्य चिन्तितवान् । स्त्रीमाणिक्यमहाकरः स विषयः पान्थोऽप्ययं तथ्यवाग्व्यापारोऽपि विधेर्विचित्ररचनस्तत् किं न सम्भाव्यते । किन्त्वाश्चर्यमदृष्टरूपविभवाप्याकर्ण्यमाना सती, कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ॥ 61 ॥ स्त्रीमाणिक्येति । शार्दूलविक्रीडितवृत्तम् । स विषयः-देशः स्त्रिय एव माणिक्यानि-रत्नानि तेषां महाकरः-महाखानिः उत्पत्तिस्थानं । तथाऽयं पान्थोऽपि तथ्यवाक्-सत्यवचनः । तथा विधेः-धातुर्व्यापारोऽपि चेष्टापि विचित्रा रचना-निर्माणं यस्मिन् स तथाविधः, एषां मध्ये तत् किं यन्न सम्भाव्यते-न कल्प्यते । किन्तु-एतदाश्चर्याद्भुतं यन्न दृष्टो रूपविभवः-सौन्दर्यलक्ष्मीर्यस्याः, सा अदृष्टरूपविभवा ईदृग्विधापि कान्ता-प्रिया इति नाम्नैव आकर्ण्यमाना सती उन्नतं-धीरं चेतो यस्यासौ उन्नतचेतास्तेभ्यः,1 मम मनो निम्नं कुरुते-अभिलाषदीनत्वाल्लाघवास्पदं विधत्ते । उन्नतस्य निम्नीकरणं दुःशकमिति विरोधः ॥ 61 ॥ अथ मनसो निम्नीकरणमेवाहतथाहिनो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृतं', नो नामान्वयपल्लवोऽपि च मया कर्णावतंसी कृतः । 1. tasya anU0 / For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ 96 चित्रं चुम्बति चुम्बकाश्मकमयो यद्वद्बलाद्दूरतस्तद्वत्तर्जितधैर्यमेतदपि मे तस्यां मनो धावति ॥ 62 ॥ तथाहीति । नो नेत्रेति । शार्दूलविक्रीडितवृत्तम् । तस्या:- बालायाः स्वरूपमेवामृतं स्वरूपामृतं तत् असकृत् - वारंवारं नेत्रे एव अञ्जलिः - नावाकृत्या करद्वयन्यासस्तेन, नो निपीतं-न दृष्टं । अत्यन्तादरेणावलोकनं पानमुच्यते, अमृतस्य हि पानोचित्तत्वात् । तथा च पुनर्मया तस्याः नाम च- अभिधानं अन्वयश्च - वंशस्तावेव पल्लव:- किसलयं सोऽपि न कर्णयोरवतंसीकृतः-कर्णपूरीकृत: / पल्लवस्य कर्णावतंसीकरणमुचितं, अद्यापि तन्नामान्वयौ न श्रुतावित्यर्थः । यद्वत्-यथा अय: - लोहं कर्तृ, चुम्बकाश्मकं- लोहाकर्षकमणि कर्म, बलाद्दूरत एव चुम्बति - आश्लिष्यति तद्वत्-तथा एतदपि मे मम मनस्तस्यां - बालायां धावति-गच्छति । चित्रं- अद्भुतमेतत् । यदि नामस्वरूपावलोकनेन नामान्वयश्रवणे च मनो धावेत्तदा किं चित्रम् ? परमेतदाश्चर्यं यददृष्टस्वरूपायां अश्रुतनामान्वयायामपि मनो ग्च्छ्तीति। किम्भूतं मनः ? तर्जितं - तिरस्कृतं धैर्यं - धीरता येन तत्तर्जितधैर्यं त्यक्तपौरुषम् ॥ 62 ॥ दमयन्ती - कथा - चम्पूः सोऽयं दुर्लभेष्वनुरागः पुंसाम्, अज्वरमस्वास्थ्यम्, अदौर्गत्यं दौ:स्थ्यम्, अविषास्वादनमाघूर्णनम्, असाध्वसं कम्पनम्, अनात्मविक्रयं पारवश्यम्, अजरं जाड्यम्, अनिन्धनं ज्वलनम्, अलग्नग्रहमुन्मादनम्', अवात्याघातमुद्भ्रमणम्, अमौनं मौक्यम्, अहीनश्रुति बाधिर्यम्, अनष्टदृष्टिकमन्धत्वम्, अस्खलितमनोरथं मनः स्तम्भनम्, अमन्त्र आवेश: / सुस्थितजनदुर्जनाय मनोजन्मने सर्वथा नमः 3, यस्यायमेवं विधो व्यापारः, इत्यवधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सदयमदात् । तैस्तैरालापैः स्थित्वा च कञ्चित्समयमिममथ' यथाप्रस्थितं पान्थं कथमपि प्रेषयामास । सोऽयं दुर्लभेषु-दुःप्रापेषु प्रियारूपेषु वस्तुषु अनुराग:-अभिलाषः पुंसां अज्वरं ज्वरं विना अस्वास्थ्यं - असमाधिः । ज्वरे सति अस्वास्थ्यं स्यादेव परं ज्वराभावेऽपि । सोऽयमनुराग इति पदमग्रेऽपि योज्यम् । तथा अदौर्गत्यं दारिद्र्यं विनापि दौस्थ्यं - दुःखेनावस्थायित्वं । अन्यद्दौस्थ्यं अकिञ्चनत्वं दौर्गत्ये सति भवति, इयं च तदभावेऽपि । For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः तथा अविषास्वादं विषभक्षणमन्तरेण आघूर्णनं मूर्छनं । विषास्वादे हि आघूर्णनं भवत्येव, परमिदं विषास्वादाभावेऽपि । तथा असाध्वसं भयं विना कम्पनं । भये सति कम्प्यत एव, परमिदं भयमन्तरेणाऽपि । तथा न विद्यते आत्मनः - स्वस्य विक्रयः - विक्रीणनं यस्मिंस्तत् अनात्मविक्रयं पारवश्यं - पारतन्त्र्यम् । अन्यद्भि पारतन्त्र्यं आत्मविक्रये सति भवति, इदं चात्मविक्रयं विनाऽपि । तथा न विद्यते जरा - वयोहानिर्यत्र तत् अजरं, जाड्यं - मूर्खत्वम् । अन्यज्जाड्यं जरया भवति, जरायां प्राप्तायां बुद्ध्यभावः संजायते, परमेतज्जरां विनापि जाड्यं येन न किञ्चिच्चेतये । तथा न विद्यते इन्धनं यत्र तत् अनिन्धनं ज्वलनं - दीपनम् । अन्यज्ज्वलनमिन्धनेन भवति, इदं च तदभावेऽपि । तथा न लग्नो ग्रह: - : - भूतादिर्यत्र तत् अलग्नग्रहं, उन्मादनं उन्मादः - उन्मत्तता । अन्यदुन्मादनं ग्रहे लग्ने सति स्यात्, इदं च अलग्नग्रहम् । तथा न विद्यते वात्यायाः - वातसमूहस्य आघातः- आस्फोटनं यत्र तत् अवात्याघातं, उद्भ्रमणं-इतस्ततो मनोंदोलनरूपा भ्रमिः । अन्यदुद्भ्रमणं पर्णादेर्मण्डलाकृत्या ऊर्ध्वगमनं वात्याघातेन भवति, इदं च वात्याघाताभावेऽपि । तथा न विद्यते मौनंअभाषणव्रतं यत्र तत् अमौनं, मौक्यं - मूकता । अन्यन्मौक्यं मौने सति भवति, इदं च मौनाभावेऽपि । तथा न हीने - शब्दाग्राहके श्रुती - कर्णौ यत्र तत् अहीनश्रुति ईदृशं बाधिर्यं बधिरता । अन्यस्मिन् बाधिर्ये श्रुती हीने भवतः, परमिदमहीनश्रुतित्वेऽपि । तथा न नष्टे दृष्टी यत्र तदनष्टदृष्टिकं, अन्धत्वम् । अन्यदन्धत्वं दृष्टौ नष्टायां भवति, परमिदं दृष्टेः सद्भावेऽपि, "कामान्धो नैव पश्यति " [ ] इति वचनात् । तथा न स्खलिताः - प्रतिहता मनोरथा:अभिलाषा यत्र तत् अस्खलितमनोरथं मनः स्तम्भनं - अन्यत्र मनसो आगमनम् । अन्यन्मनः स्तम्भनं स्खलितमनोरथत्वे भवति, इदं च अस्खलितमनोरथेत्वेऽपि । तथा न विद्यते मन्त्रःमहाबीजादिर्यत्र स अमन्त्रः, आवेशः - व्यन्तरादेर्मनसि प्रवेशः । अन्यो हि आवेशो मन्त्रस्मरणाद् भवति, अयं तु मन्त्राभावेऽपि । यद्वा, अमन्त्र इति न मन्त्रगम्य इत्यर्थः । अन्योहि आवेशो मन्त्रसाध्यो भवति, अयं त्वनुरागरूपः आवेशो न मन्त्रैः शम्य इति भावः ? स्मरातुराणां हि प्रियाया अप्राप्तौ एता अवस्था भवन्त्येवेति । - 97 सुस्थिताः-स्वसुखावस्थायां स्थिता ये जनास्तेषां दुर्जन इव दुःखोत्पादकत्वात् खल इव यः स तस्मै, मनोजन्मने - मनोभवाय सर्वथा - सर्वप्रकारेण नमः -प्रणामोस्स्तु दुर्जनस्यापि नमस्करणीयत्वात् । यस्य मनोजन्मन एवंविधः - पूर्वोक्तो व्यापार:- चेष्टा इति मनसि अवधारयन्-चिन्तयन्, सर्वाङ्गेभ्यः सकलप्रतीकेभ्यो भूषणानि - हारादीनि अवतार्यउत्तार्य तस्मै-तद्वार्त्तानिवेदिने पथिकाय सदयं सकृपं यथाभवति तथा अदात्-ददौ । च-पुनः तैस्तैः-अद्भुतावेदकैरालापैः - पान्थं कथमपि कालं स्थित्वा, अथ - अनन्तरं For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: इमं-तत्कथाकथकं पान्थं कथमपि महता कष्टेन प्रस्थितं-प्रस्थानमनतिक्रम्य यथाप्रस्थितं यस्मै देशाय प्रस्थितोऽभूत्तं देशं प्रेषयामास-मुमोच । याहि स्वैरं स्वदेशमिति । स्वयमपि तत्कालान्तरालमिलितैर्नक्षत्रैरिव सार्द्रमृगशिरोहस्तैः सश्रवणचित्रकृत्तिकोपस्करवाहिभिः पापद्धिकपरिजनैरनुगम्यमानो राजा निजावासमयासीत् । ततः प्रभृति च तस्मिन् प्रेषिते सति स्वयमपि राजा-नलः तत्कालं-तत्क्षणादन्तराले-अध्वमध्ये मिलितैः-समन्वितैः1 पापद्धिकपरिजनैरनुगम्यमानः-अनुस्रियमाणः निजावासं-निजहर्म्यमयासीत्-अगात् । किम्भूतैः पापद्धिकपरिजनैः ? सार्द्राणि-सानत्वात् श्च्योतन्ति मृगशिरांसि-हरिणमूर्जानोरे येषु तथाविधा हस्ता येषां ते तैः । तथा सश्रवणां-सकर्णी चित्रस्य-चित्रका यस्य कृत्तिकां-त्वचं उपस्करं च-मृगयोपयोगिपाशादि वहन्ति ये ते तथाविधैः । आर्द्रशब्दो भाववचनः । क: कैरिव राजा ? नक्षत्रैरिव । यथा राजा चन्द्रोऽपि तस्मिन्-ज्योतिष्प्रसिद्ध काले-कलासमूहे अष्टशतीलक्षणे यदन्तरालं तत्र मिलितैर्नक्षत्रैरनुगम्यमानो निजावासं-वारुणीं गच्छति । किम्भूतैर्नक्षत्रैः ? सह आर्द्रया नक्षत्रेण वर्तत इति सार्द्र, मृगशिरो हस्तश्च नक्षत्रं येषु तानि तैः । तथा श्रवणश्च चित्रा च श्रवणचित्रं समाहारद्वन्द्वः । सह श्रवणचित्रेण वर्तन्त इति सश्रवणचित्रास्ताश्च ताः कृत्तिकाश्च तासामुपस्करं-समवायं वहन्ति यानि तानि तथा तैः । ततः प्रभृति च-यद्दिने तद्वार्ता पथिकाच्छुश्राव तद्दिनादारभ्य हृद्योद्यानमरुत्तरङ्गितसरित्तीरे? तरूणामधस्तल्पेऽनल्पसरोजिनीनवदलप्रायेऽपि खिन्नात्मनः । धीरस्यापि मनाङ्मनस्तृणकुटीकोणान्तराले बला ल्लग्नोऽस्येति विभाव्यते परवशैरङ्गैरनङ्गानलः ॥ 63 ॥ हृद्योद्यानेति । शार्दूलविक्रीडितम् । धीरस्यापि-दृढस्यापि अस्य-नलस्य मन एव तृणकुटीकोणान्तरालं-कायमानानं मध्यं तस्मिन् बलात्,-प्रसह्य परवशैः-अस्वाधीनैरङ्गैःप्रतीकैः साधनभूतैरनङ्ग एव अनल:-वह्निः, अनङ्गानलो मनाक्-स्तोकं लग्न इति 1. समवेतैः anU0 / 2. हरिणमूर्धानो anU0 / दैन् Education इन्तेन.1. अपि नास्ति anU0 / 2. प्रावृषेण्य: anU0 / 3. तत्किरीटस्य anU0 / Page #244 -------------------------------------------------------------------------- ________________ प्रथम उच्छ्वासः 99 विभाव्यते-ज्ञायते । परवशांगत्वे हेतुमाह- कथम्भूतस्य अस्य ? हृद्यानि - मनोज्ञानि यानि उद्यानानि तेषां सम्बन्धी यो मरुत् - वायुस्तेन तरङ्गिता - उत्कल्लोलीकृता या सरित्तस्यास्तीरे - तटे तरूणां-शाखिनामध:-अधोभागे अनल्पानि - बहूनि यानि सरोजिनी वनदलानि-पद्मिनीखण्डपत्राणि तेषां प्राय: - बाहुल्यं विद्यते यस्मिंस्तत्तथाविधेऽपि तल्पे - शय्यायां खिन्नःखेदापन्न आत्मा-शरीरं यस्य स तस्य । तत्र शयितोऽपि न रतिं लभत इत्यर्थः । अन्यस्याऽपि यस्य कस्यचिदङ्गे अग्निर्लग्नो भवति, स किल ईदृग्विधे शीतले प्रदेशे गत्वा शेते, तथाऽस्यापि मनसि कामाग्निर्लग्न इति सम्भाव्यते । हृदयस्य बन्धनं हृद्यम् ॥ 63 ॥ एवमस्य पुनरपि तदभिज्ञान्पृच्छतः पान्थसार्थान्, प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । हरचरणसरोजद्वन्द्वमुद्राङ्कमौलेर्मदनमदनिवासा वासराः प्रावृषेण्याः ॥64 ॥ एवं अमुना प्रकारेण अस्य नलस्य - अथेति - उच्छ्वास प्रान्ते मङ्गलार्थ:, अनन्तरं वा । पुनरपि । भूयोऽपि तां - दमयन्तीमभिजानन्तीति तदभिज्ञास्तान्, पान्थसार्थान्पथिकसमूहान् प्रतिपथं- मार्गं मार्गं प्रति दमयन्तीवार्त्ताभित्याह्रियते द्विकर्मकत्वात् पृच्छे:पृच्छतस्तस्य-नलस्य यूनः क्रमेण परिपाट्या प्रावृषेण्याः प्रावृषिका वर्षाकालीना वासरा:दिनानि यान्ति-गच्छन्ति, प्रावृषि वर्षर्तौ भवः प्रावृषेण्या: 2 / "प्रावृष एण्य" [pA0 sU0 4 / 3 / 18] इति एण्यप्रत्ययः । किम्भूतस्य तस्य ? हरस्य - शम्भोर्यच्चरणसरोजद्वन्द्वं तस्य या मुद्रा - प्रतिबिम्बं सैवाङ्कः - लक्ष्म स मौलौ - किरीटे यस्य स तस्य शम्भुपादपद्मद्वयप्रतिमाङ्कितत्वात् किरीटस्य रे । किम्भूता वासराः ? मदनस्य - कन्दर्पस्य यो मदः - दर्पस्तस्य निवासा:-आवासास्तदुद्दीपकत्वात् तद्दिवसानाम् । मालिनीवृत्तम् ॥64॥ इति 1श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां प्रथम उच्छ्वासः समाप्तः 3 I For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः उच्छ्वास इति गद्यबन्धान्तरे उच्छास इति संज्ञा । यदनेकार्थ :- " उच्छ्वासः प्राणने श्वासे गद्यबन्धान्तरेऽपि च । " [3 / 789] इति । इति वाचनाचार्य श्रीप्रमोदमाणिक्यगणिशिष्य श्रीजयसोमगणितच्छिष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचितश्रीदमयन्तीकथाविवृतौ प्रथम उच्छ्वासः समाप्तः । 100 For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ मूलपाठस्य पाठान्तराणि प्रथम उच्छ्वासः पृ. 4. 1. 'या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदि नः संनिधलां सा सूक्तिधेनुः सरस्वती ॥ ' इति श्लोक : क्वचित्प्रतौ दृश्यते ni0 pA0 पृ. 6. 1. 'परिस्पन्दि' ni0 pA0 / 2. महत् ni0 pA0 / पृ. 11. 1. सूक्तिरत्नानां ni0 pA0 / 2. वृन्दं वन्दे cau0 ni0 / 3. यन्मध्ये pu0 / पृ. 12. 1. नमस्तस्मै ni0 cau0 / पृ. 15. 1. फलस्यापि pu0 निपा0 / 2. मनुजवृन्दारकवृन्दं pu0 / पृ. 16. 1. महर्षेर्महावंशः pu0 / 2. यत्र ni0 cau0 ; 'तत्र' नास्ति pu0 निपा0 / 3. इव तत्र pu0 निपा0 / 4. सूरयः निपा0 / 5. सत्यवचसो pu0, सत्यवाचितः निपा0 / 6. सुसूमाश्च pu0 निपा0 / पृ. 18. 1. विशदवचसां निपा0 / 2. देवादित्य: ni0cau0 / 3. सुमति निपा0 / पृ. 19. 1. निधि: निपा0 / पृ. 20. 1. उल्लापाः निपा0 / 2. स्वस्थैरालोच्यतां निपा0 / पृ. 22. 1. विश्वम्भराभोगभालस्थलभास्वत्0 pA0 / 2. कथाप्रबन्ध निपा0 / 3. मनोहर: ni0cau0 / 4. जटाजूटबन्धः निपा0 / 5. राजहंसावतंसया pu0 निपा0 / 6. रिंगत् ni0 cau0 / 7. चक्रवालस्य pu0 / 8. साधुव्यवहाररत्नानां ni0 cau0 / 9. धर्मकर्मोपशान्तं pu0 निपा; धर्माधर्मोपदेश निपा; धर्मकर्मणोपशान्त निपा0 / 10. समस्ताधिव्याधि pu0निपा; सर्वव्याधि pu0 निपा; सर्वव्याधि निपा0 / पृ. 24. 1. कुष्ठप्रयोगो निपा0 / 2. पर्वतभूमिषु निपा0 / 3. न तु pu0 / 4. चतुरंगोपशोभिताः निपा0 / 5. इक्षुक्षेत्राणि निपा0 / 6. कुपितकपिकुलाकुलिता ni0 cau0 / 7. ___संतीव्रतापदोषाः cau0 / पृ. 28. 1. मासे निपा0 / 2. च निपा0 / 3. न निपा0 / पृ.29. 1. यत्र च pu0 निपा0 / 2. "समृद्धिवृद्धिवर्धित निपा0 / 3. देग्मप्रापृविभानमङ्गाः cau0 ni0; मप्राप्तविमानसङ्गाः निपा0 / 4. 'राजितदेग् निपा0 / 5. चा सौ ni0 cau0 स निपा0 / 6. स्वर्गलोकान् निपा0 / 7. सर्वत्र महेश्वरः निपा0 / 8. सन्ति धनदलोकपाला: pu0 / 9-9. न विनायकश्च pu0; न विनायकः निपा0 / 10. सत्पुरुषेषु निपा0 / पृ. 30. 1. सवटोप्यटसंकुलः ni0; सटोप्यवटसंकुलः cau0 / 2. "युक्तो pu0 / 3. धातं च pu0 निपा0 / 14-14. नास्ति पाठ: pu0; न प्रजाः निपा0 / For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ 102 दमयन्ती-कथा-चम्पू: पृ. 32. 1. विषयमध्ये cau0 / पृ. 33. 1. निभृतांशु0 ni0 cau0 / 2. "ग्रासग्रहणलालसा: pu0निपा0 / 3. स्खलन्तः खे खेदयन्ति ni0cau0 / 4. मध्ये दिनं ni0 cau0 / 5. "तुरङ्गाः निपा0 / 6. "संगतासु निपा। 7. निपतन्ति pu0 निपा0 / 8. विनिर्मित pu0; निपा0 / 9. स्वर्भूप: निपा0 / 10. बहुलक्षणा cau0 pu0 / 11. नास्ति पाठः pu0 / 12. प्रसादा cau0 / 13. संगीतशाला pu0ni0 cau0 / 14. सुसौगन्धिकप्रसरो pu0; ससौगन्धिकप्रसारा ni0cau0; ससौगन्धिकप्रसरा निपा0 / 15. राजन्ते निपा0 / 16. जलाशयाः pu0 / 17. नास्ति पाठः pu0 / पृ. 36. OM पद्यं नास्ति pu0 / पृ. 36. 1. भक्तिभाजः निपा0 / 2. संनिधाना ni0 cau0 / 3. द्यूतस्थानेषु च द्युतकाराः pu0 / 4. वेश्याङ्गणेषु च भुजङ्गाः pu0 / 5. रम्यहर्म्यतया ni0 cau0 / 6. अव्ययीभावो pu0 निपा0 / 7. वैयाकरणोपसर्गेषु pu0 / 8. करिकपोलेषु pu0 / 9. चित्रकेषु नि: cau0 / पृ. 38. 1. यान्ति pu0 / पृ. 39-40. 1. तस्यां pu0 ni0 cau0 / 2. "प्लवप्लवमान निपा0 / 3. जलधिनिधि निपा0 / 4. विश्वम्भराभोग ni0 cau0 / 5. प्रासाद pu0 ni0 cau0 / 6. दनुलोक निपा0 / 7-7 उपाध्यायोध्ययनविदां, आदर्शो दर्शनीयानां ni0; उपाध्यायोध्ययनविदां, आदर्शो दर्शनानां cau0 / 8. शस्त्रशास्त्रेषु निपा0 / 9. अग्रगण्यः ni0 cau0 / 10. खलवृन्दकन्दकन्दल दावानल नलो pu0; खलवृन्दकन्दलदावानलो नलो ni0 cau0 / पृ. 42 1. मभ्यर्यिमाना pu0 / 2. कर्णे लग्नाः निपा0 / 3. स्वर्गलोकं pu0 ni0 cau0 / 4. सारिद्यूतेषु ni0 चौ; सारङ्तेषु निपा0 / 5. न्यग्रोधपादपेषु pu0' निपा0 / 6. नेत्रकर्त्तनानि निपा0 / 7-7 न प्रजानामासन् pu0 / पृ. 44. 1. धर्मराजा pu0 / 2. 'च' नास्ति ni0 cau0 / 3. 'मण्डप' नास्ति cau0 / 4. कृष्णागरु' निपा । 5. नाङ्गीकृतविश्वम्भराभारोपि निपा0 / 6. समुत्सन्न ni0 cau0 / 7. न pu0 / 8. किञ्च निपा0 / पृ. 48. 1. यस्य च युधिष्ठिरस्येव ni0 चौ; यस्य युधिष्ठिर इव निपा0 / पृ. 49. 1. परमहेलाभिरतोऽपारदारिक: pu0 / पृ. 50. 1. हिमालयः pu0 निपा0 / / पृ. 51. 1. महीपते निपा0 / 2. प्रशस्तप्रशस्तिस्तम्भः निपा0 / 3. पुण्यकर्मारम्भप्ररोहाणाम् निपा0 / 4. सकलभुवनव्यापारनौकर्णधारः pu0 निपा0 / 5. सकलसंसारकासारः ni0pA0 / 6. 'समस्त' नास्ति pu0 / 7. जीवितसमा pu0 / 8. 'प्राणसमः' नास्ति pu0 / 9. सकुलक्रमागत: pu0 / 10. सत्यवाक् निपा0 / 11-11 सालंकायनसूनुः pu0 निपा0 / पृ. 53. 1. द्वेषनिर्मुक्ताचेताः ni0 cau0 / 2. 'च' निपा0 / 3. पार्थिवः स pu0 / 4. अमात्ये ni0 cau0 / 5. प्रौढप्रेम्णि pu0 निपा0 / 6-6. गूढमन्त्रिणि पु; गूढमन्त्रे मन्त्रिणि निपा0 / For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ prathama उछासः 103 7. जननीसमाने निपा0 / 8. प्रियंगुमञ्जरीभासि निपा0 / 9. विलसत् pu0 / 10-10. पराजितसकलसमुद्राम्मसि ni0 cau0 / 11-11. मानित-मानिनीयौवनसर्वस्वः पु; मानितमानिनीजनयौ वनसर्वस्वः ni0; मानितमामानिनीजन-यौवनसर्वस्वः या; मानिनीयौवनसारसर्वस्वः निपा । 12. अनवरतसकल निपा । पृ. 54. 1. समन्वितः ni0 cau0 / 2. बहुशष्पवनमार्गे pu0 निपा0 / 3. स्वगुणं ni0 cau0 / 4. कृतानिमेष नयनविभ्रमाः ni0 cau0 / पृ. 55. 1. विषमरणौ cau0 / पृ. 59. 1. शिञ्चानामुक्तकलहंसका: ni0 cau0 / 2. गुणग्रामं निपा0 / 3. वर्षाः स्त्रियश्च pu0; वर्षाङ्गनाः निपा0 / पृ. 60. 1. यत्र च pu0 ni0 cau0 / 2. जीमूतनूतध्वनि pu0 / 3. कदम्बकस्य निपा0 / पृ. 62. 1. मधुकदम्ब निपा0 / 2. धृततुषारतुषा pu0 निपा0 / पृ. 63. 1. विरहितवधूविद्विपि पु; विरहिवधूविद्विषि निपा0 / 2. विद्राणपंकजसरसि pu0ni0 cau0 / 3. स्वाधीनप्रियाप्रेयासि pu0 / 4. स्फुटकुटजरजः ni0 cau0; स्फुटकुसुमरज: निपा0 / 5. दिग्भासि ni0 cau0 / 6. नास्ति पाठः cau0 / 7. "मेघाङ्क निपा0 / 8. कदम्बस्तम्बालाभ्वितमधुलिहि pu0 / 9. नास्ति पाठः pu0 / 10. 'कुपित निपा0 / 1111. चक्रवाकक्रशि निपा0 / 12. विरहितमनस्विनीमनस्तुदि pu0 / 13. वनराजिनी pu0 / 14. कदाचिदम्भसि ni0 cau0 / 15. विज्ञापयामास pu0 ni0 cau0 / पृ. 67. 1. दंष्ट्राद्वन्द्वं pu0ni0 cau0 / 2. क्रोड: pu0 / पृ. 68. 1. भापयन् pu0 निपा0; भीषयन् निपा0 / 1. छन्नान् निपा0 / 2. वनान्तान् निपा0 / पृ. 69. 1. च तेषु pu0 ni0 चौ; वनेषु निपा0 / 2. द्रुतं मद्वचनमनुष्ठीयतां निपा0 / 3. विनिर्जित' निपा0 / 4. मौलिमिलत् ni0 cau0 / पृ. 70. 1. हयानां गुणैः निपा0 / पृ. 71. 1-1. मृगवागुरावाहिभि: pu0 / 2. पापद्धिकपुरुषैः निपा0 / 3. दुरादुन्नमितकन्धरैः pu0 ni0 cau0 / 4. तथोर्ध्व ni0 cau0 / 5. पवनकम्पितं ni0 cau0 / 6. कोलाहलव्याजेन निपा0 / 7. "तरुणतरुदेग् pu0 निपा0 / 8. 'बिन्दुवर्षवाहिभिः pu0 ni0 cau0 / 9. अर्ध्य ni0 cau0 / 10. उद्भूत निपा; उद्धुत pu0 / 11. भृगांगनारव' pu0 निपा0 / 12. देगनन्तकन्द' निपा0 / पृ. 73. 1. केचिदुद्यतपरश्वधा pu0; केचिदुद्यतपश्व निपा; कतिचिदुद्यत्परश्वधा निपा0 / 2. केऽपि ni0 cau0 / 3. केऽपि pu0 ni0 cau0 / 4. शिवागमावतिनो ni0 cau0; / शिवागमानुसारिणो निपा0 / 5. प्रवालाः ni0cau0 / पृ. 74. 1. अनेकधारयातिपातिनः ni0 cau0 / 2. कूजन्त: pu0 ni0 cau0 / पृ. 75. 1. प्रकाशैरलं निपा0 / 2. शरसंधातधातधूर्णितायां निपा0 / 3. zrayante ni0 cau; zrayanti For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ 104 दमयन्ती-कथा-चम्पू: pu0 / 4. नेत्राश्चित्रका: ni0 cau0 / 5. निर्जित' ni0 cau0 / पृ. 76. 1. शशक' ni0 cau0 / 2-2. 'तरुणतमालदेग् निपा0 / 3. चक्रायोपरि; चक्रोपरि निपा0 / 4. कुप्यन्तं निपा0 / 5. पुच्छं निपा0 / 6. स्तम्बकदम्बभाजि निपा0 / 7 पंकिलपल्वलजलप्रदेशे pu0 / 8. शूरशूकरं pu0 ni0 cau0 / 9. दवदहनदग्धमद्रिं निपा0 / पृ. 77. 1. 'स राजा' नास्ति पाठ: pu0 ni0 cau0 / 2. पतत्रिभिः ni0 cau0 / 3. अभिववर्ष निपा0 / 4 चलतर pu0 ni0 cau0; द्रुततर निपा0 / 5. क्रोड: pu0 / 6. परमो ni0 cau0| पृ. 78. 1. मंडलोत्पादकंपं ni0 cau0 / 2. विस्मयेनैष ni0 cau0 / 3. हित्वा निपा0 / 4. सालमूलं निपा0 / पृ. 79. 1. तत्र स्थितं निपा0 / 2. आन्दोलयन्तः ni0 cau0 / 3. "तनुलता ni0 cau0; तरुलता' pa0 / 4. वहन नास्ति पाठः निपा0 / 5. किसलयन्तः: कलयन्तः निपा0 / पृ. 79-80. 1. करालकालकौलेयक ni0 cau0; करालकाककौलेय निपा0 / 2. दृषत् ni0 cau0 / 3. पृष्ठधाविते ni0 cau0; / 4. 'परितः' नास्तिपाठः निपा । 5 मृगवधान्व्याधान् pu0; मृगवधव्यधान्; मृगवधव्याधीन् निपा0 / 6. नास्ति पाठः cau0 / 7. "रुतेषु निपा0 / 8. विघट्टितार्भककुरङ्गकुटुम्बिनी ni0 cau0; विघहितार्भककुरङ्गकुटुम्बिनी pu0 / 9. वनराजिषु ni0 cau0 / 10-10 "खुरशिखरशिखोत्रवातदेग् ni0 cau0 11. अम्बरतले pu0 / 12-12 परिप्राणावमूर्छित निपा0 / 13. पुनः पुनः ni0 cau0 / 14. अकस्मात्सकंपं pu0 / 15. कपिकुलकलाप निपा0 / 16. तरुतरुणमञ्जरी ni0 cau0 / 17. उद्वेजिते ni0 cau0 / 18. नास्ति pu0 / 19. सरससरलशाल ni0 cau0; सरसशालदेग् pu0 / 20. अश्रमभाजि निपा0 / पृ. 81. 1. परिकुथत् pu0 ni0 cau0 / पृ. 82. 1. सविस्मयमेवमेष ni0 / 2. तथा यथा निपा0 / पृ. 83. 1. महनीया महानुभावा ni0 cau0 / 2. अवधार्य ni0 cau0 निपा0 / 3. उपसृत्य pu0 निपा0; समभिसृत्य निपा0 / 4. पृष्टव्योसि pu0 / 5. उपविश्य निपा0 / 6. कांचिदपूर्वां ni0 cau0 / 7. 'स्वां' नास्ति cau0 / 8. मुहूर्तमेकमत्र pu0; मुहूर्तमेकमेकत्र निपा0 / 9. अनुभवाय: निपा0 / 10. एवं इत्येनमवादीत् pu0 / 11. कथानकाकर्णनरसिक निपा0 / 12. स्वयमप्युपविश्य pu0 निपा0 / पृ. 85. 1. च नासौ pu0; नासौ निपा0 / 2. 'विरञ्चि ni0 चौ । 3. सेव्यतया सेव्यते निपा0 / 4. हारीतदेग् नास्ति cau0 / पृ. 87. 1. शोणमरीचिचय ni0 चौ; तारशोणमणिमरीचिनिचय' निपा0 / 2. "सुगन्ध निपा0 / 3. अध्वरोधि pu0 निपा0 / 4. विश्रम्यता निपा0 / For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ prathama उच्छ्वासः पृ. 88. पृ. 91. पृ. 92. पृ. 93. पृ. 94. पृ. 95. पृ. 96. पृ. 98. पृ. 99. 105 1 देग् विन्याससाधु निपा0 / 2-2 चारुचामर' ni0 cau0; 'चारु चामीकरचामरदेग् ni0 pA0 / 3. 'कन्दल pu0 / 4. 'मयूरात pu0 / 5. चापवक्रभ्रूः निपा0 / 6. तदेव ni0 cau0 / 7. न्यग्रोधपादपच्छायामण्डपं cau0 निपा0; न्यग्रोधपादपतच्छायामण्डपं निपा0 / 8. चालोक्य ni0 cau0 / 9. विचिन्तितवानस्मि pu0 / 1. यस्यास्ये उरगप्रभोरिव भवेज्जिह्वासहस्रद्वयं pu0; यस्य स्यादुरगप्रभोरिव मुखे जिह्वासहस्रद्वयम् निपा0; यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रं मुखे निपा0 / 2. मध्वगं ni0 cau0 / 3. 'उदीचीननरपते pu0; उदीचीनं नरपतेः निपा । 4. z लायमान देग् cau0 / 5. कथावशेषालायः ni0 cau0 1. भुजद्वया निपा0 / 1-1 तत्श्रवणाद्देवोल्लसद्बहल' pu0 / 2. पुरतः निपा0 / 3. 'केयं' इति क्वचित्पुस्तके नास्ति निपा0 / 4. 'मूकेनेव' नास्ति निपा0 / 5. 'मूढेनेव' नास्ति pu0 cau0 / 6. संजातान्धतमसेनेव निपा0; नास्ति पाठ: cau0 / 7. विषघूर्णितेनेव pu0 निपा0 / 8. मोहसंस्तभ्भितेनेव निपा0 / 1. त्वया चाद्य निपा0 / 1. पाथः निपा0 / 2. सुरूपामृतं pu0 / 1. अलग्नं ग्रहमुन्मादनम् निपा0 / 2. अहीनश्रुतिर्बाधिर्यम् pu0 / 3. सर्वथा नमः सुस्थितजनदुर्जनाय मनोजन्मने ni0 cau0 / 4. स्थित्वा स च निपा0 / 5. 'अथ' नास्ति निपा0 / 6. संप्रेषयामास निपा0 / 1. सरस्तीरे निपा0 / 2. 'नवदलप्राये ni0 cau0 / 1. श्री त्रकममह' cau0; श्री विक्रमभट्ट ni0; श्री भट्टत्रिविक्रम निपा0; समविषम कविश्री त्रिविक्रम निपा । 2. हरचरणसरोजांक: pu0 निपा0 / 3. नास्ति pu0 / For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः अथ द्वितीयोच्छ्वासव्याख्या विधीयते । अथ कदाचिदवगलद्बहल परिमलमिलदलिकुलाकुलितकुटजकदम्बकुसुमकर्णपूरशून्यकाननासु,विश्राम्यन्मदमुखरमयूररसनावलीकलक्वणितासु, विरलतरतडिल्लताललितलावण्यासु, विगतहंसद्विजराजिषु, पतत्पयोधरासु, क्षीणशुक्रासु, वृद्धास्विव गतप्रायासु वर्षासु, रतिमकुर्वाणो मदकलकलहंसहासहारिण्यामुत्सुकरैतरुण्यामिवागतायां , शरदि द्विरदमदगन्धसन्धानवासितासु5 कुसुमित सप्तच्छदच्छायासु विस्फूर्जति रोषोघुषितकेसरकरालकण्ठे कण्ठीरवकदम्बके , गृहदीर्घिकामृणालिकाकाण्डखण्डनविरामरमणीयमुन्नदत्सु शरत्समयप्रवेशमङ्गलमृदङ्गेष्विव हंसमण्डलेषु, स्मरशरनिकरनिर्मथितपान्थप्रहार' रुधिरनिष्यन्दबिन्दुसंदोह इव वनस्थलीपून्मिषति बन्धुरबन्धूककुसुमप्रकरे, प्रसरन्तीषु शरल्लक्ष्मीप्रवेशवन्दनमालासु11 निःशङ्कशुककुलावलीषु, श्रूयमाणासु स्मरराजराज्यविजयघोषणासु पक्वकलमगन्धशालिपालिकाबालिकाहर्षगीतिषु, शरच्छ्री12कटाक्षेषून्मीलत्सु नीलनीरजेषु13, क्वणति वर्षावधूप्रस्थानपटहे षट्चरणचक्रवाले, प्रभात इव घनतिमिरविरामरमणीये जाते जलनिधिशयनशायिशाङ्गिनिद्राद्रुहि विनिद्रसान्द्रसरससरोजराजिराजितसरसि शरत्समये स महीपतिः समासन्नवनविहारि14किन्नरमिथुनेन गीयमानमिदमनश्लीलं For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ 107 द्वितीय उवासः श्लोकत्रयमशृणोत् । अथेति । अथ-अनन्तरमिति सति स महीपतिः-नलः कदाचित् समासन्नवनेनिकटकानने विहारि-विचरणशीलं यत् किन्नरमिथुनं तेन गीयमानं-रागविशेषेणोच्चार्यमाणमिदमिति वक्ष्यमाणमनश्लीलं-अग्राम्यं श्लोकत्रयमशृणोत्-आकर्णितवान् । "स्त्रीपुंसयोश्च युग्मं मिथुनं परिरुध्यन्ते' सद्भिः" [2 / 700] इति हलायुधः । किं विशिष्टो महीपतिः? मदेन-कमलदलास्वादनोत्पन्नगर्वेण कला:-मधुरस्वरा ये कलहंसा:राजहंसास्त एव हासस्तेन हारिण्यां-रम्यायां तरुण्यां-अभिनवायां आगतायां-प्रवृत्तायां शरदिशरत्काले उत्सुक:-उत्कः । शरदि कस्यामिव ? आगतायां-रागात् स्वयं प्राप्तायां तरुण्यांयुवत्यामिव उत्सुक इत्यत्रापि योज्यम् । किम्भूतायां तरुण्याम् ? मदेन-क्षीबतया तरुणिमोद्रेकेण वा कलकल:-कोलाहलो यस्याः सा तथा । अभ्रत्वात्2 हंसोपमौ हासहारौस्मितमुक्तालते स्तोऽस्यामिति मत्वर्थीये कर्मधारयः । वरं, मत्वर्थीयाबहुव्रीहिरिति प्रायिकमेतत्, तेनाऽत्र कर्मधारयः । किं विदधान: ?-अकुर्वाणः, काम् ? रति-चित्तासक्तिं, कासु ? वर्षासु, किम्भूतासु ? 'गतप्रायासु' गतोऽतीतः प्रायः-बाहुल्यं यासां तास्तासु स्वल्पशेषासु । पुनः किम्भूतासु वर्षासु ? अवगलन्-विस्तरन् बहल:-निविडो यः परिमल:-आमोदस्तेन मिलत्-पुञ्जीभवत् यदलिकुलं-भृङ्गश्रेणिस्तेन आकुलितानि-व्याप्तानि यानि कुटजाश्च कदम्बाश्च तेषां कुसुमानि तान्येव कर्णपूरा:-उत्तंसास्तैः शून्यानि-रहितानि काननानि यासु तास्तासु । वर्षोदय एव तेषां पुष्पणात्, तदानीं तु गतप्रायत्वात् तासां तदसम्भवः । तथा विश्राम्यत्-विरमत् मदेन मुखराणां-वाचालानां मयूराणां या रसनावलीजिह्वाश्रेणिस्तस्याः कलं-मधुरं क्वणितं-शब्दितं यासु । वर्षोदये हि ते केकायन्ते, न प्रान्ते मदाभावात् । तथा विरलतरं-क्वचित् क्वचिद्विद्यमानं तडिल्लतानां ललितं-मनोज्ञं लावण्यंसौन्दर्यं यासु स्तोकविद्युदुद्योतासु । तथा विगता-व्यपेता हंसद्विजानां-सितच्छदपक्षिणां राजि:- श्रेणिर्यासु । तथा प्रान्तत्वात् पतन्त:- भ्रश्यन्तः पयोधरा:-मेघा यासु । तथा क्षीण:निःप्रभः शुक्राख्यो ग्रहो यासु । वर्षासु कास्विव ? वृद्धास्विव । तदा तासु रतिसम्भोगमकुर्वाणः । किम्भूतासु वृद्धासु ? गतं प्रकृष्टं अयमिष्टफलं दैवं यासां तास्तासु । तथा कुसुमैः-पुष्पदामभिः कर्णपूरैश्च शून्यं-रहितं कं-शिरः, आननं च-मुखं यासां तास्तासु । तथा विश्राम्यन् मदमुखरमयूखं-मधुररवं रसनावल्या:-काञ्च्याः क्वणितं यासु । तथा विरलतरं तडिल्लतावत् ललितं-मधुराङ्गविन्यासः, लावण्यं च-लोचनलेह्यकमनीयगुणो यासां तास्तासु । तथा व्यपेतहंसशुभ्रदन्तराजिषु । तथा पतत्कुचासु । तथा क्षीणं-गर्भसंभवाभावात् 1. परिकथ्यते अनू. / 2. शुभ्रत्वात् अनू. For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 108 दमयन्ती-कथा-चम्पू: विनष्टं शुक्र-वीर्यं यासु । न पुनः क्षीणं-निवृत्तं वीर्यं यास्विति व्याख्येयम् । पुंसां वीर्य स्त्रीणां रज इति प्र्सिद्ध्ः। अत एव न विद्यते बलं-वीर्यं यासामिति अबलाः । रसनाशब्दः काञ्चीपक्षे न परं तालव्यो दन्त्योप्यस्ति, तथा च विश्वप्रकाश:-"रसना काञ्चिजिह्वयोः" [न-तृतीय 30] इति । "रसति तां रसना रसकान्तौ सौत्रः" इत्यमरटीकाऽपि [ ] / ____ka सति श्लोकत्रयमशृणोदित्याह-कुसुमिता:-पुष्पिता ये सप्तच्छदास्तेषां छायासु कण्ठीरवकदम्बके-सिंहच्छन्दे विस्फूर्जति सति-आस्फालनं कुर्वति सति । किम्भूते कण्ठीरवकदम्बके ? रोषेण उद्युषिता-उच्छ्वसिता ये केसरा:-स्कन्धरोमाणि तैः कराल:रौद्रः कण्ठः-ग्रीवा यस्य तत्तथा तस्मिन् । किम्भूतासु छायासु ? सन्धानं-सन्धिमैत्रीसादृश्यमिति यावत् द्विरदमदगन्धस्य यत्सन्धानं तेन वासितासु-सुगन्धिषु । द्विरदमदगन्धसम्बन्धावसितासु इति पाठे द्विरदमदगन्धस्य सम्बन्धादवसितासु-द्विरदमदगन्धोऽयमिति प्रत्यभिज्ञया ज्ञातासु । शरदि सप्तच्छदाः पुष्पन्ति ते च मदगन्धयः, ततो गजभ्रान्त्या सिंहास्तत्र सरोषं विस्फूजितं कुर्वन्तीति भावः । पुनः केषु सत्सु ? हंसमण्डलेषुसितच्छदश्रेणिषु गृहदीर्घिकासु-गृहवापीषु या मृणालिका:-कमलिन्यस्तासां यत्काण्डं-नालं तस्य खण्डनाय योऽसौ विरामः-अन्तरान्तरा निवृत्तिरर्थान्नादस्यैव । यद्वा,2 गृहदीर्घिकामृणालिकाकाण्डखण्डनस्य यो विरामः-निवृत्तिस्तेन रमणीयं-रम्यं यथा भवति, तथा उन्नदत्सु-कूजत्सु सत्सु । स्थित्वा स्थित्वा मृणालं चर्वन्ति तत्कषायसंशुद्धकण्ठाश्च नादं कुर्वन्तीत्यर्थः । अत एव किम्भूतेषु ? शरत्समयस्य-शरत्कालस्य प्रवेशे-समागमने मङ्गलमृदङ्गा इव ये ते तथा तेषु । अन्योऽपि यदा राजादिरागच्छति तदा मङ्गलमृदङ्गा वाद्यन्ते, तथा शरत्समयस्य प्रवेशे अमी नदन्तो राजहंसा एव मङ्गलमृदङ्गा इति । पुनः कस्मिन् सति ? वनस्थलीषु बन्धुरः-मनोहरो यो बन्धूकानां कुसुमप्रकरः-पुष्पसमूहस्तस्मिन् उन्मिषति सति-विकसति सति । उत्प्रेक्ष्यते-स्मरस्य ये शरनिकरा:-उन्मादनमोहनतापनशोषणमारणाख्यास्तैनिर्मथिताः-हता ये पान्थाः-विरहिणः पथिकास्तेषां प्रहारात्क्षतस्थानाद् यो रुधिरनिस्यन्दः-रक्तक्षरणं तस्य यो बिन्दुसन्दोहस्तस्मिन्निव । बन्धूककुसुमानां लौहित्याद्विरहिजनरुधिरत्वेनोपमानम् । पुनः कासु सतीषु ? निश्शङ्काःहननाभावानिर्भया ये शुकास्तेषां यत्कुलं-समूहस्तस्य या आवल्य:-पंक्तिरचनया श्रेणयस्तासु प्रसरन्तीषु-प्रवर्त्तमानासु सतीषु । किम्भूतासु ? शरल्लक्ष्म्याः प्रवेशे वन्दनमाला-तोरणोपरि मङ्गल्यदामेव यास्तास्तासु । अन्यस्यापि नृपादेः प्रवेशे वन्दनमालां बन्ध्यत एव, तथा शरल्लक्षम्याः प्रवेशे शुकपंक्तय एव वन्दनमालायन्ते । पुनः कासु सतीषु ? पक्वस्य 1. सिंहवृन्दे अनू. / 2. तेन यद्वा anu. / For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ 109 द्वितीय उच्छ्वासः कलमस्य श्वेतशाले गन्धशालेश्च पालिका-रक्षिका बालिकास्तासां या हर्षगीतयः-प्रमोदात्रागसम्बद्धवागुल्लापास्तासु श्रूयमाणासु सतीषु । किम्भूतासु ? स्मरराजस्य-कन्दर्पनृपस्य राज्ये-एकातपत्रत्वे विजयघोषणा इव यास्तासु । अन्यस्यापि राज्यप्राप्तौ जयघोषणा क्रियते, तथा शरदि स्मरेण राज्यं प्राप्तं तत्रैतद् बालिकागानं जयघोषणाप्राप्तमिति । पुनः केषु, सत्सु? नीलनीरजेषु-नीलोत्पलेषु उन्मीलत्सु-विकसत्सु सत्सु । किम्भूतेषु ? शरच्छ्रियःशरल्लक्ष्म्याः कटाक्षा इव-भ्रूविक्षेपा इव ये ते तथा तेषु । विकसन्नीलकमलानि शरच्छ्रीकटाक्षा इव इति । पुनः क्व सति ? षट्चरणचक्रवाले-भ्रमरवृन्दे क्वणति सतिगुञ्जति सति । किम्भूते ? वर्षावध्वः प्रस्थानपटह इव-उच्चलनपणव इव यत्तत्तस्मिन् । अन्योऽपि नृपादिर्यदा चलेत् तदा प्रास्थानिक: पटहो वाद्यत एव, तथा वर्षावधूः प्रस्थिता तत्रामी भृङ्गाः पटहवादनकृत्यं कुर्वन्तीति । पुनः क्व सति ? एवं विधे शरत्समये जाते सति । किम्भूते शरत्समये ? घन एव-मेघ एव तिमिरं तस्य यो विराम:-अपसरणं तेन रमणीयः रम्यस्तस्मित् । शरदि मेघानां निवृत्तेः । कस्मिन्निव ? प्रभात इव । किम्भूते प्रभाते ? घनं-निविडं यत्तिमिरं-अन्धकारं तस्य विरामेण रमणीयं तस्मिन् । पुनः किम्भूते ? जलनिधिरेव-अब्धिरेव शयनं-स्थानं तत्र शेते अभीक्ष्णमिति जलनिधिशयनशायी यः शाई-विष्णुस्तस्य निद्रायै द्रुह्यतीति जलनिधिशयनशायिशाङ्गिनिद्राध्रुट तस्मिन् । शरदि प्राप्तायां हरेर्जागरणात् प्रभातेऽपि निद्राद्रोह्ः। पुनः किम्भूते ? विनिद्राणि-विकस्वराणि सान्द्राणि-घनानि सरसानि-समकरन्दानि यानि सरोजानि-पद्मानि तेषां राज्या-पंक्त्या राजितं सरो यस्मिन् स तथा तस्मिन् । शरदि धान्यानामुत्पत्तेः1 प्रभातेऽपि विनिद्रसान्द्रसरोजराजितसरस्त्वं च भवतीति शरत्प्रभातयोस्त्रिभिर्विशेषणैः साम्यं दर्शितम् । अथ श्लोकत्रयमेवाह धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् ॥ प्रासादास्त्रीसखाः पौराः केदारांश्च कृषीबलाः ॥ 1 ॥ नमिताः फलभारेण नमिताः शालिमञ्जरी:1 ॥ केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ 2 ॥ प्रावृषं शरदं चापि बहुधाकाशहारिणीम् ॥ विलोक्य नोत्सुकः कः स्यान्नरो नीरजसङ्गताम् ॥ 3 ॥ 1. पङ्कजानामुत्पत्ते अनू. / For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ 110 दमयन्ती-कथा-चम्पू: .धन्या इति । शरदि-शरत्काले धन्याः-पुण्यवन्तः पौरा:-पुरनिवासिलोकाः प्रासादान्-हाणि कृषिबलाश्च-कर्षकाः केदारान्-क्षेत्राणि सेवन्ते-आश्रयन्ते । किम्भूताः सन्तः ? उभये स्त्रीणां सखायः-मित्राणि स्त्रीसखाः स्त्रीभिः सहिता इत्यर्थः । "राजाहः सखिभ्यष्टच्" [pA0 sU0 5 / 4 / 91] / किम्भूतान् प्रासादान् ? प्रोल्लसन्त्यः-दीप्यमानाश्चित्रशालिकाः-सालेख्यभूमिकाः येषु ते तान् । किम्भूतान् केदारान् ? प्रोल्लसन्त्यश्चित्रा:-बहुविधाः शालयो येषु ते तथाविधान् ॥ 1 ॥ कुतः स्त्रीसखा: ? इत्याह नमिता इति । अनुष्टुप् । हि:-यस्मात् कारणात् शरदि दारेषु-कलत्रेषु के निःस्पृहाः-निरभिलाषाः स्युः ? अपितु न केऽपि, सर्वेऽपि स्त्रीषु साभिलाषा भवन्तीत्यर्थः । किं कुर्वतः ? फलभारेण नमिताः-वक्रिताः कुटिलीभूता न च मिता:-स्तोकाः, भ्वीरित्य्र्थ्ः। केदारेषु-क्षेत्रेषु शालिमञ्जरी: पश्यन्तः-अवलोकयन्तः तदर्शनं हि उद्दीपनविभावः, अतएव यामिनीषु साभिलाषत्वम् ॥ 2 ॥ प्रावृषमिति । वृत्तम् । ईदृग्विधां प्रावृष-वर्षाकालं शरदं च-शरत्कालं रमणीयत्वात् बहुधाः-पुनः पुनर्विलोक्य को नरः-पुरुषो नोत्सुक:-प्रियामिलनाय नोत्कण्ठितः स्यात् ? अपितु सर्वोऽपि । किम्भूतां प्रावृषम् ? आकाशं हरतीत्येवं शीला तां मेघैः कृत्वा व्योम्नस्तिरोधायिनीम् । किम्भूतां शरदम् ? काशैः-काशपुष्पैर्हारिणी-मनोज्ञां, तदानीं तेषामुत्पत्तेः । पुनः किम्भूतां प्रावृषम् ? नीरजसं-नि:पांशुम् । पुनः गतां-अतिक्रान्ताम् । किम्भूतां शरदम् ? नीरजैः सङ्गताम्-पौः अन्विताम् ॥ 3 ॥ अनेन मृदुमूर्छनातरङ्गरङ्गिताक्षरेण श्रवणपथप्रथमप्रियातिथौ श्लोकत्रयेण विषविषमविषयवैरस्यव्रतव्रततिकठिनकुठारे3, दारपरिग्रहपराङ्मुखोऽपि शृङ्गारशिखरमुत्तुङ्गमारोप्यमाण स्तदेवोद्यानममन्दमन्दारमकरन्दामोदमत्तमधुकर मधुरझंकाररमणीयमुपसर्तुमारभत । __ अनेन श्लोकत्रयेण दाराणां यः परिग्रहः-स्वीकारस्तस्मात् पराङ मुखोऽपिविमुखोऽपि कः स्त्रिय परिणेष्यतीत्यभिप्रायवानपि नलः उत्तुङ्ग-उच्चस्तरं शृङ्गारशिखरंशृङ्गारगिरिशिखरं आरोप्यमाण:-नीयमानः शृङ्गाररसनिर्भरीक्रियमाणस्तदेवोद्यानं-यस्मिन्नुद्याने स पथिको मिलित आसीत् तदेव वनं उपसर्तु-गन्तुमारभत-आरेभे । किम्भूतेन श्लोकत्रयेण ? मृद्व्यः-नीचैः स्वरा या मूर्धना:-गलनालकृतघोलनाः स्वरसारणास्तासां ये 1. शृङ्गारशृङ्गं anuu.| For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः तरङ्गाः-परम्परास्तै रङ्गितानि - शोभमानानि अक्षराणि - वर्णाः यस्मिंस्तत्तेन । तथा श्रवणपथेकर्णमार्गे प्रथमं - पूर्वं प्रियातिथिरिव - वल्लभपथिक इव यत्तत्तथा तस्मिन् पथिको यथा पूर्वं पथि प्रवर्तते तथेदं श्लोकत्रयं नलस्य श्रवणपथे पथिकवत्तदानीमेव प्रवृत्तं न तु पूर्वं कदाचित् कृत्मित्य्र्थ्ः। अतएव प्रियातिथिसमानत्वं तेषां विषवद् विषमाः - दुःपरिणामा ये विषयाः-शब्दादयस्तेषां वैरस्ये- निःस्वादत्वे यद्व्रतं एतान्न भोक्ष्यं इत्येवं रूपं तदेव व्रतति:-वीरुत्तत्र कठिन:- तीक्ष्णधारः कुठारः - परशुरिव यत्तत्तथा तस्मिन् । एतस्मिन् श्लोकत्रये श्रुते विषयविरक्तताव्रतं निवर्तत इत्यर्थः । किम्भूतमुद्यानम् ? अमन्दः - बहुलो यो मन्दारमकरन्दानां-कल्पवृक्षपुष्परसानां आमोदः-परिमलस्तेन मत्ता - दृप्ता ये मधुकरास्तेषां यो मधुरझङ्कारस्तेन रमणीयं- रम्यं, मधुपानमत्ता मधुपा मधुरं तत्र गुञ्जन्तीत्यर्थः । प्रथमसम्मुखप्रेङ्खितेन चलच्चन्दनामोदनन्दिनान्दोलन 'वेगवित्रस्तकुसुमिततरुशिखरसुप्तसुरतश्रमखिन्नकिन्नरी निबिडतरपरिरभ्यमाणकिन्नरनमस्कृतेन क्रीडाकमलदीर्घिका तरङ्गोत्सङ्गतरुणतामरसरसविसरोद्गारहारिणा यौवनमदनिरुद्धनैषधी 4 धम्मिल्लवल्लरीचलनविलास "लासकेन वनमारुतेनोत्पुलकिततनुः स्तोकमन्तरमतिक्रम्य' 'देव, भवद्वैरिवधूवदने वने च नारंगतरूपशोभे भान्ति गण्डशैलस्थलालङ्कारधारिण्यो लोध्रलताः, नागरुचिताश्चन्दनपत्रभङ्गाः, नालिकेरचितस्तिलकः, नवा दृष्टिपथमवतरति घनाञ्जनयष्टिका, नाभिरम्या नीलतमालका, नाधरीकृतस्ताम्बूलीरागः 7, पल्लवितमेतद्द्द्दश्यतेशोकजालम् । इतश्च काञ्चनगिरिरिव सुरचितः क्रीडापर्वतः । इतश्च ' गूर्जरकूर्चमिवाखण्डितप्रवालं बालशालवनम् । इतश्च भवद्वैरिनगरमिवानेकविधवकुलसंकुलं कूपकुलम् । इतश्च धूर्जटिजटाजूट इव पुंनागवेष्टितो वापीपरिसरः । इतश्च कुरुसेनेव कृताश्वत्थामहिता च क्रीडासरित्पुलिनपालिः । इति भङ्गश्लेषोक्तिदक्षया वनरक्षिकया 10 कथ्यमानानि 11 वनविनोदस्थानान्यवलोकयाञ्चकार । तत ईदृग्विधेन वनमारुतेन उत्पुलकिता - रोमाञ्चिता तनुर्यस्य स ईदृग्विधः सन् नलः स्तोकं - अल्पं अन्तरं वनमध्यं अतिक्रम्य, देव ! इत्यामन्त्र्य तवारिस्त्रीमुखे वने चाऽपि इदमिदमिति भङ्गश्लेषोक्ति * दक्षया वनरक्षिकया कथ्यमानानि वनविनोदस्थानानि 1. तथा अनू. / द्वर्थसाधक श्लेषः । 111 For Personal & Private Use Only www.jalnelibrary.org Page #257 -------------------------------------------------------------------------- ________________ 112 दमयन्ती-कथा-चम्पू: काननकौतुकस्थलानि अवलोकयाञ्चकार-व्यलोकयदित्यन्वयः । किम्भूतेन वनमारुतेन ? प्रथमं-पूर्वं सम्मुखं-अभिमुखं प्रेखितः-वल्गितः समागतस्तेन । तथा चलन्ति-वायुना कम्पमानानि यानि चन्दनानि-गोशीर्षतरवस्तेषामामोदेन-परिमलेन नन्दयति-आनन्दयतीति चलच्चन्दनामोदनन्दी तेन । तथा अन्दोलनवेगेन-तरूणां वेपनरहंसा वित्रस्ता-भयाकुला याः कुसुमिततरुशिखरेषु-पुष्पितवृक्षाग्रेषु सुप्ता:-शयिताः सुरतश्रमेण-सम्भोगखेदेन खिन्नाः किन्नर्यः, अतएव ताभिर्निविडतरं-गाढतरं परिरभ्यमाणाः-आश्लिष्यमाणाः ये किन्नरास्तैनमस्कृतेन-प्रणतेन । अनायासं तासां सम्भोगविधानाद् द्वयोरुपकारित्वेन नमस्करणीयत्वम् । तरुशिखरेषु ताः सुरतश्रमखिन्ना: सुप्ता आसन्, ततो वायुवेगेन भीताः सत्य: प्रियानालिलिङ्गरित्यर्थः । तथा क्रीडा) या कमलदीर्घिकाः-सरोजवाप्यस्तासां तरङ्गोत्सङ्गेषुवीचिक्रोडेषु तरुणानि-नवानि यानि तामरसानि तेषां यो रसविसरः-मकरन्दपटलं तस्य उद्गारेण-उद्वमनेन हारी-मनोहरस्तेन, तद्वहनात् तस्योद्वमनं घटत एव । तथा यौवनमदेन निरुद्धा-व्याप्ता या नैषध्य:-निषधदेशोत्पन्नाः स्त्रियस्तासां या धम्मिलवल्लयः-संयता: केशास्तेषां यश्चलनविलासः-इतस्ततोंदोलनलीला तस्य लासक:-नर्त्तकस्तेन । यथा लासकेन नर्तकी नर्त्यते तथा तेन नैषधीधम्मिल्लवल्लरी नर्त्यत इत्यर्थः । अथ वनपालिका यदवादीत्तत्प्राह-हे देव !-हे नृप ! भवद्वैरिवधूवदने-त्वदरिस्त्रीमुखे गण्डशैलस्थलस्य अलङ्कारं-मण्डनं कुर्वन्ति यास्ताः कपोलफलकालङ्कारकारिण्यो लोध्रस्य-विलेपनरूपस्य लता:-मण्डपवल्लयो न भान्ति-न शोभन्ते । किम्भूते वदने ? अरं अत्यर्थं गता-नष्टा रूपशोभा-सौन्दर्यं यस्य तत्तस्मिन् । तथा अगरुद्रवेण चिताःव्याप्ताश्चन्दनद्रवस्य पत्रभङ्गाः-पत्रवल्ल्यो न भान्ति । तथा अलिके-ललाटे रचितस्तिलक:विशेषको न भाति । तथा त्वदरिस्त्रीमुखे वा-समुच्चये घनं-सान्द्रं अञ्जनं-कज्जलं तस्य यष्टि:-शलाकादृष्टिः पथं-लोचनमार्ग नावतरति-नायाति, लोचनयो रञ्जनाय न लगतीत्यर्थः । तथा अभिरम्या:-संस्कृताः नीलतमा:-प्रकर्षेण नीला अलका:-कुटिलाः केशाः दष्टिपथं नावतरन्ति, स्नानसमारचनाद्यभावाज्जटाजूटीभूतास्सन्तो विलोक्यन्त इत्य्र्थ्ः। तथा भवद्वैरिवधूवदने, न ताम्बूलं हेतुतया विद्यते यस्यासौ ताम्बूली 'इनन्तः', रागः-अरुणिमा अधरो अस्यास्तीति अधरी-ओष्ठवान् ओष्ठसम्बद्धः कृतः, न ता: भर्तृविरहात्ताम्बूलं खादन्तीति भावः । क्रमुकफलपत्रचूर्णसंयोगस्ताम्बूलम् । तथा त्वदरिस्त्रीमुखे शोकात्-सप्रलापमनोदौःस्थ्याज्जातं शोकजं एतत् आलं-अनर्थः पल्लवितं-प्रवृद्धं दृश्यते । पल्लवितशब्दो लक्षणया प्रबुद्धार्थः । वने च सहजच्युतस्थूलपाषाणस्थलीभूषणा लोध्रस्य-तरुविशेषस्य लताः-शाखा 1. संयोगविधानाद् अनू. / For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः 113 भान्ति । किम्भूते वने ? नारङ्गतरुभिः कृतशोभे । तथा वने नागेभ्यः-अहिभ्यो रुचिताःअभीष्टाश्चन्दनतरोः पत्राणां भङ्गाः-विशेषा भान्ति । तथा वने नालिकेरैस्तरुभिश्चित:व्याप्तस्तिलको भाति । तथा नवा-नवीना अञ्जनस्य शाखिनो यष्टि:-प्रकाण्डो दृष्टिपथमवतरति । तथा वने नीला:-नीलवर्णाः ह्रस्वास्तमालास्तमालकाः ह्रस्वेकः पश्चात्कर्मधारयः, अत एव नाभिरम्या-नाभिदध्ना इति भावः, वीक्ष्यन्ते । तथा वने ताम्बूलीनां-नागवल्लीनां राग:-प्रसक्ति धरीकृतः-न हीनीकृतो दृश्यते, स्थाने स्थाने तासां सद्भावात् । तथा पल्लवितंजातकिशलयं अशोकानां जालं-खण्डं दृश्यते । पुनराह-हे देव ! इतश्च-अस्मिन्प्रदेशे सुष्ठ रचितः-निर्मितः क्रीडापर्वतः-केलिशैलो दृश्यते । क इव ? काञ्चनगिरिरिव-मेरुरिव । स च कीदृशः ? सुरैः-देवैश्चित:-व्याप्तः । हे नृप ! इतश्च वीक्षस्व, न खण्डिताः-त्रोटिताः प्रवाला:-पल्लवा यत्र तत्, ईदृशं बालशालवनं-नवीनशालतरुकाननं वर्तते । किमिव ? गूर्जराणां-गूर्जरदेशोद्भवानां नराणां कूर्चमिव-श्मश्रू इव । किम्भूतं तत् ? अखण्डिता:-क्षुरादिना अच्छिन्ना अतएव प्रवृद्धाः बाला:-केशा यत्र तत्तथाविधं भवति । हे देव ! इतश्च अनेकविधैः-नानाप्रकारैर्बकुलैः संकुलं-व्याप्तं कूपकुलं वीक्ष्यते । किमिव ? भवतो वैरिणां नगरमिव । किम्भूतं तत् ? अनेका विधवाः-मृतभर्तृका येषु कुलेषु तैर्कुलैः-गोत्रैः संकुलं, तद्भर्तृणां त्वया हतत्वात् । हे नृप ! इतश्च पुंनागैः-तरुविशेषैर्वेष्टितः-परिकरितो वापीपरिसरो वीक्ष्यते । क इव ? धूर्जटिजटाजूट इव-ईश्वरकपर्द इव । स च कीदृशः ? पुमान् नाग:-वासुकिस्तेन वेष्टित:उद्ग्रथितः । हे देव ! इतश्च प्रदेशे कृताः-उत्पादिता अश्वत्था:-पिप्पला यस्यां सा । तथा महिता च-चार्वी क्रीडासरित:-केलिनद्या: पुलिनपालि:-तटप्रान्तो वर्तते । अत्र पालिशब्दः प्रान्तार्थः, तथा चानेकार्थः-"पालियूकाश्रिपंक्तिषु [3 / 508] / जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसा कर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः' इति [2508-509] / केव? कुरुसेनेव-कुरुक्षत्रियचमूरिव । सा किम्भूता ? कृतमश्वत्थाम्ने-द्रोणसुताय हितं यया सा । चलच्चकोरचञ्चु चञ्चलचञ्चरीकचरणचूर्णितचम्पकाङ कुरमरिचमञ्जरीदलदन्तुरेण वनमार्गेण स्तोकमन्तरमतिक्रान्तस्तया पुनरेवं बभाषे । 'देव ! पुरन्दरानन्दिनन्दनोद्यानस्पर्धिनोऽस्य वनस्य किं वर्ण्यते3' / यत्र त्रिजटाश्रयमनेकजटाः, स्फुरदेकपुष्पकमनेकपुष्पा:4, समुद्वेजितराममानन्दितरामाः, समुपहसन्ति लङ्केश्वरं तरवः । For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः यस्मिंश्च मत्तमयूरहारिणि भद्रभुजङ्गप्रयाते विचित्रक्रौञ्चपदे छन्द:शास्त्र' इव वैतालीयं मालिनी' शिखरिणी पुष्पिताग्रा च दृश्यते विविधा जातिः । 114 यस्मिंश्च - एक भीमार्जुनविनिर्जितानाक्रान्तानेकभीमार्जुनाः, कोपि - तैकनकुलानाह्वादितानेकनकुलाः, सहदेवेनैकेन स्पर्धमानाननेकैः सहदेवैः सङ्गताः न बहु मन्यन्ते कुरुवीरान्वीरुधः । किं चान्यदवलोकयतु देवः । ईदृशे वनमार्गेण स्तोकं कियत् अन्तरं - अवकाशं व्यवधानं अतिक्रान्तःउल्लंघितवानेष नलस्तया - वनपालिकया पुनर्बभाषे । कीदृशेन वनमार्गेण ? चलन्तो ये चकोरा:- चलचञ्चवस्तेषां याश्चञ्चवः - त्रोटयस्ताभिस्तथा चञ्चलाः- चपला ये चञ्चरीका:अलयस्तेषां चरणैश्च अंह्निभिक्षूर्णिताः खण्डिता ये चम्पकाङ्कुराः - हेमपुष्पकप्ररोहास्तथा मरिचानां मञ्जर्यो दलानि च - पत्राणि तैर्दन्तुरः - सञ्चारयोग्यस्तेन । हे देव ! पुरन्दरं - शक्रमानन्दयतीति पुरन्दरानन्दि यन्नन्दनोद्यानं - नन्दनवनं तत् स्पर्द्धते - संहृष्यति तदनुकारं भजतीत्येवं शीलं यत्तत् पुरन्दरानन्दिनन्दनोद्यानस्पर्द्धि, तथाविधस्य अस्य वनस्य किं वर्ण्यते ? - किं श्लाघ्यते ? सर्वस्याप्यस्य वर्णनीयस्वरूपत्वात् । तदेवाह यत्रेति । यत्र-वने तरवः - वृक्षा लङ्केश्वरं रावणं समुपहसन्ति - तिरस्कुर्वन्ति । कथम् ? किम्भूतं रावणम् ? त्रिजटा रावणस्वसा तस्या आश्रयः - आधारो भ्रातृत्वात् यः स तम् । किम्भूतास्तरवः ? अनेकाः जटामूलानि येषां ते तथाविधाः । पुनः किम्भूतं रावणम् ? स्फुरद्-दीप्यमानमेकं-उत्कृष्टं पुष्पकं विमानं यस्य स तम् । किम्भूतास्तरवः ? अनेकानिबहूनि पुष्पाणि येषु ते तथाविधाः । तथा किम्भूतं रावणम् ? समुद्वेजितः - सीतापहरणात् उद्वेगं प्रापितो रामः - दाशरथिर्येन स तम् । किम्भूतास्तरवः ? आनन्दिताः - प्रमोदिता ? रामा:स्त्रियो यैस्ते । तथाभूताः हासस्तु तुल्यार्थमधिकृत्य स चैवं सति तिसृणां जटानामाश्रयः, अमी अनेकजटाः । स स्फुरदेकपुष्पकः - स्फुरदेककुसुमः, अमी अनेक पुष्पकाः । स समुद्वेजित रामः पीडितवनित: 3, अमी आनन्दितरामा इति समाधिपक्षस्तूक्त एव । अनेकजटा इति एकशब्देन संख्या उपलक्ष्यते ततोऽनेकशब्दो असंख्यातवचनः । 1. 'प्रमोदिता' नास्ति अनू. / 2. स. अनू । 3. पीडितवन: अनू. / For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ द्वितीय उच्चासः तथा यस्मिश्च-वने वै-स्फुटं इयं ताली-तालद्रुमः, इयं च विविधा-अनेकप्रकारा जातिर्मालती दृश्यते । द्वे अपि विशेषयति । कीदृशी ? माला-पंक्तिः स्रग् वा अस्या अस्ति मालिनी, तथा शिखरिणी-शिखरयुक्ता, तथा पुष्पितं अग्रं-शिखरं यस्याः सा कुसुमिताग्रभागा । किम्भूते वने ? मत्ताः-तालीवनावलोकनान्मेघभ्रान्त्या हृष्टा ये मयूरास्तैर्हारि-रम्यं तस्मिन् । तथा भद्रं-मनोज्ञं भुजङ्गानां-अहीनां विटानां च प्रयातं-गमनं यत्र तत्तथाविधे । तथा विचित्रा:-विविधा ये क्रौञ्चा:-पक्षिविशेषास्तेषां पदं-स्थानं तस्मिन्, तत्र क्रौञ्चानां बाहुल्यात् । कस्मिन्निव ? छन्दःशास्त्रे इव-यथा छन्दःशास्त्रे वैतालीयं मालिनी शिखरिणी पुष्पिताग्रा चेति छन्दो नामानि दृश्यन्ते । विविधा-अनेकधा जातिश्चउक्तादि उत्कृत्यन्ता दृश्यते । किम्भूते छन्दःशास्त्रे ? मत्तमयूराख्येन छन्दसा हारिणि-मनोहरे, तथा भद्रं भुजङ्गप्रयातं यत्र, तथा विचित्रा क्रौञ्चपदा यत्र तस्मिन् । __ हे देव ! यस्मिंश्च-वने वीरुधः-लताः कुरुवीरान्-कुरुक्षत्रियशूरान् न बहुमन्यन्ते-न गौरवयन्ति, अस्माकं पुरस्ते के ? इत्येवं लाघवयन्तीत्यर्थः । अथ लाघवप्रकारमेवाहकिम्भूतान् कुरुवीरान् ? एकेन-मुख्येन भीमेन अर्जुनेन च-पार्थेन विनिर्जिता:-जितास्तान् । किम्भूताः वीरुधः ? आक्रान्ताः-अध उपरि च आलीढा अनेके-बहवो भीमा-अम्लवेतसा अर्जुनाश्च-ककुभा यकाभिस्ताः । यद्विश्व:-"भीमोऽम्लवेतसे शम्भौ घोरे चापि वृकोद्रे|" [मान्तद्वि0 15] "अर्जुनः पार्थे, हैहये केकिनि द्रुमे । मातुरेकसुते । " चेत्यनेकार्थः [3 / 581] / द्रुमः ककुभाख्यः । पुनः किम्भूतान् कुरुवीरान् ? कोपितःकषायित एको नकुल:-पाण्डवो यैस्ते कोपितैकनकुलास्तान् भूतान् । किम्भूताः वीरुधः ? आह्लादिताः-आनन्दिता अनेके नकुला:-जीवविशेषा याभिस्तास्तथाविधाः । पुनस्तान् कीदृशान् ? एकेन सहदेवेन पाण्डवेन सह स्पर्द्धमानान्-स्पर्धाकुर्वाणान् । किम्भूतास्ता: ? अनेकैः सहदेवैः-औषधिविशेषैः सङ्गता-अन्विता । लाघवपक्षस्तु तुल्यार्थे एवं व्याख्येय:ते एकेन भीमेन अर्जुनेन च जिताः, आभिस्तु अनेक भीमार्जुना आक्रान्ता:-पराभूताः । तैर्य एको नकुलः सोऽपि कोपितः, आभिस्तु अनेके नकुला आह्लादिताः । ते च एकेनाऽपि सहदेवेन सह स्पर्धन्ते-संहष्यन्ति कलहायन्ते, एताश्च अनेकैः सहदेवैः सह सङ्गता:मिलितास्तिष्ठन्ति । किञ्च, पुनः अन्यत्-रमणीयं देव:-नृपो अवलोकयतु-वीक्षताम् । पटलमलिकुलानामुन्नमन्मेघनीलं, भ्रमदुपरि तरूणां पुष्पितानां vilokya । For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ 116 api ca itazca मृदुमदकलकेकानिर्भरो नृत्यसक्त - 1 स्तरलयति कलापं मन्दमन्दं मयूरः ॥ 4 ॥ भ्राम्यद्विरेफाणि विकासभाञ्जि, संयोज्य पुष्पाणि शिलीमुखेषु । इह स्थितः सर्वजगज्जयाय, धनुःश्रमं पुष्पशरः करोति ॥ 5 ॥ दमयन्ती - कथा - चम्पूः पटलमिति । मालिनीवृत्तम् । मयूरः- केकी पुष्पितानां कुसुमितानां तरूणामुपरि उन्नमन्-वर्षार्थं कृतप्रयत्नो यो मेघस्तद्वन्नीलं - कृष्णवर्णं भ्रमत्- कुसुममधुपानाय पर्यटत् अलिकुलानां पटलं-वृन्दं विलोक्य मन्दं मन्दं - शनैः शनैर्नृत्यसक्त:- ताण्डवप्रवृत्तः सन् कलापं-पिच्छं तरलयति - कम्पयति, ताण्डवाय सज्जीकुरुत इत्यर्थः । किम्भूतो मयूर : ? मृद्वी - श्रोत्रसुखावहा मदेन कला - रम्या या केका - मयूरध्वनिस्तया निर्भर:-भृतस्तां कुर्वन्नित्यर्थः । तरुशिखरेषु भ्रमदलिकुलं दृष्ट्वा मयूरस्य मेघभ्रान्तिरभवद् यदयं मेघ इति, तत: केकायते नृत्यति चेति भावः । मयूर इति जात्येकवचनं । कालविरुद्धनृत्ये तु मधुपपटले घनभ्रान्तिरेव निबन्धनम् ॥ 4 ॥ अपि च- पुनः हे देव ! भ्राम्येति । उपजातिवृत्तम् । इह-वने स्थितः सन् पुष्पशर:- कामः सर्वजगज्जयायत्रिलोकीविजयाय धनुषः श्रमं - व्यायामं करोति । अन्योऽपि यो वैरिजयाय धनुःश्रमं करोति सोऽप्येकान्ते वनादौ करोति तथाऽयमपि । किं कृत्वा ? पुष्पाणि शिलीमुखेषु - शरेषु संयोज्य - मीलयित्वा, पुष्पाणि बाणस्थानीयानि विधायेत्यर्थः । किम्भूतानि पुष्पाणि ? भ्राम्यन्त:-मधुलिलिक्षया पर्यटन्तो द्विरेफा येषु तानि, तथा विकासं - प्रफुल्लतां भजन्ति यानि तानि विकासभाञ्जि-विकस्वराणि । इहेत्युद्यानस्योद्दीपनविभावातिशयोक्ता कामस्य स्थितिरूह्यते । एतावता सुरभिकुसुमसम्पदुक्ता ॥ 5 ॥ वनपालिका पुनर्विनोदस्थानं दर्शयति इतश्चेति । हे देव ! इतश्च-अस्मिन्प्रदेशे- हरिति हरिणयूथं यूथिकाजालमूले, कुसुमजमधुबिन्दुस्पन्दसंदोहभाजि । मधुरमधुकरालीगीतदत्तावधानं, लिखितमिव न दूर्वापल्लवानुल्लुनाति ॥ 6 ॥ For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः 117 इतोऽपि हरितीति । मालिनीवृत्तम् । हरिणयूथं-मृगकदम्बकं हरिति-शाद्वले यूथिकाजालस्य-मागधीलतासमूहस्य मूले-अधःप्रदेशे मधुरं-श्रोत्रसुखकारि यन्मधुकराल्याःमधुपपंक्तेर्गीतं-झङ्कारारवस्तस्मिन् दत्तमवधानं-चित्तैकाग्रयं येन ईदृशं सत् दुर्वापल्लवान्दूर्वाकिसलयानि न उल्लुनाति-न खादति । उत्पेक्ष्यते-हरिणयूथं किमिव ? लिखितमिवआलेख्यभूमौ चित्रितमिव । यथा चित्रितं हरिणयूथं पल्लवान् न खादति तथेदमपि । किम्भूते यूथिकाजालमूले ? कुसुमजा ये मधुबिन्दवः-मकरन्दपृषतास्तेषां यः स्पन्द:-क्षरणं तस्य संदोहं-समूहं भजति तत्तत्तथाविधे । मधुबिन्दुसंदोहसम्बन्धात् स्पृहणीयेऽपि गीतरसिकतया मृगाणां दूर्वाङ्कराग्रहणमुक्तम् ॥ 6 ॥ इतोऽपीति । हे देव ! अस्मिन्नपि प्रदेशे सोऽयं क्रीडाचलो भव्य लोभव्यसनवर्जित । यस्मिन्नासन्नसारङ्गा सारं गायति किन्नरी ॥ 7 ॥ राजते राजतेनायं सानुना सानुनायकः । यस्मिन्निशम्य गायन्तं किन्नरं किं न रंस्यते ॥ 8 ॥ इतश्च सोऽयमिति । अनुष्टुप्वृत्तम् । हे भव्य ! हे लोभव्यसनैर्वर्जित ! सोऽयं क्रीडाचल:क्रीडागिरिवर्तते । यस्मिन् क्रीडाचले किन्नरी सारं-उत्कृष्टं गायति । किम्भूता किन्नरी? आसन्नाःनिकटवर्तिनः सारङ्गाः-मृगा यस्याः सा, गीतप्रकर्षाकृष्टत्वात् सारङ्गाणामामन्त्रता ॥ 7 ॥ राजत इति । अनुष्ट वृत्तम् । अयं, सानुनायक:-गिरिः राजते न रजतनिर्मितेन, सानुना-तटेन राजते । यस्मिन्-गिरौ गायन्तं किन्नरं निशम्य-श्रुत्वा किं न रंस्यते ?-त्वया न क्रीडिष्यते ? अपितु रंस्यत एव ॥ 8 ॥ इतश्च हे देव ! जनयति जलबुद्धि बाललीलामृगाणामयमिह पटुकान्तिः स्फाटिको भित्तिभागः । 1. आसंगता अनू. / For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ 118 दमयन्ती-कथा-चम्पूः इह हरितमणीनामुल्लसन्तो मयूखाः सरसनवतृणालीलोभमुत्पादयन्ति ॥ 9 ॥ जनयतीति । मालिनीवृत्तम् । इह-क्रीडापर्वते अयं प्रत्यक्षेण वीक्ष्यमाणः स्फाटिक:-स्फटिकमणिनिर्मितो भित्तिभाग:-कुड्यप्रदेश: बाला:-अर्भका ये लीलामृगाःकेलिहरिणास्तेषां जलबुद्धि-पानीयमति जनयति-करोति । किम्भूतो भित्तिभागः ? पट्वीमलाभावादुज्ज्वला कान्ति:-छविर्यस्य स । तथाविध श्वेतां स्फटिकच्छविं वीक्ष्य बालमृगाः पानीयमिति मत्या पातुं प्रवर्तन्त इत्य्र्थ्ः। हे देव ! इह पर्वतैकदेशे हरितमणीनां-नीलमणीनां उल्लसन्तः-प्रवर्धमानाः मयूखाः-किरणाः बाललीलामृगाणां सरसा-स्वादवती नवा-सार्द्रा या तृणाली तस्या लोभं-गाय~ अभिलाषमुत्पादयन्ति । तन्मणीनां नीलानंशून् वीक्ष्यते इति वितर्कयन्ति । यदमी तृणाकुरा इति, ततस्तद्भक्षणाय प्रवर्तन्त इत्यर्थः ॥ 9 ॥ इयं च गौरवं गौरवंशस्य पर्वतः पर्वतस्थले । भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ 10 ॥ अपि च इयं चेति । गौरवमिति । हे देव ! इयं च भ्रमरी अकुरुतेन-अकुत्सितशब्देन ईदृशस्य ते-तव गौरवं-आगतस्य प्रतिपत्तिविशेषं कुरुते । अन्योऽपि धन्यः कश्चित्-कुतश्चिद् यदागच्छेत्तदा तस्य स्वागतमित्यादि, मधुरस्वरेण वाचिकी प्रतिपत्तिः क्रियते तथा भृङ्गचपिर विधत्त इत्यर्थः । किम्भूतस्य ते ? गौर:-विशुद्धो वंशः अन्वयो यस्य स तस्य । "गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि । " इत्यनेकार्थः [2 / 425] / पुनः किम्भूतस्य ते ? पर्वतस्थले-गिरिस्थले पर्वतः-गच्छतः, अत एव भ्रमण-देहवैक्लव्येन भ्रमिसंज्ञेन रीणस्यखिन्नस्य ॥ 10 ॥ अपि च-पुनः इह कवलितकन्दं कन्दरे कन्दलिन्यां, भुवि विरचितकेलिःक्रीडति क्रोडयूथम् । इह सरसिजगन्धभ्रान्तभृङ्ग कुरङ्गाः, सरसि सरलयन्तः कंधरां कं धयन्ति ॥ 11 ॥ 1. गौरेति अनू. / For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ द्वितीय उट्वासः 119 इहेति । मालिनीवृत्तम् । इह-पार्वतीये कन्दरे-दर्यां क्रोडयूथं-वराहवृन्दं क्रीडतिखेलति । किम्भूतं ? कवलिता:-ग्रस्ताः कन्दाः-सूरणा येन तत्, तथा कन्दलिन्यांप्ररोहबहलायां भुवि विरचिता-कृता केलि:-क्रीडा येन तत् तथाविधम् । हे देव ! इह सरसि-कासारे कुरङ्गाः कन्धरां-ग्रीवां सरलयन्तः-ऋज्वीकुर्वन्तः सन्त: कं-पानीयं धयन्तिपिबन्ति । "धेट पाने" [ ] / किम्भूते सरसि ? सरसिजानां गन्धेन-सौरभ्येण भ्रान्ताःइतस्ततः पर्यटिता भृङ्गा यत्र तत्तथाविधं तस्मिन् ॥ 11 ॥ इह पुनरनिशं निशम्य भिन्न-द्रुम-मुकुलानि कुलानि षट्पदानाम् । श्रुतिसुखकरणं रणन्ति वीणां, तदनुगुणां क्वणयन्ति' किंनरेन्द्राः ॥ 12 ॥ इहेति । हे देव ! इह-क्रीडागिरौ पुन:-भूयः अनिशं-निरन्तरं रणन्ति-झं कुर्वन्ति षट्पदानां कुलानि-समूहान् निशम्य-श्रुत्वा किन्नरेन्द्रास्तदनुगुणां-भृङ्गरणितस्यानुगामिनी वीणां क्वणयन्ति-वादयन्ति । किम्भूतानि षट्पदानां कुलानि ? भिन्नानिमुखचरणैश्छिद्रितानि द्रुमाणां मुकुलानि-कुड्मलानि यैस्तानि । किम्भूतां वीणाम् ? श्रुत्योःकर्णयोः सुखकरणं-आह्लादकारिणीम् । करणशब्द आविष्टलिङ्गः, क्रियाविशेषणं वा । रणन्तीति रणशब्दे शतृप्रत्यये रूपम् । पुष्पिताग्रा । / 12 ॥ इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरत देवः । यत्र च इतश्चेति । हे देव ! इतश्च-अस्मिन्प्रदेशे क्रीडाचलस्थले याः कमलदीर्घिका:सरोजवाप्यस्तासां तीरे-तटे ये तरवस्तेषां तलं-अधोभागमनुसरतु-आश्रयतु । बहुभ्रान्त्या श्रान्तत्वात् तरुच्छायायामुपविशत्वित्यर्थः । यत्र चेति । यत्र च-तरुतले वहति नवविकासोल्लासिकिंजल्कलुभ्यन्मधुकरकृतगीता नर्त्तयन्नब्जराजीः । वनकरिमदगन्धस्पर्धिसप्तच्छदाली, कुसुमजकणशारः शारदीनः समीरः ॥ 13 ॥ वहतीति वृत्तम् । हे देव ! वनकरिणां-वन्यहस्तिनां मदगन्धं स्पर्द्धते-संहष्यति या सा वनकरिमदगन्धस्पर्धिनी या सप्तच्छदाली-सप्तच्छदवृक्षपंक्तिस्तस्या ये कुसुमजकणाः For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: मकरन्दलवास्तैः शारः - शबल: समीर : - वायुर्वहति - वाति । " शारः शबलवातयोः [2 / 473] / द्यूतस्य चोपकरणे" इत्यनेकार्थः [2473-74] / किं कुर्वन् समीर: ? अब्जराजी:- पङ्कजश्रेणी: नर्त्तयन्- कम्पयन्, तरलनमेवात्र नर्तनम् । किम्भूता अब्जराजी: ? नवविकासेन-सरोजानामभिनवोद्भेदेन उल्लासि-विस्तरद् यत् किञ्जल्कं - केसरं तस्मिन् लुभ्यन्त:-गार्घ्यमभिलाषं कुर्वन्तो ये मधुकरा:- भृङ्गास्तैः कृतं गीतं - झंकारगानं यासु तास्तथाविधाः । पुन: किम्भूतः समीर: ? शरदि भवानि शारदानि मुद्गादीनि तानि विद्यन्ते येषां ते शारदिन: - कृषिबलास्तेषामिनः - स्वामी, तत्सस्यसम्पत्तिहेतुत्वात् । मालिनीवृत्तम् ॥ 13 ॥ 120 राजा तु तेन तस्याः सकलललितवनप्रदेश' प्रकटनप्रियालापप्रपञ्चेन परितोषितः 'साधु ! भो सारसिके ! सुभाषितमञ्जरि, साधु ! गृहाण पारितोषिकम्' इत्यभिधाय सर्वाङ्गीणाभरणप्रदानप्रसन्नाननां तामकरोत् । राजा तु नलः तस्याः - वनपालिकायास्तेन सकलाः- कृत्स्नाः ललिताः - मनोज्ञा ये वनप्रदेशाः-काननविभागास्तेषां प्रकटने-प्रदर्शने यः प्रियः - मधुर आलापप्रपञ्ज:वाग्विस्तरस्तेन परितोषितः - आनन्दितः सन् भो सारसिके ! सुभाषितानां - सूक्तानां मञ्जरिरिव या सा तस्याः सम्बुद्धौ हे सुभाषितमञ्जरि ! साधु-चारु त्वया भणितमित्यध्याह्रियते । परितोषे भवं पारितोषिकं - प्रीतिदानं वासनां साधु गृहाण -आदत्स्वे अभिधाय उक्त्वा तां - सारसिकां सर्वाङ्गाणि व्याप्नुवन्तीति सर्वाङ्गीणानि आभरणानि ' - हारादीनि तेषां प्रदानेन प्रसन्नं विकस्वरं आननं यस्याः सा तथाविधामकरोत् । पारितोषिकमिति "अध्यात्मादित्वात् ठञ् " [pA0 sU0 4 । 3 |60 ] | सर्वाङ्गीणेति "तत्सर्वादेः पथ्यंगकर्म्मपत्रपात्रं व्याप्नोतीति" [pA0 sU0 5/27] सर्वपूर्वकादंगात् व्याप्नोत्यर्थे स्वः । स्वस्य चेनः । - ततश्च संचरच्चटुलभृङ्गविहंगवेल्लद्बकुल 'चम्पकचूतचन्दनमन्दारामन्दस्यन्दमानमकरन्दबिन्दुसंदोहाडम्बरिताकाण्डप्रावृषि, प्रलम्बताम्बूलवल्लीवलयितनितम्बनिम्बकिम्बजम्बीर 'जम्बूस्तम्बककदम्बके, कुसुमितकरवीर वीरुधि कोरकितकरञ्जाञ्जननिकुञ्जशिञ्जानशुककपिञ्जले, जलदसमयनीरदनीलतमाल 'तलताण्डवितशिखण्डिनि, मण्डलितमदकलकलहंसो 1. यानि आभरणानि अनू. / For Personal & Private Use Only - Page #266 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वास: त्तंस' कमलवापीमण्डिते, मञ्जरितसिन्दुवारसुन्दरामोदे 2 मन्दतरमारुतान्दोलन विलोलकक्कोलकुट्मलफल 'नालिकेरलवङ्गपूगपुंनागनारङ्गरङ्गितविहङ्गे' bhRGgamukhanakharapaJjara'jarjaritakharjUra मञ्जरीरजःपुञ्जपांसुलभुवि, भुवो भूषणायमाने, सर्वतुनिवासनामनि' वने विहर्तुमारभत । ततश्च । तत:-अनन्तरं नलः एवं विधे भुवः - भूमेर्भूषणायमाने - मण्डनोपमे सर्वर्तुनिवासनामनि'-सर्वर्तुनिवासाभिधाने वने विहर्तुं विचरितुमारभत - प्रयत्नं कृतवान् । किम्भू वने ? सञ्चरन्त:- मधुपुष्पफलाद्यास्वादनाय प्रवर्तमानाश्चटुला:- चञ्चला ये भृङ्गाश्च विहङ्गाश्च तैर्वेल्लन्त:-कम्पमाना ये बकुलाश्च चम्पकाश्च चूताश्च - आम्रा: चन्दनानि च मन्दाराश्च - कल्पवृक्षास्तेभ्यो अमन्दा: - अनल्पाः स्यन्दमाना:- क्षरन्तो ये मकरन्दबिन्दवः-कुसुमजकणास्तेषां संदोहेन-समूहेन आडम्बरिता - आरब्धा अकाण्डे - असमये प्रावृट्-वर्षाकालो यस्मिंस्तत्तस्मिन् । यद्यपि तदानीं वर्षासमयो नास्ति तथापि मकरन्दबिन्दुवृन्दस्यन्दनेन तदानीमसमयेऽपि वर्षाः प्रादुरासन् इति । " मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । [2 / 235] गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले । " इत्यनेकार्थः [ 2 / 235-236] | पुनः किम्भूते ? निम्बाश्च किम्बाश्च जम्बीराश्च जम्ब्वश्च निम्बकिम्बजम्बीरजम्ब्वः प्रलम्बाभि:दीर्घाभिस्ताम्बूलवल्लीभिर्वलयित: - वेष्टितो नितम्ब :- मध्यभागो यासां ईदृग्विधा या निम्बकिम्बजम्बीरजम्ब्वस्तासां यानि स्तबकानि-गुच्छास्तेषां कदम्बकं - वृन्दं यत्र तत्तस्मिन् । तथा कुसुमिता:- पुष्पिताः करवीराणां - हयमाराणां वीरुधः - लता यत्र तत्तस्मिन् । तथा कोरकिता:-कलिकां प्राप्ताः ये करञ्जाश्च अञ्जनाश्च तेषां निकुञ्जे-कुडङ्गे सिञ्जाना:कूजनशीलाः शुकाश्च कपिञ्जलाश्च पक्षिविशेषा यस्मिंस्तत्तस्मिन् । तथा जलदसमयस्य यो नीरदः-मेघस्तद्वन्नीलाः कृष्णाः ये तमालतरवस्तेषां तले जलदभ्रान्त्या ताण्डविता:-नृत्यं कुर्वन्तः शिखण्डिन:- मयूरा यत्र तत्तस्मिन् । जलदसमय इति पदं नीरदस्य जलभृतत्वं द्योतयति, तदा च नीलत्वं घटत एवेति । तथा मण्डलिताः - पंक्त्या व्यवस्थिता मदेन-हर्षेण कला:-मधुरस्वराः ये कलहंसास्त एवोत्तंसः - शेखरो यासां ईदृश्यो याः कमलवाप्यस्ताभिर्मण्डितं - भूषितं यत्तत्तस्मिन् । तथा मञ्जरिता:- सञ्जातमञ्जरीका: ये सिन्दुवारा:-निर्गुण्डीतरवस्तेषां सुन्दर:- रम्य आमोदः - परिमलो यस्मिंस्तत्तस्मिन् । तथा मन्दतर:-अतिशयेन अल्पो यो मारुतः - वायुस्तेन यदन्दोलनं - वेपनं तेन विलोलानिचपलानि यानि कक्कोलानां - कोशफलानां कुड्मलानि - मुकुलानि फलानि च, तथा नालिकेराश्च लवङ्गानि च पूगाश्च - क्रमुकाः पुन्नागाश्च नारङ्गाश्च तेषु रङ्गिता:- क्रीडिता: विहङ्गा 1. 'सर्वर्तुनिवासनामनि' नास्ति अनू. / 121 For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 122 यत्र तत्तस्मिन् । पुन: किम्भूते ? भृङ्गाणां - धूम्याटपक्षिणां मुखैश्च चञ्चुभिः नखरपञ्जरेण च-नखजालेन जर्जरिता :- खण्डिता याः खर्जूरमञ्जर्यस्तासां रजःपुञ्जेन - परागसमूहेन पांसुला - रजस्वला भूर्यत्र तत्तस्मिन् । तत्र च व्यतिकरे प्रलयप्रचण्ड 'पवनोल्लालित ए तनुतुहिनाचलगण्डशैललीलामाकलयन्तः, मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः, सुरवारणविक्षोभितगगनमन्दाकिनीपतत्पाण्डुर" डिण्डीरपिण्डपटलानि विडम्बयन्तः शकलोदितेन्दुमण्डलसहस्त्रसंछादितामिव गगनमापादयन्तो मन्दर गिरिपरिक्षेपक्षुभितक्षीरवारिधिदूरसमुच्छलितदुग्धकल्लोललीलां दर्शयन्तः, "शेषाहिफणचक्रवालधवलाः, प्रमुदितहराट्टहासलवा इव मूर्तिमन्तः पतन्तः, अमन्दमदकलकोलाहल' भरितभुवनान्तराला, सपदि धरामण्डलमुत्फुल्लपाण्डुपङ्कजप्रकरप्रकारेण मण्डयन्तो निपेतुः कुतोऽपि पुण्डरीकपाण्डुपक्षपत्रराजयो राजहंसा : 10 / तत्र च व्यतिकरे - तस्मिश्चावसरे राजहंसाः सपदि शीघ्रं पतनसमकालमेव धरामण्डलं भूतलं उत्फुल्लानि विकसितानि पाण्डूनि धवलानि यानि पङ्कजानि - पद्मानि तेषां यः प्रकरः-समूहस्तस्य प्रकारेण - निर्देशस्य भावप्रधानत्वात् प्रकारत्वेन सादृश्येन उत्फुल्लपाण्डुपङ्कजप्रकर इव मण्डयन्तः । यथा भूः पाण्डूत्फुल्लाब्जैः शोभते तथा विभूषयन्तः सन्तः कुतोऽपि - कस्माच्चित्प्रदेशान्निपेतुः पतन्ति स्म । " प्रकार: सदृशे भेदे " इत्यनेकार्थः [3 / 608] / किं कुर्वन्तः ? प्रलयस्य - प्रलयकालस्य प्रचण्डो यः पवनस्तेन उल्लालिताः-उच्छालितास्तनव: - लघवो ये तुहिनाचलस्य - हिमालयस्य गण्डशैलाःगिरेश्च्युतस्थूलपाषाणास्तेषां लीलां -शोभां आकलयन्तः - बिभ्रतः, मन्येऽमी हंसा न निपेतुः किन्तु प्रचण्डमरुता उच्छालितास्तुहिनाचलस्य गण्डशैला एवेति । तथा मन्दमरुताअल्पवातेन तरङ्गाणि जाततरङ्गाणि उपचारात्तरङ्गाकृतीनि तनुतराणि अतिलघूनि यानि शरदभ्राणि तद्वत् विभ्रमवन्तः - विलासवन्तो भवन्तो विभ्रमायमाणा ये ते मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः । तरङ्गितेति "तारकादित्वादितच्" [ तदस्य सञ्जातं तारकादिभ्य इतच् [pA0 sU0 5 / 1 / 36 ] ] | तथा सुरवारणेन - ऐरावणेन विक्षोभिता - गाहिता या 1. विहसितानि अनू. / " For Personal & Private Use Only - Page #268 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः 123 गगनमन्दाकिनी-नभःसुरसरित्, अतएव तस्याः पतन्ति यानि पाण्डुरडिण्डीरपिण्डपटलानिश्वेतफेनपिण्डजालानि तानि विडम्बयन्तः-अनुकुर्वन्तः । तथा शकलानि-खण्डानि उदितानिउद्गतानि यानि इन्दुमण्डलानि तेषां यत्सहस्रान्तेन संछादितं-आवृतमिव गगनं आपादयन्तःसम्पादयन्तः, खण्डशशिनो हंससदृशा एव भवन्त्यतस्तेषां भ्रमः । तथा मन्दरगिरिरेव-मेरुरेव परिक्षेपः-मन्थास्तेन क्षुभित:-मथितो यः क्षीरवारिधि:-क्षीरसमुद्रस्तस्माद् दूरे समुच्छलिताउल्ललिता ये दुग्धकल्लोलास्तेषां लीलां-शोभां दर्शयन्तः । शङ्के, हंसा अमी न भवन्ति किन्तु क्षीराब्धेरुच्छलिताः पयःकल्लोला इति । तथा शेषाहे:-शेषनागस्य फणाः चक्रवालवत्-स्फटसमूहबद्धवला: श्वेताः । उत्प्रेक्ष्यते, मूर्तिमन्तः-सदेहाः पतन्तः प्रमुदितस्य हरस्य-शम्भोरट्टहासलवा इव, हासस्य श्वेततया वर्णनमिति कविसङ्केतः । पुनः किम्भूता ? अमन्देन-अनल्पेन मदेन-हर्षेण कल:-मनोज्ञः कोलाहल:-कलकलस्तेन भरितं-पूरितं भुवनान्तरालं-भुवनमध्यं यैस्ते तथाविधाः । तथा पुण्डरीकवत्-सिताम्भोजवत् पाण्डुः-श्वेता, पक्षपत्रराजिर्येषां ते तथाविधाः । यद्यपि पक्षपिच्छयोरभिधानकृता न भेदः प्रत्यपादि तथापि महदेवान्तरं । यतः-पक्षशब्देन पक्षती एव, पिच्छशब्देन तु तदंशोऽभिधीयते । / तथाविधे च व्यतिकरे विस्मयविस्मृतनिमेषतया निर्वातनिश्चलनीलोत्पलपलाशशोभायमानलोचनः कौतुकाकूततरलितमनाः सपरिजनो नरपतिरवलोकयन्निश्चल एवावतस्थे । तथाविधे च व्यतिकरे-यस्मिन्नवसरे ते निपेतुस्तस्मिन्नेवावसरे सपरिजन:सपरिच्छदो नरपतिः-नलः तान् अवलोकयन्-वीक्षमाणो निश्चल एवावतस्थे-स्थितः । किम्भूतो नरपतिः ? विस्मयेन-तत्समागमनोत्पन्नाश्चर्येण विस्मृतः-नष्टो निमेष:-नेत्रयोनिमीलनं यस्य स तद्भावस्तत्ता, तया हेतुभूतया निर्वातेन-वाताभावेन निश्चलं यन्नीलोत्पलस्य पलाशं-पत्रं तद्वत्, अशोभावती शोभावती भवती शोभायमाने-लीलायमाने लोचते-नेत्रे यस्य स । यादृग् वाताभावे नीलोत्पलदलं निश्चलं वीक्ष्यते । तथा कौतुकाकुलिततया निमेषाभावेन नेत्रे निश्चले वीक्ष्यते,' इत्यर्थः । शोभायमानेत्यत्र शोभाशब्दात्तद्वति वर्तमानादायिः । एवं विभ्रायमाणेत्यादयोऽपि व्याख्येयाः । पुनः किम्भूतः ? कौतुकाकूतेन-कुतूहलाभिप्रायेण तरलितं-चञ्चल्योपेतं मनो यस्याऽसौ तथाविधः । अथ तेषां केलिलीलामाह 1. वीक्ष्येते अनू. / 2. चाञ्चल्योपेतं अनू. / For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः " ते च धार्तराष्ट्रा अपि कृतपाण्डुपक्षपाताः, द्विजातयोऽपि सुराजिताः, केचिदुच्चचञ्चुपुटविघटितनिकटबालस्थल 'कलमकुट्मलाः 2सरसबिसकिसलयानि कवलयन्तः केऽप्युन्नमित र सरलगलनालयो नलिनवनविमुखाः खमालोकयन्तः 5, केचिदुत्क्षिप्तपक्षविक्षेपपवनकम्पितकन्दला: सलीलमुत्पतन्तः, केचिन्मदमधुरनिजनिनादनिर्जितशिञ्जाननूपुरा:, पुरः पुरोऽस्य धावन्तो विचरितुमारभन्त । 124 ते च कृष्णैश्चरणाननैर्युक्ता हंसा - धार्तराष्ट्राः तथा कृतः पाण्डुपक्षाणां - शुभ्रपक्षतीनां पात:-न्यासो यैस्ते तथाविधाः, तथा द्विजातयः - पक्षिणः, तथा सुष्ठु राजिता: - शोभिताः सुराजिताः । अपिः- विरोधे । ये धार्तराष्ट्राः कुरवो भवन्ति ते कथं कृतः पाण्डुनृपस्य पक्षपात:-तत्पक्षस्वीकारो यैस्ते ईदृग्विधा भवन्ति, पाण्डुगृह्या न भवन्तीत्यर्थः । तथा ये द्विजातय:-विप्रा भवन्ति ते कथं सुरया - मदिरया जिता:- आयत्तीकृतास्तत्पायिनो भवन्तीत्यर्थः । तेषां मध्ये केचिद्धंसाः उच्चचञ्चुपुटेन - उन्नतचञ्चुसम्पुटेन विघटितानि - नियोजितानि निकटे - नलस्य समीपे बालानां - नवोत्पन्नानां स्थलकमलानां कुड्मलानिमुकुलानि यैस्ते, तथाविधाः सन्तः सरसानि - आस्वादवन्ति यानि विसानि -मृणालानि किसलयानि च - पल्लवास्तानि कवलयन्त: - भक्षयन्तः । तथा केचित् 1 हंसा: खंव्योममालोकयन्त:-वीक्षमाणाः । किम्भूताः सन्तः ? उन्नमिता - ऊर्ध्वकृता सरला - ऋज्वी गलनालि-कण्ठकाण्ठं यैस्ते तथाविधाः । पुनः नलिनवनाद्विमुखाः- पराङ्मुखाः, अतएवोड्डयनायाकाशावलोकनं कुर्वन्तः । तथा केचिद्-हंसाः उत्क्षिप्तौ - उच्चैः कृतौ यौ पक्षौ-पक्षती तयोर्विक्षेपेण - विधूननेन संजातो यः पवनस्तेन कम्पितानि - दोलितानि कन्दलानि - प्ररोहा यैस्ते, तथाविधाः सन्तः सलीलं - लीलया सहितं यथास्यात्तथा उत्पतन्तःउड्डीयमानाः । तथा केचित् उन्मदेन - उत्कृष्टहर्षेण मधुरः - श्रोत्रानुकूलो यो निजनिनादस्तेन निर्जितं शिञ्जानं-रणत्कारं कुर्वाणं नूपुरं - तुलाकोटिर्यैस्ते, तथाविधाः सन्तः अस्य नलस्य पुरः पुरः-अग्रतो अग्रतो धावन्त: - प्लवमाना: विचरितुं क्रीडितुमारभन्त । राजापि परिधावितविहङ्गग्रहणाग्रहव्यग्रसमग्रजनपरिजन: 6 परिहासोन्मीलन्त कान्तिस्तबकिताधरपल्लवो विहसन्नेव' तेषामन्यतममनुच्चचटुलचरणचारीचर्यया चारु संचरन्तमीषदुत्क्षिप्तपक्षविक्षेपविलास - विहसित' विलासिनीलास्यलीलामुन्नमिताग्रग्रीवं जग्राह हेलया हंसम् । 1. केऽपि अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #270 -------------------------------------------------------------------------- ________________ 125 द्वितीय उच्छ्वास: राजाऽपि नलोऽपि विहसन्नेव तेषां - हंसानां मध्ये अन्यतमं हंसं हेलया - विलासेन जग्राह । किम्भूतो राजा ? परिधावितानां - इतस्ततः प्लुतानां विहङ्गानां - अर्थाद्धंसपक्षिणां ग्रहणे - स्वीकारे यः आग्रह: - हठस्तेन व्यग्रः - व्याकुलः समग्रः - निखिल: परिजनो यस्य स । तथा परिहासेन-लीलापूर्वकहास्येन उन्मीलन्ती - विकसन्ती या दन्तकान्तिः - दशनच्छविस्तया स्तबकित:-कर्बुरित अधरपल्लव:- ओष्ठकिसलयं यस्य स तथा विधः श्वेतारुणवर्णयोगात् कर्बुरितत्वम् । किं कुर्वन्तं हंसम् ? उच्चा - उन्नता चटुला - चपला या चरणचारीपादन्यासस्तया या चर्या - गमनं तया चारु यथास्यात्तथा सञ्चरन्तं - गच्छन्तम् । तथा ईषत्मनाक् उत्क्षिप्तौ-उच्चैःकृतौ यौ पक्षौ तयोर्विक्षेपविलासेन विधूननलीलया विहसिता - अधरिता विलासिनीनां - रमणीनां लास्यलीला - नर्त्तनविलासो येन स तम् । तत्पक्षविक्षेपलीलायाः पुरः का विलासिनीनां नर्त्तनलीलेति ? | पुनः किम्भूतं ? उन्नमिता - उच्चैः कृता अग्रग्रीवा-कन्धराग्रभागो येन स तम् । उत्क्षिप्तः स च तेन रक्तकमलगर्भविभ्रमायमाणपाणिपल्लवे, पाण्डुपद्म इव पद्मरागशुक्तितले, क्षणमुदयशैलशोणमाणिक्यशिखरशिलाया 'मिन्दुरिव, व्यराजत' राजहंसो मृदुवाद्यमानरौप्य रे घनघर्घरीजर्जरस्वरेण च कृतस्वस्तिशब्दो विस्पष्टवर्णविशेषमेष राजानमुप श्लोकयाञ्चकार । तेन नलेन रक्तकमलगर्भवत् - शोणपद्ममध्यवद् विभ्रमवान्-विलासवान् भवन् विभ्रमायमाणो य: पाणिपल्लव:- करकिसलयं तस्मिन्, उत्क्षिप्तः - उच्चैर्धृतः स च राजहंसो व्यराजत-शुशुभे । कस्मिन् ? क इव ? पद्मरागमणे :- लोहितमणेः शुक्तितले- शुक्तिकायां पाण्डुपद्म इव-श्वेतकमलमिव । यथा, पद्मरागः शुक्तौ निहित: पाण्डुपद्मो राजते तथाऽयमपि । पद्मशब्दः पुन्नपुंसके । पुनः कस्यां ? क इव ? क्षणं - मुहूर्तं यावत् उदयशैले - उदयाद्रौ शोणमाणिक्यानां-लोहितमणीनां या शिखरशिला तस्यामिन्दुरिव । यथा, इन्दुरुदयाद्रिशोणमणिशिलायां राजते तथाऽयमपि शोभते स्म । पाणिपल्लवस्य पद्मरागशुक्ति: शोणमाणिक्यशिला चोपमानं, हंसस्य तु पाण्डुपद्मं इन्दुश्च । पाणितलस्य रक्तत्वात् हंसस्य श्वेतत्वादियमुपमा । ततो गृहीतः सन् एष - हंसः विस्पष्टवर्णविशेषं - व्यक्ताक्षररचनं यथास्यात्तथा राजानं नलमुप श्लोकयाञ्चकार - श्लोकैरुपस्तौति स्म । उपश्लोकयाञ्चकारेति "सत्यापपाशरूपवीणातूल श्लोकसेनालोमत्वचवर्म्मवर्णचूर्णचुरादिभ्यो णिच्" [pA0sU0 3 / 1 / 25] / किम्भूतः सन् ? मृदु यथा भवति तथा वाद्यमाना:- शब्दं कार्यमाणाः 'रौप्या: 1' 2रूप्यस्य विकारो रौप्यी कृते समासे पूर्वस्य पुंवद्भावे रौप्यघनघर्घरीति 1. रौप्य: अनू. / 2. रूप्यस्य' प्रारब्ध 'हेममुद्रिकावत्' पाठो नास्ति । For Personal & Private Use Only www.jalnelibrary.org Page #271 -------------------------------------------------------------------------- ________________ 126 दमयन्ती-कथा-चम्पू: हेममुद्रिकावत् कलधौतमय्यो घना-निविडा या घर्घर्य:-किङ्किण्यस्तद्वत् जर्जरो यः स्वर:ध्वनिस्तेन च कृतः स्वस्तिशब्दो येन स तथाविधः । अथ श्लोकानेवाह पाण्डुपङ्कजसंलीनमधुपालीसमं गलम् । यो बिभर्ति विधेयात्ते ना कपाली स मङ्गलम् ॥ 14 ॥ अपि च । ___पाण्ड्विति । पाण्डुः-श्वेतं यत्पङ्कजं-सरोजं तस्मिन् संलीना-श्लिष्टा या मधुपालीअलिश्रेणिस्तया समं-सदृशं गलं-कण्ठं यो बिभर्ति-धारयति स ना-पुमान् कपालीकपालमाली अर्थात् शिवस्ते तव मङ्गलं-कल्याणं विधेयात्-क्रियात् ॥ 14 ॥ अपि च-पुनः सरलप्रियं गुणाढ्यं लम्बितमालं विचित्रतिलकञ्च । वनमिव वपुस्तवैतत्कथमवनं नृप ! जनस्याभूत् ॥ 15 ॥ अपि च । सरलेति । आर्यावृत्तम् । हे नृप ! एतत् प्रत्यक्षतो दृश्यमानं तव वपुर्वनमिव अस्य जनस्य-लोकस्य कथं अवनं-कथं वनं नाऽभवत् । अवनशब्दस्य वनप्रतिषेधार्थत्वात् । पक्षे, अवनं-रक्षकमभूत् । कथमिति विरोधे । किम्भूतं तव वपुर्वनं च ? सरला:-अकुटिला: प्रिया यस्य तत्, तथा गुणैः-शौर्यधैर्यादिभिराढ्यं-समृद्धं, तथा लम्बिता-लम्बायमानी कृता माला-स्रक् यस्य तत् । तथा विचित्राणि-विविधानि तिलकानि-विशेषका यस्य तत् तथाविधं च । वनपथे-सरलाश्च-देवदारवः प्रियङ्गवश्च-फलिनीलतास्ततः समाहारद्वन्द्वे सरलप्रियंगु तेन आढ्यं, तथा लम्बिनः-प्रलम्बास्तमाला यत्र तत्, तथा विशिष्टाश्चित्राःचित्रका यास्तिलकाश्च-वृक्षविशेषा यत्र तत् तथाविधं च ॥ 15 ॥ अपि च-पुनः वरसहकारकरञ्जकवीरतरोऽशोकमदनपुंनाग । विविधद्रुममय राजन् ! कथमसि न बिभीतकः क्वापि ॥ 16 ॥ For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ 127 द्वितीय उवासः अपि च - वरेति । आर्यावृत्तम् । हे वरसहकारक ! वराः सहकारकाः-सचिवादयो यस्य स तस्य सम्बुद्धौ हे वरसहकारक !, तथा रञ्जयतीति रञ्जकस्तत्सम्बुद्धौ हे रञ्जक ! तथा वीराणां-सुभटानामिव तरः-बलं यस्येति तत्सम्बुद्धौ हे वीरतर ! सम्बुद्धौ न दीर्घः । तथा न विद्यते शोकः-शोचनं यस्य स तत्सम्बुद्धौ हे अशोक !, एतेन धीरत्वोक्तिः । तथा मदन इव रूपेण काम इव यः स तत्सम्बुद्धौ हे मदन !, तथा हे पुन्नाग !-पुरुषश्रेष्ठ ! नागशब्दः प्रशंसायाम् । हे विविधद्रुममयराजन् ! कथं क्वापि न बिभीतकः कलिर्नासि, यो हि विविधद्रुममयो भवति स बिभीतकोऽपि स्यात्, त्वं च तथा नाऽसि । प्रकृते तु विशेषेण भीतो विभीतको भीरुर्नाऽसि । कुत्सायामनुकम्पायां वा कः । विविधद्रुममयेति पदाद् द्रुमार्थोप्यभ्यूह्यस्तथा सहकारश्च-आम्रः, करञ्जः-नक्तमाल: वीरुतरु:-नदीसर्जः । तथा चामरसिंहः-"नदीसों वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः [2 / 4 / 45] / अशोक:-कङ्केल्लिः , मदनः-शल्यः यत्फलं विवाहे वधूवरपाणौ बध्यते । पुन्नागः-सुरपर्णिका इति विविधद्रुममयत्वं । कथमिति विरोधे ॥ 16 ॥ अपि च-पुनः बाणकरवीरदमनकशतपत्रकबन्धुजीवकसुजाते । नृप vividhaviTapi'rUpastathApi विटपः कथं नासि ॥ 17 ॥ बाणेति । आर्यावृत्तम् । बाणः करवीरो दमनकः शतपत्रकं बन्धुजीवकं जातिश्चेति विटपिनः सम्बोधनपदे योज्याः । हे नृप !-राजन् ! असि त्वं विविधविटपिरूपःविचित्रतरुमयः शब्दतो नार्थतः, अर्थतस्तु बाणा:-शराः करे यस्य तत्सम्बुद्धौ हे बाणकर ! तथा वीरान् दमयतीति वीरदमनस्तत्सम्बुद्धौ हे वीरदमनक ! तथा शतसंख्यं पत्रं-वाहनं यस्य स तत्सम्बुद्धौ हे शतपत्रक !, "शेषाद्वा" [pA0 sU0 5 / 4 / 154] इति कः । तथा बन्धून्-स्वजनान् जीवयसि-उपकरोषीति बन्धुजीवकस्तत्सम्बुद्धौ हे बन्धुजीवक! तथा शोभना जाति:-क्षत्राख्या यस्य तत्सम्बुद्धौ हे सुजाते !, तथापि विटप:-शाखा कथं न? यो हि विविधविटपिरूपो भवति स कथं न विटप: स्यात् । प्रकृते तु त्वं न विटप:-षिड्गः । यद्वा न विटान्-पासीति विटपः, अपात्रभर्ता नेत्यर्थः । असीत्यव्ययं त्वमित्यर्थे । कथमिति विरोधोद्भावने । "विटपः पल्लवे स्तम्बे विस्तारे षिङ्गशाखयोः । " इत्यनेकार्थः [3 / 475] / विस्तारोऽर्थाद् वृक्षस्य । ॥ 17 ॥ 1. तद्यथा अनू. / For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ 128 दमयन्ती-कथा-चम्पू: राजा' तु तदाकर्ण्य सविस्मयम् 'अहो अस्य धैर्यं मनुष्यसन्निधौ2, आश्चर्यं रूपे, माधुर्यं वाचि, प्राचुर्यं प्रज्ञायाम्, औदार्यमर्थे , गाम्भीर्यं वर्णव्यक्तौ । प्रायेणाहारमैथुननिद्राभयभ्रमणमात्रविवेकासु कथं प्रागल्भ्यमेतत्पक्षिजातिषु । तदेष विहङ्गव्यञ्जनः3 कोऽपि कामचारी भविष्यति ॥ सर्वथा मनसापि नावज्ञेयाः सर्वे' प्राणिनः । "यतः कामतः कर्मतः शापतो वा संछन्नरूपाण्यपि भ्रमन्ति विविधाश्चर्यभाञ्जि भूतानि इति चिन्तयन्नुचितज्ञस्तमीषदुल्लसितसिन्दुवारमञ्जरीभिरिव कुन्दकान्तदन्त दीप्तिभिरर्चयन्स्वागतमपृच्छत् । राजा तु नलस्तद्भङ्गश्लेषोक्तिरूपं वाक्यं सविस्मयं-साश्चर्यं यथा स्यात्तथा आकर्ण्य-श्रुत्वा इति चिन्तयन् तं-हंसं स्वागतं सुखागमनवा अपृच्छत्-पप्रच्छ । इतीति किम् ? अहो इति विस्मये, अस्य-हंसस्य मनुष्यसन्निधौ-पुरुषसविधेऽपि धैर्य-धीरता । अहो इति अग्रेऽपि योज्यम् । तथा अस्य रूपे-आकृतौ आश्चर्य-अद्भुतत्वं । तथा वाचिवाण्यां माधुर्यं-मधुरता । तथा प्रज्ञायां-बुद्धौ प्राचुर्य-प्रचुरता । तथा अस्य अर्थे-व्याख्यायां औदार्य्-उदार्ता। तथा अस्य वर्णव्यक्तौ-अक्षरविवेचने गाम्भीर्य-गम्भीरता, अर्थद्वयात्मकत्वात् । प्रायेण-बाहुल्येन आहारः-भक्षणं मैथुनं-कामके लिनिद्रा-स्वापः भयंपरस्माद्भीतिभ्रंमणं-इतस्ततः पर्यटनं तन्मात्र एव-तस्मिन्नेव विवेकः-चातुर्यं यासां तास्तथाविधासु पक्षिजातिषु, कथमेतत् प्रागल्भ्यं-धार्यम् ? तत्तस्माद्धेतोः एष-कोऽपि विहङ्गेन-पक्षिरूपेण बाह्याकृत्या व्यज्यते-ज्ञायत इति विहङ्गव्यञ्जनः-विहङ्गलक्ष्मा कामचारी-विद्याधरादिभिर्भविष्यति । "व्यञ्जनं श्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ" इत्यनेकार्थः [3 / 438] / सर्वथा-सर्वप्रकारेण मनसाऽपि प्राणिनः-जन्तवो नावज्ञेया-न अवगणनीया । यतो यस्माद्धेतौः भूतानि-प्राणिनः कामतः-स्वेच्छया, तथा कर्मत:-कार्यात्, तथा शापतो वा RSINAM शापात्, सञ्छन्नरूपाणि-आवृतप्रकृत्याकाराणि विविधानि आश्चर्याणि भजन्तीति, तादृशि भ्रमन्ति । एभिः-कामादिभिः कारणैः स्वीयं रूपं परित्यज्य अन्यरूपेण प्राणिनः पर्यटन्तीति । किम्भूतो राजा? उचितं-योग्यं यस्मिन् समये यद्विधेयं तज्जानातीति उचितज्ञः । पुनः कुन्दः-पुष्पविशेषस्तद्वत् कान्ता-उज्ज्वला या दन्तदीप्तयःदशनच्छवयस्ताभिरर्चयन्-पूजयन् । उत्प्रेक्ष्यते-ताभिः काभिरिव ? ईषन्-मनाक् उल्लसिताः-विकसिताः सिन्दुवारस्य-निर्गुण्ड्या मञ्जर्यस्ताभिरिव । अन्योऽपि उचितज्ञ 1. चिन्तयन् विचारयन् अनू. / / For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ 129 द्वितीय उच्छ्वासः आगतमतिथिं सिन्दुवारमञ्जरीभिरर्चयति, तथा राजा हंसं दन्तकान्तिभिरेव सिन्दुवारमञ्जरीभिरपूजयत् । दन्तकान्तिस्तच्छरीरे संक्रान्तेत्यर्थः । असावपि प्रणयप्रणतशिराः शुचिरोचिषां चयेन पाण्डुपुष्पप्रकरण' प्रतिपूजयन्निव 'देव, भवदवलोकनाह्लादितमनसो ममाद्य स्वागतम्' इति ब्रुवाणो राजानं रञ्जयाञ्चकार । ___ असावपि-हंसः प्रणयेन-स्नेहेन प्रणतं-नम्र शिरो यस्याऽसौ, ईदृशः शुचिरोचिषांनिर्मलकान्तीनां यश्चयः-समूहस्तद्रूपेण पाण्डुः-धवलो यः पुष्पप्रकरः-विकीर्णकुसुमानि तेन प्रतिपूजयन्निव-प्रत्यर्चयन्निव राजानं-नलं रञ्जयाञ्चकार-साह्लादमकरोत् । किं कुर्वाणः ? हे देव ! भवदर्शनेन-त्वदालोकनेन आह्लादितं-हृष्टं मनो यस्य स तस्य, मम अद्य स्वागतं-शोभनमागतं आयातं यद्भवान् दृष्ट इति ब्रुवाणः-वदन् । अत्रान्तरे त्रासतरलतारक मकाण्डाडम्बरितबाष्पप्लवप्लवमानमिव वहन्ती चक्षुः, उत्क्षिप्तपक्षपत्रपल्लवव्याजेन संगृहीते सहचरे शाखोद्धारमिव दर्शयन्ती, हंसी दूरादवनिपालमवाप्य रूप्यमयघण्टा टंकारकोमलया गिरा श्लोकद्वयमपठत् । अत्रान्तरे-अस्मिन्नवसरे हंसी दूराद्-विप्रकृष्टदेशात् अवनिपालं-नृपमवाप्य रूप्यमयी या घण्टा तस्या यष्टङ्कारस्तद्वत्कोमलया-सुकुमारया गिरा-वाण्या श्लोकद्वयमपठत् । किम्भूता ? ईदृशं चक्षुर्वहन्ती-धारयन्ती । किम्भूतम् ? त्रासेन-भयेन तरला तारकाकनीनिका यस्मिस्तत् । उत्प्रेक्ष्यते-अकाण्डे-असमये आडम्बरितः-आरब्धो यो बाष्पप्लव:अश्रुप्रवाहस्तस्मिन् प्लवमानमिव-मज्जदिव, अनेन अश्रुबाहुल्योक्तिः । पुनः किं कुर्वन्ती ? सहचरे-सहाये हंसे संगृहीते-राज्ञा कररुद्ध कृति सति पक्षौ च-पक्षती पत्राणि च-पिच्छानि तान्येव कोमलत्वात् पल्लवाः पक्षपत्रपल्लवा उत्क्षिप्ता-ऊर्वीकृता ये पक्षपत्रपल्लवास्तेषां व्याजेन-मिषेण शाखोद्धारं-अन्यायपूत्कारचिह्न शाखाग्रहणमिव drshyntii। अन्यस्याऽपि कस्यचित् केनचित् किञ्चिद्पराधं भवति सोऽपि तदन्यायपूत्कारचिह्न शाखाग्रहणं राज्ञः पुरो दर्शयति, तथेयमपि हंसी पक्षती उच्चैविधाय मन्ये शाखोद्धारमेव दर्शयतीति । अयं भावो हे देव ! त्वया मत्पतिग्रहणान्महानन्यायः क्रियते, इत्युत्क्षिप्तपक्षाभ्यां ज्ञाप्यत इति । श्लोकद्वयमेवाह For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ 130 दमयन्ती-कथा-चम्पू: एकान्ते सेवते योगं मुक्ताहारपरिच्छदः । हंसः समोक्षयोग्योऽपि देव ! किं वध्यते त्वया ॥ 18 ॥ नीरञ्जनपदे तिष्ठन्विश्वसंसारसङ्गतः । / हंसः किं बध्यते क्वापि यस्य नालम्बनं प्रियम् ॥ 19 ॥ अन्यच्च । एकान्त इति । अस्य-विष्णोरपत्यं i:-इरिव, i:-कन्दर्पप्रतिमस्तत्सम्बुद्धौ हे ए ! इति-हे देव ! इति च उपच्छन्दयितुं सम्बोध्य मुमोचयिषः पतिं हंसी नपमाह हे ए ! हे देव ! मुक्ताहारः-मौक्तिकहारस्तद्वत् परिच्छदः-पक्षती यस्य शुभ्रत्वात् तथोक्तः । तथा कस्यजलस्य अन्ते-अवसाने वर्तमानं अगं-द्रुमं य: सेवते । तथा मोक्षस्य-मोचनस्य योग्योऽपिउचितोऽपि स हंस:-पक्षी त्वया किं-किमर्थं बध्यते, इत्येकधार्थः । अथवा, एकान्त इति समस्तं विजनार्थः, अथ च हंस:-आत्मा पुरुषः । हे देव ! स हंस आत्मा मोक्षयोग्योऽपिनिर्वाणा)'पि किं बध्यते ? न बध्यत एवेत्यर्थः । कया ? त्वया । त्वशब्दः सर्वनामगणमध्ये अन्यार्थः । अतः पुरुषापेक्षया अन्यया प्रकृत्येत्यर्थः । कस्मान्न बध्यते ? इत्याह-य एकान्ते-विजने, यद्वा, a:-कृष्णस्तस्मिन् एकान्ते-कमनीये परमानन्दस्वरूपे त्यक्ताहारपरिवारः सन् योगं-अध्यात्मं ध्यानं समाधिमिति यावत् सेवते । अत्र पक्षे, अ इत्यस्माद् विष्णुवाचकात् सप्तम्येकवचने ए इति रूपम् । यदि वा स मोक्षयोग्योऽपीति समः-समदर्शन: शत्रुमित्रसमानदृष्टिः रागद्वेषाकरणात् । तथा अक्षयोग्योऽपि इन्द्रियसम्बद्धोऽपि ॥ 18 ॥ नीरमिति । जनानां पदे-स्थाने पुरग्रामादौ अतिष्ठन्-अवसन् यः सरस इदं सारसं, तथा श्वसन्तीति श्वसाः, वयः-पक्षिणः, श्वसाः-प्राणिनो यत्र तत्तथाभूतं नीरं-जलं गतः स हंसः किं क्वापि बध्यते ? अपि तु न बध्यत एव । स इति कः ? यस्य-हंसस्य नालंतृणसम्बन्धि वनं-काननं प्रियं-अभीष्टम् । नलस्येदमितीदमर्थे अण् । अथ च अध्यात्मपक्षे-नीरञ्जनपदे-नीरागपदे, तिष्ठन् हंस:-आत्मा किं क्वापि बध्यते ? न बध्यत एव । यस्य विश्वेभ्यः-समस्तेभ्यः संसारसङ्गेभ्य आलम्बनं-आसक्तिन प्रियम् । विश्वसंसारसङ्गतः इति "पञ्चम्यास्तसिल्" [pA0 sU0 5 / 3 / 7] / यद्वा, यस्य विश्वेषु संसारसङ्गेषु आलम्बनंआसक्तिर्न प्रियं, तत्पक्षे "सार्वविभक्तिकस्तस्" [ ] ॥ 19 ॥ anyacca-punarapi For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ द्वितीय उवासः 131 राजन् ! जलपक्षिणो मुनय इव ये मीनाहारं वाञ्छन्ति, बहुधावनव्यसनिनो विसाधारा: / तदलमाग्रहेण । हे राजन् ! जलपक्षिणो मुनय इव-यतय इव मीन:-मत्स्यस्तस्याहारं वाञ्छन्तिईहन्ते । तथा बहुधा वने-अतिशायिभ्रमणे व्यसनं-आसक्तिर्विद्यते येषां ते बहुधावनव्यसनिनः । तथा विसं-पद्मिनीनालं आधारः जीवनं येषां ते विसाधारास्ते, [मुनिपक्षे-अमी मुनयो न आहारं वाञ्छन्ति तथा बहुधा-अनेकधा वनव्यसनिनो वनस्थाः, तथा व्यपेतः साधारः, अन्यलोकसाधारणस्तिथिपर्वोत्सवादिर्येभ्यः] / लोकोत्तरवृत्तत्वात् । विसादना इति तु पाठे विसं अदनं येषां ते, पक्षे विगतं सादनं-पीडनं येभ्यस्ते अपीड्यकरा इत्यर्थः । यत एव तत्तस्माद्धेतोः आग्रहेण-ग्रहणहठेन अलमिति वारणे अव्ययं, मा गृहाणेत्यर्थः । राजा तु तेन तस्याः श्लेषश्लाघिना श्लोकोक्तिरसेनानाद्यमानो नर्मालापलीलया तां बभाषे । राजा तु-नलस्तस्या हंस्यास्तेन श्लेषश्लाघिना-श्लेषप्रकाशनशीलेन एतेन एकान्त इत्यादि वचसां श्लिष्टार्थत्वमुक्तं, श्लोकोक्तीनां यो रस:-माधुर्यं तेन श्लोकोक्तिरसेन आह्लाद्यमान:आनन्द्यमानः नालापानां-परिहासपूर्वकमधुरवाक्यानां यो लीलाविलासस्तया तां-हंसी प्रति ब्भास्से। अनेकधा यः किल पक्षपातं सदा सदम्भोजगतः करोति । स हंसिकेदारविहारशीलो न बध्यते किं बहुनाशकुन्तः ॥ 20 ॥ किं चान्यदपि श्रूयतां बन्धस्य कारणम् । अनेकधेति । उपेन्द्रवज्रावृत्तम् । हे हंसिके ! यः सदा जगतोऽपि-सर्वस्यापि सदम्भः-दाम्भिकः, तथा अनेकधा उक्तोऽपि प्रणतिप्रत्युपकारादिना पक्षपातं-ममत्वं क्रोति। तथा दारेषु-परस्त्रीषु विहारशील:-क्रीडापर अब्रह्मचारी, तथा बहून् नाशयत्येवं विधः कुन्तो यस्येति हिंसापापरतः स कथं न बध्यते संसारकारायामिति शेषः । इति हंसीप्रतिवचनौचित्ये समपक्षे व्याख्या । यद्वा, यो दाम्भिक: सदा जगतोऽपि पक्षस्यमित्रवर्गस्य पातं-नाशं करोति । तथा जगतोऽपि दारेषु क्रीडापरः, तथा बहुघातकुन्तास्त्र: स महाऽपराधी वध्यत एव । नर्मणैव हंसीवचसोऽन्यथात्वं, तत्त्वतस्तु प्रामाण्यं, तद्यथा-हे हंसि । [किम्बहुना] अन्य किं बहूक्तेन सदम्भोज-सत्पद्मं गतः-प्राप्तः सन् यः पक्षति पातं करोति, तथा केदारविहारं-क्षेत्रेषु सञ्चरणं शीलयति-निषेवते यः स केदारविहारशीलः स [ ] कोष्ठकात्तरतियाढो अन्यप्रतिषु नास्ति, केनजं अनू. प्रतावेना । For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः शकुन्त:-पक्षी न बध्यते, किं तर्हि मुच्यत एव । तस्माद्युक्तमुक्तं त्वयेति वास्तवोऽर्थः । एवं मुत्तरत्रापि ॥ 20 ॥ किञ्चान्यदपि, हे हंसिके ! बन्धस्य कारणं श्रूयताम् अपरपरिभोगप्रतिपादनेर्ष्यया उत्कृष्टदोषदर्शनेन च हंसं प्रति हंसी कलहयन्नाह 132 अस्ति मत्परिग्रहे मृणालिकानामवननायिका, सापरागस्थगितमुखकमलापि बलादनेन विनाशिता, विनिपत्योपरि जर्जरिता नखैः खण्डित - मधरदलम्, दलितमलिकालकमण्डनम्, अपनीतः सुकुमारभाव: / किं वापीवरेणानेन न कृतम् । तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतोषः । न च नदीक्षिते द्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति । चकारः पराभिप्रायाक्षेपपूर्वके विशेषे एवं नामाऽसौ दुरात्मा निर्मर्यादो निशङ्कश्च तेन आसतां लोकदाराः, ममाऽपि राज्ञः परिग्रहे - स्वीकारे मृणालिकानां पद्मिनीनामवने-रक्षणे नायिका - स्वामिनी सा, ततो अपरागाद् - रागाभावात् स्थगितं संवृतं मुखकमलं - वक्त्राब्जं यया सा, ईदृश्यपि बलात् - बलात्कारेण अनेन त्वद्भर्त्रा विनाशिता । विनाशोऽत्र शीलखण्डनं, कथं विनाशितेति ? तदेवाह विनिपत्येति । उपरि विनिपत्य-संस्थायेयं नखैर्जर्जरिता, तथा अस्या अधरदलंओष्ठपल्लवः खण्डितं-सक्षतं कृतं, तथा अस्या अलिकं ललाटं तस्य, तथा अलकानां चकेशानां मण्डनं-तिलकपुष्पादि दलितं - लुप्तं, तथा अस्या: सुष्ठु कुमारभाव: अर्थात् कन्यात्वं अपनीतः-उदस्तः । वा-अथवा अनेन पीवरेण - स्थूलेन किं न कृतं ? अपितु पूर्वोक्तं सर्वं कृतमेव । तदित्युपसंहारे तस्माद्दोषोऽपराधी पञ्जरस्य बन्धनोपकरणस्येदं पाञ्जरं मध्यं बहुधा - अनेकप्रकारेण यावन्नावगाहते - नाध्यास्ते मे मम तावत् कुतः सन्तोष: ? अथाऽयं द्विजन्मत्वादनिग्राह्यः ? इत्यत आह-न चेति । द्वाभ्यां सकाशाज्जन्म यस्य स द्विजन्मा, न द्विजन्मा अद्विजन्मा तथोक्ते: अर्थात् त्रिजाते निगृहीतेऽपि - अपरुद्धेऽपि गरीयः -गरिष्ठं पातकं न च नैवास्ति । तस्मिन् कीदृशे ? 'न दीक्षिते' दीक्षा - शौचादिमतपरिग्रहः सा सञ्जाताऽस्येति दीक्षितस्तस्मिन् । एतेन लिङ्गी त्रिजाताप्यवध्य एव । अपि:-समुच्ययार्थो भिन्नक्रमः, स च द्विजन्मनीत्यनेन संयोज्यः । तद्यथा, दीक्षिते - व्रतिनि द्विजन्मनि च ब्राह्मणे निगृहीते पातकं न इति न च पातकमेवेत्यर्थः । For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ द्वितीय उछ्वासः 133 वास्तवे तु, मत्परिग्रहे मृणालिना पद्मिनी नामेति सम्बोधने, वनस्य नायिकेव मुख्यत्वात्, वर्तते सा मृणालिका परागः-मकरन्दस्तेन छन्नमुखानि कमलानि यस्याः सा, ईदृशी बलादपि अनेन विना-पक्षिणा अशिता-भक्षिता । "अशेर्भोजनार्थत्वात् कर्मणि क्तः" [ ] / तथा उपरि विनिपत्य नखैर्जजरिता, तथा अस्या अधरदलं-अधःपत्रं खण्डितं, तथा अस्या अलय एव-भृङ्गा एव कालं-कृष्णं, कस्य-शिरस उपरिभागस्य मण्डनं दलितंलुप्तं, एतदागमने तेषामुड्डयनात् । तथा अपनीतः सुकुमारभाव:-मृदुभावः नखैर्जर्जरितत्वात् । अनेन-हंसेन वाप्यां वरेण-प्रधानेन मण्डनत्वात्, किं न कृतं ? अपितु पूर्वोक्तं सर्वं कृतमेव । तत्तस्माद्धेतोरेष त्वत्पतिरपां-जलानां मध्यं जरन् यावत् वार्द्धकावधि बहुधा नावगाहते-न सेवते, तावन्मे कुतः सन्तोषः ? / तथा नद्यां क्षिते-उषिते द्विजन्मनि-विहङ्गे नितरां गृहीतेऽपि-स्नेहात्स्वीकृतेऽपि गरीयः-अत्यर्थं न च पातकमस्ति, श्रेय एवास्तीत्यर्थः । गरीय इति क्रियाविशेषणं । अपिः विरोधोद्भावने । यदा निगृह्यते तदा पातकं कथं न भवेत् ? अपितु भवत्येव । गृहीतशब्दस्य दण्डितार्थत्वात् । अयि मुग्धे कलहंसिके', त्वं पुनः मानसङ्गतापि विमाननां सहसे', विपरीतः खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणिश्रयणीयां 3सुराजीविनी कान्तां कामयते । तदलमनेन । गच्छ वत्से, यथाप्रियम्' इत्यभिहितवति vsundhreshvre। सापि सपरिहासं हंसी 'हंहो ! विहङ्गभुजङ्ग, मृणालिकां तामरसान्तरसानुरागरञ्जितमनाः कामयसे किं वा पीनदेहे नीरसेवके त्वयि न संभाव्यते' इत्याकलितकलहं कलहंसमवादीत् । अयीति प्रश्ने अनुनये वा । हे मुग्धे ! कलहंसिके ! त्वं मानेन-पूजया संगताऽपि विमाननां-अवगणनां सहसे ? पक्षे, मानसं सरो गता-प्राप्ता । तथा विषु-पक्षिषु माननांपूजां सहसे । यतः-यस्मात्कारणात् विपरीत:-विरुद्धवृत्तः खलु-निश्चितमेष-हंसः । पक्षे, विभिः-पक्षिभिः परीत:-परिवृतः, कादम्बकदम्बकेश्वरत्वात् । तथा सवंशस्य-सदन्वयस्य याः कान्तास्तासु यो रागः-अनुरागस्तस्मात्पराङ्मुखः, तथा मधुपश्रेणिभिः-मद्यपंक्तिभिः श्रयणीयां-सेव्यां सुरया जीवति या सा तां-कान्तां कामयते-इच्छति । पक्षे, शोभना वंशा मस्करो येषु, ईदृशानि यानि कान्ताराणि-विपिनानि तेषु ये अगाः-वृक्षास्तेभ्यो विमुखः, मधुपश्रेणिश्रयणीयां-भृङ्गपंक्तिश्रितां सुष्ठ-शोभनां राजीविनी-नलिनी कान्तां-कमनीयां कामयते । तत्-तस्माद्धेतोः अनेन हंसेन अलं-सृतम् । हे वत्से !-हंसि ! यथाप्रियं gaccha For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ 134 दमयन्ती-कथा-चम्पू: प्रियस्यानतिक्रमेण यथाप्रियं प्रियः-भर्ना इष्टप्रदेशश्च । वसुन्धरेश्वरे-नृपे इति अभिहितवतीत्युक्तवति सति । साऽपि हंसी सपरिहासं-सस्मितं यथा स्यात्तथा इत्युक्तप्रकारेण आकलित:मनसावधारितः कलह:-परस्परं राटिर्यस्मिन् कर्मणि तद्यथास्यात्तथा कलहंसमवादीत् । हं हो ! इति प्रश्नपूर्वामन्त्रणे, हे विहङ्ग !-हंस ! भुजङ्गविलासिन् ! तां-राजनिवेदितां मृणालिकां-पद्मिनीपालननायिकां अरसां-निःस्नेहां तरसा-बलेन नु-किं रागेण-स्वासक्त्या रञ्जितं-हृष्टं मनो यस्याऽसौ, ईदृशः सन् कामयसे-इच्छसि ? नुः-किमर्थे । न चाऽयं विलासिधर्मः । वस्तुतस्तु-हं हो ! हंस ! मृणालिकां-पद्मिनी रञ्जितमना-रञ्जितचित्तः कामयसे । हे तामरसान्तरसानुराग ! तामरसान्ते-अम्भोजे यो रस:-निर्यासस्तत्र अनुरागो यस्येति सम्बोधनम् । अन्तशब्दः स्वरूपार्थः । यद्वा, तामरसस्य अन्तरे-मध्ये सानुरागेति सम्बोधनम् । वा-अथवा पीनदेहे-स्थूलाङ्गे नीरसे-निःस्नेहे निर्वीर्ये वा बके-बकप्राये त्वयि किं न सम्भाव्यते ? अपितु सर्वं नृपोक्तं सम्भाव्यत एव । पक्षे, त्वयि किम्भूते ? वाप्यश्चनदीश्च तेष्वीहा-वाञ्छा यस्य स तस्मिन्, तथा नीलं-जलं सेवते यः स तस्मिन्, किं न सम्भाव्यते, इति सम्भावना । अत्र प्रशंसाविषया एकमेव हि वाक्यं प्रकरणादौचित्याच्च प्रशंसां निन्दां च प्रतिपादयति । तथा त्वमस्माकं किं किं न करिष्यसीति प्रसन्नेनोक्तं प्रशंसा गमयति, दुष्टेन च निन्दाम् । / सोऽपि वैदग्ध्यधुरंधर', धूर्तालापपण्डित, प्रज्ञाप्रारभारगुरो, चातुर्याचार्य, मा मे प्रियां प्रकोपय । सदृशा एव यूयं वयं च राजहंसाः । सरसां श्रियमनुभवामः । नदीनां पात्रेषु स्थिति कुर्मः । न चरणचर्यायां न श्लाघ्यामहे । तत्सपक्षेषु विपक्षो माभूः । / अथ सोऽपि-हंसः इति वक्ष्यमाणं राजानं-नलमवादीत् । इतीति किम् ? वैदग्ध्येनचातुर्येण धुरन्धरः-सर्वेषां मध्ये मुख्यस्तस्य सम्बुद्धौ हे वैदग्ध्यधुरन्धर ! तथा धूर्तानांचस्तरीवाक्यवक्तृणामालापेषु-वाक्येषु पण्डितो धूर्तालापपण्डितस्तस्य सम्बुद्धौ हे धूर्तालापपण्डित !, अन्यथा एतादृशानां वाक्यानां कुत उल्लापः । तथा प्रज्ञाप्राग्भारेणबुद्धिबाहुल्येन गुरुः-गरिष्ठो बृहस्पतिप्रतिभो वा तस्य सम्बुद्धौ हे प्रज्ञाप्राग्भारगुरो !, तथा हे चातुर्याचार्य !-चातुर्यशिक्षक ! हे नृप ! मे-मम मा प्रियां-हंसी प्रकोपय-सेर्त्यां कुरु । यतो यूयं वयं च सदृशा एव-समाना एव राजहंसा:-राजमुख्याः । पक्षे, लोहितैश्चञ्चुचरणैर्युक्ता हंसा:-राजहंसाः । तथा यूयं सरसां-जनानुरागकरीं श्रियं-राज्यलक्ष्मीमनुभवथ, तथा पात्रेषु For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः धर्मपात्रादिषु दीनां स्थितिं - व्यवस्थानं न कुरुथ, औदार्यं भजथेत्यर्थः । तथा रणचर्यायांरणविधौ न न श्लाघ्यध्वे ? अपितु श्लाघ्यध्व एव । च:- समुच्यये । वयं च सरसांतडागानां श्रियमनुभवामः, तथा नदीनां - सरितां पात्रेषु-कूलमध्येषु स्थितिं - अवस्थानं कुर्मः । "पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । " इत्यनेकार्थः [ 2|449 ] / तथा चरणं चर्या-गतिविशेषस्तस्यां न न श्लाघ्यामहे लोकैरिति शेषः, अपितु श्लाघ्यामह एव । तत्तस्मादुक्तप्रकारेण सपक्षेषु - समानपक्षेषु । पक्षे, पक्षिति सहितेषु अस्मासु विपक्ष:- विरुद्धपक्षो मा भूः । अत्रास्माभिरर्थवशाद् विभक्तिपरिणामं विधाय व्याख्या व्यधायि । सूत्रकृता युष्मदस्मदोर्युगपद्योगे अव्यवधानाच्च पुरुषविशेष इति वचनादस्मत्प्रयोग एवोक्त इति । एषा मे हृदयं जीव उच्छ्वासः प्राण एव च । संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः 1 ॥ 21 ॥ एषेति । अनुष्टुप् । एषा - एषैव मे मम हृदयं मनः अभिन्नभावत्वात्, तथा जीव:जीवितं तत्सद्भावे जीवनात्, तथा उच्छ्वासः - श्वासरोधकचिन्तादिदुःखभरापगमहेतुत्वात्, तथा प्राण:- प्रधानभूतो वायुः देहाधारत्वात्, प्राणो बलमपि । यत्प्रशस्तपाद:-"प्राणोऽन्तः शरीरे रसमलधातूनां प्रेरणादिहेतुरिति [ ] / हि:-यस्मात्कारणात् प्राणिनां प्रिय:- जनो वल्लभो लोकः संसारसुखस्य सर्वस्वं सर्वधनं, एतस्मादधिकं संसारसुखं न किञ्चिदस्तीत्यर्थः ॥ 21 ॥ तथा 135 रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् । कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ 22 ॥ रूपेति । श्लोकः । ईदृशं कलत्रं - स्त्री केन लभ्यते अपिरत्रानुक्तोप्यर्थाद् ग्राह्यस्तेन केनाऽपि भाग्यवता जनेन प्राप्यते, न तु येन केनचिदित्यर्थः । किम्भूतम् ? रूपसम्पन्नंरूपसम्पदुपेतं, तथा अग्राम्यं - अप्राकृतं, तथा प्रेम्णा प्रायं - सदृशं प्रेमप्रायं समस्नेहमित्यर्थः । यादृग् ममैतस्या उपरि स्नेहस्तादृगेतस्या अपि ममोपरीति । यद्वा, प्रेम्णः - स्नेहस्य प्राय:बाहुल्यं विद्यते यस्मिस्तत्स्नेहलमित्यर्थः । "प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययो: / " इत्यनेकार्थः [2 / 374] / तथा प्रियम्वदं - मधुरवादि, तथा कुलीनं - सत्कुलोत्पन्नं, तथा अनुकूलं - अनुगामि ॥ 22 ॥ For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ 136 दमयन्ती-कथा-चम्पूः तदलमलीककलहारम्भेण भवानप्येवं विधो प्रेमप्रपञ्चनाटकनायको नातिचिरादेव यथा भवति तथा कमप्युपकारं करिष्यामि' इति राजानमवादीत् । तत्-तस्माद्धेतोः अलीकः-अन्योक्तिकथनरूपो यः कलहारम्भस्तेन अलंअलीककलहारम्भं मा कुर्वित्यर्थः । भवानप्येवं विधो यथा वयोर्दम्पत्योस्तथाविधो यः प्रेमप्रपञ्चः-स्नेहविस्तारः स एव नाटकं तस्य नायक: शिक्षयिता नातिचिरादेव-स्वल्पेनैव कालेन यथाभवति "वर्तमानसामीप्ये वर्तमानवद्वा" [pA0 sU0 3 / 3 / 131] इति वचनाद्भविष्यति लट भविष्यति । तथा कमपि अभीष्टं उपकारं करिष्यामि । काञ्चन राजपुत्रीं भवता सह संयोजयिष्यामीति भावः, इत्युवाच । / अत्रान्तरेऽन्तरिक्षमण्डलादतिस्पष्टवर्णव्यक्तिमनोहारिणी वागश्रूयते । अत्रान्तरे-अस्मिन्नवसरे अन्तरिक्षमण्डलात्-आकाशादतिस्पष्टातिशयेन व्यक्ता या वर्णव्यक्ति:-अक्षरविवेचनं तया मनोहारिणी-मनोज्ञा वाक् श्रूयते । तथाहि राजन् ! राजीवपत्राक्ष ! क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने ॥ 23 ॥ राजनिति । श्लोकः । हे राजन् ! राजीवपत्रवद्विशाले अक्षिणी यस्य स राजीवपत्राक्षस्तस्य सम्बुद्धौ हे राजीवपत्राक्ष ! अयं-हंसः क्षिप्रं विमुच्यताम् । यस्मादेष-हंसो दमयन्त्याः प्रलोभने-त्वयि सरागीकरणे ते-तव दूतो भविष्यति । असौ दमयन्ती त्वयि विषये रागिणीं करिष्यतीति भावः । / 23 ॥ राजा तु तेन तस्याः सोमबलातैलपूरेणेवाङ्गमुत्पुलकयता, कर्णान्तरमवतीर्णेन, दमयन्तीति नाम्ना komalataittira'picchasparzasukhamivAnubhavanmanAGamIlitAkSazcintayAMcakAra / राजा तु-नलस्तस्या:-नभोवाण्या: सकाशात् कर्णान्तरं-कर्णमध्यमवतीर्णेन-प्राप्तेन तेन दमयन्तीति नाम्ना तित्तिरेरिदं तैत्तिरं कोमलं-मृदु यत्तैत्तिरं-तित्तिरिसम्बन्धि पिच्छं-पत्रं तस्य स्पर्शे-वपुषाश्लेषे यत्सुखं तदनुभवन्निव-आस्वादयन्निव मनाक्-स्तोकं मीलितेसंकोचिते अक्षिणी येन स ईदृशः सन् चिन्तयाञ्चकार-चिन्तितवान् । किम्भूतेन दमयन्तीति नाम्ना ? सोष्म-औष्ण्यसहितं यत् बला-गन्धद्रव्यविशेषस्तस्य तैलं तस्य यः पूरः For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ 137 द्वितीय उच्चासः प्रवाहस्तेनेव अङ्ग-शरीरमुत्पुलकयता-रोमाञ्चयता । यथा सोष्मबलातैलस्पर्शात्पुलकाः संजायते तथा तन्नामश्रवणादेवेति । किं चिन्तितवानित्याह आह्लादयन्ति सौख्याम्भःशातकुम्भीयकुम्भिकाः । काञ्चीकलापसश्रीकाः' श्रोणीबिम्बाः श्रुता अपि ॥ 24 ॥ आह्लादेति । श्लोकः । आसतां दृष्टाः स्पृष्टा वा श्रुता अपि तस्याः श्रोणीबिम्बा आह्लादयन्ति-आनन्दमुत्पादयन्ति । वयःकृतगुरुगुरुतरादिबहुविशेषात्तद्बहुत्वम् । किम्भूताः श्रोणीबिम्बा: ? सौख्यमेव अम्भ:-जलं तस्य शातकुम्भीया:-सौवर्ण्य: कुम्भ्य इव-कलशा इव यास्ताः । सौख्यस्य सर्वात्मना आधारभूता इत्यर्थः । पुनः किम्भूताः ? काञ्चीकलापेन-मेखलावृन्देन सश्रीका:-शोभमानाः ॥ 24 ॥ __ तत् का नाम सा दमयन्ती2, कश्चायमाश्चर्यभूतो विहंग:3, का चेयं नभोभारती, सर्वमेतद्विस्तरेण वेदितव्यम्' इत्यवधारयन्नेकस्यामुत्फुल्लपल्लवितलतामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासारशिशिरे शिलातले निषद्य तं हंसमवादीत् । तत्-तस्माद्धेतोः नामेति प्रसिद्धा सा दमयन्ती का ? तथा कश्चायं आश्चर्यभूतो मानुषभाषाभाषकत्वेन चेतश्चमत्कारकारी विहङ्गः-पक्षी ? तथा का च इयं राजन्नित्यादिरूपा नभोभारती-व्योमवाणी ? एतत् सर्वं विस्तरेण-प्रपञ्चेन वेदितव्यं-ज्ञातव्यमिति अवधारयन्विचारयन्, एकस्यां उत्फुल्ला:-विहसिताः पल्लविता:-किसलयिता या लतावीरुधस्तासामाधारभूतो यो मण्डपः-आश्रयविशेषस्तस्य छायायां उन्निद्राणि-विकसितानि यानि कुसुमानि तेषां ये मकरन्दशीकरा:-कुसुमजकणास्तेषां य आसार:-वेगवद्वर्षस्तेन शिशिरं-शीतलं तत्तत् तस्मिन्, शिलातले निषद्य-उपविश्य तं हंसमवादीत्-ऊचिवान् । 'भद्र, साप्तपदीनं सख्यम्, उत्पन्नकतिपयप्रियालापा' प्रीतिः, प्रयोजननिरपेक्षं दाक्षिण्यम्, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् । / किमवादीत्याह अस्ति च तत्सर्वं भवन्मूर्तावतो निःशङ्कमभिधीयसे । कथय केयं For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ 138 दमयन्ती-कथा-चम्पू: दमयन्ती, कस्य सुता', कीदृग्रूपम्, कुत्र सा वसति, कश्च भवानस्माकमुपकर्तुमिच्छति', का चेयं दिव्यावाणी इत्येवमुक्तः स कथयितुमारेभे5 / हे भद्र !-कल्याणिन् ! इदं सतां-साधूनां लक्षणम् । किं तत् ? सप्तपदानि गम्यन्ते उच्यन्ते वा यत्र सख्ये तत्साप्तपदीनं सख्यं-मैत्र्यम् । तथा उत्पन्नाः-सञ्जाताः कतिपयेकियन्मात्राः प्रियालापा:-मधुरवागुच्चारा यस्यामीदृशी सतां प्रीतिः, प्रेमस्तोकैरेव वागुल्लापैः सतां प्रीतिरुत्पद्यत इत्यर्थः । तथा सतां दाक्षिण्यं-अनुकूलता प्रयोजनं-कार्यं तन्निरपेक्षंतदनधीनं, अन्येषां हि प्रयोजनसापेक्षं आनुकूल्यं, सतां च प्रयोजनाभावादपि । तथा सतां वात्सल्यं-वत्सलता स्नेहवत्त्वं न कारणेन प्रगुणं-सज्जं, अन्येषां हि वात्सल्यं कारणेन प्रगुणं भवति, सतां तु कारणं विनाऽपि वात्सल्यप्रगुणम् । तथा सतां मैत्र्याः-प्रीतेर्भावोऽभिप्रायो मैत्रीभावः, न निमित्तेन सुन्दरः अनिमित्तसुन्दरो, अन्येषां हि निमित्ते-प्रयोजने सति मैत्रीभावो भवति, सतां तु निमित्ताभावेऽपि । / अस्ति च तत्सर्वं सतां लक्षणं भवन्मूर्ती-त्वच्छरीरे, अतः कारणात् त्वं निःशङ्कशङ्काभावेन मया अभिधीयसे-कथ्यसे । यः सल्लक्षणलक्षिता न भवति तस्य पुरः कथनेन स्यात् किमु ? त्वं कथय केयं दमयन्ती ? कस्य-नृपस्य सुता ? कीदृक् रूपमाकारः सौन्दर्यं वा ? "रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च । " इत्यनेकार्थः [2 / 301-302] / तथा कुत्र-देशसन्निवेशादौ सा वसति ? कश्च भवान्-त्वं ? अस्माकमुपकर्तुं-उपकारं विधातुमिच्छति ? का च इयं दिव्या वाणी ? इति । एवं नलेन उक्त:-कथितः सन् स-हंसः कथयितुं-वक्तुमारेभे-कथयामास । शृङ्गाररसभृङ्गार तस्याः सौन्दर्यवीरुधः । कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ 25 ॥ शृङ्गारेति । हे देव ! शृङ्गाररसस्य-शृङ्गाररूपजलस्य भृङ्गार इव-कनकालुकेव यः स, शृङ्गाररसेन पूरित इत्यर्थस्तत्सम्बुद्धौ हे शृङ्गाररसभृङ्गार ! नल ! तस्याः सौन्दर्येण वीरुदिव या सा सौकुमार्यात् सौन्दर्यवीरुत्तस्याः सौन्दर्यवीरुधो दमयन्त्या वार्त्तया विस्मयःआश्चर्य वार्त्ताविस्मयः स एव पल्लवो वार्त्ताविस्मयपल्लवः स कर्णमारोप्यतां-श्रोत्रं निधीयतां, तद्वा" श्रूयतामित्यर्थः । शृङ्गाररसेन सिच्यमाना सौन्दर्यवीरुद्वर्द्धते, शृङ्गारोऽपि कर्णकण्ठे निहितेन पल्लवेन शोभते । इत्युभयसमागमौचित्यौक्ति: / श्लोकः ॥ 25 ॥ 1. प्रयोजनाभावेऽपि । For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ द्वितीय उछासः 139 अथ सप्रपञ्चं देशवर्णनपुरस्सरं दमयन्तीस्वरूपमाह अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारारामरमणीयः सीतासहायसंचरितरघुपतिपादपद्मपवित्रारण्य: पुण्यतरतरङ्गगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः मन्दर इव बलिराजजनितपरिवर्तनः, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिवसुवर्णप्रकृतिकमनीयो, यदुवंश इव दृष्टशूरपुरुषावतारः, सोमान्वय इव बुधप्रधानो, वेदपाठ इवानेकैः सवनैरुपेतः, पर्वते पर्वते स्थाणुभिः, पुरे पुरे पुराणपुरुषैः2, जले जले कमलोद्भवैः, पदे पदे देवकुलैः, वने वने वरुणैः, स्थाने स्थाने नन्दनोद्यानैः, अर्गलः स्वर्गस्य, तापीप्रायोऽप्यतापी3 जनस्य, विन्ध्याद्रिमुद्रितायां दिशि देशानामुत्तरोऽपि दक्षिणो देशः । ___ अस्तीति । गद्यम् । वन्ध्याद्रिणा-वन्ध्याचलेन मुद्रिता-लाञ्छिता या सा तस्यां अर्थाद् दक्षिणस्यां दिशि देशानामुत्तर:-मुख्यो दक्षिणो देशोऽस्ति-वर्तते । अपिः-विरोधे, य उत्तरः- उत्तरदिग्देशवर्ती स कथं दक्षिण:-दक्षिणदेशवर्ती स्यात् ? उत्तरशब्दस्य दिग्देशार्थत्वात् । किम्भूतो देशः ? विस्तीर्णं-पृथु यन्मेदिनीमण्डलं-भूतलं तस्य मण्डनमिव-अलङ्कार इवाऽऽचरन् यः स तेन कृत्वा भूतलं शोभत इत्यर्थः । तथा नगाश्चपर्वताः नगराणि च-पुराणि च विहाराश्च-चैत्यानि आरामाश्च-कृत्रिमवनानि तैः रमणीयःरम्यः । नगरपुरयोश्च गुरुलघुत्वकृतो विशेषः । यद्वा, पुराणि-गृहाः, यदनेकार्थः-"पुरं शरीरे नगरे गृह-पाटलिपुत्रयोः" [2 / 450] इति । तथा सीतासहायः-जानकीसहितः सञ्चरित:प्रवृत्तो यो रघुपतिः-दाशरथिस्तस्य पादपद्मेन-चरणाम्भोजेन पवित्रं-शुचि अरण्यं यस्य स तथाविधः । तथा पुण्यतरा:-अतिशयेन पवित्रास्तरङ्गाः-वीचयो यस्याः, ईदृशी या गङ्गा च गोदावरी च तयोर्यद्वारि-जलं तेन वारित:-निवतितो दुरितमेव-पापमेव दावानलप्रसरो यस्मिन् स । जलेन हि दावाग्नेः शमनमुचितं । तत्सरितोः स्नानेन तद्वासिजनानां पापतापापगमात् । तथा बलिना-बलवता राज्ञा-भीमलक्षणेन जनितं परिसमन्तात् वर्तनंपरिपालनं यस्य सः । क इव? मन्दर इव-मेरुरिव । स च किम्भूतः ? बलिराजेन-दैत्येन जनितं परिवर्तन-भ्रमणं यस्य सः । पुनः किम्भूतः ? महान् ईश्वरः-समृद्धो यो लोकस्तेन कृता वसति:-निवासो यस्मिन् स, समृद्धलोकैर्भूत इत्यर्थः । क इव ? कैलाश इवरजताद्रिरिव । स च कीदृशः ? महेश्वर:-शिवस्तस्य लोकेन-परिजनेन कृता वसतिर्यस्मिन् s। तथा सुष्ठु वर्णा:-द्विजातयः प्रकृतयः-अमात्यास्तैः कमनीयः-सुन्दरः । ka iva ? For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ 140 दमयन्ती-कथा-चम्पू: मेरुरिव । स च कीदृशः ? सुवर्णप्रकृत्या-स्वर्णस्वभावेन रम्यः । तथा दृष्टः शूरपुरुषाणांविक्रमशालिनराणामवतार:-जन्म यस्मिन् स तथाविधः । क इव ? यदुवंश इव । स च कीदृशः ? दृष्टः शूरपुरुषस्य-वसुदेवपितुरवतारो यस्मिन् स । तथा बुधैः-पण्डितैः प्रधानः । क इव ? सोमान्वय इव-सोमवंश इव । स च किम्भूतः ? बुधेन-ग्रहविशेषेण प्रधानः, तस्य तत्पुत्रत्वात् । तथा स-देशः अनेकैः-बहुभिर्वनैः-काननैरुपेतः-सहितः । क इव ? वेदपाठ इव । स च कीहक्? अनेकैः सवनैः-यज्ञैरुपेतः, तत्र तेषां प्ररूपणात् । तथा यो देशः पर्वते पर्वते स्थाणुभिः-कीलैः, तथा पुरे पुरे पुराणपुरुषैः-वृद्धनरैः, [तथा] जले जले कमलोद्भवैः-कमलोत्पत्तिभिः, तथा पदे पदे-स्थाने स्थाने देवकुलैः-देवगृहैः, तथा वने वने वरुणैः-वृक्षः जलैर्वा, तथा स्थाने स्थाने नन्दयति-आनन्दयतीति नन्दनानि तैः उद्यानैःवनैः, कृत्वा स्वर्गस्य-दिवो अर्गल:-अधिकः । अत्र स्थाण्वादयो बहुत्वविशिष्टाः स्वर्गे हि एकैक एव स्थाण्वादिः । तथाहि एक एव स्थाणुः-ईश्वरः, एक एव पुराणपुरुषः-विष्णुः, एक एव कमलोद्भवःब्रह्मा, एकमेव देवानां कुलं-वृन्दं, एक एव वरुणः-प्रचेता सूर्यो वा, एक एव नन्दनमुद्यानं-इन्द्रवनम् । अतः स्वर्गाभ्यधिको देश इति । तथा तापी-नदी प्रायेण-बाहुल्येन यत्र स तापीप्रायस्तथा न तापयत्यवश्यमिति अतापी जनस्य । अपिः-विरोधे । स च तुल्यार्थः1 व्याख्येयः । तथाहि-यस्तापी प्रायो भवति बाहुल्येन जनस्य तापकृत् स अतापी कथं स्यात् ? परिहारस्तूक्त एव । यत्र - 1शास्त्रे शस्त्रे वेदे वैद्ये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान्, विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरमशोको लोकः । तथा यत्र-देशे ईदृशोऽशोक:-शोकरहितो लोको निरन्तरं वसति । कीदृशो लोकः? शास्त्रे-व्याकरणादौ, शस्त्रे-धनुर्वेदादौ, तथा वेदे-सामादौ, वैद्ये च-आयुर्वेदादौ, तथा भरतेसङ्गीतशास्त्रे, तथा भारते च-महाभारतादौ, तथा कल्पे-यज्ञकर्मणामुपदेशके शास्त्रे, तथा शिल्पे च-वास्तुकादिशास्त्रे, प्रकृष्टं धानं-धारणं यस्य स प्रधानः, शास्त्रशस्त्रादीनि प्रकर्षण धारयतीत्यर्थः । एवं सर्वत्रवाच्यलिङ्गता । मुख्यार्थस्य हि प्रधानशब्दस्य आविष्टनपुंसकलिङ्गत्वात् । तथा धनी-धनवान्, तथा धन्यः-पुण्यवान्, तथा धान्यवान् - सस्यबहुलः, तथा वाचि-वाण्यां विदग्ध:-चतुरः, तथा मुखे मुग्धः-रम्यः, परमर्मानुघट्टनात् । 1. तुल्यार्थे अनू. / For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः यदनेकार्थ:-"मुग्धो मूढे रम्ये " [ 2249] | तथा मनसि स्निग्धः-स्नेहलः । यत्र' क्रुद्धधूर्जटिललाटलोचनानलज्वालाकवलनाकुल:, त्रासाद पाङ्गावलोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुच्चकुचकुम्भयोः शृङ्गारसर्वस्वम्, अधरपल्लवेषु मधु, भ्रूभङ गेषु धनुः, कटाक्षेषु पुष्पबाणान्निधाय निलीनोऽङ गेषु जघनस्थलस्थापितरतिर्मकरकेतनः । तथा यत्र-देशे क्रुद्धः-कुपितो यो धूर्जटि :- शम्भुस्तस्य यो ललाट-लोचनानलस्तस्य ज्वालाभिर्यत्कवलनं-भक्षणं तेन आकुल:- व्याकुलो मकरकेतनः - कामो विलासिनीनां - स्त्रीणां अङ्गेषु-कुचादिष्ववयवेषु स्वोपकरणानि शृङ्गारादीनि निधाय - स्थापयित्वा त्रासाद्भयाल्लीन:-निलीनः । किं किं कुत्र कुत्र निधाय ? इत्याह- उच्चकुचकुम्भयो:उन्नतपयोधरकलसयोः शृङ्गारसर्वस्वं शृङ्गाररूपं सर्वं धनं निधाय तथा अधरपल्लवेषु - ओष्ठकिसलयेषु मधुमद्यं - पुष्परसं च निधाय तथा भ्रूभङ्गेषु - भ्रूविलासेषु धनुश्चापं निधाय, तदाकृतित्वात्तेषाम् । तथा कटाक्षेषु- अर्द्धवीक्षणेषु पुष्पबाणान् निधाय । किम्भूतः ? तासां जघनस्थले स्थापिता रतिः - स्मरकान्ता सुरतं च येन स । ननु किमिति शम्भुभयात्तत्रैव निलीनः ? इत्याह-किम्भूतानां तासाम् ? अपाङ्गे- नेत्रप्रान्ते यदवलोकनं वीक्षणं तन्मात्रेण तेनैव निर्जितं परमेश्वराणां - धनवतां मनो यकाभिस्तास्तासाम् । अथ च परमेश्वर:- धूर्जटि: सोऽपि ताभिर्निर्जित इत्युक्तिलेशः । एतेन शरणागतत्राणवैभवं, कामस्य जेता शम्भु:, शम्भोश्चैता जैत्र्यस्तत्र एतासां सविधे गच्छन् कामो निर्भयो भवत्येव जेतृजेतृकत्वात्तासां । एतेन तद्देशे कामाधिक्यं दर्शितम् । 141 यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम्, उत्तुङ्गस्तनमण्डललावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेव मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृगमदपत्रभङ्गाः, कटाक्षा एव युवजनजयाय परमास्त्राणि, बन्धूककुसुमकान्तिदन्तच्छद एव लोकलोचनमनोमोहनाय माहेन्द्रमणिः, मुखकमलपरिमलागतमधुकरझंकार एव विनोदाय वीणाध्वनिः । तथा यासां - स्त्रीणां तारुण्यं - यौवनमेव सर्वाङ्गेषु - सर्वावयवेषु shobhaarthmaabhrnnNmnnddnm| तथा यासां उत्तुङ्गं-उन्नतं यत्स्तनमण्डलं पयोधरयुगलं तस्य यल्लावण्यं तदेव 1. अपांगेन नेत्रप्रान्तेन । For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ 142 दमयन्ती-कथा-चम्पूः मुखकमलस्य यदवलोकनं-वीक्षणं तस्मै दर्पण:-आदर्शः । तथा यासां तारतरा-अतिशयेन उज्ज्वला या नयनकान्तिः सैव मुखमण्डलमण्डनाय चन्दनस्य-श्रीखण्डस्य ललाटिकाललाटभूषणम् । तथा यासां भ्रूभङ्गा एव विभ्रमाय-विलासाय मृगमदस्य-कस्तूरिकायाः पत्रभङ्गाः-पत्रलताः । तथा यासां कटाक्षा एव-अक्षिविकूणितानि जनजयाययुवजनवशीकरणाय परमास्त्राणि-प्रकृष्टशस्त्राणि । तथा यासां बन्धूककुसुमवदरुणा कान्तिर्यस्य ईदृशो यो दन्तच्छदः-ओष्ठः स एव लोकानां युवजनानां लोचनं च मनश्च तयोर्मोहनाय-वशीकरणाय माहेन्द्रमणि: माहेन्द्रं-इन्द्रजालं तन्त्रबलेन अविद्यमानवस्तुप्रकाशनमिति यावत्, तदर्थो मणिर्माहेन्द्रमणिः । यथा इन्द्रजालिका लोकस्य लोचनमोहनाय माहेन्द्रमणि प्रकटयन्ति तथैतासां दन्तच्छद एव जननेत्रमनोमोहकृत् । तथा यासां मुखकमलस्य य: परिमल:-आमोदस्तेन आगता ये मधुकरास्तेषां झङ्कार एव विनोदायकौतुकनिमित्तं वीणाध्वनिः । अन्योऽपि वीणाध्वनिर्विनोदाय क्रियते तत्र तासां मुखसौरभ्यलुब्धागतमधुलिट्झंकार एव विनोदकृत्, न वीणाध्वनेः प्रयोजनमिति भावः । किं बहुनाकिम्बहुना-किं बहूक्तेन ता एव निर्वृतिस्थानमहं मन्ये मृगेक्षणाः । मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥ 26 ॥ ता एवेति । अनुष्टुप् । अहमेवं मन्ये-सम्भावयामि ता एव-दक्षिणदेशीया मृगेक्षणा निर्वृतेः-शर्मणः स्थानम् । पक्षे, निर्वृतिरेव-मुक्तिरेव स्थानम् । कथम् ? येन कारणेन तासामेव-मृगेक्षणानामेव स्तनान्तरं-स्तनमध्यं मुक्तानां-मौक्तिकानामास्पदं-आश्रयः । पक्षे, मुक्तात्मनामास्पदं निर्वृतिहि मुक्तानां स्थानं भवत्येवेति । मन्ये इति सम्भावनार्थे तिङन्तप्रतिरूपकमव्ययम् । / 26 / / मन्ये च । ताभिरेव विविधनिधुवननिधानकुम्भीभिः कुम्भोद्भवोऽपि भगवान् प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां दिशम् । मन्ये चेति । चः-विशेषे । अहं मन्ये विशेषेण ताभिरेव भगवान् कुम्भोद्भवोऽपिअगस्तिमुनिरपि प्रलोभित:-रञ्जितो भविष्यति । येनाद्यापि दक्षिणां दिशं न मुञ्चति । किम्भूताभिः ? विविधं-अनेकप्रकारं करिधेनुव्यानतमर्कटादिरूपं यन्निधुवनं-कामकेलि 1. मुक्तानां मुक्तात्मनां अनू । For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ द्वितीय उवासः 143 स्तदेव निधानं तस्य कुम्भीभिः, कुम्भीषु निधानस्य निक्षेपात् तद्वत् सुरतास्पदं वर्तन्त इत्यर्थः । अथवा - देशो भवेत्कस्य न वल्लभोऽसौ, स्त्रीसंकुलः सुस्थितकामकोटिः । दग्धैककामं त्रिदिवं विहाय, यस्मिन्कुमारोऽपि रतिं चकार ॥ 27 ॥ अथवेति-पक्षान्तरे देश इति । असौ-दक्षिणो देशः कस्य न वल्लभः ?-न प्रियः ? किम्भूतः ? स्त्रीभिः संकुल:-व्याप्तः । पुनः किम्भूतः ? सुष्ठ स्थिता-अवस्थिता कामकोटि:-देवी कन्दर्पकोटिश्च यस्मिन् स । यस्मिन् देशे कुमार:-कार्तिकेयो रति-आस्थां चकार । किं कृत्वा ? त्रिदिवं-स्वर्गं विहाय-त्यक्त्वा । किम्भूतम् ? दग्धः । एक:-एकसंख्यः काम:मन्मथो यस्मिन् तत् । त्रिदिवे य एकः कामः सोऽपि शम्भुनाऽदाहि । अत्र तु कामानां कोटिरपि सुस्थिता, अतस्तत्परित्यागः । अपिः-विरोधे । यः कुमारः-डिम्भः स कथं रतिसुरतं कुरुते ? एतावता यद्देशे कामकोटिनाम्न्याः देव्याः कुमारस्य च आयतनमस्तीति ध्वनितम् ॥ 27 ॥ ____तस्यान्तर्भूतं? वैदर्भमण्डलस्यालङ्कारभूतमनाकुलममरपतिपुरस्पधिपरित: परिखाक्रान्तिप्रान्तरुढ प्रौढहृद्योद्यानमाला वलयितमदभ्रशुभ्राभ्रंलिहप्रासादशिखरशिखाभोगभग्नरविरथतुरङ्गवेगम्, एकत्राग्निहोत्रमन्त्रपवित्राहुतिहतसमस्तदिव्यान्तरिक्षभौमोत्पातसंघातैः, कृतमन्युभिरपि मन्युशून्यैः, उक्तसूक्तरैपि निरुक्तपरैः, सन्मागैरपि गृहस्थैः, सकलत्रैरपि ब्रह्मचारिभिः, अभ्यस्ततिथिभिरप्यतिथिकुशलैः, सामप्रयोगप्रधानैरपि दण्डावलम्बिभिः, शतपथानुसारिभिरप्येकमार्गः, ब्राह्मणैरध्यासितम् । एकत्र कुरुभिरिव द्रोणपुरःसरैः, प्रासादैरिव तुलाधारिभिः, नैयायिकैरिवानुमेयानुमाननिपुणैः, वैशेषिकैरिव द्रव्यानुगुणकर्मविशेषपण्डितैः, वैयाकरणैरिव रूपसिद्धिप्रधानैः, रुद्रैरिवानेकग्रन्थिबद्धकपर्दकैः, विपणिवग्जिनैरधिष्ठितम् । एकत्र विटकौल दम्भदीक्षाभिरिव कुचरूपलोभितलोकाभिः, कुकविकाव्यपद्धतिभिरिव भग्नयतिगणवृत्ताभिः निशा For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ 144 दमयन्ती - कथा - चम्पूः 1 चरीभिरिव रजनीरागिणीभिः सर्वतोमुखजघनचपलाभिरप्यनार्याभिः, कर्णाटचेटीभिर्भरितम् । एकत्र बालकमिव कुलालाकीर्णम् । एकत्र वृद्धिमिव कुजराजितम् । एकत्र चित्रविद्ययेव प्रवर्धमानसकलशिशुशोभितया विन्यस्तस्वस्तिकया सर्वतोभद्रभूषणया भवनमालयालंकृतम् । एकत्र नाटकैरिव पताकाङ्कसंधिसंगतैः, दुष्टकिरादैरिव दृष्टकूटकर्मभिः, शस्त्रैरिव सुधारैः, विचित्रैरपि सचित्र : 2, अतुलैरपि सतुलैर्देवकुलैः संकुलम् । विशालमपि शालासंपन्नम्, चतुश्चरणसंयुक्तमपि चरणरहितम्, विद्भृतमपि शुचिमार्गम्, सर्वत्र चत्वराधिकमपि स्थिरप्रकृतिः, मज्जन्महाराष्ट्र - कुटुम्बिनीमुखमण्डलविधीयमानोत्फुल्लकमलखण्डशोभाया "स्तुङ्गतरङ्गरङ्गत्तरुणार्जुनराजीवराजमानराजहंसविराजितवारे र्वरदास्तीरे कुण्डिनं नाम नगरम् । तस्य-दक्षिणदेशस्य अन्तर्भूतं - मध्यवर्त्ति यद्वैदर्भमण्डलं तस्य अलङ्कारभूतंमण्डनोपमं, एवंविधविशेषणोपेतम् । तुङ्गतरङ्गेषु - उच्चवीचिषु रंगति - शोभमानानि तरुणानिनवानि अर्जुनानि-धवलानि यानि राजीवानि तद्वद् राजमाना ये राजहंसास्तैर्विराजितं, वारि यस्याः सा तस्याः, वरदायास्तीरे कुण्डिनं नाम नगरं पुरं वर्तत् इति शेषः । किम्भूतं कुण्डिनम् ? अनाकुलं स्वपरचक्रादिभिरव्याकुलं, तथा अमरपतिपुरं - अमरावतीं स्पर्द्धतेसंहृष्यति इति अमरपतिपुरस्पर्द्धि, तथा परितः - चतसृष्वपि दिक्षु परिखया-खातिकया आक्रान्त:-आलीढो यः प्रान्तः - अवसानं तत्र रूढानि - उत्पन्नानि प्रौढानि - गुरूणि हृद्यानिहृदयहारीणि यानि उद्यानानि वनानि तेषां या माला- श्रेणिस्तया वलयितं - वेष्टितं यस्य पुरस्य परित उद्यानमालाशोभत इत्यर्थः । तथा अदभ्राणि - बहूनि शुभ्राणि-धवलानि अभ्रंलिहानिनभ आश्लिष्यन्ति उच्चानि यानि प्रासादशिखराणि तेषां शिखाभोगेषु - अग्रविस्तारेषु भग्नो रविरथतुरङ्गाणां वेगः-रयों यत्र तत्, प्रासादानामत्युच्चत्वेन अन्तरापतितत्वात्तद्वेगभङ्गः । तथा एकत्र - एकस्मिन् प्रदेशे ब्राह्मणैरध्यासितं - निषेवितं । कीदृग्भिर्ब्राह्मणैः ? अग्निहोत्रस्य - अग्निहोमस्य ये मन्त्रास्तैः पवित्रा - शुद्धा या आहुति:- होतव्यद्रव्याहवनं तया इत:-ध्वस्तः समस्तानां दिव्यानां दिविभवानां व्यन्तरादिकृतानां मार्य्यादीनां, आन्तरिक्षाणां चआकाशोत्पन्नानां अवृष्ट्यादीनां भौमानां च भुवि भवानां चौरादिकृतानामुत्पातानां उपद्रवाणां संघात:-समूहो यैस्ते, तथाविधैः आहुतिहतोपद्रवसंधैः । तथा कृता मन्यव: - यज्ञा यैस्ते तथाविधैः कृतक्रतुभि:, तथा मन्युशून्यैः - कोपरहितैः । अपिः - विरोधे । ये कृतमन्यवः For Personal & Private Use Only , Page #290 -------------------------------------------------------------------------- ________________ द्वितीय उवासः 145 कृतकोपास्ते कथं मन्युशून्याः ? इति । तथा उक्तानि सूक्तानि-सुभाषितानि यैस्ते तैः, तथा निरुक्तं-ग्रन्थविशेषस्तत्र परैः-पठनादिना सावधानैः । विरोधस्तु, ये उक्तसूक्ता भवन्ति ते कथं निरुक्तं-वचनाभावस्तत्परा भवन्ति ? किन्तु वचनपरा एव भवन्ति । तथा सन्मार्गःसदाचारस्तस्मिन् लग्नाः-प्रवृत्तास्तैः, तथा गृहस्थैः-गृहाश्रमरतैः । विरोधस्त्वेवं, ये सन्मार्गेश्रेष्ठवर्त्मनि लग्ना भवन्ति-मार्गे चलन्तीत्यर्थस्ते कथं गृहे तिष्ठन्तीति ? मुक्तगृहा एव भ्व्न्तीत्य्र्थ्ः। तथा सकलं-सर्वं त्रायन्त इति सकलत्रास्तैः, तथा ब्रह्म-वेदं चरन्ति अवश्यं जानन्तीति ब्रह्मचारिणस्तैः । "ब्रह्मचारिभिरपि सकलत्रैरिति पाठे ब्रह्मचारिभिनिषिद्धकामैः सकलत्रैरिति स एवार्थः । विरोधे तु ये सकलत्रा:-सस्त्रीका भवन्ति ते कथं ब्रह्मचारिण इति । तथा अभ्यस्ता-ज्योति:शास्त्राध्ययनात्तिथिः-प्रतिपदादिस्ते तथाविधैस्तिथिरित्युपलक्षणं नक्षत्रवारादीनां, तथा अतिथीनां-आगन्तून् कुशांश्च-दर्भान् लान्ति-स्वीकुर्वन्ति भोजनार्थं शुच्यर्थं च ये ते अतिथिकुशलास्तैः । विरोधे तु ये अभ्यस्ततिथयो भवन्ति ते कथं तिथिषु कुशलाः न भवन्ति । तथा सामवेदस्य प्रयोगे-पठनादिव्यापारे प्रधानानि-मुख्यास्तैः, दण्ड:-आषाढस्तमवलम्बन्ते-करे गृह्णन्तीत्येवंशीला दण्डावलम्बिनस्तैः । विरोधे तु, ये सामप्रयोगे-सांत्वनव्यापारे प्रधानानि भवन्ति ते कथं दण्ड:-दमनं तदवलम्बिनो भवन्ति । तथा शतपथः-यजुर्वेदस्तमनुचरन्ति-जानन्तीति शतपथानुचारिणस्तैः, तथा एक्मार्ग्ःऋजुभिः। विरोधे तु, ये शतसंख्याः पन्थानस्तेषु अनुचरन्ति ते एकमार्गाः कथं भवन्ति, एको मार्गो येषां ते इति । ___ पुनरपि एकत्र विपणि वणिग्जनैरधिष्ठितम् । किम्भूतैविपणि वणिग्जनैः ? द्रोणःमानविशेषः स पुरस्सरः-अग्रेसरो येषां ते तथाविधैः । कैरिव ? कुरुभिरिव-कुरुक्षत्रियैरिव । किम्भूतैः ? द्रोण:-कौरवगुरुः स पुरस्सरो येषां ते तैः । तथा तुला-सूत्रादिमानं तां धारयन्तीति तुलाधारिणस्तैः । कैरिव ? प्रासादैरिव । तैः किम्भूतैः ? गृहादीनां तिर्यक्धारणस्तम्भस्तुला तां धारयन्तीति तैः । तथा अनुमेयं-कणादि तस्य अनुमानंउद्देशज्ञानं तत्र निपुणैः-चतुरैः । कैरिव ? नैयायिकैरिव-योगैरिव । तैः किम्भूतैः ? यदनुमीयते तदनुमेयं, येन च अनुमीयते तदनुमानं, यथा पर्वतोऽयं वह्निमान् धूमवत्वात् इत्यत्र धूमोऽनुमानं वर्तेरनुमेयः तयोनिपुणैः-दक्षैः । तथा द्रव्यस्य-रूपकादेरनुगुणः-संकलना तत्कर्मविशेषेषु पण्डिता:-विज्ञास्तैः । कैरिव ? वैशेषिकैरिव । तैः किम्भूतैः ? द्रव्यानुगता:द्रव्यसमवेता ये गुणाश्च कर्माणि च विशेषाश्च पदार्थास्तेषु पण्डितास्तैः । तथा रूपंटंककरूपकादिनाणकं तस्य या सिद्धिः-निष्पत्तिस्तया प्रधानानि तैः । कैरिव ? वैयाकरणैरिव-शाब्दिकैरिव । तैः किम्भूतैः ? रूपाणि-शब्दास्ते च रामादयस्तेषां yA For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः सिद्धिः-विभक्त्यादिसंघटनेन या निष्पत्तिस्तया प्रधानैः । " रूपं तु श्लोकशब्दयोः" इत्यनेकार्थः [2|301] / तथा अनेके - बहवो ग्रन्थिषु बद्धाः कपर्दका: - वराटका यैस्ते तथाविधैः । कैरिव ? रुद्रैरिव - शम्भुभिरिव । तैः किम्भूतैः ? अनेकैः ग्रन्थिभिर्बद्धः कपर्दक:-जटाजूटो यैस्ते तथा तैः । 146 तथा एकत्र प्रदेशे कर्णाटचेटीभिः कर्णाटदेशदासीभिर्भरितं - पूरितम् । किम्भूताभि: ? कुचयो रूपेण-सौन्दर्येण लोभिताः- साभिलाषत्वमापादिता लोका याभिस्तास्तथा-विधाभिः । काभिरिव ? विटा:- षिङ्गा ये कौलास्तेषां या दम्भदीक्षा : - कपटदीक्षास्ताभिरिव 2पल्लवकशाक्तदम्भदीक्षाभिरिव । किम्भूताभिस्ताभिः ? कुत्सितेन चरुणा - मांसपाकादिना उपलोभिता लोका याभिस्तास्तथा ताभिः । तथा भग्नं यतिगणस्य - मुनिवृन्दस्य वृत्तं - शीलं याभिस्तास्तथाविधाभिः । काभिरिव ? कुकवे:- कुत्सितकाव्यकर्त्तुर्याः काव्यपद्धतय:काव्यपंक्तयस्ताभिरिव । "पद्धतिर्मार्गपंक्त्योश्च" इत्यनेकार्थः [3|294 ] / किम्भूताभिस्ताभि: ? यथावदन्यासात् भग्ना-अपास्ता यतय:-विरतयो गणाश्च-मगणादयो येषु ईदृशानि वृत्तानि-पद्यानि यासु तास्तथाविधाभिः । तथा रजनी - हरिद्रा तस्या राग:- वर्णान्तरारोपो विद्यते यासां तास्तथाविधाभि:, कर्णाटे हि हरिद्रैवाङ्गरागाः । काभिरिव ? nishaacriibhirivraaksssiibhiriv| ताभिः किम्भूताभिः ? रजनी - रात्रिस्तस्यां राग:- आसक्तिर्विद्यते यासां तास्तथा ताभिः । तथा सर्वतः - सर्वस्मिन्नपि काले मुखे जघने चपलाः- चञ्चलास्ताभिः, तथा आर्या :- साध्व्यो न आर्या अनार्यास्ताभिः । अपिः - विरोधे । या मुखचपला जघनचपलाश्च भवन्ति ताः कथं आर्या - मात्रावृत्तभेदः न आर्या अनार्या भवन्ति, किन्तु आर्या एव भवन्ति । तथा एकत्र प्रदेशे कुलालैः- कुम्भकारैराकीर्णं व्याप्तं । कमिव ? बालकमिव । तं किम्भूतम् ? कुत्सितलालया आकीर्णम् । तथा एकत्र कुजै: - तरुभिः राजितं । कमिव ? वृद्धमिव । किम्भूतं तम् ? कुत्सितजरया जितं - आयत्तीकृतं जरया व्याप्तमित्यर्थः । तथा एकत्र प्रदेशे ईदृश्या भवनमालया - गृहपंक्त्या अलङ्कृतं मण्डितं । किम्भूतया ? प्रवृद्धमानै: - प्रतिदिनं वयस्तत्त्वादिभिरधिकीभवद्भिः सकलैः -कलावद्भिः शिशुभिः - डिम्भैः शोभिता तया, तथा विन्यस्ताः- रचिताः स्वस्तिका:-मौक्तिकादिक्षोदान्विताश्चतुष्का यस्यां सा तया तथा सर्वत: सर्वस्मिन् देशे भद्राणि - सुन्दराणि वास्तुशास्त्रख्यातानि भूषणानि यस्यां सा तया । यदि वा स्वस्तिकवर्द्धमानौ गृहावयवविशेषौ । कयेव ? चित्रविद्ययेव । तया किम्भूतया ? प्रकृष्टवर्द्धमानसकलशिशुशोभितया, 1. 'या' नास्ति अनू. / 2. 'पल्लबक' नास्ति अनू. / For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ 147 द्वितीय उच्छ्वासः तथा विन्यस्तः स्वस्तिको यस्यां सा तया तथा सर्वतो भद्रो भूषणं यस्याः सा तया । एतावता शिशुः सकलः स्वस्तिको वर्द्धमानः सर्वतोभद्र इत्याख्यानि पञ्चपत्राणि भवन्ति तानि चित्रकरविद्यायां प्रसिद्धानि । तथा एकत्र प्रदेशे ईदृशैर्देवकुलैः - देवगृहैः संकुलम् । किम्भूतैर्देवकुलैः ? पताकाध्वजवासः सैवाङ्कः - चिह्नं येषां तानि, तथा सन्धिषु - भित्त्यादिश्लेषेषु संगतानि - मिलितानि अविभाव्यसन्धीनीत्यर्थः, पश्चात् कर्मधारयस्तैः । कैरिव ? नाटकैरिव । तैः किम्भूतैः ? मुख्यनायकोपरि उपनायकचरितं पताका, तथा अंक: - प्रबन्धविभाग:, तथा मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्याः पञ्चसन्धयस्तैः सङ्गतैः - सम्बद्धैः । पुनः किम्भूतैर्देवकुलैः ? दृष्टं कूटस्य- शिखरस्य कर्म - घटनालक्षणं येषु तानि तथा तैः । कैरिव ? दुष्टाः ये किराटा:-सिन्धुदेशप्रसिद्धा वणिग्जनास्तैरिव । तैः किम्भूतैः ? दृष्टं कूटं कपटो येषु तादृशानि कर्माणि - क्रयविक्रयादीनि येषां ते तथा तैः । "किरोलश्च वेति किरातः किदाट: प्रत्ययः किराटः भक्ष्यविशेषः वणिक्म्लेछश्च" इत्युणादिवृत्तौ [ ] / तथा सुधांलेपविशेषमिग्रति-प्राप्नुवन्ति यानि तानि तथा तैः सुधया लिप्तैरित्यर्थः । कैरिव ? शस्त्रैरिव-आयुधैरिव । तैः किम्भूतैः ? शोभना धारा - अग्रभागो येषां तानि तथा तैः । तथा विचित्रैः-अनेकप्रकारेः, तथा सचित्रैः - आलेख्यसहितैः । अपिः - विरोधे । यानि विगतचित्राणि भवन्ति तानि चित्रसहितानि कथं स्युरिति । तथा न विद्यते तुला - साम्यं येषां तानि तथा तैः, अनुपमैरित्यर्थः । तथा सह तुलया - धारणस्तम्भेन वर्तन्त इति सतुलानि तैः । विरोधे तु, यानि तुलया रहितानि भवन्ति तानि कथं तुलया सहितानीति । तथा विशालं - विस्तीर्ण शालाभिर्गृहैः सम्पन्नं- सहितम् । अपिः - विरोधे । यद्विशालं - शालारहितं भवति तत्कथं शालासम्पन्नं स्यात् । तथा चत्वारश्चरणा:- ऋग्वेदादयस्तैः संयुक्तं, तत्पाठकै - रधिष्ठितत्वात् । तथा रणेन - युद्धेन रहितम् । अपि चेति - विरोधे । यत् चतुर्भिश्चरणैः-पादैः संयुक्तं स्यात् तत्कथं चरणैः रहितं भवेत् । तथा विभि: - वैश्यैः मनुष्यैर्वा भृतं पूरितं, तथा शुचिमार्गं-पवित्रपथम् । विरोधे तु यद् विभि - विष्टाभिर्भूतं भवति तत्कथं शुचिमार्गं स्यात्। तथा सर्वत्र-सर्वस्मिन्नपि भूभागे चत्वरै अङ्गणैः चतुःपथैर्वा अधिष्ठितं - आश्रितम् । " चत्वरं स्यात् पथां श्लेषे स्थण्डिलाङ्गणयोरपि " इत्यनेकार्थः [3 / 587] / तथा स्थिरा:-निश्चलाः प्रकृतयः - अमात्यादयो यस्मिंस्तत्तथाविधम् । विरोधे तु चकारस्य - समुच्चयार्थस्य, पूर्वपादेन योगस्तदा सर्वत्र चेति भिन्नं, यत्त्वराधिष्ठितं-वेगाश्रितं भवति तत्कथं स्थिरप्रकृतिः- स्थिरस्वभावं स्यात् । 1. पूर्वपदेन अनू. / For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: किम्भूतायाः वरदाया: ? मज्जन्त्य:- स्नानं कुर्वन्त्यो या महाराष्ट्रकुटुम्बिन्य:महाराष्ट्रदेशीयपुरन्ध्रयस्तासां मुखमण्डलैः - वक्त्राम्भोजैर्विधीयमाना-क्रियमाणा उत्फुल्लकमलखण्डस्य-विकसिताब्जवनस्य शोभा यस्यां सा तस्याः, मन्ये तासां मुखान्यमूनि न भवन्ति, किन्वेतत् प्रफुल्लकमलवनमिति । वस्तुतः सरिति कमलानुत्पत्तिरतस्तत्र तदारोपः । यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवाऽऽप्लवनजनितपातकभङ्गां गङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणी पुण्यपयाः पयोष्णी वहति । 148 तथा यस्य-कुण्डिनपुरस्य नातिदूरे- समीपे पयोष्णी नाम्नी नदी वहति । किम्भूता ? दर्शनेनैव दूरीकृत:-निराकृतो दुरितोपप्लव:- पापोपद्रवो यया सा, अतएव किं कुर्वती ? आप्लवनेन-स्नानेन जनितः पातकभङ्गो यया सा, तथाविधां गङ्गां सुरसरितमुपहसन्तीतिरस्कुर्वन्ती । गङ्गा हि स्नानात् पुण्यहेतुः पयोष्णी तु दर्शनादपीत्यस्या विशेषः । पुनः किम्भूता ? स्वर्गमार्गस्य आश्रयणे - आरोहणे निःश्रेणीव - अधिरोहिणीव या सा, यथा निःश्रेण्या प्रासादादेरुपर्यधिरुह्यते तथाऽनया स्वर्गे गम्यत इत्यर्थः । तथा पुण्यं - पवित्रं पानीयं यस्याः सा पुण्यपयाः । , यस्य च पश्चिमप्रदेशे प्रणतसुरासुरमौलिनीलमणिमरीचिचञ्चरीकचक्रचुम्बितचरणाम्भोजस्य भोजकटकूपजन्मनो जरापातितययातेः pracaNDadANDikya'daNDanADambaritagaNDapASANavidalitavaidarbhamaNDalasya भगवतो भार्गवस्याश्रमः । तथा यस्य च कुण्डिनपुरस्य पश्चिमप्रदेशे - पश्चिमभूभागे भगवतो भार्गवस्य- - शुक्रस्य आश्रमो वर्तते इति शेषः । किम्भूतस्य भार्गवस्य ? प्रणताः - पादयोः पतिता ये सुराश्च असुराश्च तेषां ये मौलय :- किरीटानि तत्र ये नीलमणयः - इन्द्रनीलादयस्तेषां ये मरीचय:किरणास्त एव चञ्चरीकचक्रं - भ्रमरवृन्दं तेन चुम्बितं - आलीढं चरणाम्भोजं यस्य स तस्य । सुरासुरा अपि यत्पदाब्जं प्रणता इत्यर्थः । पुनः किम्भूतस्य ? भोजकटकूपेति-अधिष्ठाननाम तत्र जन्माऽस्येति । तथा च श्रुतिः - " शुक्रो भोजकटेऽभवत् । " कूपादिप्रसिद्ध्या हि अधिष्ठाननामानि दृश्यन्ते । तथा च - "मरुदेशे शिवकूपः किराटकूपः जाङ्गलकूपः" इत्याद्यधिष्ठानानि । तथा जराविद्यया पातितः शतो ययातिः - नृपतिर्येन स तस्य । वृषपर्वदैत्यसुतां शर्मिष्ठां शुक्रसुतां देवयानीं च ययातिर्नृपतिरुपयेमे । ततोऽसौ शर्मिष्ठा प्रीत्या देवयानीमवजानन् तवाङ्गे जरा पतत्विति शुक्रेण शप्तः । तथा प्रचण्डा या दाण्डिक्यदण्डना 1. पयः पानीयं अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #294 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः दाण्डिक्यनृपतेः शासना तस्यै आडम्बरिता:- पातिताः ये गण्डपाषाणा: - पर्वतच्युतस्थूलदृषदस्तैर्विदलितं-ध्वस्तं वैदर्भमण्डलं येन स तस्य । दाण्डिक्यो नाम भोजकटदेशाधिपः शुक्रसुतामरञ्जः संज्ञां, लब्धावसरः प्रसभादुपयेमे । ततः क्षत्रियः किल हठाद् द्विजकन्यां परिणीतवानिति । परिभूतं मन्येन शुक्रेण मन्युना पातितगन्धशैलवृष्टिना स वैदर्भमण्डलो हत: / तदा प्रभृति दण्डकारण्यमिति ख्यातम् । यत्र च विपत्त्राः सन्ति साधवो न तरवः 1, विजृम्भमाणकमलानि सरांसि न जनमनांसि, कुवलयालंकाराः कमलदीर्घिका ? न सीमन्तिन्यः, विपदाक्रान्तानि सरित्कूलानि न कुलानि । यत्र चेति । यत्र च-कुण्डिनपुरे विपदस्त्रायन्त इति विपत्त्राः - साधवः सन्तः - वर्तन्ते, न तरवो विपन्ना:-विपर्णाः । तथा यत्र विजृम्भमाणानि - विकसन्ति कमलानि येषु तानि ईदृशं सरांसि वर्तन्ते, न जनमनांसि - लोकचित्तानि कुत्सितो विजृम्भमाणः-प्रसरन् मलः-पापं येष्विति, ईदृशि वर्तन्ते, निर्मलानीत्यर्थः । यद्विश्वः - "मलं किट्टे पुरीषे च पापे च कृपणे मल: [लान्त0 dvi0 8] / " "कुत्सिते" [pA0 sU0 5 / 3 / 74 ] कः । तथा यत्रत्र - पुरे कुवलयान्येव-सरोजान्येव अलङ्कार:- मण्डनं यासां ता, ईदृश्यः कमलदीर्घिकाः- सरोजवाप्यः सन्ति, न सीमन्तिन्य: कुत्सितवलयालङ्काराः किन्तु सौवर्णकङ्कणभूषितकराः सन्ति । तथा यत्र-पुरे वीनां-पक्षिणां 1 पादैः - चरणैराक्रान्तानि व्याप्तानि सन्ति निरापदीत्यर्थः । किं बहुना - किं बहुना - किं बहूक्तेन देशानां दक्षिणो देशस्तत्र वैदर्भमण्डलम् । तत्रापि वरदातीरमण्डनं कुण्डिनं पुरम् ॥ 28 ॥ 149 देशानामिति । अनुष्टुप् । देशानां मध्ये दक्षिणो देशः प्रधानमिति गम्यते । तत्र-देशे वैदर्भमण्डलं प्रधानम् । तत्रापि - वैदर्भमण्डलेऽपि वरदातीरस्य मण्डनं भूषणं कुण्डिनपुरं प्रधानमिति ॥ 28 ॥ तत्रास्ति समस्तरिपुपक्षक्षोदक्षमदक्षिण क्षोणीपालमौलिमाणिक्यनिकषनिर्मलितचरणनखदर्पणश्चतुरुदधिपुलिन 'चक्रवालवालुकासंख्य 1. पदैः अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #295 -------------------------------------------------------------------------- ________________ 150 दमयन्ती-कथा-चम्पू: संख्यविख्यातकीर्तनीयकीर्तिसुधाधवलितवसुंधरावलयो निजभुजपञ्जरान्तरनिरुद्धसारिकायमाणरणरङ्गाङ्गणार्जितोर्जितजयश्रीः, यौवनमदमत्तकान्तकुन्तलविलासिनीनयननीलोत्पलदलमालाभ्यर्च्यमान लावण्यपुण्यप्रतिमः, रविरिव नासत्यजनकः, पुरंदर इव नाकविख्यातः, गरुत्मानिव नागमाधिक्षेपी, पद्मखण्ड इव नालसहितः, व्याकरणप्रबन्ध इव नामसंपन्नः, धाम धाम्नाम्, आधारो वीरताया:2, पुरं पुरुषकारस्य, आश्रयः श्रेयसां, श्रियां श्रुतीनां च, राजा राणाङ्गणेष्वगणितभीईमो नाम । तत्र-कुण्डिनपुरे एवं विधो भीमो नाम राजा अस्ति । किम्भूतो राजा ? समस्तरिपुपक्षाणां-सकलवैरिपक्षाणां क्षोदे-चूर्णने क्षमाः-समर्थो ये दक्षिणक्षोणीपाला:दाक्षिणात्या अनुकूला राजानस्तेषां मौलिषु-किरीटेषु यानि माणिक्यानि-रत्नानि तान्येव निकषः-शाणस्तेन निर्मलिता-निर्मजिताश्चरणनखा एव दर्पणाः-आदर्शा यस्य सः, सर्वेऽपि राजानस्तत्पादयोः पतन्तीति भावः । तता चतुरुदधीनां-चतुःसमुद्राणां पुलिनचक्रवालेषुद्वीपपुञ्जेषु या वालुका:-पांसवस्तद्वत् असंख्यानि-अनेकानि यानि संख्यानि-आयोधनानि तेषु जयाद्विख्याता-प्रसिद्धा कीर्तनीया-स्तवनीया या कीर्तिः सैव सुधा-लेपविशेषस्तया धवलितं-पाण्डुरितं वसुन्धरावलयं-भूमण्डलं येन सः । तथा निजभुजावेव पञ्जरान्तरंपञ्जरमध्यं तेन निरुद्धा-निगृहीता सारिकायमाणा-सारिकोपमा रणरङ्गाङ्गणे-समररूपनृत्यभूभागाजिरे अर्जिता-लब्धा ऊर्जिता-ऊर्जस्वला बलवती जयश्री:-विजयलक्ष्मीर्येन सः । यद्धजयोर्जयश्रीः क्रीडतीत्यर्थः । सारिका हि पञ्जरान्तरे निक्षिप्यत इति छायार्थः । तथा यौवनमदेन-तारुण्यदर्पण मत्ता:-दृप्ता: कान्ता:-कमनीयाः या कुन्तलविलासिन्य:-कुन्तलदेशीयः वा नामधेयस्येति स्त्रियस्तासां नयनान्येव नीलोत्पलदलमाला-नीलाब्जपत्रपंक्तिस्तया अभ्यर्चमाना-पूज्यमाना लावण्यमेव पुण्यप्रतिमा-पवित्रप्रतिबिम्बं यस्य सः । प्रतिमा हि कमलदलैरर्च्यत इति यल्लावण्यं ताभिर्नेत्राभ्यां पीयत इत्यर्थः । पुनः किम्भूतो राजानः ? असत्यजनक:-असत्यवक्ता, क इव ? रविरिव । स च कीहक् ? नासत्ययोः-देववैद्ययोर्जनक:-पिता । तथा न अकविषु-कुत्सितकविषु ख्यातःप्रतीतः सत्काव्यकर्तृत्वात् सत्कविषु प्रतीत इत्यर्थः । क इव ? पुरन्दर इव-शक्र इव । स च कीदृक् ? नाके-स्वर्गे विख्यातः । तथा आगमान्-शास्त्राणि अधिक्षिपति-तिरस्करोतीति आगमाधिक्षेपी, तथाविधो न आगमोक्तं सर्वं मन्यत इत्यर्थः । क इव ? गरुत्मानिव गरुड 1. वा नामधेयस्येति नास्ति अनू. / For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः 151 इव । स च कीहक् ? नागानां-सर्पाणां मां-लक्ष्मी अधिक्षिपति-लुम्पति यः स तथाविधः, तेषां भक्षणात् । तथा अलसेभ्य:-आलस्योपेतेभ्यो हितो न । यद्वा, आलेन-अनर्थेन सहितो न । क इव ? पद्मखण्ड इव-सरोजकाननमिव, स च किम्भूतः ? नालेन-काण्डेन सहित:युतः । "षण्डः काननइट्चरेः" इत्यनेकार्थः [2 / 130] / तथा न आमेन-आतङ्केन रोगेण वा सम्पन्नः-युक्तः । "आमोऽपक्वे रुग्भेदरोगयोः" इत्यनेकार्थः [2 / 318] / क इव ? व्याकरणप्रबन्ध इव-शब्दशास्त्ररचनेव । स च किम्भूतः ? नाम-प्रातिपदिकं तेन सम्पन्नः । तथा धाम्नां-तेजसां धाम-गृहम् । तथा वीरतायाः-शौर्यस्य आधारः-आश्रयः । तथा पुरुषकारस्य-पौरुषस्य पुरं-नगरम् । तथा श्रेयसां-कल्याणानां श्रियां-लक्ष्मीणां श्रुतीनां चवेदानां आश्रयः-आस्पदम् । पुनः किम्भूतः ? रणाङ्गणेषु न गणिता-भाविता भी:-भयं येन सः अग्न्नित्भीः। अथ नृपवर्णने बहुत्वैकत्वश्लेष: यस्यानवरतमुत्कृष्टालयः क्रीडावनपादपाः पौरलोकश्च, अपरुषो दायादा वाग्विभवश्च, विमत्सराः सभासदो देशश्च, विकसद्रुचयोऽङ्गावयवाः क्रीडापर्वतश्च', अपराजयो मण्डनमणयः सेनासमूहश्च, अगतरुजो वने विनाशमन्वभवन्नितान्तं रिपवः पुष्पप्रकरश्च । ____ यस्य-नृपतेः सम्बन्धिनः ईदृशाः, क्रीडार्थं वनपादपाः-वनवृक्षाः, पौरलोकश्च । कीदृशाः ? क्रीडावनपादपाः अनवरतं अजस्रं उत्-प्राबल्येन अर्थात् सौरभ्यजनितेन कृष्टाआनीता अलयः-भ्रमरा यैस्ते तथोक्ताः । कीदृशः पौरलोकः ? उत्कृष्टा आलया:-गृहा यस्य स तथाविधः । तथा यस्य-नृपस्य ईदृशा 'दायादाः' दायं विभक्तव्यं पितृद्रव्यं आददतेगृह्णन्तीति दायादाः-भागग्राहिणो वाग्विभवश्च-वचनविलासः । किम्भूता दायादाः ? अपगता रुट-रोषो येभ्यस्ते अपरुषः । किम्भूतो वाग्विभवः ? न परुष:-रूक्षः, अपरुषः, नञ्तत्पुरुषः, स्निग्ध इत्यर्थः । तथा यस्य-नृपस्येदृशाः सभासदः-सभ्या: देशश्च । कीदृशाः सभासदः ? विगतो मत्सरः-परगुणोत्कर्षासहन येभ्यस्ते तथाविधाः । किम्भूतो देशः ? विमन्ति-पक्षियुक्तानि सरांसि यस्मिन् सः विमत्सरः । तथा यस्य-नृपस्येदृशा अंगस्यशरीरस्यावयवाः-हस्तपादादयः क्रीडापर्वतश्च । किम्भूता अंगावयवाः ? विकसन्तीउल्लसन्ती रुचि:-कान्तिर्येषु ते तथाविधाः । किम्भूतः क्रीडापर्वतः ? विकसतां द्रुणांवृक्षाणां चयः-समूहो यस्मिन् स तथाविधः । श्लेषे वर्णलोपो न दोषाय । तथा यस्य नृपतेः ईदृशाः मण्डनमणय:-अलङ्काररत्नानि सेनासमूहश्च । किम्भूता मण्डनमणयः ? अपगता राजिः-रेखा येभ्यस्ते अपराजयः । एकत्वपक्षे तु-न पराजीयते-परैः पराभूयत iti For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ 152 दमयन्ती-कथा-चम्पू: अपराजयः । तथा यस्य-नृपतेः न गता रुक्-रोगो येभ्यस्ते अगतरुजः-अगतपीडा, रिपवःशत्रवः इत:-प्राप्तः अन्तः-मरणं यत्र, तथाभूतं विशिष्टं नाशं-नशनं भयाददर्शनं वने अन्वभवन्-अनुभूतवन्तः । इणः क्ते इतः [ ] इति रूपम् । पुष्पप्रकरश्च-कुसुमसमूहश्च अगतरुषु जायत इति अगतरुजः-पर्वतवृक्षसम्भूतो वने नितान्तं-भृशं विनाशं-प्रध्वंसं अन्वभवत्-समनुबभूव । अन्वभवन्नितान्तमिति ह्यस्तन्या बहुत्वैकत्वयोः सन्ति सन्धौ समानं रूपम् । ___ तस्य च कंदर्पकमनीयकान्तेर्मत्ताः करिणः सदामानो न मानिनीलोकः, कृतविटपानमनाः क्रीडोद्यानतरवो नावरोधजनः, कटकालंकृतदोषः सीमन्तिन्यो न परिपन्थिकः । तथा तस्येति । कन्दर्पवत् कमनीया कान्ति:-शरीरच्छविर्यस्य स । तथाविधस्य च नृपतेः ईदृशा मत्ता: करिणः-हस्तिनो, न मानिनीलोकः । कीदृशाः करिणः ? सह दाम्नाबन्धनविशेषेण विद्यन्त इति सदामानः । एकत्वपक्षे, सदा मानः-गर्वो यस्य स सदामानः, ईदृशो न । तथा तस्य ईदृशाः कीडार्थमुद्यानतरवो, न अवरोधजन:-अन्तःपुरीलोकः । किम्भूताः क्रीडोद्यानतरवः ? कृतं विटपानां-शाखानामानमनं-नीचैःकरणं येषां ते तथाविधाः । अवरोधजनस्तु कृतं विटानां पाने-चुम्बने मनो येन स, तथाविधो न भवति । तथा तस्य-नृपस्य ईदृश्यः सीमन्तिन्यो, न परिपन्थिक:-शत्रुः । किम्भूताः सीमन्तिन्यः ? कटकैः-वलयैरलंकृतौ-विभूषितौ दोषौ-बाहू यासां तास्तथाविधाः । परिपन्थी तु न कटकेप्रकरणान्नृपस्य स्कन्धावारे अलं-अत्यर्थं कृतो दोषः-उपद्रवो येन स तथाविधः । यस्य शत्रवो हीनबलत्वात् किञ्चिदप्युपद्रवं कर्तुं न शक्नुवन्तीत्यर्थः । यस्य च चरणाम्भोजयुगलं' विमलीक्रियते नमज्जनेन न मज्जनेन । यः शृङ्गारं जनयति नारीणां नारीणाम् । / यः करोत्याश्रितस्य नवं धनं न बन्धनम् । यो गुणेषु रज्यते नरमणीनां न रमणीनाम् । यस्य च नमस्याग्रहारेषु श्रूयते नलोपाख्यानं न लोपाख्यानम् । यस्य च राज्ये साक्षरस्य पुस्तकस्य बन्धः, सगुणस्य कार्मुकस्याकर्षणम्', सुवंशप्रभवस्य च्छत्रस्य दण्डः, सुजातेरुद्यानविशेषस्योत् For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः खननम्', कुलीनस्य कन्दस्योन्मूलनारम्भः 2, सन्मार्गलग्नस्य पुनर्वसुभाजश्चन्द्रस्यैव ग्रहणालोकनमभूत् । तथा यस्य च-राज्ञश्चरणाम्भोजयुगलं-पादपद्मद्वयं नमता जनेन विमलीकियतेनिर्मलीक्रियते, न मज्जनेन न क्षालनेन । एतेन जनानुरागसम्पत्तिः । तथा य:-राजा नारीणां स्त्रीणां शृङ्गारं सुरतं रसभेदं मण्डनं वा जनयति । न अरीणां-शत्रूणां शृङ्गारं जनयति । " शृङ्गारो गजमण्डने । सुरते रसभेदे च । " इत्यनेकार्थः [3 / 650] / तथा य:- भूपः आश्रितस्य तच्छरणमुपागतस्य नवं-नव्यं धनं सम्पदं करोति, न बन्धनं-न ग्रहणम् । तथा य:-राजा नरमणीनां - उत्कृष्टमनुष्याणां गुणेषु - औदार्यादिषु रज्यते - अनुरक्तो भवति, तद्गुणान् बहुमन्यत इत्यर्थः । न रमणीनां - नारीणां गुणेषु रज्यते, न स्त्रीवश इत्यर्थः । तथा यस्य च - नृपतेर्नमस्यानां - पूज्यानां देवद्विजातीयानां ग्रामेषु नलस्योपाख्यानंभारतप्रतीतं वर्तते, लोपस्य - विनाशस्य उपाख्यानं कथा नैव । 153 तथा यस्य च - भूपतेः राज्ये साक्षरस्य - लिखिताक्षरस्य पुस्तकस्य बन्धःबन्धनमभूत्, न साक्षरस्य - अधीताक्षरस्य जनस्य बन्धः, अन्यायाकरणात् । तथा यस्यनृपस्य राज्ये सगुणस्य - ज्यासहितस्य कार्मुकस्य - धनुषः आकर्षणं कर्णान्तप्रापणं, न सगुणस्य-शौर्यादिगुणसहितस्य जनस्य आकर्षणं- केशाकेशिरूपं युद्धम् । तथा यस्य राज्ये सुवंशभवस्य - शोभनवंशशलाको द्भवस्य छात्रस्य दण्डः - यष्टिः, न शोभनान्वयजातस्य जनस्य दण्डः-दमनम् । तथा यस्य नृपतेः राज्ये शोभनाजातिर्मालती यत्र ईदृशस्य उद्यानविशेषस्य उत्खननं-वृक्षपुष्पपुष्टये आलवालमार्दवाय च उत्कृष्टं खननं गोवर्द्धनमिति प्रतीतं तदभूत्, न शोभनजातेर्विप्रादेर्जनस्योत्खननं - उच्छेदनम्, चाण्डालादितया आपादनम् । तथा यस्य-भूपस्य राज्ये कौ-क्षितौ लीनस्य - आश्रितस्य कन्दस्य - सूरणस्य उन्मूलनारम्भ:- उन्मूलने उद्यमोऽभूत्, न कुलीनस्य अभिजातस्य जनस्य उन्मूलने आरम्भः । तथा यस्य - राज्ञो राज्ये सत् - विद्यमानं मृगस्येदं मार्गं लग्नं-सक्तं संयोगो यस्य स तस्य । यद्वा, सन्- नित्यतान्वितो मार्गो अर्थान्नभस्तस्मिन् लग्नस्य, तथा च पुनः पुनर्वसू - * "पुनर्वसुशब्दः सदा द्विवचनान्त: ' नक्षत्रं भजतीति पुनर्वसुभाक् तस्य तथाविधस्य चन्द्रस्येव ग्रहणं - राहुयोगस्तस्यावलोकनं 11% ** चिह्नान्तर्गतपाठो नास्ति अनू. / For Personal & Private Use Only - Page #299 -------------------------------------------------------------------------- ________________ 154 दमयन्ती-कथा-चम्पू: वीक्षणं । न सन्मार्गः-सदाचारस्तास्मिन् लग्न:-प्रवृत्तस्तस्य । तथा पुनः-भूयः वसु-द्रव्यं भजतीति वसुभाक् तस्य धनिनो जनस्य ग्रहणावलोकनं-धारणेक्षणं अभूत् इति क्रिया सर्वत्र योज्या । किं बहुना देवो दक्षिणदिङ मुखस्य तिलकः कर्णाटकान्ताकुचक्रीडाशैलमृगः प्रतापकदलीकन्द:2 स किं वर्ण्यते । यस्यारातिकरीन्द्रकुम्भरुधिरक्लिन्नासिदंष्ट्राङ कुरा शौर्यश्रीर्भुजदण्डमण्डपतले सिंहीव विश्राम्यति ॥ 29 ॥ किं बहुना-किं बहूक्तेन देव इति । शार्दूलविक्रीडितम् । स देवः-भीमः किं वर्ण्यते-किं स्तूयते वागगोचरगुणमयत्वात् । किम्भूतः ? दक्षिणदिगेव मुखं तस्य तिलक:-तिलकोपमः, यथा तिलकेन कृत्वा मुखं शोभते तथा तेन दक्षिणदिगिति । तथा कर्णाटकान्तानांकर्णाटदेशीयरमणीनां यौ कुचौ तावेव उन्नतत्वकठिनत्वसाम्यात् क्रीडाशैल:-क्रीडागिरिस्तत्र मृग इव यः सः, यथा मृगः क्रीडाशैले क्रीडति तथा तासां कुचयोः खेल्तीत्य्र्थ्ः। तथा प्रताप एव कदली-रम्भा तस्या कन्द इव-मूलमिव यः सः, यथा कन्दात् कन्दल्या उत्पत्तिस्तथाऽस्मात्प्रतापोत्पत्तिः । यद्वा, प्रताप एव कदली तस्या कन्द इव-मेघ इव यः सः तथाविधः । स इति कः ? यस्य-भीमनपस्य भुजदण्ड एव मण्डपस्तस्य तले-अधोभागे अरातिकरीन्द्राणां-शत्रुगजेन्द्राणां यौ कुम्भौ-द्विपशिर:पिण्डौ तयोविदारणाद् यद् रुधिरं-रक्तं तेन क्लिन्न:-Az2e असिरेव-खड्ग एव दंष्ट्राङ्करो यस्याः सा, ईदृशी शौर्यश्री:-शूरतालक्ष्मी: सिंहीव विश्राम्यति-खेदमपनयति, यथा सिंही गजदारणोद्भूतरक्तक्लिन्नद्रंष्ट्रा मण्डपतले विश्राम्यति तथा यस्य शौर्यश्री जयोर्विश्राम्यतीति । ॥ 29 ॥ तस्य च महीपतेरात्मरूपोपहसित समस्तसुरसुन्दरीसौन्दर्यसारसंपत्तिरकलङ्क कुलकन्दकन्दलीकंदर्पदर्पगजेन्द्रावष्टम्भस्तम्भयष्टिरखिलजननयनकुरङ्गवागुरा रामणीयकपताकायमानोद्भिन्ननवयौवनश्रीः, शृङ्गारस्यागारम्, अवनिर्वनिताविभ्रमाङ्कुराणाम्, आभोगः सौभाग्यभाग्यस्य', रङ्गशाला रागवृत्तनृत्तस्य, सर्वान्तःपुरपुरंध्रि प्रधानभूताऽस्ति प्रिया प्रियङ्गमञ्जरी नाम । For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः 155 तस्य च महीपतेः - भीमस्य सर्वासां अन्तःपुरपुरन्ध्रीणां - अवरोधजनानां मध्ये प्रधानभूता-मुख्या प्रियङ्कमञ्जरीनाम प्रिया - रमणी अस्ति । किम्भूता ? आत्मरूपेण निजसौन्दर्येण उपहसिता - तिरस्कृता समस्तसुरसुन्दरीणां सकलदेवीनां सौन्दर्यस्य सारसम्पत्ति:-प्रधानसम्पत् यया सा तदधिकसौन्दर्यशालिनीत्यर्थः । तथा अकलङ्ककुलकन्दस्यनिःकलङ्कान्यवयकन्दस्य कन्दलीवनप्ररोह इव या सा, यथा कन्दात् कन्दल्या उत्पत्तिस्तथा निःकलङ्कवंशादस्या उत्पत्तिरिति । कन्दलशब्दस्त्रीलिङ्गः । "उपरागे समूहे च नवाङ कुरे मृगजातिप्रभेदे च । " [ ] "कन्दली तु द्रुमान्तरे " [ ] इति । तथा कन्दर्पदर्प एव गजेन्द्रस्तस्यावष्टम्भे-आधारदाने स्तम्भयष्टिरिव या सा, यथा गजस्य स्तम्भयष्टिरवष्टम्भभूता तथा कन्दर्पदर्पस्येयमालम्बनभूता, अस्यां कन्दर्पः खेलतीत्यर्थः । तथा अखिलजनानां नयनान्येव कुरङ्गास्तेषां वागुरेव या सा, यथा वागुरया - मृगबन्धनेन मृगाः बध्यन्ते तथाऽनया समस्तजननेत्राणि स्वीयरूपे बध्यन्ते, अन्यत्र गन्तु त ददातीत्यर्थः । तथा रामणीयकेनरम्यत्वेन पताकायमाना-पताको पमसर्वोत्कृष्टा उद्भिन्ना - उल्लसिता नवयौवनश्रीःतारुण्यलक्ष्मीर्यस्याः सा यथा पताका सर्वस्योपरि राजते तथा अस्या रम्यत्वेन यौवनश्रीः पताकायत इति । तथा शृङ्गारस्य- सुरतस्य रसभेदस्य वा अगारं गृहं, तथा वनितानां विभ्रमा एव-विलासा एव अंकुरास्तेषामवनिः - भूमिः । यथा भुवोऽङ कुरा उत्पद्यन्ते तथा विभ्रमा अस्या उत्पद्यन्त इति । तथा सौभाग्यं च सुभगत्वं भाग्यं च दिष्टं द्वन्द्वैकवद्भावे सौभाग्यभाग्यं तस्य आभोगः - विस्तारः, अधिकसौभाग्यभाग्यवतीत्यर्थः । तथा राग एवानुराग एव वृत्तं दृढं यन्नृत्तं - नर्तनं तस्य रङ्गशाला - नृत्तभूमिगृहं । यथा रङ्गशालायां नृत्यं प्रवर्तते तथा अस्यां युवजनानां रागः प्रवर्तत इति । " वृत्तं वृत्तौ दृढे मृते । चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते । " इत्यनेकार्थः [2] 201] / - अथाऽस्या रूपवर्णनं प्रथमैकत्वद्वित्वभ्यां स्त्रीक्लीबाभ्यां च कुर्वन्नाह भ्रमर यस्याः पद्मानुकारिणी कान्तिर्लोचने च, रम्भाप्रतिस्पर्धिनी रूपसंपत्तिरुरुमण्डले च, सुमनोहारिणी केशकबरी' भ्रूभङ्गचक्रे च, कोद्भासिनी ललाटपट्टिका कर्णोत्पले च, प्रवालानुकारिणी? दन्तच्छदच्छाया करचरणयुगले च । यस्याः सुवर्णमयं वचनं नूपुरं च पदे पदे मनोहरति । यस्याः सुमधुरया वाचा सदृशी शोभते कण्ठे कुसुममालिका । अलिकालयाऽप्यलकवल्लरीमालया सह विराजते तिलकमञ्जरी । For Personal & Private Use Only www.jalnelibrary.org Page #301 -------------------------------------------------------------------------- ________________ 156 किं बहुना - 1 यस्याः-प्रियङ्कुमञ्जर्याः ईदृशीर्कान्ति:- देहच्छविः, ईदृग्विधे च लोचने । कीदृशी कान्ति: ? पद्मा - श्रीस्तामनुकरोत्यवश्यमिति पद्मानुकारिणी, यादृशी पद्माया: कान्तिस्तादृशी अस्या अपि । कीदृशे लोचने ? पद्मं - अब्जमनुकुरुत: - तुलयत इत्येवंशीले पद्मानुकारिणी । तथा यस्या ईदृशी रूपसम्पत्ति: - सौन्दर्यसम्पत्, ईदृशे च उरुमण्डले - सक्थिनी । किम्भूता रूपसम्पतिः ? रम्भां- अप्सरोऽन्तरं प्रतिस्पर्द्धने संहृष्यति - तिरस्करोतीति रम्भाप्रतिस्पर्द्धिनी । किम्भूते उरुमण्डले ? रम्भा - कदलीं सौकुमार्याधिक्यात् प्रतिस्पर्द्धते ये ते रम्भाप्रतिस्पर्द्धिनी । तथा यस्या ईदृशी केशकबरी - केशविन्यासः, कबरीपदेनैव केशविन्यासे प्राप्ते केशपदं व्यर्थमिति चेत् ? आह - हयहेषितादिवदुक्तपोषकत्वात् केशपदं न दोषाय । ईदृशे च भ्रूभङ्गचक्रे - भ्रूविलासमण्डले । कीदशी केशकबरी ? सुमनसः - पुष्पाणि ताभिर्हारिणी - मनोहरा । किम्भूते भ्रूभङ्गचक्रे ? सुष्ठु मनोहारिणी - मनोहरे । तथा यस्या ईदृशी ललाटपट्टिका-अलिकफलक:, ईदृशे च कर्णोत्पले- कर्णयोरवतंसीकृते । किम्भूता ललाटपट्टिका ? भ्रमरकं ललाटस्थमलकं तेन उद्भासते - शोभत इत्येवंशीला भ्रमरकोद्भासिनी । किम्भूते कर्णोत्पले ? भ्रमरकैः - भ्रमरैरुद्भासेते इति भ्रमरकोद्भासिनी । 2 तथा यस्या ईदृशी दन्तच्छदच्छाया- - ओष्ठपुटशोभा, ईदृशे करचरणयुगले - पाणिपादद्वन्द्वे । कीदृशी दन्तच्छदच्छाया ? प्रवाल:- विद्रुमस्तं रक्तत्वात् अनुकरोत्यवश्यमिति प्रवालानुकारिणी । कीदृशे करचरणयुगले ? प्रवाल:- पल्लवस्तमनुकुरुत इति प्रवालानुकारिणी । सर्वत्र नान्तत्वात् स्त्रियांई क्लीबे चरी । दमयन्ती- कथा - चम्पूः तथा यस्याः वचनं-वाक्यं सुष्ठु वर्णाः - अकारादयः प्रकृता यत्र तत् सुवर्णमयं पदे पदे मनोहरति । पदं विभक्त्यन्तं, तत्प्रकृतवचने मयट् । नूपुरं च सुवर्णं - स्वर्णं तेन निर्वृत्तं सौवर्णमयं सौवर्णं पदे पदे मनोहरति । अत्र पदं - पादन्यासः यस्या इति । अत्र तृतीयाप्रथमयोः श्लेषः । यस्याः । प्रियङ्कुमञ्जर्या: वाचा - वाण्या सदृशी, कण्ठे कुसुममालिका - पुष्पमाला शोभते । किम्भूतया वाचा ? सुष्ठु मधुरा श्रोत्रानुकूला तया । किम्भूता कुसुममालिका ? सुष्ठु मधुनः-मकरन्दस्य रयः - प्रसरो यत्र तादृशी । तथा यस्या अलकवल्लरीमालया - केशकलापेन सह तिलकमेव मञ्जरी सा राजते । किम्भूतया अलकवल्लरीमालया ? अलिवत्काल:वर्णो यस्या सा तया, यदा तु अलिवत् कालेतिक्रियते तदा नदादित्वाद्भजादिगणेत्यादिना I 1. कर्णयोरवतंसीकृते नीलकमले अनू. / 2-2. पाठो नास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #302 -------------------------------------------------------------------------- ________________ 157 द्वितीय उच्छ्वासः प्रसज्येतेति । किम्भूता तिलकमञ्जरी ? अलिकं ललाटं आलय:-स्थानं यस्याः सा अलिका तया । किंबहुना - किं बहूक्तेन तस्याः कान्तिनिरुद्धमुग्धहरिणीलीलाचलच्चक्षुषस्तारुण्यस्य भरादनालसलसल्लावण्यलक्ष्मीरसः । लुभ्यल्लोकविलोचनाञ्जलिपुटै: पेपीयमानोऽपि सनङ्गेष्वेव न माति सुन्दरतरो रङ्गस्तरङ्गैरिव ॥ 30 ॥ तस्या इति । तस्या:- प्रियङ्कुमञ्जर्याः तारुण्यस्य - यौवनस्य भरात्- -अतिशयात् सुन्दरतर:- चारुतर: A-समन्तात् अलसः - आलसः, न आलसः अनालसः, ईदृशो लसन्विलसन् यो लावण्यलक्ष्म्या :- सौन्दर्यश्रियो रसः - शृङ्गाररूपः लुभ्यन्ति तत्राभिलाषवन्ति भवन्ति । यानि लोकविलोचनानि - युवजननेत्राणि तान्येव अञ्जलिपुटाः- हस्तन्यासविशेषास्तैः : कृत्वा पेपीय्यमानोऽपि - अतिशयेन पीयमानोऽपि सन्नङ्गेषु शरीरावयवेष्वेव न माति, किन्तु तरङ्गै रङ्गन्-विलसन्निव । रसो हि भरादजिह्मो लसति, तरङ्गैश्व रङ्गति । किम्भूतायास्तस्या: ? कान्त्या - स्वीयनेत्रशोभया निरुद्धे - जिते मुग्धहरिण्याः लीलया चलतीतरले चक्षुषी यया सा तस्याः । शार्दूलविक्रीडितम् ॥ 30 ॥ एवमनयोः सकलसंसारसुखरसास्वादमुदितमनसोर्यान्ति दिवसाः । एवं अमुना प्रकारेण सकलसंसारसुखरसस्य आस्वादेन - अनुभवनेन मुदितं-सृष्टं मनो ययोस्तौ, तादृशयोरनयो:- प्रियङ्गमञ्जरी भीमयोदिवसा यान्ति - गच्छान्ति । कदाचिञ्चटुलतरतरुणषट्चरणचक्रचुम्बनाक्र मणभरभज्यमानमञ्जरीजालगलदमन्दमकरन्दबिन्दुकर्दमिलेषु विविधाङ्गविहंगविहारविदलितदलदन्तुरान्तरालेषु स्मरबन्धुसुगन्धिगन्धवाहवाजि' बाह्यालीषु वरदायाः पुण्यपुलिनंपालिपादपतलेषु रममाणयोः परिणतेन्द्रवारुणारुणकपोलकान्तिरुद्धुषितदेहपिण्डकण्डूयनाकूततरलितकरकिसलया बालकमेकमुदरदेशलग्नपरमपि पृष्ठप्रतिष्ठितमुद्वहन्ती कापि कपिकुटुम्बिनी दृष्टिपथमवातरत् । तां चावलोक्यं 2 चेतस्यास्पदमकरोत्तयोरनपत्ययोर्विषमविषाद For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ 158 वेदनाव्यतिकरः । कदाचित् कस्मिंश्चित्समये वरदाया:- नद्याः एवं विधेषु पुण्या - पवित्रा या पुलिनपालि:-तटप्रान्तस्तस्यां ये पादपा:- तरनस्तेषां तलेषु वरदातटतरुतलेषु रममाणयो:क्रीडतोरनयो:-राज्ञीनृपयोः कोऽपि कपिकुटुम्बिनी - वानरी दृष्टिपथं - नयनमार्गं अवातरत्ताभ्यां दृष्टेत्यर्थः । किम्भूतेषु ? चटुलतराः - अतिशयेन चञ्चलास्तरुणा - नवा ये षट्चरणा:भ्रमरास्तेषां यच्चक्रं-वृन्दं तस्य चुम्बनाय - मधुपानार्थं यदाक्रमणं - आश्रयणं तेन यो भर:भारस्तेन भज्यमानं-नम्यमानं यन् मञ्जरीजालं, अतएव तस्माद् गलन्तः-श्रवन्तो अमन्दा:अनल्पा ये मकरन्दबिन्दवस्तैः कर्दमिलेषु-कर्दमवत् "सुपिच्छादित्वादिलच्"[पिच्छादिभ्य इलच् [ ]] तथा विविधाङ्गा वर्णादिभेदात्-अनेकप्रकारशरीरा ये विहङ्गास्तेषां विहारेणविचरणेन विदलितानि-खण्डितानि यानि दलानि - पत्राणि तैर्दन्तुरं - सञ्चारयोग्यं अन्तरालंमध्यं येषां तानि तथा तेषु । तथा स्मरबन्धुः - वसन्तस्तेन सुगन्धिः - सुरभिगन्धिर्यो गन्धवाहःवायुः स एव वाजी तस्य बाह्यालीव - बाह्यवाहनभूमिरिव यानि तानि तथा तेषु, यथा वाजिनो बाह्यालीषु क्रीडन्ति तथा वायुरपि तरुतलेषु भ्रमतीति । किम्भूता कपिकुटुम्बिनी ? इन्द्रवारुण्याः-विशालायाः फलं ऐन्द्रवारुणं परिणतं - पक्वं यदिन्द्रवारुणं तद्वत् A- - ईषत् अरुणा-पिङ्गला कपोलकान्तिर्यस्याः सा । "क्वचिन्नेति वचनात् फलप्रत्ययस्य न लुप् । तथा उद्घुषितः-उच्छ्वसितो देह एव पिण्डः - गोलस्तस्मिन् कण्डूयने- कण्डूयायां यदाकूतंअभिप्रायस्तेन तरलितं-कम्पितं करकिसलयं यया सा । "पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसिल्हयोः । कवले" इत्यनेकार्थः [2 / 124 - 125 ] / तथा एक बालकं उदरदेशे लग्नं, अपरमपि-द्वितीयमपि पृष्ठे-तनोः पश्चाद्भागे प्रतिष्ठितं स्थितं बालकं उद्वहन्तीधारयन्ती । तां च - सकुटुम्बां कपिकुटुम्बिनीं अवलोक्य वीक्ष्य तयोः - राजराज्ञ्योरनपत्ययोःअपत्यरहितयोश्चेतसि-चित्ते अपत्यविषयः - सन्तानगोचरो यो विषमः - दुस्सहो विषादस्तस्य या वेदना-व्यथा तस्याः व्यतिकरः - सम्पर्क आस्पदं - अवस्थानमकरोत् । तां सापत्यां वीक्ष्य स्वयं निरपत्यत्वाद् दुःखिनौ जातावित्यर्थः । तमेवाह karapattradhArAvikartana'duHsahaduHkhadUnamanasorvaimanasya मभूद् भूमौ 3 राज्ये जने जीविते च । किमनेनाधिपत्येनापत्यशून्येन । करपत्रधारया-क्रकचतीक्ष्णाग्रेण यद्विकर्त्तनं-छेदनं तद्वद् दुस्सहं - सोढुमशक्यं 1. काऽपि अनू. / दमयन्ती - कथा - चम्पूः For Personal & Private Use Only www.jalnelibrary.org Page #304 -------------------------------------------------------------------------- ________________ द्वितीय उवासः 159 यदुखं तेन दून-पीडितं मनो ययोस्तौ । तयोः-दम्पत्यो मौ-क्षितौ राज्ये जने-लोके जीविते च-स्वीयं प्राणधारणे वैरस्य-विरागोऽभूत् । विनाऽपत्यं किमेभिरिति। अनेन सर्वथा सर्वप्रकारेण आधिपत्येन-ऐश्वर्येण अपत्यशून्येन किम् ? सर्वथा 'सकलसुरासुरकिरीटकोटिकोणमणि मरीचिचञ्चरीकचुम्बितचरणाम्बुजमम्बिकाप्रियं3 प्रतिपद्यामहे महेश्वरमित्यन्योन्यमालोचयांचक्रतुः । ततस्तौ इति अन्योन्यं-परस्परं आलोचनाचयाञ्चक्रतुः-विचारयामासतुः । इतीति किम् ? अम्बिकायाः प्रियं-वल्लभं महेश्वरं शम्भुं प्रतिपद्यामहे-2सेवामङ्गीकुर्महे । किम्भूतं महेश्वरम् ? सकला ये सुराश्च असुराश्च तेषां याः किरीटकोटयः-बहूनि मुकुटानि तेषां कोणेषु-अश्रेषु मणय:-इन्दुनीलाद्यास्तेषां या मरीचयस्ता एव चञ्चरीकचक्रं तेन चुम्बितंआलीढं चरणाम्बुजं यस्य स तं, सुरासुरैरपि प्रणतमित्यर्थः । अम्बुजं हि चञ्चरीके चुम्ब्यत एवेति छायार्थः । कोटिशब्दो बहुत्ववचनः । ___अथ विपुलवियद्विलङ्घनघनश्रम प्रशमनार्थमरुणेन वारुणी प्रतिपानार्थमिवावतार्यमाणेषु रविरथतुरंगमेषु, अपरासक्ते दिवसभर्तरि शोकभरादिव तमःपटलेनापूर्यमाणामाश्वासयितुमिव पूर्वां दिशमभिधावमानासु पादपच्छायासु, हारीतहरितहरिहारिणस्तरणेररण्यान्तराच्च मन्दमपवर्तमानेषु गोमण्डलेषु, अस्ताचलवनदेवतादत्तरक्तचन्दनाघसलिलप्लवप्लाव्यमान इव लोहितायति पश्चिमाशामुखे, वारविलासिनीभिः कपोलमण्डलीमण्डनाय क्रियमाणेषु पत्त्रभङ्गेषु । भयेनेव पादपैः प्रारब्धे पत्रसंकोचकर्मणि, विघटिष्यमाणचक्रवाककामिनीकरुणकूजितव्याजेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव विरहविधुराभिः कमलिनीभिर्विधीयमानेषु प्रार्थनाप्रणामाञ्जलिपुटेष्विव कमलमुकुलेषु, क्रमेण पश्चिमाम्भोधितर GgAntararuttaratastaruNatAmarasAnu"kArikesarAyamANarazmimaJjarIjAlajaTila6मवलोक्य तरणिमण्डलमतिसंभ्रमभ्रमभ्रमरनिकुरम्ब इव प्रधावमाने दूर तिमिरपटले, कृष्णागरु पङ्कपत्त्रभङ्गभूष्यमाणेष्विव दिगङ्गनामुखेषु, 1. किमेतेरिति अनू. / 2. तत्सेवा0 अनू. / For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ 160 - दमयन्ती-कथा-चम्पू: कोकिला कलापैराक्रम्यमाणेष्विव वनान्तरेषु, विकचकुवलयबहलमेचकरुचिनिचयश्यामलीक्रियमाणेष्विव सलिलाशयेषु, तापिच्छगुच्छच्छदच्छाद्यमानास्विव वनवृत्तिषु, नृत्यत्कलापिकुलकलापैः कालीक्रियमाणेष्विव शैलशिरःशिलातलेषु, कज्जलालेख्य चित्रचर्च्यमानास्विव भवनभित्तिषु, विरहिणीनिःश्वासधूमश्यामलीक्रियमाणेष्विव पान्थावसथेषु, कस्तूरीकासलिलसिच्यमानास्विव कामुकविलासवासवेश्मवाटीषु5, मदान्धसिन्धुरनिरुध्यमानेष्विव भूपभवनाङ्गणेषु कलितकालकञ्चुकायामिव गगनलक्ष्म्याम्, मदनशरनिकरविद्वतदरिद्रविटविषादानलस्फुलिङ्गेष्विव रङ्गत्सु ज्योतिरिङ्गणेषु, तिमिरकरिकुम्भभेदभल्लीष्विव निशितासु प्रदीप्यमानासु प्रदीपकलिकासु, प्लवमानपाण्डुपुण्डरीककल्माषितकालिन्दीपरिस्यन्दसुन्दरेऽमृतमथनक्षणक्षुब्धक्षीरसागररसबिन्दुस्तबकितनारायणवक्षःस्थल इव कांचिदपि श्रियं कलयति ताराविराजिते वियति, विटङ्कान्तमनुसरन्तीषु वेश्यासु वेश्मपारापत पतत्रिपंक्तिषु च, भ्रमरसंगतासु कुलटासु कुमुदिनीषु च, नदीपालिविरहितेषु10 चत्वरेषु चक्रवाकमिथुनेषु 1 च, जाते जरद्गवयकायकालकान्तिकाशिनि निशावतारे, स लोकेश्वरः12 'प्रिये प्रियङ्गमञ्जरि ! प्रसादय प्रणतप्रियकारिणमभङ्गानङ्गदर्पहरं हरम् । अहं च तदाराधनावधानमनुविधास्यामि, इत्यभिधाय यथावासमयासीत् । ततश्च । अथेति । अथ-अनन्तरं स लोकेश्वरः-भीमः इतीति जाते * सति, यथा वासंस्वीयवासगृहं अयासीत्-जगाम । किं कृत्वा ? इति अभिधाय-उक्त्वा । इतीति किम् ? हे प्रिये !-प्रियङ्गमञ्जरि ! प्रणतानां प्रियं-ईप्सितं करोत्यवश्यमिति प्रणतप्रियकारी तं । अनेन स्वेष्टसन्तानसिद्धिः सूचिता । तथा अभङ्गः-अजेयो यो अनङ्गस्तस्य दर्पं हरतीति अभङ्गानङ्गदर्पहरस्तं हरं प्रसादय-प्रसन्नीकुरु । अहं च तस्य-शम्भोराराधने-सेवायां च यदवधानं चित्तैकाग्र्यं तत् अनुपृष्ठलग्नो विधास्यामि-करिष्यामि । इतीति दर्शयति-केषु सत्सु? अरुणेन-रविसारथिना वारुणी-पश्चिमां प्रति-लक्षीकृत्य रविरथस्य ये तुरङ्गास्तेषु अवतार्यमाणेषु-नीयमानेषु सत्सु । उत्पेक्ष्यते, विपुलं-महत् वियद्विलंघनं-आकाशातिक्रमणं For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ द्वितीय उछ्वासः 161 तेन घन:-निविडो यः श्रमः-खेदस्तस्य प्रशमनार्थ-शान्त्यर्थं वारुणी सुरां प्रतिपानार्थमिव । श्रान्तस्य खलु सुरा पाय्यते इत्यभिप्रायेणेव तेषां तत्र नयनमिति । पुनः कासु सतीषु ? पादपच्छायासु पूर्वां दिशं अभिधावमानासु-अभिमुखं गच्छन्तीषु' / उत्प्रेक्ष्यते, दिवसभर्तरिदिनप्रिये सूर्ये अपरस्यां दिशि, पक्षे, अपरस्यां अङ्गनायां, आसक्ते-लग्ने सति शोकभरादिव प्रियान्यासक्तिसम्भूताद् दुःखातिशयादिव तमसः-अन्धकारस्य । पक्षे, तमसःमोहस्य पटलेन-वृन्देन आपूर्यमाणां-भ्रियभाणां पूर्वां दिशं । पक्षे, पूर्वां-पुराङ्गीकृतां । स्त्रियं आश्वासयितुमिव-धैर्यमापादयितुमिव । यथा स्वस्था भव पुनरेष्यति पतिरिति । यथा अन्या काचित्सखी भर्तरि अन्यासक्ते दुःखितां पूर्वां स्त्रियमाश्वासयितुं याति तथैताश्छाया अपि । पुनः केषु सत्सु ? तरणे:-सूर्याद् गोमण्डलेषु मन्दं-शनैरपवर्त्तमानेषु-वलमानेषु सत्सु । किम्भूतात्तरणे: ? हारीता:-शुकाभाः पक्षिणस्तद्वत् हरिताः-नीला ये हरयः-अश्वास्तैर्हरतिगच्छत्यभीक्ष्णमिति हारीतहरितहरिहारी तस्मात् । किम्भूतात् अरण्यान्तरात् ? हारीतैःशुकाभपक्षिभिस्तथा हरितैः-शाद्वलैस्तथा हरिभिः-वानरैश्च हारिणः-मनोज्ञात् । पुनः कस्मिन् सति ? पश्चिमाशाया मुखे अलोहितं लोहितं भवल्लोहिता यत् तस्मिन् सति । "लोहितादिडाज्भ्यः क्यषिति [pA0 sU0 3 / 1 / 13] क्यष् शतृप्रत्यये रूपम् । उत्प्रेक्ष्यते, अस्ताचलस्य या वनदेवता तथा दत्तो यो रक्तचन्दनाघः अर्थाद्रवेरिव तस्य सलिलप्लवेनपानीयप्रवाहेन प्लाव्यमान इव-क्षाल्यमान इव, पश्चिमाशां गते रवौ वारुणीप्रकृत्यैव रक्ता भवति तत्र कविरियमुत्प्रेक्षा । पुनः केषु सत्सु ? वारविलासिनीभिः-वाराङ्गनाभिः कपोलमण्डल्याः-कपोलबिम्बस्य मण्डनाय-भूषणाय पत्रभङ्गेषु-विलेपनचित्रेषु पत्रवल्लीसंज्ञेषु पर्णानां भञ्जनेषु च क्रियमाणेषु सत्सु । "मण्डलो बिम्बदेशयोः । भुजङ्गभेदे परिधौ शुनि द्वादशराजके" इत्यनेकार्थः [3 / 711] / मण्डलशब्दस्त्रिलिङ्ग । पुनः कस्मिन् सति? पादपैः-वृक्षैः पत्राणां-पर्णानां संकोचकर्मणि-निमीलविधौ प्रारब्धे-विहिते सति, रात्रौ पत्राणि संकुचन्ति । उत्प्रेक्ष्यते, भयेनेव-भीत्येव, भीतो हि संकुचत्येव । पुन: केषु सत्सु ? कमलिनीभिः-पद्मिनीभिः कमलमुकुलकेषु-पद्मकुड्मलेषु विधीयमानेषु सत्सु, रात्रौ तेषां संकोचात् । किम्भूताभिः कमलिनीभिः ? उत्प्रेक्ष्यते, विरहेण-रविवियोगेन विधुराभि:पीडिताभिः सतीभिः विघटिष्यमाणा-वियुज्यमाना या चक्रवाककामिनी-चक्रवाकी तस्याः करुणं-दयोत्पादकं यत्कूजितं तस्य व्याजेन-दम्भेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव-निषेधयन्तीभिरिव, मा याहि अस्तगिरिशिखरमिति । किम्भूतेषु कमलमुकुलेषु? उत्प्रेक्ष्यते, प्रार्थना-माऽस्मात् मुञ्च इत्येवंरूपा याञ्चा तदर्थं प्रणामाञ्जलिपुटा इव नमस्कृतये संयोजितकुब्जितकरपल्लवा इव यानि तानि तथा तेषु, तेऽपि एतदाकारा एव 1. गच्छन्तीषु सतीषु अनू. / For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ 162 दमयन्ती-कथा-चम्पू: भवन्तीति । अन्यापि कामिनी विरहविधुरा सती करुणशब्देन गच्छन्तं पति निवारयति, अगमनप्रार्थनायै प्रणामाञ्जलिपुटमपि करोतीति । पुनः क्व सति ? क्रमेण-गमनपरिपाट्या पश्चिमाम्भोधेर्यानि तरङ्गान्तराणि-कल्लोलान्तरालानि तेषु उत्तरत्-उन्मज्जत् तरुणं-नवं यत् तामरसं-पद्मं तस्यानुकारि-तदनुकरणशीलं समुद्रप्रविष्टमित्यर्थः । तथा केसरायमाणंकिञ्जल्कोपमं यद् रश्मिमञ्जरीजालं-किरणमञ्जरीवृन्दं तेन जटिलं-व्याप्तं तरणिमण्डलमवलोक्य दूरं-अतिशयेन तिमिरपटले-ध्वान्तवृन्दे प्रधावमाने सति । उत्प्रेक्ष्यते, अतिसम्भ्रभेण-अत्यादरेण भ्रमत्-पर्यटत् यद्भ्रमरनिकुरम्बं-अलिवृन्दं तस्मिन्निव । नवं तामरसं विलोक्य भ्रमरवृन्दं परितः पर्यटत्येव तदं तिमिरपटलमपि । "संभ्रमो भीतौ संवेगादरयोरपि" इत्यनेकार्थः [3 / 504] / पुनः केषु सत्सु ? दिगङ्गनामुखेषु कृष्णागरुपङ्केन-कालागरुकर्दमेन ये पत्रभङ्गाः-पत्रवल्ल्यस्तइय्ष्यमाणेषु इव-मण्ड्यमानेष्विव सत्सु । तमःपटलेन दिशां तदानीं कृष्णाभत्वात् इयमुत्प्रेक्षा । तथा वनान्तरेषु-काननान्तरालेषु कोकिलाकलापैः-पिकवृन्दैराक्रम्यमाणेष्विव-आश्रियमाणेष्विव । तथा सलिलाश्रयेषुजलाशयेषु विकचानि-विकस्वराणि यानि कुवलयानि-नीलोत्पलानि तेषां बहल:-निविडो यो मेचकरुचीनां-कृष्णकान्तीनां निचयः-पटलं तेन श्यामलीक्रियमाणेष्विव-तमसा श्यामी क्रियन्ते । तत्र कविरुत्प्रेक्षन्ते, मन्ये जलाश्रया नीलोत्पलदलकान्त्येव नीला जाता इति । तथा वनवृत्तिषु-काननसुगहनासु तापिच्छानां-तमालानां गुच्छइ:-स्तबकैः छदैश्च-पत्रैः छाद्यमानास्विव-आव्रियमाणास्विव, तेषां हि गुच्छपत्राणि कृष्णानि भवन्ति । तत इयमुत्प्रेक्षा । तथा शैलस्य-गिरेः शिरसि-शृङ्गे यानि शिलातलानि तेषु नृत्यत्-ताण्डवयत् यत् कलापिकुलं-बर्हिवृन्दं तस्य ये कलापा:-पिच्छानि तैः कालीक्रियमाणेष्विव-श्यामलीक्रियमाणेष्विव, तमसा शिलातलानि नीलानि जातानि । तत्र उत्प्रेक्ष्यते, नृत्यत्कलापिनां कलापैरेव जातानीति । तथा भवनभित्तिषु गृहकुड्येषु कज्जलेन-अञ्जनेन यानि आलेख्यचित्राणि-आलेखितुं योग्या rUpavizeSAstaizcaya'mAnASvivamaNDyamAnASviva, तच्चित्राणां कृष्णत्वादियमुत्प्रेक्षा । तथा पान्थावसथेषु-पथिकगृहेषु विरहिणीनां-वियोगिनीनां यो वियोगोद्भवो निःश्वासधूमस्तेन श्यामलीक्रियमाणेष्विव-विवर्णीक्रियमाणेष्विव, तद्विरहनिःश्वासधूमेन श्यामानि गृहाणि जातानि न तमसा इति कवेरुत्प्रेक्षा । तथा कामुकानां विलासार्थ-क्रीडार्थं यानि वासवेश्मानि-आवासगृहाणि तेषां वेदीषु अलङ कृतभूमीषु कस्तूरिकासलिलेन सिच्यमानाष्विव । 2 "वेदिरङ्गलिमुद्रायां बुधेऽलंकृतभूतले । " इत्यनेकार्थः [2 / 237] / तथा भूपभवनाङ्गणेषु-राजमन्दिराजिरेषु मदान्धाः-मदाकुला ये सिन्धुराः-हस्तिनस्तैर्निरुध्यमानेष्विव-व्याप्यमानेष्विव, तत्र तेषामवस्थानस्योचितत्वान्मन्ये इदं 1. भवतीति अनू. / 2. सिच्चमानाष्विव-उक्ष्यमाणास्विव अनू. / For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः 163 तमो न भवति किन्त्वमी सिन्धुराबद्धा इति । तथा गगनलक्ष्म्यां-नभोरमायां कलित:-धृतः काल: मेचकः कञ्चुक:-कञ्चुलिका यया सा, तस्यामिव सत्याम् । तथा ज्योतिरिङ्गणेषुरवद्योतेषु रंगत्सु-दीप्यमानेषु सत्सु । उत्प्रेक्ष्यते, मदनशरनिकरेण-कन्दर्पबाणवृन्देन विद्रुताःपीडिता ये दरिद्रास्सन्तो विटा:-षिड्गास्तेषां धनाभावेन आशाया अपूरणात् विषाद एवमनःपीडैव अन्ल्स्फुलिण्गा:-अग्निक्न्नास्तेस्स्विव्। अत्र अनलपदं करिकलभवदुक्तपोषकत्वात् न दुष्टम् । तथा प्रदीपकलिकासु-दीपाचिषु प्रदीप्यमानासु-राजमानासु सतीषु । उत्प्रेक्ष्यते, निशितासु-तीक्ष्णासु तिमिरमेव करिकुम्भ:-गजमस्तकपिण्डस्तस्य भेदने-विदारणे भल्लीष्विव-शस्त्रविशेषेष्विव । यथा भल्लीभिः करिकुम्भभेदनं भवेत् तथा दीपकलिकाभिस्तमो भिद्यत इति । तथा वियति-नभसि काञ्चिदप्यद्भुतां श्रियं-शोभां कलयति-धारयति सति । किम्भूते नभसि ? ताराभिविराजिते, अतएव पुनः किम्भूते ? प्लवमानानि-उन्मज्जन्ति पाण्डूनि-धवलानि यानि पुण्डरीकाणि-पद्मानि तैः कल्माषितःकर्बुरितो यः कालिन्दीपरिस्यन्दः-यमुना-प्रवाहस्तद्वत्सुन्दरं-रम्यं तस्मिन् । 'कल्माषो राक्षसे कृष्णे शबलेऽपि' इत्यनेकार्थः [3 / 773] / वियति कस्मिन्निव? उत्प्रेक्ष्यते, अमृतमथनक्षणे:-सुधार्थमथनावसरे क्षुब्धः-मथितो यः क्षीरसागर:-क्षीराब्धिस्तस्य ये रसबिन्दवः-दुग्धपृषतास्तैः स्तबकितं-शवलितं यन्नारायणवक्षःस्थलं तस्मिन्निव । तत्पक्षे, श्रियं-अब्धिपुत्रीं प्राप्नुवति सति । कालिन्दी-परिस्यन्दो नारायणवक्षश्च वियत उपमानं, पाण्डुपुण्डरीक्षाणि क्षीररसबिन्दवश्च ताराणामुपमानम् । पुनः कासु सतीषु ? वेश्यासु विटंभुजङ्गं कान्तं-पति अनुसरन्तीषु-गच्छन्तीषु, च-पुनः वेश्मपारापतपतत्त्रिणां-गृहकपोतपक्षिणां पंक्तिषु-राजिषु आवासयष्टेरुन्नतोंशो विटंकस्तस्यां तं समीपं गच्छन्तीषु । रात्रौ पारापतास्तन्निवासयष्टिषु निवसन्तीति । "कपोलपाली विटंकः" इति हैममाला [476] / तथा कुलटासु-असतीषु भ्रमः-भ्रमणं तत्र रसस्तात्पर्यं तं गतासु-प्राप्तासु सतीषु । निशीथिन्यां अन्धकारवशान्निःशङ्कं ताः भ्रमन्तीति, च-पुनः कुमुदिनीषु भ्रमराः-भृङ्गास्तैः संगतासुसम्बद्धासु, रात्रौ चन्द्रोदये तासां विकसनात् । तथा चत्वरेषु-संस्कृतभूमिषु अङ्गणेषु वा नेति-निषेधे दीपाल्या-प्रदीपपंक्त्या विरहितेषु सत्सु, दीपाल्या सहितेष्वित्यर्थः । "चत्वरं स्यात् पथां श्लेषे स्थ्न्न्द्दिलान्ग्ग्न्न्योर्पि|" इत्यनेकार्थः [3 / 587] / स्थण्डिलंसंस्कृताभूमिः । च:-पुन: चक्रवाकमिथुनेषु नदीनां पालिः-सेतुस्तस्यां विरहितेषु-वियोगिषु सत्सु, रात्रौ श्रीरामशापात्तेषां वियोग इति कविसमयः । तथा ईदृशे निशावतारे-क्षणदागमे जाते सति । कीदृशे ? जरत:-वृद्धस्य गतवयस्य अरण्यखण्डस्य य: कायः शरीरं तस्य काला-कृष्णा या कान्तिः-छविस्तद्वत् काशते-दीप्यत इत्येवंशीला जरद्वयकायकाल 1. राजिसु पक्षिणं अनु. / 2. गवयस्य अनू. / / For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ 164 दमयन्ती-कथा-चम्पू: कान्तिकाशी तस्मिन् । "का" दीप्तौ" [pA0 dhA0 1238] / 1 ततः-अनन्तरम् अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शम्भुरुदयाद्रौ च चन्द्रमाः ॥ 31 ॥ अखण्डीति । वृत्तम् । अथेति-मङ्गले, तस्याः-प्रियङ्गमञ्जयश्चित्ते शम्भुः स्थितःतद्ध्यानलीनाऽभवदित्यर्थः । उदयाद्रौ च उदयाचले चन्द्रमा:-चन्द्रः स्थितः । अथ शम्भुशशिनोः श्लेषः । किम्भूतः शम्भुः ? प्रकृष्टदोषेण अन्धकारिणा-अन्धकनाम्ना प्रतिपक्षेण न खण्डितः-व्याहतः प्रभावः-वैभवं यस्य स तथाविधः । किम्भूतश्चन्द्रमाः ? अन्धत्वं करोत्यवश्यमिति अन्धकारी तेन, अत्र भावप्रधानो निर्देशः । यद्वा, अन्धकारमस्मिन्नस्तीति अन्धकारी तेन अन्धकारयुक्तेन प्रदोषेण-रात्रिमुखेन न खण्डितः प्रभायाः आव:-वृद्धिर्यस्य स, न तामसभावं प्रापित इत्यर्थः । अत्र आव:-वृद्ध्यर्थः । "अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहन( दान )भाववृद्धिषु' [pA0 dhA0 639] इति वचनानत् ॥ 31 ॥ बिभ्रते हारिणी छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कारं चकार सा ॥ 32 ॥ बिभ्रते इति । अनुष्टुप् । सा-प्रियङ्गमञ्जरी तस्मै चन्द्राय च शिवाय च-शम्भवे नमस्कारं चकार । किम्भूताय चन्द्राय ? हरिणस्येयं हारिणी तां छायां-प्रतितिम्बं, क्ल्न्ग्क्मित्य्र्थ्ः। बिभ्रते-धारयते । तथा नभोगा-वियद्व्यापिनी रुचिः-छाया यस्य स तस्मै । किम्भूताय शिवाय ? हारिणी-चार्वी छायां-कान्तिं बिभ्रते, तथा भोग-विलासे रुचिःअभिलाषा यस्याऽसौ भोगरुचिस्तस्मै, पश्चान्नञ् योगः । "छाया पंक्तौ प्रतिमायामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि । " इत्यनेकार्थः [2 / 363] ॥ 32 // नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् । भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ 33 ॥ 1. तथा सकलजीवलोके अन्धकारबाहुल्यात् तरुणं-नवं यत्तमालकाननं-तापिच्छवनं तद्विशतीव-प्रविशतीव । तथा अञ्जनगिरेः-कृष्णवर्तस्य गुहागर्भ-कन्दरामध्यं विशतीव । तथा इन्द्रनीलमहामणीनां यन्मन्दिरं गृहं तस्योदरं-मध्यं विशतीव तमोबाहुल्यात्, लोकानामदृश्यमानत्वे इयमुत्प्रेक्षा । अनू. pratau । Jain Education Ternational For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः नित्यमिति । अनुष्टुप् । हे भूत्या-भस्मना पाण्डुर-शुभ्र ! तथा गौः-वृषो वाहनं यस्य स तस्य सम्बोधने हे गोवाह !, सह उमया-गौर्या वर्तत इति सोमास्तस्य सम्बोधने हे सोमारे ! -हे स्वामिन् ! उमापते ! तुभ्यं नमो नमः-नमस्कारोऽस्तु । किम्भूताय तुभ्यम् ? अन्तः-मध्ये सारं-उत्कृष्टं तथा जितं-निजमहिम्ना स्तम्भितशक्तिं ईदृशं गरं-कालकूटं नित्यमुद्वहते-बिभ्राणाय । पक्षे, भवनं-भूतिर्जन्म, जन्मना पाण्डुरः स्वभाव:-चेतस्तस्य सम्बोधने हे भूति- पाण्डुर !, तथा गाः-किरणान् वहतीत्यण, गोवाहस्तस्य सम्बुद्धौ हे गोवाह ! हे सोमस्वामिन् ! चन्द्र ! तुभ्यं नमो नमः । भूतिवत् पाण्डुराश्च ता गावश्चेति कर्मधारये तु कृते समासाद् दुर्द्धरस्तथा च परमगववत् भूतिपाण्डुरगववाहः इति स्यात् । किम्भूताय तुभ्यम् ? नित्यं-सारं गौ-मृगस्तेन रञ्जितं-लाञ्छितं अन्त:-मध्यं उद्वहते । ननु नमो नमः इति पौनरुक्त्यं दोष इति चेत् ? न, हृतचित्तः सन् यत् पदमेकस्मिन्नेवाऽर्थे पुनः पुनर्वक्ति तत्र पुनरुक्तत्वं दोषाय न भवति, अपितु अलङ्कारायेति । तथा च रुद्रट:-"वद वदेत्यादि,3 तया वद वदेति हर्षे, तव तवास्मीति भये, चित्रं चित्रमिति विस्मये, हा हेति शोके, जय जयेति स्तुतौ, कुरु कुरु इति त्वरायां, धिग् धिगिति निन्दायां, दिशि दिशीति वीप्सायां, सर्वस्यां दिशीत्यर्थः । " [काव्यालङ्कार 6 / 30-31 टीका] वारं वारमिति लोकप्रसिद्धमित्यादिवदत्र न पौनरुक्त्यदोषः । यद्वा, प्रकर्षेर्द्विवचनम् ॥ 33 ॥ एवं च नातिचिरात् क्षुभ्यत्क्षीरसमुद्रसान्द्रसलिलोल्लोलैरिव प्लावयलोकं लोचनलोभनः स्मरसुहज्जातः स चन्द्रोदयः । यस्मिन्संस्मृत वैरदारुणरणप्रारभ्मिणो भ्राम्यतः क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ॥ 34 ॥ एवं चेति । एवं च-वक्ष्यमाणप्रकारेण नातिचिरात्-स्तोकेनैव कालेन क्षुभ्यदिति । स धवलिताशेषभुवनतलश्चन्द्रोदयो जातः । किम्भूतः? लोचने लोभयति-वीक्षणाय लोभवती करोतीति लोचनलोभन: विन्मतोऌक् इति णौ मतुष्प्रत्यये लोपः । यद्वा, लोचने लोभयति-विमोहयतीति लोचनलोभनः, "लुभ् विमोहने" [ ] / तथा स्मरस्य सुहृत्-मित्रं स्मरसुहृत्, तदुदये तस्योदयात् । उत्प्रेक्ष्यते, चन्द्रोदये क्षुभ्यन्-क्षोभं प्राप्नुवन् यः क्षीरसमुद्रस्तस्य सान्द्राणि-निविडानि यानि सलिलानि तेषां ये उल्लोल्ला:कल्लोलास्तैर्लोकं प्लावयन्निव-आपूरयन्निव, क्षीरसमुद्रक्षोभस्य तत्सहचरितत्वात् । स इति 1. सोमः अनू. / 2. सोम ! अनू. / 3. वद वदेत्यादि जय जयेत्यादि अनू. / For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ 166 दमयन्ती-कथा-चम्पू: कः ? यस्मिन्-चन्द्रोदये जाते सति भ्राम्यत:-काकहननार्थं पर्यटतः । क्रुद्धं काकेन दिवाटनात् कुपितं यत् उलूककदम्बकं-घूकवृन्दं तस्य पुरतः-अग्रे काकोऽपि हंस इवाचरति हंसायते श्वेतचन्द्रकान्तीनां सम्पर्कात् तस्याऽपि धवलत्वमभूत्, अतएव हंसबुद्ध्या तैर्न हत इति भावः । किम्भूतस्य ? संस्मृतं-पूर्वं काकेन ते हता आसन्, अतएव स्मरणगोचरमायातं यद्वैरं-विरोधस्तेन दारुणं-रौद्रं रणं प्रारभतेऽवश्यमिति संस्मृतवैरदारुणरणप्रारम्भि तस्य । शार्दूलविक्रीडितवृत्तम् ॥ 34 ॥ अपि च श्च्योतच्चन्दनचारुचन्द्ररुचिभिविस्तारिणीभिर्भराज्जातेयं जगती तथा कथमपि श्वेतायमानद्युतिः । उन्निद्रो दिनशङ्कया कृतरुतः1 काको वराकः प्रिया मन्विष्यन्पुरतः स्थितामपि यथा चक्रभ्रमं भ्राम्यति ॥ 35 ॥ अपि च-पुनः श्च्योतदिति । विस्तारिणीभिः-विस्तरणशीलाभिः श्च्योतत् द्रवरूपत्वात् क्षरत् यच्चन्दनं-गोशीर्षं तद्वच्चार्व्यः शीतलत्वात्, मनोज्ञा याः चन्द्ररुचयः-शशिकान्तयस्ताभिः इयं जगती-भूमिस्तथा कथमपि वक्तुमशक्येन, प्रकारेण भरात्-अतिशयेन अश्वेता श्वेता भवन्ती श्वेतायमाना द्युतिः-कान्तिर्यस्याः सा, तथाभूता जाता । यथा वराक:-तपस्वी काकः पुरतः स्थितामपि अग्रे व्यवस्थितामपि प्रियां-काकीमन्विष्यन्-वीक्षमाणः सन् सातत्यभ्रमणेन कुलालप्रेरितचक्रवत् भ्रमो यत्र, एवं यथा स्यात्तथा भ्राम्यति-पर्यटति । यद्वा, चक्र:कोकस्तस्येव भ्रमो यत्र, एवं यथा भवति तथा सोऽपि रात्रौ समीपवर्तिनीमपि प्रियामन्विष्यन् भ्रमति । चक्रभ्रममिति क्रियाविशेषणं । 2 चन्द्ररुच्या धवलितत्वात् काक्यां हंसीति भ्रमस्तत इतस्ततस्तदन्वेषणाय भ्रमतीति । किम्भूतः काकः ? दिनस्य या शंका अत्यौज्ज्वल्याद्दिनं जातमित्यारेका तया उन्निद्रः-विगतनिद्रः तथा कृतं रुतं-क्रों क्रों इति ध्वनिर्येन सः । शार्दूलविक्रीडितम् ॥ 35 / / अपि च - मुग्धा दुग्धधिया गवां विदद्यते कुम्भानधो वल्लवाः, कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । 1. हंस इति बुद्धया अनू. / 2. भ्रमणक्रिया0 अनू. / For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः अपि चेति । अपि च-पुनः कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया, सान्द्रा चन्द्रमसो न कस्य कुरुते चित्रभ्रमं चन्द्रिका ॥ 36 ॥ मुग्धेति । सान्द्रा- निविडा चन्द्रमसश्चन्द्रिका - ज्योत्स्ना कस्य चित्ते भ्रमं - विपर्यासं न करोति, अन्यस्मिन् वस्तुनि अन्यबुद्धि कस्य न जनयतीत्यर्थः । तमेवाह-मुग्धा:-अच्छेका बाला वल्लवाः-गोपालाः गवां-धेनूनां अधः दुग्धधिया - पयोबुद्ध्या कुम्भान् विदधतेकुर्वते, ते मुग्धत्वादिदं न जानन्ति यदमी चन्द्रकरा इति किन्तु दुग्धं क्षरतीति ततस्तदधो घटान् न्यस्यन्तीति । तथा कान्ता अपि कर्णे कुवलयं - नीलोत्पलं कैरवशङ्कया-कुमुदभ्रमेण कुर्वन्ति । तथा शबरी - भिल्लस्त्री कर्कन्धूफलं - बदरीफलं मुक्ताफलानां - मौक्तिकानां आकांक्षा'- - वाञ्छा तया उच्चिनोति -आदत्ते, जात्येकवचनम् । अमूनि कर्कन्धूफलानि न भवन्ति किन्तु मुक्ता इति बुद्ध्या तानि स्वीकुरुते । बाला - गोपालाः, शबर्यः - आरण्यकस्त्रियो विपर्यस्ता भवन्तु, परं सततं परिचितोत्तंसरचनाः कान्ताः - उत्तमस्त्रियोऽपि विपर्यस्ता इति । अपेर्विस्मयार्थता । शार्दूलविक्रीडितम् ॥ 36 ॥ यत्र च यत्र च इति । यत्र च चन्द्रोदये 167 मुक्तादाममनोरथेन वनिता गृह्णन्ति वातायने, गोष्ठे गोपवधूर्दधीति मथितुं कुम्भीगतान्वाञ्छति । उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिका:, शुभ्रान्विभ्रमकारिणः शशिकरान्पश्यन्न को मुह्यति ॥ 37 ॥ मुक्तेति । शुभ्रान्-धवलान् विभ्रमं - आशंकां कुर्वन्तीत्येवंशीला विभ्रमकारिणस्तान् शशिकरान्-इन्दुरुचीः पश्यत् कः - जनः न मुह्यति - न मूढो भवति ? अपितु सर्वोऽपि । तत्प्रकारमेवाह-वनिता:-स्त्रियः वातायने - गवाक्षे मुक्तादाममनोरथेन - मौक्तिकमालाकांक्षया शशिकरान् गृह्णन्ति, यदियं मौक्तिकमालेति कृत्वा तद्ग्रहणाय करं क्षिपन्ति । तथा गोष्ठेगोस्थाने गोपवधूः- गोपालकान्ता कुम्भीगतान् - धरान्तर्गतान् शशिकरान् दधि इति कृत्वा मथितुं वाञ्छति । च- -पुनर्मालिका:-पुष्पलाव्यो मालतीषु जातिषु कुसुमानां ग्रहणे श्रद्धावाञ्छा यासां ताः कुसुम श्रद्धालवः - तादृश्यः सत्यः शशिकरान् उच्चिन्वन्ति - आददते, अमी 1. या आकांक्षा अनू. / For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ 168 दमयन्ती-कथा-चम्पू: शशिकरा न किन्तु पुष्पाणीति । शार्दूलविक्रीडितम् ॥ 37 / / अपि च किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो, मन्दाश्चन्दनबिन्दवः किमु सुधानिष्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा मिन्दोः कुन्दविकासिकुड्मलदलत्रक्सुन्दरा रश्मयः ॥ 38 ॥ 1 अपि चेति । अपि च-पुन: किं कर्पूरेति । अमी-इन्दो-रश्मयः-कराः जनस्य अंगे-देहे लगन्तः-सन्तः इत्थंअमुना प्रकारेण परां-प्रकृष्टां भ्रान्ति-भ्रमं जनयन्ति-उत्पादयन्ति । तमेव prakAramAha'viyataH-आकाशात् किमिति-वितर्के कर्पूरकणाः-घनसारलवाः श्रवन्ति-क्षरन्ति ? वाअथवा किं मनो नन्दयन्ति-आह्लादयन्तीति मनोनन्दिनो मन्दा:-लघवश्चन्दनस्य-द्रवरूपस्य बिन्दवः-कणाः श्रवन्ति-शीतलत्वात्तेषामपि । अथवा इमाः सुधानिस्यन्दनस्य-पीयूषक्षरणस्य धाराः सततपाता इति ! किम्भूता रश्मयः ? कुन्दानां-पुष्पविशेषाणां विकासीनिविकसनशीलानि यानि कुड्मलानि-मुकुलानि तेषां यानि दलानि-पत्राणि तेषां या स्रक् तद्वत्सुन्दरा इति । शौक्ल्यसौकुमार्यातिशयार्थः । कुड्मलदलप्रयोगः जरठकुन्दस्य हि दलाग्राणि अरुणानि परुषाणि च भवन्तीति । शार्दूलविक्रीडितम् ॥ 38 ॥ इति जनितमुदिन्दोः सिन्दुवारस्रगाभं, किरति किरणजालं मण्डले दिङ मुखेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती, शुचिकुशशयनीये साऽथ निद्रां जगाम ॥ 39 ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां ____ हरचरणसरोजाङ्कायां द्वितीय उच्छ्वासः ॥ इतीति । अथ-अनन्तरं इति-अमुना प्रकारेण जनिता मुद्-हर्षे येन तत् । तथा सिन्दुवारस्रगाभं-निर्गुण्डीकुसुममालाप्रतिमं किरणजालं-करनिकरं दिङ्मुखेषु किरति 1. प्रकारमेवाह अनू. / For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ 169 द्वितीय उवासः वितन्वति सति, इन्दोर्मण्डले-चन्द्रबिम्ब सा-प्रियङ्गमञ्जरी हरचरणसरोजद्वन्द्वं-शम्भुपादपद्म आराधयन्ती-ध्यायन्ती शुचि-पवित्रं यत् कुशशयनीयं दर्भशय्या तस्मिन् निद्रां जगामास्वपत् । समाधिलयं गतेति भावः । मालिनीवृत्तम् ॥ 39 ॥ इति वाचनाचार्यश्रीप्रमोदमाणिक्यगणिशिष्य-श्रीजयसोमगणितच्छिष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रम भट्टविरचित-श्रीदमयन्तीकथाविवृतौ द्वितीय उच्छ्वासः समाप्तः । 2 / मोतीसरामध्ये' / घ । 1. मोतीसरामध्ये नास्ति अनू. / For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ मूलपाठस्य पाठान्तराणि द्वितीय उच्छासः पृ. 106. 1. विगलद्' निपा0 / 2. "बहुल निपा0 / 3. उत्सुकश्च निपा0 / 4. "तरुण्यामागतायां pu0 / 5. द्विरदमदगन्धसम्बन्धानुधाविते ni0 cau0; द्विरदमदगन्धसन्धानुधाविते pu0; द्विरदमदगन्धसन्धानुधाविते निप0; द्विरदमदगन्धानुसन्धानवासितासु निपा0 / 6. वासितकुसुमितदेग् निपा0 / 7. विस्फूजिते निपा0 / 8. कण्ठीरवकुटुम्बके निपा0 / 9. 'इव' नास्ति निपा0 / 10. पान्थसार्थप्रहार' ni0 cau0; पथिकप्रहार' निपा0 / 11. शरल्लक्ष्मीप्रवेशानन्दवन्दनमालासु pu0 ni0 cau0 / 12. शरत्स्त्री निपा0; सर:श्री निपा0 / 13. नीलसरोजेषु निपा0 / 14. विहारहारि निपा0 / पृ. 109. 1. शालमञ्जरी: निपा0 / 2. केदारेष्विह निपा0 / 3. वापि pu0 निपा0 / पृ. 110. 1. प्रियातिथिना pu0 ni0 cau0 / 2. विषमविषय निपा0 / 3. "कुठारेण pu0 ni0 cau0 / 4. शृङ्गारशुङ्गिशृङ्गमत्तंगं pu0 ni0 cau0 / 5. समारोप्यमाणः निपा0 / 6. मधुकरकंकार pu0 / पृ. 111. 1. नन्दिनामन्दान्दोलन निपा0 / 2. शिखरसुखसुप्त निपा0 / 3. किन्नरीजन निपा0 / 4. निरुद्धापाङ्गनैषधी'; "रुद्धापाङ्गनैषधीय निपा0 / 5. "हास्यलासकेन निपा0 / 6. अतिक्रम्य वनपालिका राजानं जगाद निपा0 / 7. ताम्बूलराग: निपा0 / 8. गुर्जर' निपा0 / 9. कुशलया ni0 cau0 / 10. वनपालिकया pu0 ni0 cau0 / 11. निवेद्यमानानि pu0 ni0 cau0 / पृ. 113. 1-1 चलच्चकोरचक्रकचक्रचञ्चु ni0 cau0 / 2. स पुनरेयं; पुनरेष: निपा0 / 3. किं किं वर्ण्यते ni0 cau0 / 4. अनेकपुष्पका: pu0 / पृ. 114. 1. मध्यमणिविभूषिते चम्पकमालाचित्रे हरिगीताकर्णनं सुखे शार्दूलविक्रीडिते हरिणीमनोहरे सहरिणप्लुते छन्दःशास्त्रे निपा0 / 2. शालिनी निपा0 / पृ. 116. 1. नृत्तसक्तः पृ. 117 1. वर्जितः निपा0 / 2. इतश्चास्य pu0 ni0 cau0 / पृ. 118. 1. सरसिजगर्भभ्रान्तभृङ्ग ni0 cau0 / 2. बन्धनाः निपा0 / पृ. 119. 1. गुणयन्ति pu0 ni0 cau0; गणयन्ति निपा0 / / पृ. 120. 1. सकतललितपल्लवितवनप्रदेश निपा0 / 2. सर्वाङ्गीणाभरणप्रदानेन प्रसन्नाननां ni0 cau0 / 3. इतस्ततश्च pu0 निपा; अनन्तरं चेतस्ततश्च निपा0 / 4. विटंगवेगवेल्लद्वकुलदेग् ni0 cau0 pu0; विहंगवेगवेल्लल्लकुचलसबकुल निपा0 / 5. निम्बजम्बीर pu0 निपा0 / 6. 'स्तम्बकदम्बके ni0 cau0 / 7. कणवीर pu0 / 8. नीलतमतमालदेग् pu0 ni0 cau0 / पृ. 121. 1. कलहंसमण्डलोतंस निपा0 / 2. "सुन्दरामोदनन्दिनी pu0 ni0 cau0 / 3. Andolita' For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ द्वितीय उच्छवासः 171 निपा0 / 4. कक्कोललपनसकुटमलफलदेग् निपा0 / फनसकुसुम-कुटमलफल'; 'कंकोलकुटफल निपा0 / 5. नारंगरंगरंगितविहंगे pu0 / 6. पुञ्ज निपा0 / 7. जर्जरितसर्जखर्जूरदेग् pu0 ni0 cau0 / 8. नाम्नि निपा0 / पृ. 122. 1. तत्र व्यतिकरे निपा0 / 2. प्रलयकालकशलप्रचण्ड निपा0 / 3. पवनोल्लासित ni0 cau0 / 4. सुरवारणेन्द्र pu0 ni0 cau0 / 5. पाण्डु0 pu0 निपा0 / 6. अमन्दमन्दरगिरि' निपा0 / 7. शेषाहिककण ni0 cau0 / 8. अमन्दमन्द्रकोलाहल ni0 cau0 / 9. धरतलं pu0 ni0 cau0 / 10. सपदि राजहंसा: cau0 / / पृ. 123. 1. विलासव्यतिकरे pu0 / 2. नृपतिः pu0 / 3. एवावतिष्ठते स्म निपा0 / पृ. 124. 1. 'बालशैवालस्थल' निपा0 / 2. सरल' निपा0 / 3. केप्युन्नतं ni0 cau0 / 4. "सरलगलनालनालयो pu0 / 5. अवलोकयन्तः निपा0 / 6. समग्रव्यग्रपरिग्रहः ni0 cau0 / 7. अमलदन्त pu0 ni0 cau0 / 8. विहसन्निव निपा0 / 9. पक्षविलास' ni0 cau0 / 10. "हासित pu0 / पृ. 125. 1. माणिक्यशिखरशिखायां ni0 cau0; माणिक्यशिलायां निपा0 / 2. विराजितो ni0 ____ cau0 / 3. रूप्यदेग् pu0 / पृ. 126. 1. मदनशोकपुनाग निपा0 / पृ. 127. 1. विटप ni0 cau0 / पृ. 128. 1. राजापि निपा0 / 2. मनुष्यसन्निधावपि निपा0 / 3. विहंगमव्यञ्जनः निपा0 / 4. केऽपि ni0 cau0 / 5 यतः कर्मत: कामतः शापतः ni0 cau0; यतः कर्मत: शापतो वा निपा0 / 6. प्रच्छन्नरूपाणि निपा0 / 7. भवन्ति pu0 / 8. भुविभूतानि निपा0 / 9. कुन्दकान्तदीप्तिदेग् cau0 / पृ. 129. 1. पाण्डुपुष्पप्रकरप्रकरण pu0 ni0 cau0 / 2. त्रासतरलतरतरत्तारक ni0 cau0; त्रासतरलतरत्तारतारकदेग् pa0: त्रासतरलतरतारक: त्रासतरलतार निपा0 / 3. उत्क्षिप्रपक्षपल्लवव्याजेन निपा0 / 4. रूप्यमयघण्टा ni0 चौ; रौप्यघण्टा निपा0; रूप्यघण्टा pu0 / पृ. 130. 1. क्वचित् निपा0 / पृ. 131 1. विसादना: pu0 / 2. आग्रहेणेति निपा0 / 3. श्लोकोक्तिद्वयेन निपा0 / पृ. 132 1. निगृहेऽपि pu0 / पृ. 133 1. अपि तु कलहंसिके निपा0 / 2. सहसि pu0 / 3-3 सुराजीविनी कामयते pu0 निपा0 / 4. निषधेश्वरे निपा0 / पृ. 134 1. वैदग्धधुरन्धर cau0 / 2. पात्रेषु अवास्थिति ni0 cau0; पात्रे स्थिति निपा0 / 3. श्लाघामहे निपा0 / For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ upapala 172 दमयन्ती-कथा-चम्पू: पृ. 135. 1. प्रियाजनः निपा0 / 2. प्रियंवद निपा0 / पृ. 136 1. भवानप्येवं ni0 cau0; त्वाप्येवं विध निपा0 / 2. मनोहरा निपा । 3. वागश्रूयत ni0 cau0 / 4. राजा तु तस्याः ni0 cau0 / 5. "तित्तिर निपा0 / 6. निमीलिताक्ष: pu0 ni0 cau0 / पृ. 137 1. सश्रीकः निपा0 / 2. तत्केयं दमयन्ती ni0 cau0 / 3. विहङ्गम: pu0 / 4. उपपन्नकतिपय निपा0 / 5. अस्ति तत्सर्वं निपा0 / पृ. 138 1. तनया pu0 निपा0 / 2. भवान्कस्मादस्माकं निपा0 / 3. दिव्यवाणी ni0 cau0 / 4. सोऽथ pu0 निपा0 / 5. आरभत pu0 / पृ. 139. 1. पवित्राराम: निपा0 / 2. पुरुषैः निपा0 / 3. तापीप्रायोऽप्यनुपतापी ni0 cau0; तापीप्रायोऽनुतापी निपा0 / पृ. 140. 1. शस्त्रे वा शास्त्रे च । 2. वैद्यके pu0 / पृ. 141. 1. यत्र च pu0 / 2. अधरपल्लवे निपा0 / 3. मधुकरमधुरझंकार ni0 cau0 / पृ. 142. 1. दिशमेव ni0 चौ; दक्षिणं देशं pu0 / पृ. 143. 1. तस्यान्तर्भूत ni0 cau0 / 2. अनाकूत निपा0 / 3. अमरपतिपुरप्रतिस्पर्धि pu0 ni0 cau0 / 4. "परिखाप्रान्तरूढ ni0 cau0; परिखाक्रान्तं प्रान्तप्ररूढ pu0; परिखाप्रान्तमारूढ' निपा0 / 5. 'मालया pa0 / 6. शरदभ्रादभ्र निपा0 / 7. सन्मार्गस्थैरपि ni0 cau0 / 8. द्रव्यगुणकर्मसामान्यसमवायविशेषपण्डितैः निपा0 / 9. विकटकौल' pu0 / पृ. 144 1. दुष्टकिरातैरिव ni0 cau0 / 2. सुचित्रैः pu0 निपा0 / 3. सतुलैरप्यतुलैः ni0 cau0 / 4. विट्सभ्भृतमपि pu0 ni0 cau0 / 5. कमलशोभायाः ni0 cau0 / 6. रामणीयकरसकुण्डं कुण्डिनं pu0 निपा0. रमणीयकरसकुण्डं कुण्डिनं ni0 cau0 / पृ. 148. 1. पश्चिमदेशे ni0 cau0 / 2. प्रचण्डदण्डदाण्डिक्य ni0 cau0 / पृ. 149. 1. न तु तरव: pu0 ni0 cau0 / 2. क्रीडादीर्घिका pu0 ni0 cau0 / 3. वरदातीरमण्डलं ni0 चौ । 4. समस्तरिपुपक्षक्षोददक्षदक्षिण ni0 cau0; समस्तरिपुपक्षक्षोददक्षिण pu0 / 5. चतुरुदधिवेलापुलिन निपा0 / / पृ. 150 1. bhAlA~mAna ni0 cau0 / 2. धीरताया: ni0 cau0 / पृ. 151. 1. क्रीडापर्वतकश्च pu0 / 2. नितान्तरिपव: निपा0 / पृ. 152. 1. चरणाम्भोजं निपा0 / 2. पुस्तकस्यैव निपा0 / 3. कार्मुकस्यैव कर्षण" निपा0 / 4. छत्रस्यैव निपा0 / पृ. 153. 1. विशेषस्यैव उत्खननं निपा; विशेषस्योत्खननं लुण्टनं च pu0 / 2. कन्दस्यैवोन्भूल-- नारम्भः निपा0 / 3. अभूत् na tu janasya pu0 / For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ 173 द्वितीय उच्छ्वासः पृ. 154. 1. दिङ्मुखे तिलकः निपा0 / 2. प्रतापहुतभुक्पुञ्जः निपा0 / 3. आत्मरूपापहसित ni0 cau0 / 4. 'सम्पत्तिकलङ्क ni0 cau0 / 5. सौभाग्यभागस्य ni0 cau0 / 6. पुरन्ध्रिका' ni0 cau0 / पृ. 155. 1. केशपाशवल्लरी; केशपाशकबरी निपा0 / 2. प्रवालुकाकारिणी ni0 cau0 / पृ. 157. 1. 'वाह निपा0 / 2. च विलोक्य निपा0 / पृ. 158. 1. 'कर्तन' pu0 ni0 cau0 / 2. वैरस्यं ni0 cau0 / 3. भूम्नि ni0 cau0 / 4. निजराज्यजने निपा0 / पृ. 159. 1. सर्वथा सकल' pu0 ni0 cau0 / 2. 'कोणशोणमणि' ni0 cau0 / 3. अष्टिकापति निपा0 / 4. विलंधनश्रम ni0 cau0 / 5. तरङ्गान्तरतस्तरुणतरताभ्रतामरस' ni0 cau0; देग्तरङ्गरङ्गान्तरेषूत्तरत्तरुणताम्रतामरस' निपा0; 'तरङ्गान्तरे तरत्तरुणताम्रतामरस' pu0 / 6. "जटिलमप्यवलोक्य निपा0 / 7. दूरत: pu0 / 8 कृष्णागुरुदेग् ni0 cau0 / पृ. 160. 1. कोकिल' ni0 cau0 / 2. बहललग्नषट्पदमेचक निपा0 / 3 'कलापकाली' pu0 निपा0 / 4. उदेष्यमाणनिजनायकालोकप्रेष्यमाणसन्ध्यावधूकटाक्षमेकीकृतेष्विव गगनवर्त्मसु कज्जलालेख्य' निपा0 / 5. कामुकविलासवेश्मवेदीषु pu0; कामुकविलासवेश्भवेदिकेषु निपा0 / 6. नृपभवनाङ्गणेषु ni0 cau0 / 7-7 काञ्चनीषु तिमिरकरिकुम्भ-भेदभल्लीष्विव pu0 ni0 चौ; काञ्चनीषु तिमिरकदिकुम्भभेद- काञ्चनभल्लीविव निपा0 / 8. दीप्यमानासु pu0 / 9. 'पारावत' ni0 cau0 / 10. विरहित pu0 / 11. मिथुने pu0 / 12. तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भ-मिवेन्द्र नीलमणिमहामन्दिरो दरमिव विशति सकलजीवलोके सलोकेश्वरः pu0 ni0 cau0 निपा0 / पृ. 165. 1. 'सम्भृत' ni0 cau0 / पृ. 166. 1. कृतरवः निपा0 / पृ. 168. 1. निपा0 अपि च रूप्यस्थाने विडाल: कलयति च करान्दुग्धबुद्ध्या सुधांशोः, पार्श्वस्थां राजहंसः परिहरति वधूं चन्द्रिकाविप्रलब्धः । प्रेङ्खन्त्या हर्म्यदोलाध्वजपटशिखरच्छायया कुट्टिमाङ्गे, वल्गत्कूणाहितृष्णातरलितनयनो भ्राम्यते बभ्रुपोतः ॥ पृ. 169. 2. द्वितीय उच्छ्वासः समाप्तः pu0 / For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ श्रीः तृतीय उच्छ्वासः अथ तृतीयोच्छ्वासव्याख्या प्रतन्यते । अथ क्रमेण रजतकुम्भमम्भोभरणार्थमिवेन्दुमण्डलमादाय पश्चिमाम्भोनिधिपुलिनमनुसरन्त्यां तरुणकपोतकन्धरारोमराजिराजिन्यां रजन्याम्, अखिलकमलखण्डकमलिनीनां विनिद्रायमाणकमलकुड्मलविलोचनेषु कज्जलरेखास्विवोल्लसन्तीषु भ्रमरराजिषु, राजीवराजिपुञ्जनिकुञ्जे शिञ्जानमञ्जीररवमञ्जुल मुन्नदत्सु शरद्बलाहकवलक्षपक्षविक्षेपपवनतरलिततरुणतामरसेषु दीर्घिकावतंसेषु, हंसेषु, केङ्कारयति च चक्रवाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यघर्घरारवसरसं सारसकुले 3, अवश्यायजलशिशिरशीकरिणि मन्दान्दोलितविनिद्रद्रुममञ्जरीरजःकणकषायिते तमः सर्पसंदष्टोज्जीवितजगन्निश्वासायमाने, प्रस्खलति प्रभातसुरतश्रमखिन्नसुन्दरीकुचमण्डले, मरुति, मनोहारहारीतहरितहये हरतितिमिरपटलपर्टी गगनलक्ष्म्याः, करपरामृष्टपयोधरे रागवति सवितरि mRgamadamilitabahala'kuGakumamaNDanamaJjarIbhiriva पिञ्जरिते पुरन्दरदिङ मुखे सुखप्रसुप्ता सा स्वप्नमद्राक्षीत् । अथेति । अथ-अनन्तरं इति - इति सति सा - प्रियङ्गमञ्जरी सुखेन प्रसुप्ता सती स्वप्नमद्राक्षीत् - ददर्श । इतीति दर्शयति- कस्यां सत्यां ? क्रमेण नभोमार्गातिक्रमणपरिपाट्या रजन्यां पश्चिमाम्भोनिधेः - पश्चिमाब्धेः पुलिनं - तटं अनुसरन्त्यां - गच्छन्याम् । किं कृत्वा ? इन्दुमण्डलं-चन्द्रबिम्बमादाय - गृहीत्वा । चन्द्रमण्डलं किमिव ? उत्प्रेक्ष्यते, अम्भोभरणार्थं - पानीयेन पूरणार्थं रजतकुम्भमिव वृत्तत्वात् श्वेतत्वाच्च रूप्यकलशोपमा । - For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 175 अन्यापि कामिनी कुम्भं शिरसि धृत्वा अम्भोभरणार्थं अम्भोधिपुलिनं याति तथेयं यामिनीति । किम्भूतायां यामिन्याम् ? तरुण:-नवो यः कपोतो रक्तलोचनस्तस्य या कन्धरायां-ग्रीवायां रोमराजि:-तनूरुहश्रेणिस्तद्वद् राजतेऽवश्यमिति । तरुणकपोतकन्धरारोमराजिराजिनी तस्यां धूसरायामित्यर्थः । पुनः कासु सतीषु ? अखिलं-सकलं यत्कमलखण्डं तत्र या कमलिन्यः-पद्मिन्यस्तासां विनिद्रायमाणानि विकसन्ति यानि कमलकु ड्मलानि- पद्ममुकुलानि तान्येव विलोचनानि तेषु कज्जलरेखाष्विवाञ्जनरेखाष्विव भ्रमरराजिषु उल्लसन्तीषु-विलसन्तीषु सतीषु । पद्मिनीनां स्त्रिय उपमानं, कुड्मलानां नेत्रोपमानं, भ्रमरराजे: कज्जलरेखोपमानम् । तथा राजीवानां-कमलानां या राजि:-श्रेणिस्तस्या यः पुञ्जः-निकरस्तस्य निकुञ्ज गहने हंसेषु शिञ्जानं शब्दं कुर्वद् यन्मञ्जीरहंसकं तस्य यो रवस्तद्वन्मञ्जुलं-मधुरं यथा भवति तथा उन्नदत्सु-कूजत्सु सत्सु । किम्भूतेषु हंसेषु ? शरदबलाहकवत्-शरदभ्रवद्वलक्षा-धवला ये पक्षाः-पक्षतयस्तेषां यो विक्षेपः-चालनं तेन यः पवन:-वायुस्तेन तालितानि-चालितानि तरुणानि-नवानि तामरसानि यैस्ते तथाविधेषु, तथा दीर्घिकाणां वापीनां अवतंसा इव-शेखरा इव विभूषकत्वाप्येते तथा तेषु । च-पुनः सारसकुले रौप्यः-रूप्यमयो या घर्घर्यः-किङ्किणिकाः "घृ सेचने, [pA0 dhA0 938] औणादिक: तथा झझरः-वाद्यविशेषस्तेषां य आरव:-शब्दस्तद्वत् सरसं-मधुरं यथा भवति तथा केंकारयति-केंकारं शब्दविशेषं कुर्वति सति । उत्प्रेक्ष्यते, चक्रवाकमिथुनस्य रात्रौ वियुक्तस्य मेलक:-संयोगस्तस्मिन् मङ्गलमृदङ्ग इव-मङ्गलार्थमरुज इव । यथा वधूवरयोः संयोगे मङ्गलमृदङ्गो वाद्यते तथा वियुक्तचक्रवाक्योः संयोगे सारससखा एव मङ्गलमृदङ्गा इति । तथा एवंविधे मरुति-वायौ प्रभातसुरतश्रमेण खिन्ना:-श्रान्ताः याः सुन्दर्यस्तासां कुचमण्डले प्रस्खलति सति, अत्युन्नतत्वात् स्खलनम् । किम्भूते मरुति ? अवश्याय जलस्य-हिमाम्भसः शिशिराः शीकरा:-कणा विद्यन्ते यस्मिन् स तथा तस्मिन्, तथा मन्दं-शनैरन्दोलिता:-कम्पिता विनिद्रा:-विकस्वराः या द्रुममञ्जर्यस्तासां रजःकणेनपरागलवेन कषायितः-सुरभितस्तस्मिन्, "कषायः सुरभौ र्से। रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे" [tR0 413-414] इत्य्नेकार्थ्ः। पुनः किम्भूते ? तम एव सर्पस्तेन पूर्वं संदष्टं-भक्षितं पश्चादुज्जीवितं आगतप्राणं यज्जगत् तस्य निश्वास इवाचरन् यः स तथा तस्मिन् । सर्पदष्टो यदोज्जीवति तदा नि:श्वासान् मुञ्चति, तथेद जगदपि तमोऽहिना दष्टोज्जीवितं सन्निःश्वासान् मुञ्चतीव । तथा रागवति-आरक्ते सवितरि-रवौ गगनलक्ष्म्याःनभोरमायाः तिमिरपटलमेव पटी-वासस्तां हरति-अपनयति सति । किम्भूते रवौ ? मनोहारिणः- रम्या ये हारीता:-शुकाभाः पक्षिणस्तद्वद् हरिता-नीला हया यस्य स तस्मिन् । पुनः किम्भूते ? करैः-किरणैः परामृष्टः-संस्पृष्टः पयोधरः-megho yena sa tasmin / anyo'pi For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ 176 दमयन्ती-कथा-चम्पूः रागवान्-आसक्तः किल प्रियायाः पटीमुत्सार्य स्तनौ स्पृशति । तथा पुरन्दरदिक्मुखेप्राचीमुखे पिञ्जरिते सति-पीतरक्ते जाते सति । उत्प्रेक्ष्यते, मृगमदेन-कस्तूरिकाद्रवेण मिलितं-सम्पृक्तं बहलं-निविडं यत्कुङ्कुम-वाल्हीकं तस्य या मण्डनमञ्जर्यस्ताभिरिव । प्राचीमुखं रविकरैः पिञ्जरितं न, किन्तु मन्ये मृगमदयुतकुङ्कुमरसेनेति । "पीतरक्तस्तु पिञ्जरः" इति वाक्यात्, मृगमदमिलितकुङ्कुमेन पिञ्जरितत्वं चिन्त्यम् । स्वप्नमाह किल सकलसुरासुरशिरःशेखरीकृतचरणकमलः, कमलाधिवासेन ब्रह्मणा नारायणेन च रचितरुचिरस्तुतिः, कृशानुरूपेण ललाटलोचनेन चन्द्रमसा च भासमानः, विकचं कर्णे कुवलयं5 करे कपालं च कलयन्, अहिंसाटोपं मनसा शिरसा च बिभ्राणः, प्रोज्ज्वलन्नयनार्चिश्चिताभस्म च समुद्वहन्, अधिकङ्कालेन स्कन्धेन कन्धरार्धेन च विराजमानः, सालसदृशं भुजवनं भवानी च दधानः, सर्वदानववारं त्रिशूलं मन्दाकिनी च धारयन्, देवो दर्पितदनुजेन्द्रनिद्राहरो हरश्चन्द्रमण्डलादवतीर्य 'पत्रि प्रियंगमञ्जरि ! मञ्जरीमिमां गृहाण । मा भैषीः । प्रत्युषसि मनियोगाद्दमनको नाम महामुनिरेष्यति स तेऽनुग्रहं करिष्यति' इत्यभिधाय स्वश्रवणशेखरान्तराददेग्मन्दमकरन्दस्यन्दसुन्दरामोदमाद्यन्मधुकररवरमणीयां पारिजातकमञ्जरी12मदात् । ___ किलेति वार्ताक्तौ । दर्पितानां-दृप्तानां दनुजाना-दैत्यानां निद्रां हरतीति दर्पितदनुजेन्द्रनिद्रहरस्तदुद्वेजकत्वात् तथा विधो हर:-देवः शशिमण्डलात्-चन्द्रबिम्बादुत्तीर्य इत्यभिधाय-उक्त्वा श्रवणशेखरान्तरात्-कर्णावतंसान्तरालात् ईदृशीं पारिजातकमञ्जरीकल्पवृक्षमञ्जरीमदात्-ददौ । इतीति किम् ? हे पुत्रि प्रियङ्गमञ्जरि ! इमां मञ्जरी गृहाणआदत्स्व, मा भैषी:-मा भयं विधेहि । प्रत्युषसि-प्रभाते मन्नियोगात्-मदादेशाद्दमनको नाम महामुनिरेष्यति, स ते-तव अनुग्रह-प्रसादं करिष्यति । किम्भूतां पारिजातकञ्जरी ? अमन्देः-अनल्पो यो मकरन्दस्यन्दः-मधुक्षरणं तस्मात् सुन्दर:-रम्यो य आमोदःपरिमलस्तेन माद्यन्तः-दृप्यन्तो ये मधुकरास्तेषां रवेण-झङ्कारेण रमणीयां-रम्याम् । किम्भूतो हरः ? सकलैः-समस्तैः सुरैः असुरैश्च शिरसि शेखरीकृतं-अवतंसीकृतं चरणकमलं यस्य स तं, सुरासुरैर्यत्पादपद्मं नमस्क्रियत इत्यर्थः । पुनः किम्भूतः ? ब्रह्मणा नारायणेन च रचिताकृता रुचिरा-चार्वी स्तुतिर्यस्य स तथा विधः । किम्भूतेन ब्रह्मणा ? कमले अधिवास: For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ तृतीय उच्चासः 177 अवस्थानं यस्य स तेन, पद्मासनत्वात् । किम्भूतेन विष्णुना ? कमलाया:-श्रियोधिवास:आश्रयस्तेन, तत्पतित्वात् । तथा ईदृशेन ललाटलोचनेन चन्द्रमसा य भासमानः-दीप्यमानः । किम्भूतेन ललाटलोचनेन ? कृशानुरूपेण-वहिस्वरूपेण । किम्भूतेन चन्द्रेण ? कृशेन-क्षामेण तता अनुरूपेण-अनुगतरूपेण, अविनाभाव्स्म्ब्द्ध्मूर्तिना। कृशश्चासावनुरूपश्चेति समासः । तथा ईदृशं कर्णे कुवलयं-नीलोत्पलं, करे कपालं च-नरशिरोऽस्थि कलयन्-बिभ्रत् । कीदृशं कुवलयम् ? विकचं-सविकासं, कपालं तु विगताः कचा:-केशा अस्मादिति विकचम् । तथा मनसा अहिंसाया:-दयाया आटोपं-आवेशं बिभ्राणः-दधानः, शिरसा चमूर्जा अहिं-सर्वं साटोपं-सस्फट बिभ्राणः । तथा ईदृशं नयनाचिः-नेत्रज्वालां चिताभस्म च समुद्वहन्-धारयन् । किम्भूतं नयनाचिः ? प्रोज्ज्वलत्-दीप्यमानं, भस्म तु प्रकर्षेण उज्ज्वलंश्वेतम् । तथा ईदृशेन स्कन्धेन-अंशेन कन्दरार्धेन च-ग्रीवार्धेन विराजमान:-शोभमानः । किम्भूतेन स्कन्धेन ? अधिगतं-प्राप्तं कङ्कालं-शरीरास्थि अर्थात् खट्वाङ्गं येन स तथा तेन, कन्दरार्धेन तु कालेन-कृष्णं', स कालकूटत्वात्, अत्र पक्षे अधिकमिति क्रियाविशेषणम् । तथा ईदृशं भुजवनं ईदृशीं च भवानी च दधानः-बिभ्रत् । कीदृशं भुजवनम् ? सालसदृशंसालद्रुमतुल्यं, प्रांशुत्वात् । किम्भूतां भवानीम् ? सालसे-सलीले मन्थरे दृशौ यस्याः सा ताम् । तथा ईदृशं त्रिशूलं ईदृशीं च मन्दाकिनी-गङ्गां धारयन् । किम्भूतं त्रिशूलम् ? सर्वान् दानवान् वारयति यत्तत्तथाभूतम् । किम्भूतां गङ्गाम् ? सर्वदा-नित्यं नवा-अविच्छा या वा:पाथो यस्या सा ताम् । यद्वा, सर्वं ददतीतिरे सर्वदा आनयन्त इति आनवाः तथोक्ता वारोऽस्याः, एतेन कामुकत्वेन नर्मवचनादात्मजलानां स्तुत्यत्वोक्तिः । सापि 'प्रसादोऽयम्' इत्यभिधाय स्वप्न एव प्रणामपर्यस्तमस्तका स्तुतिमकरोत् । साऽपीति । साऽपि-प्रियङ्गमञ्जरी प्रसादोऽयमित्यभिधाय स्वप्न एव प्रणामार्थनमस्कारार्थं पर्यस्तं-नीचैः कृतं मस्तकं यया सा, तथाभूता सती स्तुति-वर्णनामकरोत् । तामेवाह तुभ्यं नमो नमल्लोकशोकसन्तापहारिणे । व्यर्थीकृतान्धकारातिदम्भारम्भाय शम्भवे ॥ 1 ॥ 1. कृष्णेन अनू. | 2. ददातीति अनू. / For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः तुभ्यमिति । तुभ्यं शम्भवे - हरये नमः । किम्भूताय तुभ्यम् ? नमन्तो ये लोकास्तेषां शोकं - शोचनं सन्ताप:- - कृच्छ्रं तौ हरत्यवश्यमिति नमल्लोकशोकसन्तापहारी तस्मै । तथा व्यर्थीकृतः - विफलितः अन्धकश्चासावरातिश्च अन्धकारातिस्तस्य दम्भारम्भ:- कपटोपक्रमो येन स तस्मै ॥ 1 ॥ 178 विभो ! विभूतिसंपन्न ! पन्नगेन्द्रविभूषण ! / नमो नमोघसंकल्प' ! तुभ्यमभ्यन्तरात्मने ॥ 2 ॥ विभो इति । हे विभो ! हे स्वामिन् ! सर्वव्यापक ! वा, तथा विशेषेण भूत्या - भस्मना सम्पन्न:-समृद्धस्तस्य सम्बोधने हे विभूतिसम्पन्न ! यद्वा, हे विभूत्या - चतुर्दशभुवनाधिपत्यलक्षणया सम्पन्न ! तथा हे पन्नगेन्द्रविभूषण ! - वासुकिमण्डन ! मोघ:निःफल: संकल्प:-ध्यानं यस्य स मोघसंकल्पः पश्चान्नञ् योगस्तस्य सम्बोधने हे नमोघसंकल्प !-ध्यातृमानाभिलषितार्थपूरकत्वेन सफलध्यान ! तुभ्यं नमः । किम्भूताय तुभ्यम् ? अभ्यन्तरात्मने - परमात्मस्वरूपाय ॥ 2 ॥ अत्रान्तरे तरणिकोमलकान्तिभिन्न- भास्वत्सरोजदलदीर्घविलोचनायाः । तस्याः प्रबोधमकरोद्रजनीविराम' - यामावसानमृदुमङ्गलतूर्यनादः ॥ 3 ॥ अत्रान्तरे-अस्मिन्नवसरे अस्या:- प्रियङ्गुमञ्जर्याः रजन्या विरामस्य-निवृत्तेर्या याम:तुर्यप्रहरस्तस्य अवसाने - अन्ते मृदुः - मधुरो मङ्गलतूर्यनादः प्रबोधं - जागरणमकरोत् । किम्भूताया अस्याः ? तरणे :- सूर्यस्य अभिनवोदितत्वात् कोमला - मृद्वी या कान्तिस्तया भिन्नानि - विकसितानि भास्वन्ति - दीप्यमानानि यानि सरोजानि- पद्मानि तेषां यद्दलं - पत्रं तद्वद्दीर्घे - आयते विलोचने यस्याः सा तस्याः ॥ 3 ॥ क्रमेण च सिच्यमानायामिव बहुल 'कुसुम्भाम्भः कुम्भैः ककुभि, प्रभवति तारकोच्छेदनाय सुकुमारे रश्मिजाले, पूर्वाचलस्थलीमधिरोहति जगत्प्रबोधप्रारम्भमङ्गलकलशों 'शुमालिमण्डले, ताण्डवाडम्बरिणि पुण्डरीकखण्डे, हिण्डमानासु दीर्घिकाकमलमुखमण्डनमुण्डमालासु 6 कारण्डवमण्डलीषु, विश्राम्यति श्रवणपुटेषु हृदयानन्दिनि बन्दिवृदारकवृन्दवन्दनारम्भरवे, रणयत्सु वीणावेणुकोणान्वैणिकवैणविकेषु, कण्ठकुहरप्रेङ्खोलनालङ्कारकुशले तारतरं गायति ग्रामरागं गायनजने, जाते For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 179 जरज्जपाप्रसूनभिन्नस्फुटस्फटिक कान्तिसमप्रभे प्रभातसमये, सा समुत्थाय शुचि भूत्वाविकचनवनलिनगर्भमर्घाञ्जलिमवकीर्य भगवतः सवितुः स्तुतिमकरोत् । क्रमेण चेति । क्रमेण च-परिपाट्या जरद्-विशीर्णं यज्जपाप्रसून-जपापुष्पं तेन भिन्नः-प्रतिफलितत्वादारक्तकान्तिः स्फुट:-प्रकटो निर्मलो यः स्फटिकस्तस्य या कान्तिस्तया समप्रभे-समानकान्तौ प्रभातसमये जाते सति सा-प्रियङ्गमञ्जरी समुत्थाय शुचिर्भूत्वा-पवित्रीं भूय विकचानि-सविकासानि नवानि-नूतनानि नलिनानि गर्भे-मध्ये यस्य स तं, अर्घाञ्जलिं' अर्घ:-पूजाविधिस्तस्मै या अञ्जलिस्तं, अवकीर्य-विक्षिप्य भगवतः सवितुः स्तुतिमकरोत् । क्रममेव दर्शयति-क्व सति ? प्राच्यां ककुभि-दिशि तारकाणां-उडूनामुच्छेदनाय-विनाशाय सुकुमारे-मृदुनि रश्मिजाले प्रभवति-समर्थे जाते स्ति। पक्षे, सुकुमारः-शोभनकातिकेयः स हि तारकासुरोच्छेदनाय प्राभवत् । प्राच्या किम्भूतायामिव ? उत्प्रेक्ष्यते, बहुलानि-प्रभूतानि यानि कुम्भाम्भसि तैर्भूता ये कुम्भास्तैः सिच्यमानायामिव-प्लाव्यमानायामिव रश्मिजालेन, पूर्वदिशो रक्तत्वादियमुत्प्रेक्षा । तथा अंशुमालिमण्डले-सूर्यबिम्बे पूर्वाचलस्थली-उदयाचलचूलां अधिरोहति-आक्रामति सति । किम्भूते ? जगत्प्रबोधस्य-जगज्जागरणस्य यः प्रारम्भः-उपक्रमस्तस्मिन् मङ्गलकलसमिवरे-मङ्गलार्थकुम्भ इव । अथ जगत्प्रभोत्स्यते तदर्थमिदं भानुमण्डलं न, किन्तु मङ्गलकलशोऽयं निरमायीति । तथा पुण्डरीकखण्डे-श्वेतकमलवने ताण्डवं-नृत्यं तस्येव आडम्बरो यस्य तत्तस्मिन् प्रफुल्ले जाते सतीत्यर्थः । तथा कारण्डवमण्डलीषुमरुतपक्षिश्रेणिषु हिण्डमानासु-भ्रमन्तीषु सतीषु । अत्र वक्ष्यमाणविशेषणान्3 यथा अनुपपत्त्या दीपिकाकमलेषु इत्यध्याहार्यम् । किम्भूतासु ? दीघिकाणां-वापीनां यानि कमलानि तान्येव मुखानि तेषां मण्डनाय-अलङ्करणाय मुण्डमाला इव-शीर्षश्रेण्य इव यास्तास्तासु । यथा शीर्षेण आननं शोभते तथा ताभि: कमलानीति । 'दीर्घिकामण्डनमुण्डमालासु' इति पाठे दीर्घिकाणां मण्डनाय या मुण्डमाला:-कपिशीर्षाणि तासुकारण्डवमण्डलीषु हिण्डमानासु सतीषु । तथा श्रवणपुटेषु-श्रोत्रेषु बन्दिवृन्दारकाःमागधमुख्यास्तस्य यो वन्दनारम्भरवः-स्तुत्यारम्भशब्दस्तस्मिन् विश्राम्यति सति, श्रवणपुटं प्राप्ते सतीत्यर्थः । "वदि अभिवादनस्तुत्योः" [pA0dhA0 11] / इति धातोर्युटि प्रत्यये वन्दनमिति प्रयोगः । किम्भूते ? हृदयं-मन आनन्दयतीति हृदयानन्दी तस्मिन् । तथा 1. सप्रभे अनू. / 2. मंगलार्थकलस इव अनू. / 3. वक्ष्यमाणान् । विशेषणान् नास्ति अनू. / 4. मागधमुख्यास्तेषां यद्वन्दं-समूहस्तस्य अनू. / For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ 180 दमयन्ती-कथा-चम्पू: वैणिका:-वीणावादिन: वैणविका:-वेणुवादिनस्ततो द्वन्द्वस्तेषु वीणानां वेणूनां च ये कोणा:अश्रास्तान् रणयत्सु-वादयत्सु सत्सु । तथा गायनजने-गायकलोके तारेत्युच्यध्वनिःअतिशयेन तार-तारंतरं यथा भवति तथा ग्रामरागं-पञ्चमस्वरं, यद्वा षड्गमध्यमगान्धारान् ग्रामान् रागं च-भरतोक्तं षड्विधं श्रीरागादिकं गायति सति । किंविशिष्टे गायनजने ? कण्ठकुहरे-गलनाले यत् प्रेखोलनं-घोलनं अलङ्काराश्च-मुद्रितविवृतानुनासिकादयस्तेषु कुशलः-प्रवीणस्तस्मिन् । अथ स्तुतिमेवाहवासरश्रीमहावल्लिं पल्लवाकारधारिणः । जयन्ति प्रथमारम्भसम्भवा भास्वदंशवः ॥ 4 ॥ वासरेति । प्रथमारम्भे-सूर्यस्य प्रथमोद्गमे सम्भवन्तीति प्रथमारम्भसम्भवाःअभिनवोत्पन्नाः भास्वदंशवः-सूर्यकरा जयन्ति । किम्भूता रविकराः ? वासरश्रीःदिनलक्ष्मीरेव महावल्लिस्तस्याः पल्लवाकारं-किशलयाकारं धारयन्तीति वासरश्रीमहावल्लीपल्लवाकारधारिणः, मन्ये दिनश्रीवल्लेरमी पल्लवा इति रक्तत्वसाधर्म्यात् । / 4 / / जयत्यम्भोजिनीखण्डखण्डितालस्यसञ्चयम् । कौङ कुमं पूर्वदिग्गण्डमण्डनं मण्डलं रवेः ॥ 5 ॥ ज्य्तीति। रवेर्मण्डलं-बिम्बं ज्य्ति। किम्भूतम् ? कुङ्कमेन-घुसृणद्रवेण रक्तं, कुङ्कमस्येदं वा कौकुम पूर्वदिशः-प्राच्या: गण्डमण्डनमिव-कपोलालङ्कार इव । अत्र लुप्तोत्प्रेक्षा । पुनः किम्भूतम्? अम्भोजिनीखण्डस्य-पद्मिनीवनस्य खण्डितः-अपास्त आलस्यसञ्चयः-निद्रासम्बन्धो येन तत्तथाविधं, विकस्वरीकृताब्जिनीवनं । कौङकुममिति "तेन रक्तंरागात्" [pA0 sU0 4 / 2 / 1 / ] इति तृतीयासमर्थाद् रागवाचिनो रक्तमित्यर्थे अण् ॥ 5 ॥ राजापि प्रथमप्रबुद्धप्रगीतगीतध्वनि ध्वस्तनिद्रः4, सान्द्रविद्रुमप्रभाभासि संध्यावसरे, विधाय सान्ध्यं विधिम्, 5अधिकृतेन धर्मकर्मणि तत्कालपुरःसरेण पुरोधसा सहर्ष तामेवान्वेष्टमन्तःपुरमाजगाम । राजाऽपि-भीम: प्रथम-पूर्वं प्रबुद्धा-गतनिद्रा ये प्रगीता:-प्रकृष्टगीता-गाथकास्तेषां यो गीतध्वनिः-1 रागवद्वाक्योच्चारस्तेन ध्वस्ता-गता निद्रा यस्य स तादृशः सन् सान्द्रा 1. गीतिध्वनिः अनू. / For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः घना विद्रुमप्रभावत् प्रवालच्छविवद् रक्ताभाः - कान्तिर्यस्य स तथाविधे, सन्ध्यावसरेसायंतनसमये सन्ध्यायां भवं सान्ध्यं विधि- अनुष्ठानं सन्ध्यावन्दनादिकं विधाय कृत्वा यत्कर्म - कार्यं तस्मिन् अधिकृतेन अधिकारिणा तत्कालं यस्मिन् समये राजा प्रवृत्तस्तत्समयमेव पुरस्सरः- अग्रे प्रवृत्तस्तेन पुरोधसा - पुरोहितेन सह तामेव - प्रियङ्गुमञ्जरी अन्वेष्टुं-द्रष्टुं अन्तःपुरमाजगाम । दृष्ट्वा च विस्मयमानः 1 स्फुरदरविन्दसुन्दराननां 'अनुगृहीतेयमिन्दुमौलिना' इत्यवधारयन्, अतिहर्षोत्कर्षमन्थरगिरा तां बभाषे । दृष्ट्वा च - अवलोक्य विस्मयमानः - विस्मयं प्राप्नुवन् स भीमः स्फुरद्-विकसद् यदरविन्दं-पद्मं तद्वत् सुन्दरं आननं यस्याः सा तथाविधां तां - प्रियङ्गुमञ्जरीमियं प्रिया इन्दुमौलिना - हरेण अनुगृहीता, अस्या उपरि हरेण प्रसादः कृत इत्यवधारयन्-मनसि चिन्तयन् सन् अतिहर्षोत्कर्षेण मन्थरा मधुरा या गीस्तया बभाषे उवाच । किमाह 181 मुग्ध रे स्निग्धनिरुद्धशब्दहसितस्फारीभवल्लोचनं, निर्यत्कान्ति कपोलपालिपुलकस्पष्टीकृतान्तर्धृति । एतत्ते करभोरु ! पङ्कजसदृग्दृष्ट्वा मुखं मे बलादुच्चैः किञ्चिदचिन्त्यचर्चित 'चमत्कारं मनो हृष्यति ॥ 6 ॥ मुग्धेति । वृत्तम् । हे करभोरु ! प्रिये ! ते तव एतत् पङ्कजसदृक्- पद्मसमानं मुखं दृष्ट्वा मे-मम मनः बलात् - सहसा उच्चैः - उत्कृष्टं किञ्चिदनिर्वाच्यं अचिन्त्यःकल्पनातीतश्चर्चितः-उक्तश्चमत्कारो यत्र कर्मणि ईदृशं यथाभवति तथा हृष्यति - हृष्टं भवति । "चर्च जर्च झर्चश् उक्तौ भर्त्ये च । " [ ] यद्वा, मनोविशेषणम् । किम्भूतं मनः ? अचिन्त्याधिगतचमत्कारं । किम्भूतं मुखम् ? मुग्धं - रम्यं स्निग्धं - दन्तज्योत्स्न्या चकचकायमानं निरुद्ध:- निवृत्तः शब्दो यत्र मादृशं यत् हसितं - हास्यं तेन स्फारीभवतीविकसती लोचने यस्मिंस्तत्तथाविधम् । "मुग्धो मूढे रम्ये" [2 / 249] इत्यनेकार्थः । तथा निर्यती-निःसरन्ती कान्तिर्यत्र ईदृश्यौ ये कपोलपाली - प्रशस्तगण्डौ तयोर्ये पुलका:रोमाञ्चास्तैः स्पष्टीकृता- प्रकटीकृता अन्तः - चित्तस्य धृतिः - सुखं येन तत्पुलकितकपोलेन मुखेन ज्ञायते । यदेतस्याः सन्तानवरप्राप्त्या अन्त:सुखमुत्पन्नमिति । अत्र पालिशब्दः 1. तादृशं अनू. / 2. प्रकटिता अनू. / For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ 182 दमयन्ती-कथा-चम्पू: प्रशंसार्थः । "धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । सन्तोषाध्वर्योश्चापि" [dvi0 178-179] इत्य्नेकार्थ्ः। मणिबन्धकनिष्ठयोर्मध्यं करभस्तद्वद् ऊरु यस्याः सा, तत औङ्, तस्याः सम्बोधने रूपं हे करभोरु ! निर्यदिति इणः शतृप्रत्ययः, इणो यणः [pA0 sU0 6 / 4 / 81] // 6 // तत्कथय' शप्तासि ममाज्ञयारे हर्षवृत्तान्तम् इत्यभिहिता सा स्मितसुधानुविद्धमुग्धवीणां क्वणत्कोमलालापेन सर्वमादितः स्वप्नदर्शनमाचचक्षे । ___ तदिति । हे प्रिये ! यस्मात्त्वं शप्तासि-दीयमानशपथासि' "शप उपलम्भने" [pA0 dhA0 1000] उपलम्भः-शपथविशेषस्तथाहि विप्राय शपते विप्रस्य शरीरं स्पृशामि इति शपथं कुर्वाण इत्यर्थः इति प्रसादे । शप्तासीति धातुसम्बन्धे प्रत्यया इति * वर्तमाने क्तः साधुः, सर्वत्र तिङन्तवाच्योऽर्थो विशेषः, सुबन्तवाच्योऽर्थस्तु विशेषणमिति न्यासोक्तेः । शप्तेति सुबन्तस्यासीत्यनेन सम्बन्धे भूतार्थतापरित्यागेन वर्तमानार्थता भवति* साधुः2 / तत्तस्माद्धेतोर्ममाज्ञया हर्षवृत्तान्तं कथयेत्यभिहिता सा प्रियङ्गुञ्जरी स्मितमेव सुधा-पीयूषं तथाऽनुविद्धः-व्याप्तस्तथा मुग्धः-रम्यस्तथा वीणाक्वणत्-वीणाशब्दवत् कोमला-मृदुः पश्चात् कर्मधारयः, ईदृग्विधो य आलापस्तेन आदित:-यदा शम्भुध्यानायमुक्ताऽभूत् तत्कालादारभ्य सर्वं स्वप्नदर्शनं-स्वप्नावलोकनं यावत् आचचक्षे-कथयामास । क्षितिपतिस्तु तदाकर्ण्य 'प्रिये, मयापि स भगवान् । आत्मानुहारिणा' विनायकेन स्वामिना च शक्तिमता पुत्रेणानुगम्यमानो, दग्धकामः पूरितकामश्च, एककपर्दक ईश्वरश्च, ससोमश्चासोमः6, सविभवश्चाविभूतिश्च , पिनाकीचापिनाकि, दृष्टः स्वप्नान्तरे तरुणार्कमण्डलमध्यवर्ती प्रणतप्रियंकरः शंकरः । तदेष ब्राह्मणः करोत् संवादिनोरनयोः स्वप्नयोरर्थपरामर्श' इत्यभिधाय अवस्थितं पुरः पुरोहितमभाषयत् । क्षितिपतिस्तु-भीम: तत्प्रियोक्तमाकर्ण्य-श्रुत्वा प्रियां प्रति इति-अमुना प्रकारेण अभिधाय पुरोवस्थितं-अग्रे स्थितं पुरोहितमभाषयत्-अवादयत् । यदेतयोः-स्वप्नयोः फलं वदेति । इतीति किम् ? हे प्रिये ! मयाऽपि स्वप्नान्तरे-स्वप्नमध्ये तरुणं-नवोदितं 1. दत्तशपथासि अनू. / ** चिहान्तर्गत पाठो नास्ति अनू. / 2. भूते लट् साधुः अनू. / For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 183 यदर्कमण्डलं तस्य मध्ये वर्तितुं शीलमस्येति तरुणार्कमण्डलमध्यवर्ती, प्रणतानां - कायवाङ्मनोभिर्नम्राणां प्रियं करोतीति प्रणतप्रियङ्करो भगवान् शङ्करो दृष्ट: / तत्-तस्माद्धेतोः एष ब्राह्मणः संवदितुं शीलं ययौस्तौ संवादिनौ, तयोः संवादिनोः परस्परसंगतयोरनयोः स्वप्नयोरर्थपरामर्शं-फलविचारणां करोतु । कीदृशः शम्भुरदर्शीत्याह - आत्मानं अनुहर्तुं - अनुकर्तुं शीलमस्येति आत्मानुहारी तेन आत्मप्रतिमेन शक्तिमता - सामर्थ्यवता विनायकेनहेरम्बेण शक्तिशस्त्रभृता स्वामिना च षण्मुखेन अनुगम्यमान:- अनुत्रियमाण: पुरतः शम्भुः पश्चाद्धेरम्बस्वामिनौ, शिवोऽपि विगतनायक:- सकललोकस्वामी शक्तिमांश्च-शिवशक्त्योरविनाभावसम्बन्धात्, इत्यात्मसादृश्यम् । पुनः किम्भूतः । दग्धः कामः - स्मरो येन स दग्धकामः, तथा पूरितो भक्तानां काम- इच्छा येन सः । च शब्दो विरोधद्योतकः । यो हि दग्धकामः स पूरितकामः कथं स्यात् ? तथा एकः - मुख्यः कपर्द :- जटाबन्धो यस्य स एककपर्दः, तथा ईश्वरः - भगवान् । विरोधे तु एकः संख्यां कपर्द :- वराहो यस्य स तथाविधो यो भवति स ईश्वर:-धनवान् कथं स्यात् ? तथा सह सोमेन - इन्दुना वर्तत इति ससोम:तथा सह उमया वर्तत इति सोमः, न सोमः असोमः - पार्वत्या रहितः । विरोधे तु यः सोमसहितो भवति स सोमरहितः कथं स्यात् ? तथा विगतो भवो येभ्यस्ते विभवाःमुक्तात्मान: तै: सह वर्तत इति सविभवः, भगवत्सा योग्यं हि मुक्तिरिति वृद्धाः, तथा विगता भूति: - भस्म यस्य स विभूतिः, न विभूतिरविभूतिः - भस्मसहित इत्यर्थः । विरोधे तु यः सविभवः - सधनो भवति स विशिष्टा भूतिः - लक्ष्मीस्तया रहितः कथं स्यात् ? तथा पिनाकं - धनुरस्यास्तीति पिनाकी, तथा अपीति - भिन्नं नाकी - स्वर्गी । यदि वा "चप सान्त्वने" [ ] चपयन्ति सान्त्वयन्ति अनुनयन्ति अवश्यमिति चापिन:- प्रसादका: नाकिनो यस्य स चापिनाकी । विरोधे तु यः पिनाकी भवति स पिनाकरहितः कथं स्यात् ? अथ फलं कथयन्नाह सोऽपि 'देव, दिष्ट्या वर्धसे । अनल्पपुण्यप्राप्यमेतत्तरुणेन्दुमौलेरालोकनम्, चिराद' वाप्स्यति देवी सकलराजचक्रचूडामणिकल्पमशेषभुवनभ्रान्तशुभ्रयश: पिण्डडिण्डिममपत्यम्' इत्यनेकधा तयोराशंसांचकार । सोऽपीति । सोऽपि - पुरोहितस्तयो: - दम्पत्योरिति अनेकधाफलपूर्वकं आशंसांचकार-कथयामास । इतीति किम् ? हे देव ! -राजन् ! दिष्ट्या - आनन्देन वर्धसे, तथा एतत् तरुण:-नव इन्दुमौलौ यस्य स तस्य तरुणेन्दुमौले:- शम्भोरालोकनं दर्शनं अनल्पैः For Personal & Private Use Only - Page #329 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 184 बहुभिः पुण्यैः प्राप्यं-लभ्यम् । तथा देवी - राज्ञी अचिरात् शीघ्रं अपत्यं - सन्तानं अवाप्स्य्तिल्प्स्य्ते। किम्भूतमपत्यम् ? सकलराजचक्रस्य - समस्तनृपमण्डलस्य चूडामणिकल्पंशिरोमणिसदृशं, सर्वेभ्योप्युत्तमत्वात् । तथा अशेषभुवने त्रिलोक्यां भ्रान्तः-पर्यटितः शुभ्रयश:पिण्ड एव-धवलकीर्त्तिसमूह एव डिण्डिमः - वाद्यविशेषः पटहो यस्य तत्तथाविधं, त्रिलोक्यामपि प्रसरत्कीर्त्तीत्यर्थः । डिमेः किन् डिमेः सौत्रात् डिमः प्रत्ययो भवति, डिण्डिमः-वाद्यविशेषः इत्युणादौ । एवंविधे च व्यतिकरे कोऽपि कान्तकार्तस्वरस्वरूप 'मुत्फुल्लपाण्डुपुष्पमालया मेरुशिखरमिव प्रदक्षिणाक्षीणलग्नया नक्षत्रराज्या जनितशोभं जटाभारमुद्वहन्, अतिबहलमलयजरसरचितविचित्रपुण्ड्रकमण्डनाममरशैलशिलामिव रङ्गत्रिस्रोतसं ललाटपट्टिकां कलयन्, प्लवमान इवोज्जृम्भपङ्कजकिंजल्ककपिलकायकान्तिकल्लोलेषु, करुणारसपूर्णवक्षःस्थलदीर्घिकाया ' मन्तस्तरन्तीं बालकलहंसपक्षिपङ्क्तिमिव स्फारस्फाटिका' क्षमालिकां बिभ्राणः, कुशकौपीनवासाः 6, करकलितकुशकाण्डकमण्डलुमण्डलैः, तरुभिरिव विविधशाखैर्विधृतजटावल्कलैश्च, पर्वतैरिव समेखलैः सरुद्राक्षाक्षमालैश्च नक्षत्रैरिव समृगकृत्रिकाश्लेषैः सज्येष्ठाषाढैश्च, ससम्मदैरपि नमदाकारमाकलयद्भिः अक्रीडैरपि च क्रीडपरैः, रोमशैरपि विप्रबालकैः मुनिभिः परिवृतः, सेवितपुराणपुरुषोऽप्यजनार्दनप्रियः, प्रपन्न शंकरोऽप्यनाश्रितभवः; प्रबुद्धोऽप्यबन्दीकृतजन:, श्रमणोऽप्यजिनपरिग्रहः, ग्रहगण इव नवधात्मको लोकानाम्, धनुर्धर इव नालीकसन्धः, हंस इव नदाम्भस्थानकप्रिय : 11, पन्नग इव नाकुलीनः, सरस्वतीसंनिवासस्य मुखमन्दिरस्य वन्दनमालयेव प्रथमोभेदभासिन्या दंष्ट्रीकारोमराजिरेखया श्यामलितोत्तरोष्ठपृष्ठः, कलिकालकलङ्कशङ्का 12शरणागतैस्त्रिभिः पुण्ययोगैरिव 13 सुसूत्रीभूय देहलग्नैः, त्रिपुष्करस्नानाव सरविलग्नसरसविसकाण्डकुण्डलैरिव 14 भक्त्याराधितत्रिपुरुषरचितरक्षासूक्ष्मरेखानुकारिभिः सितयज्ञोपवीततन्तुभिर्भूषितदेहः, शमी विद्रुमाभाधरश्रयः, प्रजापो विप्रजापश्च सुतपाः कुतपश्श्लाधी च, विकलत्र: सकलत्रश्च, यमान्तानुसारी सकुशलश्च विकचनवनलिनशङ्कया - For Personal & Private Use Only , 1 , www.jalnelibrary.org Page #330 -------------------------------------------------------------------------- ________________ 185 तृतीय उट्वासः मिलन्मुग्ध मधुपमण्डलेनेव रुद्राक्षवलयेन विराजितवामपाणिपल्लव:2, न स्मृतः स्मरापस्मारेण, नाङ्गीकृतः कृतघ्नतया, नालोकितः कितववृत्तेन, नाकलितः कलिना, न विरुद्धो विरुद्धक्रियाभिः, अतितेजस्विया द्वितीय इव परब्रह्मणः, तृतीय इव सूर्याचन्द्रमसोः, चतुर्थ इव गार्हपत्याहवनीयदक्षिणाग्नीनाम्, पञ्चम इव दिक्पतीनाम्, षष्ठ इव महाभूताधिदेवतानाम्, सप्तम इव मूर्तर्तनाम्, अष्टम इव सप्तर्षीणाम्, नवम इव वसूनाम्, दशम इव ग्रहाणाम्, अनवरतहृदयकमलकर्णिकान्तःस्फुरज्ज्योतीरूपपरमब्रह्मकान्तिकलापेनेव बहिर्निर्गच्छताच्छम्, भस्मानुलेपेन कनकगिरिरिव vimala'candrAtapenApANDuritadehaH6, दीर्घसरसबिसकाण्डपाण्डुना प्रचण्डपवनेनोर्ध्वमुल्लालितेन जटाजूटबन्धनपटप्रान्तपल्लवेन शिरःपतद्वियद्गङ्गाम्बुधाराहारिणी हरस्य स्वामिभक्त्या कृतानुकरणव्रतचर्यामिव कलयन्10, कोमले महसि तरुणे11 वयसि वृद्धे तपसि पृथुनि यशसि गुरुणि श्रेयसि वर्तमानः, सदः सदाचाराणाम्, आश्रयः श्रुतीनाम्, महीमहिम्नः, प्रपा कृपारसस्य, क्षेत्रं क्षमाङ कुराणाम्, पात्रं मैत्रीसुधायाः, प्रासादः प्रसादस्य, सिन्धुः साधुतायाः, तरुणार्कमण्डलमध्यान्मुनिरवातरत् । ___ एवंविधे च व्यतिकरे-यस्मिन्नवसरे पुरोहितस्तयोरग्रे फलं कथयति तस्मिन्नेवावसरे कोऽपि मुनिस्तरुणार्कमण्डलमध्यात् अवातरत्-अवततार । किं कुर्वन् ? एवं विधं जटाभारमुद्वहन्-बिभ्रन् । किम्भूतं जटाभारम् ? कान्तं-कदं यत्कार्तस्वरं-स्वर्ण तत्स्वरूपंतद्वर्णं । पुनः किम्भूतम् ? उत्फुल्लानि-विकस्वराणि यानि पाण्डुपुष्पाणि-श्वेतकुसुमानि तेषां मालया जनिता शोभा यस्य स तम् । किम्भूतया मालया ? प्रदक्षिणेन-प्रदक्षिणावृत्त्या अक्षीणं-अविच्युतं यथा स्यात्तथा लग्ना-सम्बद्धा या सा तया । जटाभारं किमिव ? उत्प्रेक्ष्यते, नक्षत्रराज्या-नक्षत्रपंक्त्या जनितशोभं मेरुशिखरमिव-कनकाचलकूटमिव । किम्भूतया नक्षत्रराज्या ? प्रदक्षिणं-अनुकूलं अक्षीणं लग्नं-ज्योतिषप्रणीतमेषवृषादिराश्युदयो यस्यां सा तया । कनकपिङ्गजटाभारस्य मेरुशिखरं, पुष्पमालायाश्च नक्षत्रराजिरुपमानम् । तथा ईदृशीं ललाटपट्टिकां-अलिकफलकं कलयन्-धारयन् । किम्भूताम् ? अतिबहलेनातिनिविडेन मलयजरसेन-श्रीखण्डद्रवेण रचितानि-कृतानि विचित्राणि-आश्चर्यकारीणि पुण्डूकमण्डनानि-तिलकरूपालङ्काराः यस्यां सा ताम् । 1 उत्प्रेक्ष्यते, रंगत्त्रिस्रोतसं 1. तस्याम् अनू. / For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ 186 दमयन्ती-कथा-चम्पू: विलसद्गङ्गां अमरशैलस्य शिलामिव । ललाटस्य शिलोपमानं तिलकानां च गङ्गोपमानं । तथा उज्जृम्भाणि-विकसितानि यानि पङ्कजानि तेषां यानि किञ्जल्कानि-केसराणि तद्वत् कपिलाः-पिङ्गला ये कायकान्तिकल्लोलाः-शरीरच्छविवीचयस्तेषु आप्लवमान इव-स्नानं कुर्वन्निव, तथा स्फारा-विपुला या स्फटिकस्य अक्षमालिका-जपमालिका तां बिभ्राण:दधत् । उत्प्रेक्ष्यते, करुणारसेन-कृपाकुलेन' पूर्णं-भृतं यद्वक्षःस्थलं तदेव दीर्घिका-वापी तस्या अन्तस्तरन्ती-मध्ये उन्मज्जन्ती बालकलहंसपक्षिणां पंक्तिमिव-श्रेणिमिव । कृपापूर्णवक्षसो वापी,2 स्फटिकाक्षमालायाश्च3 बालमरालपंक्तिरुपमानम् । तथा कुशश्च-दर्भः कौपीनवास:-कक्षापटस्तौ विद्येते यस्य स कुशकौपीनवासाः । किम्भूतः? एवंविधैर्मुनिभिः परिवृतः-वेष्टितः । किम्भूतैर्मुनिभिः ? कराभ्यां-पाणिभ्यां कलितानि-धृतानि कुशकाण्डानिदर्भस्तम्बाः कमण्डलुमण्डलं च-कुण्डिकासमूहो यैस्ते तथाविधैः, तथा विविधान्5अनेकप्रकाराः शाखा:-वेदांशा: कठबढचादयो येषां ते विविधशाखास्तै । "शाखाः द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके । " [2 / 27] इत्यनेकार्थः । तथा जटा-केशरचना वल्कलं च-तरुत्वक् ते विधृते यैस्ते । तथा तैः कैरिव ? तरुभिरिव । किम्भूतैस्तरुभिः ? विविधाः काश्चिल्लघ्व्यः काश्चिद्गुर्व्यः शाखा येषां ते तथा तैः । तथा जटामूलं वल्कलं च तदेव ते विधृते यैस्ते तथा तैः । वल्कलं च तरूणां सहजं मुनीनां चाहार्यम् । तथा सह मेखलयामौज्या वर्तन्त इति समेखलास्तैः, तथा सह रुद्राक्षाणां अक्षमालया-जपमालया विद्यन्ते ये ते तथा तैः । कैरिव ? पर्वतैरिव । किम्भूतैस्तैः ? सह मेखलया-अद्रिमध्यभागेन वर्तन्त इति मेखलास्तैः, तथा रुद्राक्षाः अक्षाश्च-तरुविशेषास्तेषां माला-पंक्तिस्तया सह वर्तन्त इति सरुद्राक्षाक्षमालास्तैः । पुनः किम्भूतैः ? सह मृगकृतिकायां-मृगत्वचः श्लेषण-संयोगेन विद्यन्ते इति समृगकृतिकाश्लेषास्तैः, मृगत्वचं परिदधानः । च-पुनः ज्येष्ठा आषाढा:प्रशस्यव्रतिदण्डास्तैः सह विद्यन्त इति स ज्येष्ठाषाढास्तैः । कैरिव ? नक्षत्रैरिव । किम्भूतैस्तैः? मृगः-मृगशिरः कृत्तिका अश्लेषा ताभिः सहितानि समृगकृत्तिकाश्लेषाणि तैः, तथा ज्येष्ठा आषाढाश्च नक्षत्रे ताभिः सहितानि सज्येष्ठाषाढानि तैः । न सहत इति नञः सहे: षाचेति ढः [सहेः साडः सः]षाचास्यादेशो भवति । अषाढानक्षत्रं, तत्र भवो दण्डः आषाढः, भवार्थे संज्ञयामण [तत्र भवः] तथा ससम्मदैः-तृष्णाक्षयात् सानन्दः, तथा न मदस्य-गर्वस्य आकारं-स्तब्धत्वरूपं आकलयद्भिः-बिभ्रद्भिः विनयपरैरित्यर्थः । अपिःविरोधे, स च तुल्यार्थे व्यायेयः । कथं ये सह सम्यक्मदेन वर्तन्त इति ससम्मदाः-सगर्वा भवन्ति, ते मदाकारं कथं न कलयन्ति । तथा क्रीडा-विषयासक्तिः न विद्यते क्रीडा येषां 1. कृपाजलेन । 2. वाप्या अनू. / 3. मालिकायाश्च । 4. पुनः किंभूतः अनू. / 5. विधाः अनू. / 6. तथा नास्ति अनू. / For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ तृतीय उवासः 187 ते अक्रीडास्तैर्ब्रह्मचारिभिः, तथा च्क्रिन्न्ः-विस्स्न्नोरीद्दा-स्तुतिस्त्त्प्रैः। विरोधे तु चः-पृथक्, ये अक्रीडा भवन्ति ते क्रीडापराः कथं स्युः? तथा रोमाणि विद्यन्ते येषां ते रोमशाः "अस्त्यर्थे रोमपिच्छाभ्यां शेलाविति शः"[लोमादिपामादिपिच्छादिभ्यः शनेलचः[pA0 sU0 5 / 2 / 100] / तथा विप्राणां बालकै :-डिम्भैः । विरोधे तु, ये सरोमाणा भवन्ति ते कथं विशेषेण प्रगतकेशा भवन्ति ? पुनः किम्भूतः ? सेविताः पुराणपुरुषा:-वृद्धा येन सः, तथा न विद्यते जनानामर्दनं-पीडा प्रियं यस्य स, जनासन्तापक इत्यर्थः । तथा प्रपन्नानांआश्रितानां शं-सुखं करोतीति प्रपन्नशङ्करः, तथा न आश्रितः-अङ्गीकृतो भवः-संसारो येन सः । तथा प्रबुद्धः विद्वान्, तथा न बन्दीकृत:-हठेन गृहीतो जनो येन सः । तथा श्रमण:तपस्वी, तथा अजिनं-मृगादित्वक् तस्य परिग्रह:-स्वीकारो यस्य स अजिनपरिग्रहः । विरोधे तु, सेवितः पुराणपुरुष:-विष्णुर्येन ईदृशो यो भवति स न विद्यते जनार्दनः प्रियो यस्य स, ईदृग्विधः कथं स्यात् ? स तु जनार्दन प्रिय एव स्यात् । तथा प्रपन्नः शङ्करः-भवो येन, ईदृशो यो भवति स अनाश्रितभवः-अनङ्गीकृतशङ्करः कथं स्यात् ? तथा यः प्रबुद्धःसुगतो भवति स वन्दाः-वन्दकाः बौद्धव्रतस्था न बन्दीकृतो जनो येन ईदृशः कथं स्यात् ? किन्तु बन्दीकृतजन एव स्यात् । तथा यः श्रमण:-क्षपणो भवति स कथं न विद्यते जिनस्य अर्हतः परिग्रहो यस्य ईदृग्विधः स्यात् ? किन्तु जिनाङ्गीकत्रैव भवेत् । तथा लोकानां वधः-हिंसा तेन सहित आत्मा यस्यासौ वधात्मकस्तथाविधो न, न लोकहन्तेत्यर्थः । क इव? ग्रहगण इव-ग्रहसमूह इव्। स च किम्भूतः ? नवधात्मक:-नवसंख्या स्वरूप: आदित्यादिभेदात् । तथा अलीका-असत्या सन्धा-प्रतिज्ञा यस्य सः अलीकसन्धस्तथाविधो न, सत्यप्रतिज्ञ इत्यर्थः । क इव ? धनुर्धर इव-धनुष्क इव । स च किम्भूतः ? नालीकस्य-शरस्य सन्धानं यस्य स नालीकसन्धः । तथा दम्भवेदिनो दाम्भा:-मायिकास्तेषां स्थानकं-आश्रयः प्रियं यस्य स, तथाविधो न, अमायिस्थानसेवीत्यर्थः । क इव ? हंस इव्। स च कीहक् ? नदस्य अम्भ एव स्थानकं तत् प्रियं यस्यासौ तथा विधः । तथा अकुलीन:-अनभिजातो न, क इव ? पन्नग इव । स च कीदृक् ? नाकु:-वल्मीकस्तत्र लीन:-आश्रितः । पुनः किम्भूतो मुनिः ? दंष्ट्रिकायाः-दाढिकाया यः रोमराजिस्तस्या या रेखा-विस्तारस्तया श्यामलितं-मेचकितं उत्तरोष्ठपृष्ठं-उपरितनाधरोपरिभागो यस्य स । "रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि । " [2 / 25] इत्यनेकार्थः । किम्भूतया दंष्ट्रिका रोमराजिरेखया ? प्रथमोद्भवेन-पूर्वोद्गमेन भासतेऽवश्यमिति प्रथमोद्भेदभासिनी तया, तदानीमेव सा रोमराजिनिःसृताऽस्ति, तेन भृशं भासते । उत्प्रेक्ष्यते, मुखमेव मन्दिरं तस्य शोभायै वन्दनमालयेव-तोरणस्रजेव । किम्भूतस्य मुखस्य ? सरस्वत्याः-भारत्याः सत् 1. अपितु अनू. / 2. "संख्य" अनू. / For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ 188 दमयन्ती-कथा-चम्पू: शोभनो निवासः-अवस्थानं यस्मिस्तत्तस्य । मुखस्य मन्दिरं, रोमराजेश्च तोरणस्रगुपमानम् । अत्र दंष्ट्रिकाशब्देन कूर्चमेव गृह्यते, अन्यथा श्यामलितोत्तरोष्ठपृष्ठत्वं कथं घटेत । पुनः किम्भूतः ? सिता:-श्वेता ये यज्ञोपवीततन्तवस्तैर्भूषितो देहो यस्य स भूषितदेहः । किम्भूतैः ? भक्त्या आराधितैः-सेवितैः त्रिपुरुषैः-हरिहरब्रह्मभिः रचिता प्रत्येकं रक्षार्थं या सूक्ष्मरेखास्ता अनुकतुं शीलं येषां ते भक्त्याराधितत्रिपुरुषरचितरक्षासूक्ष्मरेखानुकारिणस्तैः । मन्ये, सेवया प्रसन्नीभूतैः हरिहरब्रह्मभिः रक्षार्थमेतस्य वक्षसि तिस्रः सूक्ष्मा रेखा विहिताः सन्तीति । त्रिपुरुषैरिति त्रयः पुरुषा यत्रेति समुदायिन एव समुदायाः' इति दर्शने बहुवचनं व्यतिरिक्तसमुदायपक्षस्तु नेहाश्रित इति । उत्प्रेक्ष्यते, सुसूत्रीभूय-परस्परमविरोधं विधाय, पक्षे सुसूत्ररूपताश्रित्य देहलग्नै:-मुनिवपुः प्राप्तैः त्रिभिः पुण्ययोगैः कृतादिभिरिव । ननु किमर्थमत्र तेषामागमनम् ? इत्याह-कलिकालस्य-कलियुगस्य यः कलङ्कः-अपवादस्तस्य या शङ्का-भयं तस्याः शरणार्थमागतानि तैः कृतयुगादीनि त्रीण्यपीत्यचिन्तयन् माऽस्माकं कलि-कालापवादो लगतु ततस्तद्भीत्या मन्ये उपवीतव्याजेन मुनिमाश्रितानि । अन्योऽपि भीतःकस्यचित् प्रभोः शरणं गच्छत्येव । "कलङ्कोङ्कापवादयोः । कालोयसमले चापि । " [3 / 17-18 इत्यनेकार्थः] / पुनरुत्प्रेक्ष्यते, त्रिपुष्करेषु-त्रिपुष्कराख्यतीर्थविशेषेषु स्नानावसरे-अभिषेकसमये विलग्नानि सरसानि-आर्द्राणि विसकाण्डान्येव-कमलनालान्येव कुण्डलानि-वलयास्तैरिव । मन्ये, ऋषिणा त्रिषु पुष्करेषु स्नानं विहितं तत्र प्रत्येकमेकैक विसकाण्डवलयो लग्नस्ततस्त्रयोऽमी तेषां त्रयाणां तीर्थानां विसकाण्डवलया इति । "कुण्डलं वलये पाशे ताटङ्के" [3 / 375] इत्यनेकार्थः । तथा शमो अस्यास्तीति शमीशान्तः, तथा विद्रुमं-प्रवालं तदाभौ रक्तत्वात्, तत्तुल्यौ अधरौ-ओष्ठौ यस्य स विद्रुमाभाध्र्ः। तथा प्रजां पातीति प्रजापः क्रतुकृद्भ्यो हि प्रजात्राणं, तथा विप्रान् जापयति-जपं प्रापयति विप्रजापः । भदर्शनान्वयत्वात् । "जप हृदुच्चारे [pA0 dhA0 398] / जपतेर्णिच्" तथा सुष्टु तपः-व्रतमस्येति सुतपाः, तथा कौ-भुवि तपसा-लोकोत्तरेण धर्मेण श्लाघनीय:-शीलः कुतपः श्लाघी । यद्वा, को तपसा श्लाघा अस्यास्तीति कुतपः श्लाघी, "व्रीह्यादित्वादिनिः" [ ] "तपश्चान्द्रायणादौ स्याद्धर्मे लोकोत्तरेऽपि च । " [ ] इति विश्वः । यदा कुतपो दर्भस्तदा सुतपा इत्युक्तो विसर्गाभावेऽपि श्रुत्याविरोधप्रतीतिः । तथा विकलत्रः-विगतकलत्रः । तथा सकलं त्रायते इति सकलत्रः । तथा अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमास्तेषां अन्तं-पारं अनुसर्तुशीलमस्येति यमान्तानुसारी, तथा कुशान्-दर्भान् लान्ति-गृह्णन्ति ये ते कुशला:-दक्षास्तैः सह वर्तत इति सकुशलः । चशब्द:-सर्वत्रविरोधे, तद्यथा-यः शमी नामा तरुर्भवति स कथं द्रुमाभां धरतीति 1. समुदाय अनू. / 2. त्रिषु अनू. / For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वास: 189 द्रुमाभीधरः, विः-नञर्थे विद्रुमाभाधरो न भवेत् ? किन्तु द्रुमाभामेव धरेत् । तथा यः सुतपा भवेत् स कथं कुत्सिततपः श्लाघनीयाशील: ? / तथा यो विगतकलत्रः स कथं कलत्रसहितः स्यात् ? / तथा यो यमस्य अन्तकस्य अन्तं - समीपं अनुसरत्यवश्यं स कथं सह कुशलेन - क्षेमेण वर्तत इति सकुशल : ? / पुनः किम्भूतः ? रुद्राक्षवलयेन -रुद्राक्षजपमालया विराजितो वाम: - सव्यः पाणिपल्लवो यस्य सः । उत्प्रेक्ष्यते, विकचं - सविकासं नवनूतनं यन्नलिनं तस्य शंकया-भ्रमेण मिलत्- संयुज्यमानं मुग्धं अप्रौढं यन्मधुपमण्डलं भ्रमरवृन्दं तेनेव । मन्ये, असौ रुद्राक्षवलयो न भवति किन्तु नलिनोपकण्ठमागता मधुपमण्डलीति । तथा स्मर एव अपस्मार:- ग्रहावेशस्तेन न स्मृतः, न स्मराधीन इत्यर्थः । तथा कृतं हन्तीति कृतघ्नस्तद्भावस्तत्ता तया नाङ्गीकृतः, परकृतोपचारवेत्तेत्यर्थः । तथा कितववृत्तेन - कपटाचारेण न आलोकितः - नेक्षितः, अदम्भ इत्यर्थः । तथा कलिना - कलहेन न आकलितः-स्वीकृतः, न क्लहप्रिय इत्यर्थः । तथा विरुद्धक्रियाभिः-असभ्यकर्मभिः न विरुद्ध:- विशेषेण आक्रान्तः, सत्कर्मकर्तेत्यर्थः । तथा अतितेजस्वितया-अतिदीप्तिमत्तया परमब्रह्मणः-प्रकृष्टाऽऽत्मनो द्वितीय इव, एकं तु दीप्तिमत्परमब्रह्माऽऽसीदेव द्वितीयं त्वयमेव, अतितेजस्वित्वात् । तथा सूर्याचन्द्रमसो: तृतीय इव, अत्राप्यतितेजस्विता हेतुः । सूर्याचन्द्रमसोरित्यत्र अवातसहोक्तस्वराणां द्वन्द्व [ देवता द्वन्द्वे च pA0 sU0 6 2 26 ] इति दीर्घ्ः। तथा गार्हपत्या हवनीया दक्षिणाग्नीनां चतुर्थ इव, अत्राऽपि स एव हेतुः । तथा दिक्पतीनां-दिक्पालानां इन्द्रयमवरुणकुबेराणां पञ्चम इव प्रजापालकत्वात् । तथा महाभूतानां पृथिव्यादीनां पञ्चानामधिष्ठात्र्यो देवता - महाभूताधिदेवतास्तासां षष्ठ इव, अस्याऽपि महाभूतरक्षकत्वात् । तथा मूर्त्ता:- सशरीरा ये ऋतवः - वसन्तादयस्तेषां सप्तम इव, परार्थगुणत्वात् । तथा सप्त च ते ऋषयश्च- ' - " मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः ऋतुः । वसिष्ठश्च महातेजाः सप्तमः परिकीर्त्तितः । " [ ] इति तेषां अष्टम इव, जितेन्द्रिय्त्वात्। तथा च वसूनां अनेकार्थवृत्तौ 3 " धरो ध्रुवश्च सोमश्च अहश्चैवानिलो नलः । प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः । " [ ] इत्येवं रूपाणामष्टसंख्यदेवविशेषाणां नवम इव । तथा ग्रहाणां - सूर्यादीनां नवानां दशम इव, भास्वररूपत्वात् । अतितेजस्वितयेति वा सर्वत्र योज्यम् । पुनः किम्भूतः ? अच्छं अनलं यद्भस्म तस्य अनुलेपेन-अङ्गरागेण आ - ईषत् पाण्डुरित:- धवलितो देहो यस्य सः । उत्प्रेश्यते-बहिनिर्गच्छता-बहिर्निःसरता अनवरतं - सततं हृदयमेव कमलं तस्य या कर्णिका-बीजकोश: तस्या अन्त:-मध्ये स्फुरद्दीप्यमानं - ज्योतीरूपं यत्परमब्रह्म - प्रकृष्टज्ञानं तस्य कान्ति 1. परमोपकार0 अनू. / 2. न नास्ति अनू. / 3. अनेकार्थवृत्तौ नास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #335 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: कलापेनेव-दीप्तिसमूहेनेव । मन्ये, अङ्गलग्नमिदं भस्म न भवति किन्तु बहिर्निर्गता हृदयान्तर्गतपरमब्रह्मकान्तिरेवेयमिति, श्वेतत्वसाम्यात् । उत्प्रेक्ष्यते, मुनिः विमलो यश्चन्द्रातपःचन्द्रज्योत्स्ना तेन आपाण्डुरितदेहः कनकगिरिरिव - मेरुरिव । मुनेर्मेरुः, भस्मनश्चन्द्रातप उपमानम् । पुनः किम्भूतः ? उत्प्रेक्ष्यते, दीर्घं - आयतं सरसं आर्द्रं यद् बिसकाण्डंकमलतन्तुस्तद्वत् पाण्डुना - धवलेन तथा प्रचण्डपवनेन - वेगववायुना ऊर्ध्व-उच्चैरुल्लालितेन - अन्दोलितेन जटाजूटस्य - जटाबन्धस्य यो बन्धनार्थं पटस्तस्य यः प्रान्तपल्लव:अवसानाञ्चलस्तेन कृत्वा शिरसि पतन्ती या वियद्गङ्गा- अमरसरित्तस्या या अम्बुधाराजलसातत्यपातस्तेन हारिणः - मनोहरस्य हरस्य स्वामिभक्त्या - प्रभुसेवया कृतस्य - स्वामिनो विहितस्य यदनुकरणं - अनुशीलनं तदेव व्रतचर्या तां कलयन्निव - धारयन्निव । अन्योऽपि यो यद्भक्तो भवेत् स किल तद्भक्त्या तदनुकरणव्रतं अनुतिष्ठति तथा मुनिनाऽपि शम्भु - भक्तत्वाद् तद्भक्त्या तदनुरूपं व्रतमनुष्ठितमिति । जटाजूटेति, स्नानभस्मादिना रूक्षशा जटास्तासां जूट:-बन्धविशेषः मुनेर्हरः वेष्टनपटप्रान्तस्य गङ्गोपमानम् । तथा कोमले - अनुग्रे महसि-तेजसि, तथा तरुणे - वयसि यौवने, तथा वृद्धे श्रेष्ठे तपसि लोकोत्तरे धर्मे, तथा पृथुनि - विस्तीर्णे यशसि तथा गुरुणि - महति श्रेयसि - कल्याणे वर्तमान इति सर्वत्र योज्यम् । तथा सदाचाराणां साधुकृत्यानां सदः सभा, सदाचाराश्रयत्वात् । तथा श्रुतीनां - वेदानां आश्रयः-आलयः, तदध्येतृत्वात् । तथा महिम्न: - अनुभावस्य महीभूः । तथा कृपारसस्यकरुणारूपजलस्य प्रपा-पानीयशाला । तथा क्षमैव अङ्कुरा:-प्ररोहास्तेषां क्षेत्रं-केदारः, यथा क्षेत्रमङ्कराणामाश्रयस्तथा क्षमाया मुनिः । तथा मैत्री एव सुधा-पीयूषं तस्यां पात्रं-अमत्रं, यथा पात्रे सुधावतिष्ठते तथाऽस्मिन् मैत्रीति । तथा प्रसादस्य - प्रसन्नतायाः प्रासादः - मन्दिरं, सर्वेषामप्युपरि प्रसीदतीत्यर्थः । तथा साधुतायाः - सौजन्यस्य सिन्धुः - समुद्रः । 190 1 राजा तु दूरत एव तमायान्तमवलोक्य' विस्मयविस्फारितविलोचनो 3 हर्षवश 'विनिः सरद्बहलपुलको त्तम्भितोत्तरीयवास: ससंभ्रममासनादुत्थाय कियन्त्यपि पदान्यभिमुखं समेत्य क्षितितलमिलन्मौलिमण्डलः प्रणाममकरोत् । राजा तु-भीमो दूरत एव- विप्रकृष्टत एव तं मुनिमायान्तं अवलोक्य - दृष्टा विस्मयेनआश्चर्येण विस्फारिते - विकासिते विलोचने येन सः । तथा हर्षवशेन - आनन्दोल्लासेन विनिःसरन्त:-रोमकूपेभ्यो निर्गच्छन्तो यो बहला : - निविडा ये पुलका:-रोमाञ्चास्तै 1. यो नास्ति अनू. / For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 191 रुत्तंभितं उच्चैर्जातं उत्तरीयवास:-वैकक्षपटो यस्य स तथाविधः सन् ससम्भ्रमं-सादरं यथा स्यात्तथा आसनात्-विष्टरादुत्थाय कियन्त्यपि पदानि-पादन्यासान् अभिमुखं-सम्मुखं समेत्यआगत्य क्षितितले-भूपीठे मिलन् मौलिमण्डलं-मस्तकं यस्य स ईदृग्विधः प्रणाममकरोत् । मुनिरपि सदारुणान्तयापि सौम्यया दृशा विद्रुमप्रभाभिन्नया सुधासिन्धुतरङ्गमालयेव प्लावयन्नाशिषमवादीत् । मुनिरपि प्रणामानन्तरं आशिषमवादीत् । किं कुर्वन् ? सदा अरुण:-रक्तो अन्तःप्रान्तो यस्याः सा तया सौम्यया -रम्यया दृशा आप्लावयन्-प्रक्षालयन् । दृशा कयेव ? उत्प्रेक्ष्यते, विद्रुमप्रभया-प्रवालकान्त्या भिन्नया-छुरितया सुधासिन्धोः-क्षीराब्धेस्तरङ्गाणां मालया इव-पंक्त्येव रक्तान्तनेत्रत्वं शुभलक्षणं । अपिः-विरोधे । तत्पक्षे, स इति मुनिविशेषणं, या दारुणान्ता-रौद्रप्रान्ता भवति सा सौम्या कथं स्यात् ? दृशः सुधातरङ्गोपमानं, रक्तप्रान्तस्य प्रवालोपमानम् । ननु सास्यदेवता इत्यधिकृत्य सोमाद्यणिति विधानात् कथमिह सौम्यया ? इत्युच्यते सोमदेवता हि तृप्तिहेतुरतः सुन्दरेऽपि वस्तुभि तृप्तिहेतुत्वादुपचारात् सौम्यमित्युत्यते । तथा चामरसिंहः-"सौम्यं सुन्दरे सोमदैवते" [नानार्थवर्भ 160] इति । "धारोष्णं तु पयोऽमृतम्" [मर्त्य0 19] इति शेषोक्तेः । तथा "पेयूषोऽभिनवं पयः" [3 / 69] इत्यभिधानचिन्तामणिवाक्ये "पेयूषमपि पीयूषं" [मर्त्य0 28] इति शीलोञ्छोक्तेश्च तत्पर्यायस्य सुधेति पदस्याऽपि त्योरिव्। क्षीरार्थता श्रीचण्डपालेन व्याकृता इत्यवसीयते । इतरथा सुधासिन्धोरिति शब्दस्य क्षीराब्धिपर्यायता दुर्घटेति ध्येयम् । आशिषमेवाह सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणाः, भिल्ली पल्लवशङ्कया' विचिनुते सान्द्रद्रुमद्रोणिषु । कान्ताः कुकुमकाङ्क्षया करतले मृद्वन्ति लग्नं च य त्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः ॥ 7 ॥ सिन्दूरेति । तत्प्रथमोद्भवं-प्रथमत एव सम्भूतं सौर-भास्करं तेजो वः-युष्मान् चिरंचिरकालं पातु-रक्षतु । किम्भूतम् ? भ्रमकरं-भ्रान्तिजनकं । तमेवाह-आधोरणा:-हस्तिपकाः करिणां-दन्तिनां कुम्भस्थं यत्तेजः सिन्दूराय-नागजाय या स्पृहा-वाञ्छा तया स्पृशन्ति 1. सौम्यया नास्ति अनू. / For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ 192 दमयन्ती-कथा-चम्पू: आमृशन्ति, तेजसः सिन्दूरभ्रमात् स्पर्शनम् । तथा भिल्ली-शबरी सान्द्रा-निविडा या द्रुमद्रोणय:-तरुश्रेणयस्तासु पल्लवानां-किशलयानां या शङ्का-भ्रमस्तया यत्तेजो विचिनुतेआदत्ते, तेजस: पल्लवा अमी इति भ्रमादुच्चयनम् । "द्रोणिरिकारान्तः श्रेण्यामपि" [ ] इत्यनेकार्थवृत्तौ । तथा कान्ता:-कामिन्यः करतले-पाणितले लग्नं यत्तेजः कुङ्कमकांक्षया-वाल्हीक इव वाञ्छया मृद्वन्ति-म्रदयन्ति, इति नवरवितेजसो भ्रमोत्पादकत्वम् । / 7 / / दत्ताशीश्च? प्रणामपर्यस्तकर्णपूरपल्लवपरामृष्टपादपद्मपांशुरवनिपालेन स्वयमादरेणोपनीतमुच्चकाञ्चनासनमध्यतिष्ठत् । एवं दत्ता आशीर्येन ईदृशो मुनिश्च अवनिपालेन-भीमेन स्वयं-आत्मना आदरेण उपनीतं-दत्तं उपढौकितं उच्चं काञ्चनासनं-हैमासनं अध्यतिष्ठत्-आश्रितवान् । किम्भूतो मुनिः ? प्रणामेन-नृपतिनमस्कारेण पर्यस्तः-पतितो यः कर्णपूरः-कर्णावतंसः स एव पल्लव:-वासः प्रान्तस्तेन परामृष्टः-अपनीतः पादपद्मयोः पांशुः-धूलियस्य स तथाविधः । यद्वा, कर्णपूरपल्लव:-अवतंसकिसलयं इति व्याख्येयम् । एतेन नृपतेरप्यर्च्यत्वं मुनेरावेदितम् । अथ नरपतिदत्ते प्राप्तसौन्दर्यनिर्यन्, मणिमहसि स तस्मिन्नासने सन्निविष्टः । रुचिररुचिसुमेरोः संगतः शृङ्गभागे, कमलज इव कान्ति काञ्चिदुच्चैर्बभार ॥ 8 ॥ अथेति । अथ-अनन्तरं नरपत्तिदत्ते-भीमोपढौकिते तस्मिन्-आसने सन्निविष्टः-स्थितः स-मुनि काञ्चिदपूर्वां उच्चैः-अतिशयेन कान्ति-शोभा बभार-दधे । किम्भूते आसने ? प्राप्त सौन्दर्यं येन तत्तथाविधं निर्यन्-निस्सरन् मणीनां मह:-तेजो य्स्मात्त्-त्त्थाविधे। उत्प्रेक्ष्यते, रुचिरा-मनोज्ञा रुचि:-कान्तिर्यस्याऽसौ तथा विधो यः सुमेरुस्तस्य शृङ्गभीगे-शिखराग्रे सङ्गतःस्थितः कमलज इव-ब्रह्मेव । यथा ब्रह्मा मेरोः शिखरे स्थितः काञ्चिच्छोभा बिभर्ति तद्वा अयमपि । मुनेब्रह्मण उपमान, सिंहासनस्य च सुमेरोरुप-मानम् ॥ 8 ॥ दत्त्वार्घमर्हणीयाय तस्मै सोऽपि महीपतिः । स्वहस्तधौतयोर्भक्त्या ववन्दे पादयोर्जलम् ॥ 9 ॥ 1-1. तथाऽयमपि अनू. / For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ तृतीय उछासः 193 दत्वेति । सोऽपि महीपतिः-भीमः तस्मै-मुनये अर्घणीयाय-पूज्याय अर्घजलाक्षतादिकं पूजाविधिं दत्वा भक्त्या स्वहस्ताभ्यां धौतौ-क्षालितौ यौ तौ स्वहस्तधौतौ तयोः पादयोर्जलं ववन्दे ॥ 9 ॥ कृत्वातिथ्यक्रियां सम्यग्विनयं च प्रकाशयन् । तस्याग्रे भूतलं भेजे नोपविष्टः स विष्टरे ॥ 10 ॥ कृत्वेति । स-राजा सम्यक् आतिथ्यक्रियां-चरणक्षालनपुष्पादिदानरूपां आवर्जनां कृत्वा विनयं च-अञ्जलियोजनादिरूपं प्रकाशयन् सन् तस्य-मुनेरग्रे विष्टरे-सिंहासने नोपविष्टः किन्तु भूतलं भेजे-शिश्राय ॥ 10 ॥ ललाटपट्टविन्यस्तपाणिसंपुटकुड्मलः । नीचैरुवाच वाचं च चञ्चद्दशनदीधितिः ॥ 11 ॥ ललाटेति । च-पुनः स-राजा नीचैः-विनयपुरःसरं वाचं उवाच । किम्भूतः ? ललाटपट्टे-अलिकफलके विन्यस्तं रचितं पाणिसम्पुटरूपं कुड्मलं-मुकुलं येन सः । पुनः किम्भूतः ? चञ्चन्ती-दीप्यमाना दशनानां-दन्तानां दीधितिः-कान्तिर्यस्य सः ॥ 11 ॥ अद्य मे सुबहोः कालाच्छ्लाघनीयमभूदिदम् । त्वत्पादपद्मसंस्पर्शसंपन्नानुग्रहं गृहम् ॥ 12 ॥ अद्येति । हे भगवन् ! अद्य सुबहो:-अतिभूयिष्टात् कालात् मे-मम इदं गृहं श्लाघनीयं-श्लाघ्यमभूत् । किम्भूतम् ? त्वत्पादपद्मस्य यः संस्पर्शः-सम्पर्कः स एव सम्पन्नः-सञ्जातो अनुग्रहः-प्रसादो यस्य तत्तथाविधम् । भगवद्भिः स्वपदन्यासेन मम गृहस्योपर्यनुग्रहः कृत इत्यर्थः । ॥ 12 ॥ यतः समस्त मुनिमनुजवृन्दवृन्दारकवन्दनीय पादारविन्दाः,3 परमानन्दपरिस्पन्दभाजः पांसूनिव पार्थिवान्, तृणमिव स्त्रैणम्, निधनमिव धनम् । रोगानिव भोगान्, राजयक्ष्माणमिव लक्ष्मीम्, आकलयन्तः सकलसंसारसुखविमुखाः कस्य भवादृशा भवनमवतरन्ति । यतः-यस्माद्धेतोः ईदृशाः-भवादृशाः कस्य-पुण्यवतो भवनं-गृहं अवतरन्ति । किम्भूताः भवादृशाः ? समस्ता ये मुनयः-यतयस्तथा मनुजानां यत् वृन्दं-कदम्बकं तथा For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: वृन्दारका:-देवास्ततो द्वन्द्वस्तेषां वन्दनीयं - नमस्करणीयं पादारविन्दं येषां ते तथाविधाः । तथा परमानन्दस्य यः परिस्पन्दः - चेष्टा तं भजन्त इति परमानन्दपरिस्पन्दभाजः । पुनः किं कुर्वन्तः ? पार्थिवान्-नृपान् पांसूनिव - धूलीरिव । तथा स्त्रैणं - स्त्रीणां समूहं तृणमिव । "स्त्रीपुंसाभ्यां नञ् स्नत्रौ " [ ] भवनादिति समूहे नञ् । तथा धनं निधनं - मरणमिव । तथा भोगान् रोगानिव । तथा लक्ष्मीं श्रियं राजयक्ष्माणं - रोगराजमिव आकलयन्तःअवधारयन्तः, निःस्पृहत्वात् सकलं ? यत्संसारसुखं वैषयिकं सौख्यं तस्माद् विमुखाःपराङ्मुखाः । 194 तदहमद्यानवद्यस्य भगवन्नभूवं भूम्नो यशोराशेर्भाजनम्, आरूढः पदं श्लाघार्हम्, भागतो गुणिषु गौरवम्, उपलब्धवान्धन्यताम्, संपन्न: पुण्यवतामग्रणीः, जातो जनस्य वन्दनीयः । तुत्-तस्माद्वेतोर्हे भगवन् ! अद्य मगृहागमनेन अहं अनवद्यस्य - अमलस्य भूम्न:प्रत्ययार्था विवक्षया बहो: - बहुलस्य यशोराशेः - कीर्त्तिश्रेणेर्भाजनं - पात्रं अभूवम् । तथा अ श्लाघाईं-श्लाघनीयं पदं स्थानं आरूढ: - आश्रितः । तथा गुणिषु - गुणवत्सु नरेषु गौरवं - गरिमाणं आधिक्यमागतः - प्राप्तः । तथा स्वस्य धन्यतां - पुण्यवत्तां उपलब्धवान् प्राप्तवान् । तथा पुण्यवतां पुण्यात्मनां अग्रणीः- मुख्यः सम्पन्नो जातः । तथा जनस्य - लोकस्य वन्दनीयः - स्तवनीयो जातः । तदित्थमनेकप्रकारोपकारिणां किं ब्रवीमि किङ्करोऽस्मीति पौनरुक्तयं सर्वेषां स्वामिनाम् । केनार्थित्वमित्यनुचितादरो निःस्पृहाणाम् । इदं मे सर्वस्वमात्मीक्रियतामिति स्वल्पोपचारः, स्वाधीनाष्टगुणैश्वर्याणां भवताम् । तथापि प्रणयेन भक्त्या च मुखरितः किंचिद्विज्ञापयामि । तत्-तस्मादित्थं-पूर्वोक्तेन अनेकप्रकारेण यशः प्रापकत्वादिरूपेण उपकर्तुं शीलं येषां ते अनेकप्रकारोपकारिणस्तेषां भगवतां किं ब्रवीमि । अथानुक्तिप्रकारमेवाह-भवतां किङ्करोऽस्मीत्युक्तौ पौनरुक्त्यं - पुनरुक्तता । यतः किम्भूतानां भवताम् ? सर्वेषां स्वामिनःप्रभवस्तेषां सर्वस्वामित्वे सिद्धे मम किङ्करत्वं सिद्धमेव । सर्वपक्षान्तर्भूतत्वात् मम ततः किंकरोऽस्मीत्युच्चारे पौनरुक्त्यम् । तथा भवतां केन वस्तुना अर्थित्वं- याचकता कस्य वस्तुनोऽर्थो विद्यत इत्युक्तौ न उचितः - योग्य: आदरः अनुचितादरः । यतः किम्भूतानां 1. अतएव सकलं अनू । भावप्रत्यया अनू. / * For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 195 भवताम् ? निःस्पृहाणां निराकांक्षाणाम् । निःस्पृहाणां भवतां पुरः कस्यार्थो विद्यत इति वाक्यमनुचित्तम् । तथा भवद्भिः इदं मे सर्वस्वं सर्वधनं गजाश्वकोशादि आत्मीक्रियतामात्मसाद्विधीयतां इति स्वल्प उपचारः स्वल्पोपचार: - स्तोका पूजेति । यतः किम्भूतानां भवताम् ? स्वाधीनं-स्ववशं अष्टसंख्यगुणानामणिमादीनां ऐश्वर्यं येषां ते तथा तेषां येषां हि अष्टगुणैश्वर्यं भवति तेषां राज्यप्रदानं कियन्मात्रमिति ? तथापि प्रणयेन - प्रेम्णा भक्त्या च मुखरित:-वाचालो जातः सन् किञ्चित् - अल्पं विज्ञपयामि - कथयामि । तदेवाह इदं राज्यमियं लक्ष्मीरिमे दारा इमे गृहाः । एते वयं विधेया वः कथ्यतां यदिहेप्सितम् ॥ 13 ॥ इदमिति । इदं राज्यं, इयं लक्ष्मीः, इम प्रत्यक्षा दाराः - अवरोधजनाः, इमे गृहा:प्रासादाः, एते भगवतां पुरः स्थिताः वयं विधेया विनयस्थां स्म हे भगवन् ! कथ्यतां इह राज्यादौ यत् वः - युष्माकं अभीप्सितं - वाञ्छितम् । एतेन राज्ञो महाशयत्वं द्योतितम् । दारशब्दो भूम्येव प्रयोक्तव्यः । क्वचिद् एकवचनमपि दृश्यते, यथा- "धर्म्म प्रजासम्पन्ने दारे नान्यं कुर्वीत " [ ] इति । गृहशब्दस्तु पुन्नपुंसकः ॥ 13 ॥ मुनिरप्यवनीशस्य विनयमभिनन्द्य स्निग्धमुग्धस्मित' सुधाधवलिताधरपल्लवमब्रवीत्'- 'उचितमेतद्भवादृशां वक्तु कर्तुं वा । राज्ञा एवमुक्ते सति मुनिरपि अवनीशस्य - भीमस्य विनयं -आसनदानादिकमभिनन्द्य-साधुः साधुस्ते विनय इति संस्तूय स्निग्धं दन्तज्योत्स्नया - चकचकायमानं मुग्धं रम्यं यत् स्मितं-ईषद्वास्यं तदेव सुधा - पीयूषं, तथा धवलितः - पाण्डुरितः अधरपल्लवो यत्र कर्मणि, एवं यथास्यात्तथा अब्रवीत् - सहास्यमुवाच इत्यर्थः । अथ यदुवाच तदेवाऽऽह - हे राजन् । एतद् भवादृशं महाशयानां इदं राज्यमित्यादिरूपं वाक्यं वक्तुमुचितं - योग्यं तथा एतदासनप्रदानादिरूपमातिथ्यं च कर्तुं विधातुं उचितम् । यतः उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ 14 ॥ उपकर्तुमिति । सज्जनानां - साधूनामयं स्वभाव :- प्रकृतिः । क: स्वभाव: ? इत्याह For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ 196 दमयन्ती-कथा-चम्पू: उपकर्तुं-उपकारं विधातुं, तथा प्रियं-मधुरं वक्तुं, तथा अकृमिमं-अनौपचारिकं स्नेह-प्रेम कर्तुं प्रवर्तन्त इति क्रिया सर्वत्राऽध्याहार्या । कथमवगम्यते अयं सज्जनानां स्वभावः ? इत्याह-इन्दुः-चन्द्रः केन शिशिरीकृत:-शीतलविहितः ?? किन्तु स्वभावादेव शिशिर इत्यर्थः । यथेन्दोः स्वभावत एव शैत्यं तथैषां सज्जनानामुपकरणादिकरणं स्वभाव एवेति ॥ 14 ॥ अपि च यथा चित्तं तथा वचो यथा वाचस्तथा क्रिया । चित्ते वात्रि क्रियायां च साधूनामेकरूपता ॥ 15 ॥ अपि चेति । पुनरिदमेव दर्शयति यथेति । साधूनां यथा चित्तं सरलं तथा वचोऽपि सरलाः, यथा वाचः सरलास्तथा क्रियाः-चेष्टाः अपि ऋजवः, ततश्चित्ते वाचि क्रियायां च साधूनां-सतां एक्रूप्तातुल्य्रूप्ता। अव्यभिचारित्वं वाचि क्रियायां चेति । जात्या एकत्वेऽपि बहुत्वमवसेयं निष्पन्नो व्रीहिरित्यादिवत् ॥ 15 ॥ अपि च विवेकः सह संपत्त्या विनयो विद्यया सह । प्रभुत्वं प्रश्नयोपेतं चिह्नमेतन्महात्मनाम् ॥ 16 ॥ अपि च-पुन: विवेक इति । एतन्महात्मनां-महतां चिह्न-लक्षणं । तदेवाह-सम्पत्त्या-सम्पदा सह विवेकः-साध्वसाधुपरिज्ञानं । क्षुद्राणां हि सम्पदि विवेको नश्यति, महात्मनां च समृद्धावपि विवेको न गच्छति । तथा विद्यया-शास्त्रपरिज्ञानेन सह विनय:-महतां पूजनम् । अन्येषां हि विद्यायां-सत्यां विनयो याति, महतां च तस्यां सत्यामपि विनयविधानम् । तथा प्रभुत्वंऐश्वर्यं प्रश्रयः-प्रणयस्तेन उपेतं-सहितं । अन्येषां हि प्रभुत्वे जाते लघुभिः सह पूर्वकृतप्रणयोपयाति, महतां च तस्मिन् सम्पन्नेऽपि न प्रणयापकर्षो जायते । / 16 ॥ तदेतत्सर्वमस्ति दीर्घायुषि त्व्यि। श्रूयतामिदानी प्रस्तुतम् । 1. शीतलो अनू. / For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ तृतीय उछास: 197 ____ अनवरतसुरासुरचक्रचूडामणीकृतचरणरजसश्चन्द्रचूडामणेर्देवस्यादेशेनागता वयम् । अवाप्स्यसि सकलजलनिधि जलकल्लोलमालालंकारभाजो भुवोभर्तुरुचितमतिमान्यं धन्यमसामान्यं कन्यारत्नम् इति । तदेतत्-पूर्वोक्तं सज्जनलक्षणं सर्वं दीर्घायुषि-चिरञ्जीवति त्वयि अस्ति । अथ मुनिर्यन्नियोगादागाद्यदुवाच, तदाह श्रूयतामिति । हे राजन् ! इदानीं-प्रस्तुतं यदर्थमत्र मयायातं तत्स्वरूपं श्रूयताम्वयं चन्द्रचूडामणेर्देवस्य-शम्भोरादेशेन-आज्ञया आगताः स्मः । / किम्भूतस्य देवस्य ? अनवरतं-सततं सुरासुराणां चक्रेण-समूहेन चूडामणीकृतंशिरोमणीकृतं चरणरजो यस्य स तस्य, यत्पादौ सुरासुरैरपि नम्यते इत्यर्थः । तथा भुवोभर्तुः- भूपतेरुचितं-योग्यं अतिमान्यं-bhava'rgauravAha~ धन्यं-पुण्यवत् असामान्यंअनन्यसदृशं कन्यारत्न-प्रकृष्टपुत्री अवाप्स्यसि । किम्भूताया भुवः ? सकला:-चत्वारो ये जलनिधयः-अब्धयस्तेषां या जलकल्लोलमाला-वारिवीचिपंक्तिः सैवालङ्कारं-मण्डनं भजतीति सकलजलकल्लोलमालालङ्कारभाक् तस्याः, समुद्रपर्यन्तभूनाथस्येत्यर्थः । एवमुक्तवति तस्मिस्तपस्विनि पुत्रार्थिनी कन्यालाभं विप्रियं मन्यमाना प्रियंगुमञ्जरी जरन्मञ्जीररवजर्जरविलक्षाक्षरया गिरा कुर्वाणेव क्रोधपरिस्पन्दं निन्दास्तुतिधर्मेण नर्मलीला कलहमकरोत् । तस्मिन्-दमनके तपस्विनि इत्येवं-उक्तप्रकारेण उक्तवति-कथितवति सति पुत्राथिनी-पुत्राभिलाषुका प्रियङ्गमञ्जरी कन्यालाभं विप्रियं-अनभीष्टं मन्यमाना-जानाना सती निन्दा च-तद्गुणग्रहणं स्तुतिश्च-तस्य वर्णना तयोर्धर्मः-स्वभावस्तेन एकत्रपक्षे निन्दा, द्वितीयपक्षे तु स्तुतिरित्येवं रूपेण वाग्विलासेन नर्मलीलया-परिहासविलासेन कलहो नर्मलीलाकलहस्तं अकरोत्-चकार । "धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्केहत्यहिंसादौ न्यायोपनिषदोरपि । " [2 / 330] इत्य्नेकार्थ्ः। किं कुर्वाणा ? उत्प्रेक्ष्यते, जरज्जर्जरीभवद् यन्मञ्जीरहंसकं तस्य यो रवः शिञ्जितं तद्वज्जर्जराणि, विलक्षाणि च वीक्षापन्नानि अक्षराणि-वर्णा यस्यां सा तथा गिरा-वाण्या क्रोधस्य परिस्पन्दं-चेष्टां कुर्वाणेव । मन्ये क्रोधानुविद्धा वदतीति । 1. सकलजलनिधि: जलकल्लोल0 अनू. / For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ 198 atha मुनेर्निन्दास्तुती नयशोभाजन, कृतकुटीककुशास्त्रग्राहिन्नवेदनोद्गारं कृतवानसि क्वापि । सर्वदानादेयेषु प्रतिकूलवर्तिषु जलेषु रतिं कुर्वाणः पाठीनहिंसको धीवर इवोपलक्ष्यसे । कुरङ्गेषु प्रीतिं बध्नासि । कदम्बैः 2 कुरबकैर्बहुकदलीकैः पलाशप्रायैः कुजन्मभिः सह संवससि । दमयन्ती - कथा - चम्पूः किमन्यद् ब्रूमो वयम् । यस्य ते सदाचारविरुद्धः पुष्पवत्कान्ताराग एव प्रियः । तदलमनेन तापसहितेन कन्यावरप्रदानेन 5 इति । नयेति । यशसो भाजनं - पात्रं यशोभाजनं, पश्चान्नयोगस्तस्य सम्बोधने हे न यशोभाजन !-अयशस्विन् ! तथा कृतानि - कृत्रिमाणि न तु वेदवत् अपौरुषेयाणि, तथा कुत्सितटीकानि'-एवं विधानि कुशास्त्राणि गृह्णातीत्येवंशीलः कृतकुटीककुशास्त्रग्राही तस्य सम्बुद्धौ हे कृतकुटीककुशास्त्रग्राहिन् ! यतो हे अवेदवेदपाठरहित ! क्वापि - विद्वत्परिषदि नोद्गारं-उच्चारं कृतवानसि - वक्तुमपि न वेत्सीत्यर्थः । तथा सर्वदा - नित्यं अनादेयेषुअश्रद्धेयेषु सर्वलोकाग्राह्यवाक्येषु वा प्रतिकूलवर्तिषु सदाचारपराङ्मुखेषु जडेषु - मूर्खेषु रतिरागं कुर्वाणः-2विदधन् । " रतिः स्मरस्त्रियां रागे रते " [2 / 194] इत्यनेकार्थः । तथा पाठीनान्-मत्स्यान् हिनस्तीति पाठीनहिंसको धीवर इव - कैवर्त्त इव उपलक्ष्यसे-अवबुध्यसे । धीवरोऽपि किल कूलं- कच्छं प्रति वर्तमानेषु नादेयेषु - नदीसम्बन्धिषु जलेषु - पयस्सु रतिं कुरुते, पाठीनाहारत्वात् । तथा कुत्सितो रङ्गः - वासना येषां तेषु विषयेषु प्रीतिं प्रेम बुध्नासि प्रीतिमान् । तथा कदम्बैः कुमातृकैः कुत्सिता अम्बाः कदम्बाः ताश्च दुश्चेष्टितैः कुर्वन्ति आचक्षते वा इति नामकारितांतादचि सिद्धम् । बहुव्रीहौ तु को: कन्न भवति । तथा कुत्सितो रवो येषां ते कुरवकास्तै:, तथा कुत्सितं अलीकं कदलीकं को: कत् बहु-बहुलं कदलीकं येषां ते बहुकदलीकास्तै:, तथा पलं- पिशितमश्नन्ति ये ते पलाशाः-राक्षसास्तेषां प्रायै:-सदृशैः, तथा कुत्सितं जन्म येषां ते एवंविधैः सह संवससि - वासं विधत्से । किमन्यत्स्वरूपं वयं ब्रूमः, एतदुपालम्भवचनम् । यद्यस्मात् ते - तव पुष्पवतीषुरजस्वलासु कान्तासु राग:- आसक्तिरेव प्रियः - इष्टः । किम्भूतस्तासु रागः ? सदाचारेणसद्वृत्तेन सह विरुद्धः सदाचारविरुद्धः - कुलधर्मानुचितः । तत्-तस्माद्रेतोर्हे तापस ! 1. कुत्सितटीकानि - कुटीकानि अनू. / 2. विदधत् अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #344 -------------------------------------------------------------------------- ________________ 199 तृतीय उच्छ्वासः तपस्विन् ! हि- स्फुटं ते तव सम्बन्धिना कन्यावरप्रदानेन अलं न पर्याप्तं नेष्टमपूर्यत इति यावत् । यतोऽहं पुत्रार्थिनीति । अथवा ताप:- सन्तापस्तत्सहितेन कन्यावरप्रदानेन अलम् । इति निन्दापक्षः । स्तुतिपक्षे तु - नयश्च - नीति: शोभा च - लक्ष्मीः नयशोभे ते जनयसीति नयशोभाजनस्तस्य सम्बोधने हे नयशोभाजन ! यगृहमागतोऽसि तस्य नयं शोभां च जनयसीत्यर्थः । तथा कृता कौ - पृथिव्यां टीका - गमनं येन स्वर्गिणाप्यस्मदनुजिघृक्षया इति शेष:, तस्य सम्बोधने हे कृतकुटीक !, तथा कुश:-दर्भः स एव अस्त्रं तद् गृह्णास्यवश्यं कुशास्त्रग्राही, एतेन अदृश्यशत्रूणामपि विघातोक्तिः, तस्य सम्बोधने हे कुशास्त्रग्राहिन् !, तथा वेदना-दुःखं तदर्थमुद्गारः-उच्चारस्तं येन वाक्योच्चारेण परस्य दुःखं उत्पद्यते, तथाविधं वाक्योल्लापं क्वापि नाऽकरोः, एतेन प्रियम्वदत्वोक्तिः । तथा सर्वदा - सर्वकालं नादेयेषु - नदीभवेषु कूलंकूलं प्रति वर्तमानेषु जलेषु - वारिषु रागं- आसक्तिं कुर्वाणः । तथा पाठी- पाठवान्, तथा न हिंसक:-हिंसाशीलः, तथा धिया - बुद्ध्या वर एव अवगम्यसे । अत्र इव shbdo'vdhaarnnaarthH| एतेन तीर्थस्थास्णुर्ज्ञानी दयालुश्च । तथा कुरङ्गेषु-मृगेषु प्रीतिं बध्नासि, प्रीत इत्यर्थः । तथा कदम्बैः-कुरबकैर्बहुकदलीकै:- प्रचुररम्भैः पलाशप्रायैः - पलाशबहुलै : कौ - पृथिव्यां जन्म येषां इति कृत्वा कुजन्मान:- भूरुहस्तैः सह संवससि । मुनयो हि मृगनगप्रियाः वनवासित्वात् हे सदाचारशोभनकर्मन् किं अपरं ब्रूमो वयम् । यस्य ते तव विभि:पक्षिभिः रुद्धः-व्याप्तस्तथाविधः पुष्पवान्- कुसुमितो यः कान्तारस्य - विपिनस्य अग:-तरुः स एव प्रिय: / हे तापस ! तत् तस्माद्धेतोः हि: - निश्चितं तेन अनेन कन्यावरप्रदानेन अलंपूर्यते, नान्यत्प्रार्थनीयमित्यर्थः । एवमभिहितः सोऽपि तां बभाषे । एवं-उक्तप्रकारेण निन्दास्तुतिरूपेण वाक्येन प्रियङ्गुमञ्जर्या अभिहित:-उक्तः सोऽपिमुनिस्तां-प्रियङ्गुमज्जरीं प्रति निन्दास्तुतिरूपेणैव वाक्येन भाषे । 'दोषाकरमुखि, किं मामुपालभसे । प्रायः प्राणिनामीशः शंभुरेव शुभाशुभं कर्मालोच्य तुलाघार इव तुलितं फलमुपकल्पयति । दोषेत्यादि । दोषाणामाकरो मुखं यस्याः सा तस्याः सम्बुद्धौ हे दोषाकरमुखि ! येन एतान् मुनीनपि दूषयसीति । पक्षे, दोषाकरः - चन्द्रस्तद्वन्मुखं यस्याः सा तस्याः सम्बोधने हे दोषाकरमुखि ! किं मामुपालभसे - उपालम्भान् ददासि तर्जयसि । प्राय: - बाहुल्येन प्राणिनामीशः-स्वामी शम्भुरेव शुभाशुभं कर्म आलोच्य एषां शुभं कर्म, एषां अशुभं karma For Personal & Private Use Only www.jalnelibrary.org Page #345 -------------------------------------------------------------------------- ________________ 200 दमयन्ती-कथा-चम्पू: इत्येवं विचार्य तुला-मानकार्युपकरणविशेषस्तां धारयतीति तुलाधारः-वणिजः1 स इव तुला रोपितं तुलितं-समीकृतं फलं-सुखदुःखादि उपकल्पयति-रचयति । यथा तुलाधारस्तुलायां मानं मेयं च वस्तु उभयतो निक्षिप्य तत्तुलितं फलं देयाऽदेयादिरूपं उपकल्पयति, तथा शम्भुर्जनानां शुभमशुभं च वीक्ष्य तदनतिपाति समं फलं सुखदुःखादिकं विधत्ते, स्तोकस्य शुभस्य स्तोकं सुखं, भूयसः शुभस्य भूयः, एवं अशुभस्यापि । तथाहिं' यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ॥ 17 ॥ तथाहीति । एतदेव दर्शयति यदिति । येन असुमता यदिति-यन्नामकं, यावदिति-यावत्प्रमाणं यादृशमितियादृक् स्वरूपं शुभाशुभं कर्म कृतं तस्य प्राणिनः तदिति-तन्नामकं तावदिति-तावत्प्रमाणं तादृशमिति-तादृक् स्वरूपं फलं सुखदुःखादिकं ईश:-शम्भुः प्रयच्छति-ददाति ॥ 17 ॥ अथवा मत्तमातङ्गगामिनि, यस्यास्तवाप्रमाणालोचनश्रीः सा त्वं बलिसंश्रयावलग्ना कस्य नाधिक्षेपं जनयसि । ___तदलमनेनालापालसत्प्रपञ्चेन । गतो भूयिष्ठो दिवसः । समासन्नो ऽस्माकमाह्निकसमय:2 / सीदत्येषा brhmprissd। / "गगनमण्डलमध्यमारोहति bhagavAnazeSa"kalyANacintAmaNistaraNiH / अरविन्दारुणवदनेन नक्तं समयमनुपालयन्त्यमी मुनयः । अनुमन्यस्व । यामो व्य्म्'| अथवेति । पक्षान्तरे । एकः पक्षेस्तु किं मामुपालभस इत्येवं रूप: / द्वितीयस्त्वयंमत्त:-क्षीबो यो मातङ्गः-शबरस्तद्वद् गच्छति-चेष्टतेऽवश्यमिति मत्तमातङ्गगामिनी तस्याः सम्बुद्धौ हे मत्तमातङ्गगामिनि !, यथा मत्तो मातङ्गः अनुचितचेष्टः, तथा त्वमपि क्षीबा यथा स्यात्तथा वादित्वात्, म्लेच्छाभिगमस्त्वनुचितत्वात्तदाख्येयः । स्तुतौ तु-मत्तो यो मातङ्गःहस्ती तद्वद्गच्छतीत्येवंशीला मत्तमात्तङ्गगामिनी तस्याः सम्बोधने हे मत्तमात्तङ्गगामिनि !, 1. वाणिजः अनू. / For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ 201 तृतीय उच्छ्वासः तथा यस्याः-भवत्याः आलोचनश्रीः-विवेकसम्पत् प्रमाणा-प्रत्यक्षादिप्रमाणानुपेता सा त्वं बलिन:-बलवतो राज्ञः संश्रये-आश्रये अवलग्ना-अवष्टब्धा सती कस्य-पूज्यस्य अधिक्षेपंतिरस्कारं न करोषि, सर्वस्याऽपि करोष्येव । स्तुतौ तु-यस्यास्तव लोचन श्रीः अप्रमाणा भृत्यादि प्रमाणातिरिक्ता वर्तते । तथा वलयः-उदरलेखास्तासां संश्रयः-आश्रयो अवलग्नंमध्यं यस्या सा वलिविभूषितमध्या, एवंविधा सा त्वं-शुभलक्षणा कस्य आधिक्षेपं आधेःपीडाया अपनोदं न नयसि-न करोषि । तत्-तस्माद्धेतोः हे प्रियङ्गमज्जरि ! अलं-पूर्यताम्, अनेन आलापे-संभाषे आलस्याभव्यस्य सतश्च-भव्यस्य प्रपञ्चेन-विस्तारेण निन्दास्तुतिरूपेण वाक्येन इत्यर्थः । प्रकृतं प्रक्रियत इति भावः । उक्तयो हि सप्रतिपक्षा भवन्तीति । आल प्रतिषेधे, सतोऽपि प्र्तिस्सेध्ः। तथाहि "सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवयंत्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृते न न सता नैवासता व्याकुलो, युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ " [ ] अथवा आलापस्य आलेन-अवस्तुरूपेण सन् योऽसौ प्रपञ्चस्तेनालं निरर्थकत्वात् । यदुक्तम् "यदेवार्थक्रियाकारि तदेव परमार्थसत् । " [ ] भूयिष्ठ:-प्रचुरो दिवसो गतः । अस्माकं मुनीनां आह्निकं-नित्यक्रिया तस्य समयः-अवसरः समासन्नः-निकटवर्ती । एषा ब्रह्मणां-द्विजानां परिषत्-सभा सीदति-खिद्यते, बहुकालमवस्थानात् । तथा भगवान् अशेषकल्याणानां-समस्तशुभानां पूरणे चिन्तामणिरिव यः सः तथाविधस्तरणिः-सूर्यो गगनमण्डलस्य यन्मध्यं तदारोहति-आश्रयति । नयशोभाजन ! पाठीनहिंसकेत्यादिकस्य मुनीनां प्रतिपादनात् दारुणं-रौद्रं वदनं यस्याः सा तस्या: सम्बोधने हे दारुणवदने ! न अरविं-नक्तं समयं, अपितु सरवि सन्ध्यासमयं मुनयोऽप्यनुपालयन्ति सन्ध्योपासनादिना प्रति जाग्रति । नक्तमित्यनेन सन्ध्या लक्ष्यते । वयमपि मुनयः, ततोऽस्माकं सन्ध्यासमय इत्यभिप्रायः । स्तुतौ तु अरविन्दवत् अरुणं-लोहितं वदनं यस्याः सा तस्याः सम्बोधने हे अरविन्दनयने । नैते मुनयः सन्ध्याकालं अनु-पश्चात् पालयन्ति, अवश्यविधेयत्वात् तत्कालमेवेत्यर्थः । तस्मात् अनुमन्यस्व-अनुजानीहि वयं यामः । 1. अप्रमाणा अनू. / 2. अरविन्दारुणवदते अनू. / For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ 202 दमयन्ती-कथा-चम्पूः इत्यभिहिता' सा प्रियंगुमञ्जरी 'महर्षे समर्षणीयोऽयमेकस्त्यक्त-3 कुलवधू धर्मो नर्मापराधः । स्वीक्रियन्तामेतानि विविधान्यु ल्लसन्मयूखमञ्जरीरचितेन्द्रचापचक्राण्याभरणानि । गृह्यतामिदमिन्दुद्युतिधवलमनलशौचं चीनांशुकपट्ट परिधानयुगलमियं च कुसुममालिका' इत्यभिधायास्यान्यदप्यतिथिसत्कारोचितमुपढौक्य प्रसादनाय प्रणाममकरोत् । इति अभिहिता-उक्ता सा प्रियङ्गज्जरी इति अभिधाय अस्य-मुनेरन्यदपिउक्तव्यतिरिक्तमपि वस्तु अतिथिसत्कारोचितं-आतिथ्यक्रियायोग्यं उपढौक्य-उपादाय प्रसादनाय-मुनि हर्षयितुं प्रणाम-प्रणति अकरोत्-चक्रे । इतीति किम् ? हे महर्षे !-महामुने ! अयमेकस्त्यक्तः कुलवध्वाः-कुलकान्तायाः धर्म-आचारो यत्र ईदृशो नर्मणा-परिहासेन यो अपराधः-मंतुः समर्षणीयः-सहनीयः । अयं परिहासापराधः कुलस्त्रीणामनुचितः, परं भगवद्भिः सोढव्यः । तथा एतानि विविधानि-नानाप्रकाराणि आभरणानि-अलङ्काराः स्वीक्रियन्तां-अङ्गीक्रियन्ताम् । किम्भूतानि आभरणानि ? उल्लसन्ती-विलसन्ती या मयूखमञ्जरी-किरणराजिस्तया रचितं-विहितं इन्द्रचापचक्र-सुरपतिधनुर्मण्डलं यैस्तानि तथा तैः । आभरणानां विविधवर्णरत्नमयत्वात् तच्छविरप्यनेकविधा अत एव इन्द्रचापरचनं तेषाम् । तथा इदं चीनांशुकपट्टस्य-चीनदेशवासोविशेषस्य परिधानयुगलं-अधस्तनोपरितनाच्छादनयुग्मं गृह्यताम् । किम्भूतम् ? इन्दुद्युतिवत्-चन्द्रकान्तिवद्ववलं, तथा अनलेनवह्निना शौचं-पवित्रं । "चीनो देशैणतन्तुषु । व्रीही वस्त्रे" [2 / 267] इत्यनेकार्थः । चपुनः इयं-कुसुममालिका गृह्यताम् । मुनिस्तु 'गौरमुखि'6, वृत्तमुक्तोऽयं हारः, दोषालयमङ्गदम्. जघन्यपदाश्रयं काञ्चीदाम, सदापदाधिष्ठानं नूपुरम्, अलंकारो भवद्विधानामेव राजते नास्माकम् । इयं च परिमलवाहिनी माला निबद्धमधुकरालापा चीनं वासश्च तवैवोचितम्' इत्यनेकधा श्लिष्टालापलीलयातिवाह्य काश्चित्कालकलाः करकलितकमण्डलुमण्डलेश्वरमापृच्छ्य तां च प्रणतां प्रियंगुमञ्जरी जरठतमालनीलमम्बरतलमुदपतत् । / मुनिस्तु-दमनकस्तां-एवं वन्दन्तीं प्रत्याह-हे गौरमुखि !-अरुणवदने ! "गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि । " [2 / 425] इत्यनेकार्थः । अयं हारः वृत्ता:-वर्तुला मुक्ताः-मौक्तिकानि यस्मिन् स वृत्तमुक्तः, पक्षे शीलरहितः । तथा इदं अङ्गदं-केयूरं दोषा For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 203 बाहुरालयः-आश्रयो यस्य तदोषालयम् । यद्विश्व:-"दोषा रात्रौ भुजेऽपि य" [षान्तद्वि0 7] / पक्षे दोषा:-अवद्यानि तेषामालयो यत्तत् दोषालयम् । तथा इदं काञ्चीदाम-मेखला जघने भवं जघन्यं यत्पदं स्थानं तदाश्रयो यस्य तत् जघन्यपदाश्रयं, जघनविभूषकमित्यर्थः । पक्षे, जघन्यं-गर्हितं यत्पदं तत् आश्रयो यस्य तत्, गर्हितस्थानावस्थितमित्यर्थः । तथा इदं नूपुरं सदा शश्वत् पाद:1- पादावधिष्ठानं आश्रयो यस्य तत् सदा पदाधिष्ठानम् । पक्षे, सतामप्यापदां A-समन्तात् अधिष्ठानं-नगरं । उपसर्गात् "सुनोति सुवति स्यति स्तौति स्तोभति स्थासे नयसे धसि च सञ्जस्वञ्जाम्" [ ] इति । अधेरुपसर्गात् स्थः[अधेरुपरिस्थम् pA0 sU0 6।2।88]स्स्य् षः । आपदां-आधेश्च स्थानमिति तु वाक्ये निरुपसर्गत्वात् षत्वं दुर्लभमिति । प्रकृतेरलङ्कारस्य वर्णनं, गौणवृत्त्या दूषणम् । तस्मादेवं दोषयुक्तोऽलङ्कारो भवद्विधानां-युष्मादृशानामेव राजते-भाति, नाऽस्माकं यतीनाम् । यतयो हि चारित्रमण्डनाः । नर्मणि तु अलं-अत्यर्थं कारः- राजग्राह्यभागस्त्वादृशीनामेव राजपत्नीनां संगच्छते नास्माकम् । वनवृत्तीनां लोकस्योपकुर्म एव वयम् । न कुतोऽपि किञ्चित्प्रति गृह्णीम इति भावः । "कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ । " [2 / 412] इत्यनेकार्थः । बलिः-राजग्राह्यो भाग् । 3 इयं च परिमलं-आमोदं वहतीत्येवंशीला परिमलवाहिनी सुगन्धिः, तथा निबद्धः-सञ्जातो मधुकराणामालापो यत्र ईदृशी सभृङ्गालापा माला-स्रक् । चीनं वासश्च-अंशुकं तदैव उचितं-युक्तं, नाऽस्माकं, यत्परितो मलं-पापं वहति या सा परिमलवाहिनी मुनीनां हि उपादीयमाना माला पापकारिणी भोगाङ्गत्वात् । तथा निबद्धमधुना-समवेतसुरया कराला-रौद्रा एवंभूता असौ स्रक, अपाचीनं-निकृष्टं वासः । इति अनेकधा-अनेकप्रकारया श्लिष्टालापलीलया-सङ्गश्लेषोक्तिविलासेन काश्चित् कालकला:-कियतः अतिवाह्य-निर्गम्य करे कलितः-धृतः कमण्डलुः-कुण्डिका येन ईदृशो मुनिः जरठः-चिरोत्पन्नत्वात् परुषो यस्तमालस्तापिच्छस्तद्वन्नीलं कृष्णं अम्बरतलं-गगनं उदपतत्-उत्पपात । किं कृत्वा? मण्डलेश्वरं राजानं-भीमं आपृच्छ्य च-पुनस्तां प्रणतांनम्रीभूतां प्रियङ्गुमज्जरीमापृच्छ्य । वियति विशदविद्युल्लोललीलायमाने स्फुरदुरुपरिवेषाकारकान्तौ मुनीन्द्रे । अथ गतवति तस्मिन्विस्मयोत्तानिताक्षः, क्षितिपतिरवतस्थे स्थाणुसन्धां दधानः ॥ 18 ॥ 1. पदे अनू. / 2. भाग: अनू. / 3. समयांशान् अतिवाह्य अनू. / For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: वियतीति । अथ - अनन्तरं तस्मिन् वरप्रदातरि मुनीन्द्रे दमनके वियति नभसि गतवति सति क्षितिपति: - भीमो विस्मयेन - आश्चर्येण उत्तानिते - अनिमीलमुच्चैः कृते अक्षिणीनेत्रे येन स तथाविधः सन् स्थाणोः - स्तम्भस्य सन्धा - मर्यादा तां दधान:- बिभ्रत् अवतस्थेस्थितः । विस्मयेन निश्चलाकृतित्वान्नृपस्य स्थाणोरुपमानम् । निःक्रियत्वात् मन्ये स्थाणुरेवायमवस्थित इति । " सन्धा स्थितिप्रतिज्ञयो: " [2 / 256] इत्यनेकार्थः । किम्भूते मुनीन्द्रे ? विशदा - अमला या विद्युत्-सौदामनी तद्वत् लोललीलावान्' - चपलविलासवान् भवन् लोलं लीलायमानो यः स विशदविद्युल्लोललीलायमानस्तस्मिन् यादृक् क्षणिको विद्युत्झात्कारो दृश्यते तादृक् अतितेजस्वित्वान्मुनिरपि क्षणं यावद् दृश्यते इति भावः । लीलायमानेत्यत्र लीलाशब्दात् तद्वति वर्तमानादायि: / पुनः किम्भूते ? स्फुरन्ती - दीप्यमाना उर्वी - पृथुला परिवेषाकारा - परितः परिसर्पिणी कान्ति: - देहदीप्तिर्यस्य स तस्मिन् ॥ 18 ॥ 204 स्थित्वा च तत्कथावस्थया 3 काश्चित्कालकलाः कलापिकुलोत्कण्ठाकारिणि रणति नवजलधररवरमणीये मध्याह्नगम्भीरभेरीसखे' शङ्खयुगलके 6, विशति बिसकाण्डकवलनमपहाय तीव्रतरतपनताप" ताम्यत्तनुनि नवनलिनीछदच्छायामण्डलमुपवनदीर्घिकावतंसे हंसकुले, 'कुमुदकुवलयाम्भोजपत्रपुञ्जपञ्जरान्तरमनुसरति परिहृतोष्णमधुनि, मुकुलितपक्षपुटे षट्चरणचक्रवाले, caTulAgrimakhura'zikharollikhitabhUmaNDaleSu1देग् खण्डितखर्व 11दूर्वानाल12 नीलघुरघुरायमाणघोणाकोणेषु विमुच्यमानेषु पिपासातुरतुरंगमेषु, घर्मविघूर्णितेषु 13 ससूत्कारकरविमुक्तसीकरासारवर्षणा 14र्द्विताङ्गणेषु मज्जनाय सज्जितेषु सेवागतराजकुञ्जरेषु, क्रीडागिरिसरितमवतार्यमाणेषु लीलामृगमिथुनेषु पयोभिः पूर्यमाणासु पञ्जरपक्षि15पयःपानपात्रीषु, उद्यानारघट्टतटीं टीकमानासु, कोयष्टिमयूरमण्डलीषु, क्रीडासरः सरत्सु संगीतश्रमखिन्नकिन्नरेषु 16 कूपकूलकुलायकोणकूणितेष्वातपातङ्काकुलकलविङ्केषु, भवनवनवापीपुलिनपालिपांसुपटलमुत्तप्तमपहाय शीतल 17 शैवलावलिं श्रयति तरलितन, क्रेंकारयति 18 क्रौञ्चचकोरचक्रवाकचक्रे 19, क्रीडाप्ररोपितप्राङ्गणप्रान्ततरुशिखरमध्ये मध्याह्नबलिपिण्डाय पिण्डिते क्रेंकारयति काकवयसां कर्णकटु , , 1. अलोललीलावान् लोललीलावान् अनू. / For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 205 कुटुम्बके, वकवलयवलक्षान्क्षिपति दिक्षु दीप्रान्दीप्तिदण्डांश्चण्डरोचिषि, विसृज्य20 परिजनं राजा मज्जनभवनायोदचलत् । स्थित्वेति । काश्चित्कालकलाः कतिचिन्समयांशान् तस्य-मुनेर्या कथावाक्यप्रबन्धस्तया या अवस्था-अवस्थानं तया स्थित्वा च काञ्चित्समयं तत्कथाभिरतिवाह्य इतीति सति परिजनं-परिच्छदं विसृज्य स्व-स्वमन्दिरं प्रति मुक्त्वा राजा-भीमो मज्जनभवनाय मध्याह्नस्नानसमये उदचलत्-प्रतस्थे । क्व सति ? भेर्याः सखा भेरिसखं मध्याह्ने गम्भीरं-मधुरं भेरीसखं-भेरीसहितं यच्छंखयुगलकं-कम्बुयुग्मं तस्मिन् रणति-ध्वनति सति । किम्भूते ? नव:-अदृष्टत्वात् सजलो जलधरः-मेघस्तस्य यो रवः-गजितं तद्वद् रमणीयं-श्रवणसुखकारि यत्तत्तस्मिन् । रणभेरीसखशङ्कयुगस्य नवमेघरवानुकारित्वात् । अतएव पुनः किम्भूते ? कलापिकुलस्य-मयूरवृन्दस्य उत्कण्ठां-रणरणकं करोतीत्येवंशीलं कलापिकुलोत्कण्ठाकारि तस्मिन् । पुनः क्व सति ? हंसकुले नवनलिनीनां-नवकमलिनीनां यानि च्छदानि-पत्राणि तेषां यच्छायामण्डलं आतपाभाववृन्दं तद् विशति-प्रविशति सति । किं कृत्वा विसकाण्डानां-कमलनालानां कवलनं-भक्षणं अपहाय-त्यक्त्वा । किम्भूते हंसकुले ? तीव्रतर:-अत्युग्रो यस्तपनतापः-सूर्यघर्मस्तेन ताम्यन्त्यः-ग्लानिं प्राप्नुवत्यस्तनवः-शरीराणि यस्य तत्तथाविधे, अतएव छायाश्रयम् । पुनः किम्भूते ? उपवनेवनसमीपे या दीर्घिका:-वाप्यस्तासामवतंस इव-शेखर इव विभूषकत्वाद् यत्तत्तथाविधे । तथा षट्चरणचक्रवाले-मधुकरवृन्दे कुमुदानि च-श्वेतोत्पलानि कुवलयानि च-नीलकमलानि अम्भोजानि च-सामान्यकमलानि तेषां यः पत्रपुज्जः-दलसमूहस्स एव पञ्जरं तस्यान्तरंमध्यं अनुसरति-गच्छति सति । तथा परिहृतं-त्यक्तं रवितापयोगादुष्णं मधुमकरन्दो येन तत्तथाविधे । तथा मुकुलितौ-संकोचितौ तापभयादेव पक्षपुटौ-पक्षितिद्वयं येन तत्तस्मिन् । तथा पिपासातुरा:-तृषार्ता ये तुरङ्गमास्तेषु पानीयपानाय बन्धनादि विमुच्यमानेषु-छोट्यमानेषु सत्सु । किम्भूतेषु पिपासातुरतुरङ्गमेषु ? चटुलैः-चञ्चलैः अग्रिमखुरशिखरैः-अग्रिमशफाग्रैरुल्लिखितं-विदारितं भूमण्डलं यैस्ते तथा तेषु । तथा खण्डितं-विदारितं अखर्व-दीर्घ यद् दूर्वानालं तद्वन्नील:-कृष्णो घुरघुरायमाणः-घुरघुररवं कुर्वन् घोणाकोण:-नासाग्रभागो येषां ते तथा तेषु । "घुरत् भीभार्थशब्दयोः इदुदुपान्त्याभ्यां किदिदुतौ चेति अः प्रत्ययः सरूपे च द्वैरूपे भवतः" [ ] इत्युणादिवृत्तौ । पुनः केषु सत्सु ? सेवायैनृपपर्युपास्त्यै आगता ये राजकुञ्जरास्तेषु मज्जनाय-स्नानाय सज्जितेषु-सावधानीकृतेषु स्त्सु। किम्भूतेषु राजकुञ्जरेषु ? घर्मेन-तापेन घूर्णितेषु-घूर्णायमानेषु "घुण घूर्ण भ्रमणे" 1. कंचित् अनू. For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ 206 दमयन्ती-कथा-चम्पू: [pA0 dhA0 437-438] घूर्णनं हि व्यथा हर्षोद्रेकाद् भवति । तथा ससूत्कारो यः करः-शुण्डा तेनैव मुक्ता ये शीकरा:-जलकणास्त. एव आसार:-वेगवद्वर्षस्तस्य वर्षणेन आर्द्रितं-क्लिन्नं अङ्गणं-राजाजिरं यैस्ते तथा तेषु । तथा लीलार्थं-क्रीडार्थं यानि मृगमिथुनानिहरिणहरिणीलक्षणं द्वन्द्वानि तेषु क्रीडागिरेः-लीलार्थपर्वतस्य' या सरित्-नदी तां अवतार्यमाणेषु-नीयमानेषु सत्सु । तथा पञ्जरपक्षिणां-पञ्जरनिरुद्धपतत्रिणां पयःपानपात्र्यःजलपानार्थकुण्डिकास्तासु पयोभि:-अम्भोभिः पूर्यमाणासु-भ्रियमाणासु सतीषु । तथा कोयष्टयः-जलककुभा मयूराश्च-बहिणस्तेषां मण्डलीषु-श्रेणिषु उद्यानस्य या अरघट्टतटीपादावर्त्ततीरं तां प्रति टीकमानासु-गच्छन्तीषु सतीषु । तथा सङ्गीतश्रमेण-गानायासेन खिन्ना:-श्रान्ता: ये किन्नरास्तेषु क्रीडासरः-क्रीडासरसी प्रति सरत्सु-गच्छत्सु सत्सु । तथा आतपात् य आतङ्क:-भयं तेन आकुला:-व्याकुला ये कलविंका:-चटकास्तेषु कूपकूलेषु अन्धुतटेषु ये कुलाया नीडानि तेषां कोणेषु-अश्रेषु कूणिताः-संकुचिताः तेषु सत्सु । "कूणक् संकोचे" [pA0 dhA0 1689] "आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ । " [38] इत्यनेकार्थः । तथा तरलितः-औष्ण्ययोगात् कम्पितो यो नक्र:-कुम्भीराख्यमत्स्यविशेषस्तस्मिन् शीता-शिशिरा ये शैवलावलिः-शैवालपंक्तिस्तां श्रयति सति । नके इति जात्येकवचनम् । किं कृत्वा ? उत्तप्तं-उग्रकरकरप्रसराद् उष्णीभूतं भवनस्य-गृहस्य वने वाप्यस्तासां पुलिनपालिषु-तटप्रान्तेषु पांसुपटलं-धूलिवृन्दं अपहाय-त्यक्त्वा । तथा क्रौञ्चाश्च-क्रुञ्चः चकोराश्च-विषसूचकाः चक्रवाकाश्च-काकास्तेषां चक्रे-वृन्दे केंकारयतिकेंकारं शब्दविशेषं कुर्वति सति । तथा काकवयसां-बलिभुक्पक्षिणां कुटुम्बके-परिवारे कर्णकटु-श्रवणदुःखकारि यथा स्यात्तथा क्रंकारयति-क्रां क्रां इति शब्दविशेषं कुर्वति सति । किम्भूते कुटुम्बके ? क्रीडायै-केलये प्ररोपिता-उप्ता ये प्राङ्गणप्रान्ते तरवः-द्रुमास्तेषां यत् शिखरमध्यं-शाखाग्रान्तरालं तस्मिन् मध्याह्न-मध्यंदिने यो बलिपिण्ड:-पूजार्थमोदनादिकवलस्तस्मै पिण्डिते-समवेते सति । मध्याह्ने हि जनैलिपिण्डो दीयते देवपूजाये, ततस्तद्भक्षणार्थं काकास्तरुशिखराग्रे मिलन्तीति । तथा चण्डरोचिषि-रवौ दीप्रान्दीपनशीलान् दीप्त्य एव दण्डास्तदाकृतित्वात् सम्मिलितरुचि-प्रपञ्चास्तान् दिक्षु क्षिपतिप्रसारयति सति । किम्भूतान् दीप्तिदण्डान् बकानां-बकोटानां यो वलयः-मण्डलं तद्वद् वलक्षान्-धवलान् । दीप्रानिति "नमिकम्पिस्मयजसकमिहिंसिदीपो रः" [pA0 sU0 3 / 2 / 167] इति दीपो रप्रत्ययः । 1. लीलापर्वतस्य अनू । For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ 207 तृतीय उच्चासः गत्वा च पृथ्वीवलयमिव पयःपूर्णसमुद्रद्रोणीकम्, केदारोदरमिव सकलशालिस्थानम्, श्रोत्रियद्विज भवनमिव सकलधौतपट्टम्, अतिरमणीयं मज्जनभवनमवतारिताभरणः स्नानपीठे निषसाद । / ईदृशं मज्जनभवनं-स्नानगृहं गत्वा च अवतारितानि अङ्गेभ्योऽपनीतानि आभरणानि येन स ईदृग्विधः स-राजा स्नानपीठे निषसाद-निषण्णः । किम्भूतं गृहम् ? पयसा पूर्णा समुद्रा-अङ्किता द्रोणीजलपात्री कुण्डिका यत्र तत् पयःपूर्णसमुद्रद्रोणीकं । स्नानीयजलादिषु मुद्रा दीयत इति राजधर्मः । कमिव ? पृथ्वीवलयमिव-भूमण्डलमिव तम् । किम्भूतः ? पयोभिः पूर्णः समुद्रः-अब्धिद्रोणी च यत्र तम् । "नघृतः" [pA0 sU0 5 / 4 / 153] इति बहुव्रीहौ कप् । द्रोणी देशविशेषः, यद्विश्वः-"द्रोणी स्यान्नीवृदन्तरे" [णान्त dvi0, 8] / पुनः किम्भूतम् ? कलशा:-कुम्भास्तेषामालिः-पंक्तिस्तया सह-युक्तानि स्थानानि-प्रदेशा यत्र तत् । किमिव ? केदारोदरमिव-क्षेत्रमध्यमिव । तत् किम्भूतम् ? सकलशालीनांकलमप्रभृतीनां स्थानं-पदम् । पुनः किम्भूतम् ? सह कलधौतस्य-हेम्नः पट्टेन-आसनेन वर्तत इति सकलधौतपढें । किमिव ? श्रोत्रियद्विजन्मनां-छान्दसब्राह्मणानां भवनमिवगृहमिव । तत् किम्भूतम् ? सकला:-सर्वे धौता:-क्षालिताः पट्टा:-आसनानि यत्र तत् । पुनः किम्भूतम् ? अतिरमणीयं-मनोहरम् । आसन्नस्थितश्चास्यावसरपाठकः2 पपाठ ॥ यदा च राजा तत्र निषसाद तदैव अस्य-राज्ञः आसन्नस्थितः-निकटप्रदेशस्थश्च अवसरपाठक:-मागध: पपाठ-उवाच । 'वर रजनीकरकान्ते ! चित्राभरणे ! निशानभःसदृशे । तव नृप ! मज्जनभवने सवितानाभाति परमश्रीः ॥ 19 ॥ वरेति । हे वर !-प्रधान ! हे नृप ! तव मज्जनभवने-स्नानसदने सवितानासोल्लोचा परमश्रीः-उत्कृष्टलक्ष्मी ति-द्योतते । अथ नृपसम्बोधनानि-रजनीकरस्यचन्द्रस्येव कान्तिरस्येति रजनीकरकान्तिस्तस्य सम्बोधने हे रजनीकरकान्ते !-चन्द्रद्युते ! तथा रणे-युद्धे चित्रः-व्याघ्रस्तद्वद् आभा-शोभा यस्य स चित्राभस्तस्य सम्बोधने हे रणे चित्राभ ! यथा व्याघ्रः शूरस्तथा त्वमपि शूर इत्य्र्थ्ः। तथा निशानैः-तेजस्विभिः बभस्तीति निशानभास्तस्य सम्बोधने हे निशानभ !-सुभटरम्य !, अथवा निशानं-निर्मलं यथा भवति तथा बभास्ति-शोभते । इति, र्भसलि द्युतौरवैदिकः [pA0 dhA0 1000] / तथा सदृशः For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ 208 दमयन्ती-कथा-चम्पू: i:-कामोऽस्येति कृत्वा हे सदृशे !-कन्दर्पप्रतिम ! अथवा हे नृप ! तव मज्जनभवने सविता-रविर्ना भाति परं केवलं अश्री:-निष्प्रभ एवेत्युक्तिलेशः । यतः किम्भूते मज्जनभवने ? निशायां यन्नमस्तस्य सदृशे-प्रद्योतनानुद्योते हेतुरयम् । तथा चित्राणि-अद्भुतानि आभरणानि यत्र तत्तथाविधे । चित्रं खे तिलकेऽद्भुते । आलेखे कबुरे" [2 / 430] इत्यनेकार्थः । नभःपक्षे, चित्रैव आभरणं यस्य तत्तथा तस्मिन् । पुनः किम्भूते ? वरा-श्रेष्ठा रजनी-हरिद्रा तां कुर्वन्ति-संस्कुर्वन्तीति रजनीकरा:गन्धकारकास्तैः कान्तं-कमनीयं तस्मिन् । नभःपक्षे तु, वरः-दीप्तिमान् सूर्याभावाद् यो रजनीकरः-शशी तेन कान्ते-मनोज्ञे ॥ 19 ॥ अनन्तरमुत्तुङ्गकनककुम्भशोभास्पर्धिकुचमण्डलार्धबद्धौत्तरीयांशुकपरिकराः, सस्मर स्मितविकारकारिण्यः, दर्शितससीत्काराङ्गमलन विन्यासाः, काश्चित्समुद्रवेला' इव समकरोत्क्षिप्तामलकाः, काश्चित्तरुणतरुमञ्जरीपराजय इव भृङ्गारभरभुग्नदेहाः, काश्चिदन्यायकारिण्य इव सभाजनोद्धलनकराः, काश्चिन्मलयाचलभूमय इवोत्कृष्टगन्धधारितैलाः, काश्चिद्देवलोकवसतय इव चामरधारिण्यः, काश्चित्पुरंदरपुरंध्रिका इव सविभ्रमकङ्कतिकोपान्तेनाकेशप्रसादनमारचन्त्यः, काश्चिद्विन्ध्याटव्य इव दर्शितविविधपादपालिकाः, काश्चिद्राघवसेना इव कृतप्रहस्तमलनाः, काश्चिद्वचाकरणवृत्तय इव बाहुलतां संवाहयन्त्यः, मज्जननियुक्ताः कामिन्यो राजानं स्नपयामासुः । अनन्तरमिति । अनन्तरं-स्नानपीठनिषदनात् पश्चात् उत्तुङ्गौ-उन्नतौ यौ कनककुम्भौसुवर्णकलसौ तयोः शोभां-श्रियं स्पर्द्धते-संह्यष्यत इत्येवंशीले ये कुचमण्डले-पयोधरौ तयोर. बद्धः उत्तरीयांशुकेन-उपरिवस्त्रेण परिकरः-पर्यस्तिकाभिः स्ताः, जघने पटीवेष्टिं कृत्वेत्यर्थः । मज्जने-स्नाने नियुक्ताः-अधिकृताः कामिन्यः राजानं-भीमं स्नपयामासुःमज्जयन्तिस्म अस्नपयन् । "परिकरः पर्यङ्कपरिवारयोः" [4 / 274] इत्यनेकार्थः । किम्भूताः कामिन्यः ? सस्मरः-समन्मथो यः स्मितविकारः-हास्यविक्रिया तं कुर्वन्तीत्येवंशीलाः सस्मरस्मितविकारकारिण्यः । तथा दर्शितः-प्रकटितः ससीत्कार:-सीत्कारसम्बद्धः अङ्गमलनस्य शरीरमर्दनस्य विन्यासः-रचना याभिस्ताः । तासां मध्ये काश्चित्कामिन्यः समेन-अविषमेण करेण उत्क्षिप्तानि-उद्धृतानि आमलकानि याभिस्ताः । 1. सदृशो anu. / For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ 209 तृतीय उवासः ईदृश्यो वर्तन्त इति क्रिया सर्वत्र योज्याः । आमलकचूर्णं हि स्नानीयम् । का इव ? समुद्रवेला इव-अब्धिजलवृद्धय इव । किम्भूताः ? मकरैः सह उत्क्षिप्तं अमलं कं-जलं यकाभिस्ताः । तथा काश्चित् भृङ्गारभरभुग्नदेहाः भृङ्गार:-कनकालुका तस्य यो भर:भारस्तेन भुग्नः-कुब्जीभूतो देहो यासां ताः । का इव ? तरुणाः-प्रत्यग्राः यास्तरुमञ्जर्यस्तासां राजय इव । ताः किम्भूताः भृङ्गाणां भारः ?-आगमनं तस्माद यो भरःभारस्तेन भुग्नः-अवनतो देहो यासां ताः । तथा काश्चित् भाजनं-पात्रं तत्रोद्भूलनंचूर्णविशेषस्तेन सह-युक्तः करः-पाणिर्यासां ताः, सचूर्णपात्रपाणय इत्यर्थः । 'सभाजनोद्वलन' पाठे तु उद्वलनं-उद्वर्त्तनं । का इव ? अन्यायकारिण्य इव-अनीतिविधायिन्य इव । किम्भूतास्ता: ? अवाच्यवचनैः सभाजनस्योद्भूलनं-मालिन्यं कुर्वन्ति यास्ताः । "उद्वलन" पाठेतु सभाजनादुद्वलनं-अपसरणं कुर्वन्तीति । तथा काश्चित् उत्कृष्टानि अद्भुतानि उद्धृतानिउत्क्षिप्तानि गन्धधारीणि-सौरभ्ययुक्तानि तैलानि यकाभिस्ताः । का इव ? मलयाचलस्य भूमय इव । किम्भूतास्ताः ? उत्कृष्टगन्धा धारिता-धृता एता-औषधिविशेषा यकाभिस्ताः । तथा काश्चित् चामरं-प्रकीर्णकं धारयन्तीत्येवंशीलाश्चामरधारिण्यः । का इव ? देवलोकस्य वसतय इव-गृहा इव । ताः किम्भूताः ? चः-पृथक् अमरान्-देवान् धारयन्तीति अमरधारिण्यः । तथा काश्चित् विशिष्टो भ्रमः-चलनं तेन सह-युक्ता या कङ्कतिकाकेशमार्जनी तस्याः उपान्तेन-प्रान्तेन A-समन्तात् केशानां प्रसादनं-विरलीकरणं आरचयन्त्यः-कुर्वन्त्यः । का ईव ? पुरन्दरस्य-इन्द्रस्य पुरन्ध्रिका इव-स्त्रिय इव । किम्भूतास्ता: ? सविभ्रमं-सविलासं कं-मुखं यत्र एवं यथा भवति तथा कतिकोपान्तेकियत्कोपविगमे नाकेशस्य-दिवस्पतेः प्रसादं कुर्वन्त्यः । कतीति पुरन्ध्रिविशेषणं वा । तता काश्चित्कामिन्यः दर्शिता विविधा पादपालि:- पादमर्दनावसरो यकाभिस्ताः । पालिं पर्यायावसरः । यदजयः-"पालिः कर्णलतायां स्यात् प्रदेशे पंक्तिचिह्नयोः । पृष्टश्मश्रूस्त्रियामश्रौ पर्यायावसरे क्रमे । " [ ] का इव? विन्ध्याटव्य इव । ता: किम्भूताः ? दर्शिताः विविधाः पादपानामालयः-पंक्तयो यकाभिस्ताः । तथा काश्चित् कृतं प्रकर्षेण हस्तमलनं यकाभिस्ताः । का इव ? राघवसेना इव-रामचम्वा इव । ताः किम्भूताः । कृतः प्रहस्तस्य-रावणप्रतिहारस्य मलनं-अभिभवो यकाभिस्ताः । तथा काश्चिद् बाहुलतां-भुजलतां संवाहयन्त्यः- प्रयत्नेन मर्दयन्त्यः । "वेल वाह्न प्रयत्ने" [ ] / का इव? व्याकरणवृत्तय इव । ताः किम्भूताः ? बाहुलतां-बाहुलवं, संवाहयन्त्यःसम्यक्प्रापयन्त्यः । "वह प्रापणे, [pA0 dhA0 1004] सम् पूर्वकः" / 1. इव श्रेणय इव अनू. / For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ 210 किं बहुना किम्बहुना-किं बहुक्तेन-- - तास्तास्तं स्नपयामासुरङ्गना: कुम्भवारिणा । एत्य याः स्युः प्रसन्नेन द्युलोकात्कुं भवारिणा ॥ 20 ॥ ता इति । भवस्य-संसारस्य अरि:- शत्रुः शिवस्तेन भवारिणा प्रसन्नेन हेतुना द्युलोका:स्वर्गलोकाः कुं-पृथ्वीमेत्य - आगत्य याः स्युः - भवेयुः । तास्ताः- स्त्रियः कुम्भवारिणा - कलशोदकेन तं-राजानं भीमं स्नपयामासुः - स्नपितवत्यः । ईश्वरेण प्रसादं विधाय स्वर्गाद् यादृश्यः सुराङ्गना अवतारिता भवति तादृश्यः सुरूपास्तास्तं स्नपयामासुरित्यर्थः ॥ 20 ॥ दमयन्ती - कथा - चम्पू: अथ विमलदुकूल प्रान्तनिर्नीरिताङ्गः परिहितसितवासाः स्वल्पमङ्गल्यभूषः । शुचिरुचितविधिज्ञः स स्वयं स्वस्थचेता: 2 कुशकुसुमकरः 3 सन्कर्म धर्म्यं चकार ॥ 21 ॥ अथेति । अथ-स्नानानन्तरं विमलदुकूलप्रान्तेन निर्मलक्षौमाञ्चलेन निर्नीरितंनिर्जलीकृतं अङ्गं यस्य स । तथा परिहितं सम्वीतं सितं - धवलं वासः - दुकूलं येन सः । तथा स्वल्पा:-स्तोकाः मङ्गल्यभूषा: - रुचिरभूषणानि यस्य स तथाविधः । स राजा भीम, कुश:-दर्भ: कुसुमानि च - - पुष्पाणि तानि निकरे यस्य स तथाविध, सन् स्वयं-आत्मना धर्म्यं-धर्मादनपेतं धर्मसम्बन्धिकर्मक्रियां माध्याह्निकसन्ध्योपासनादि चकार-कृतवान् । यतः किम्भूतः सः ? शुचि- पवित्रं रुचितं - अभीष्टं विधि- अनुष्ठानं जानातीति शुचिरुचितविधि:, यो हि विधिज्ञो भवति स एव धर्म्यं कर्म कुरुत इति । यद्वा, शुचिः - शुद्धः उचितविधिज्ञश्चयोग्यकृत्यवित् । पुन: किम्भूतः ? स्वस्थं - अव्याकुलं चेतो यस्याऽसौ स्वस्थचेताः । "मंगल्यो रुचिरे स्वच्छे त्रायमाणे मसूरके?" [3 / 530] इत्यनेकार्थः । धर्म्यमिति "धर्मपथ्यर्थन्यायादनपेते" [pA0 sU0 4।4।12] इति यत् । / 21 / / अनन्तरमावर्त्तितानेकस्वर्णवल्लभो वल्लभो जनस्य भोजनस्य समये स मयेन निर्मितया तया सधर्माणं धर्मसुतसभया सभयागतजनजनितारक्षारम्भोऽरं 5 भोजनस्थानवेदी6 गतवान् । 1. मसूरके bilve anU. / For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ 211 तृतीय उवासः अनन्तरं-वस्त्रालङ्कारपरिधानं मध्याह्नसमयोचितधर्म्यकर्मादि च विधाय पश्चात् जनस्य-लोकस्य वल्लभ:-दयितः स-नृपो भोजनसमये-भोजनावसरे भोजनस्थानस्य या वेदी-संस्कृताभूमिस्तां गतवान्-प्राप्तवान् । किम्भूतः सः ? आवर्त्तिता-मूषायां तापिता ये अनेके स्वर्णस्य वल्ला:-तौल्यमानविशेषाः तद्वद् भा-कान्तिर्यस्य सः । पुनः किम्भूतः? सभयाः-सत्रासाः आगता ये जनास्तच्छरणं प्रपन्नास्तेषां जनितः-कृतो रक्षारम्भःपालनोपक्रमो येन सः । पुनः किम्भूतः ? अरं-अत्यर्थं जनानां स्थानं-अवस्थानं वेत्तीत्येवंशीलो जनस्थानवेदी लोकस्योचितासनज्ञः । किम्भूतां भोजनस्थानवेदीम् ? मयेनदैत्यवर्द्धकिना निर्मितया-कृतया तया-प्रतीतया धर्मसुतसभया-युधिष्ठिरसंसदा सधर्माणंसदृशीम् । ___ तस्यां च बहुविस्तीर्णस्वर्णभोजनपात्रपत्रशङ्खशुक्तिसनाथायामुपविष्टस्यास्य क्रमेण परिकरमाबध्य गाढमाढौकन्त स्वस्य स्वस्यानुहारिणोऽन्नविशेषानादाय सूपकाराः सूपकाराङ्गनाश्च । तस्यां च-भोजनस्थानवेद्यां उपविष्टस्य-निषण्णस्य अस्य-राज्ञः सूपकारा:औदनिकाः सुष्ठ, उपकारकाश्च सूपकाराङ्गनाश्च तत्स्त्रियः परिकरमानध्य-जघने पटीवेष्टिं कृत्वा क्रमेण-यथा समयोचितभोज्यानयनपरिपाट्या गाढं-भृशं स्वस्य स्वस्य अनुहारिण:अनुकारिणः अन्नविशेषान् आदाय आढौकन्त-प्राप्ताः । यादृक् यादृक् स्वस्य नाम तादृक् तादृक् अभिधानं अन्नविशेषं गृहीत्वोपस्थिता इत्यर्थः । किम्भूतायां तस्याम् ? बहुविधानिगुरुलघुत्वभेदात् अनेकधा विस्तीर्णानि-पृथूनि यानि स्वर्गस्य-हेम्नो भोजनार्थपात्राणि पत्राणि च-पलाशादीनां पर्णानि शङ्खाश्च-कम्बुपात्राणि शुक्तयश्च-मुक्तास्फोटपात्राणि तैः सनाथासहिता तस्याम् । अथ ते कथं स्वस्वनामानुकारि भोज्यमानीतवन्तः ? इत्याह - तथाहि - भक्तास्तस्य भक्तम्, मुद्गा मुद्गान्, मोदका मोदकान्, अशोकवर्तिन्योऽशोकवर्तीः, समांसा मांसम्, नानाशाकाः शाकानि, व्यञ्जना व्यञ्जनानि अपरास्तु काश्चिदक्षीरा अपि क्षीरम्, अघा रिका अपि घारिकाः परिवेषयामासुः । For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ 212 दमयन्ती-कथा-चम्पू: सोऽप्यधीशो भूभुजां भुञ्जानो भोज्यम्, लिहल्लेह्यम्, आस्वादयन्स्वादून्' चूषयञ्चुष्याणि, पिबन्येयानि, आहारमकरोत् । तथा हीति । तदेव दर्शयति भक्ताः-प्रसादकास्तस्य राज्ञो भक्तं-ओदनम् । तथा मुदं गच्छन्ति-प्राप्नुवन्तीति मुद्गाः, मुगान्-हरितान् । तथा मोदयन्ति-हर्ष जनयन्तीति मोदकाः, मोदकान्-लड्डुकान् । तथा न शोके वर्ततेऽभीक्ष्णमिति अशोकवर्ती-सदाहृष्टः सनीयको येषां यासां वा, अशोकवर्तिन्यः-अशोकवर्तीमण्डिकाभिधपक्वान्न: विशेषान् । तथा समो अंस:-स्कन्धो यासां ताः समांसाः, मांसं-पललं । तथा नाना-अनेकप्रकारा आशा-वाञ्छा यासां ताः नानाशाकाः, "शेषाद्वा" [pA0 sU0 5 / 4 / 154] इति कः । शाकानि-तन्दुलीयकादीनि । तथा व्यञ्जना:-विशिष्टाञ्जनाः, व्यञ्जनानि-तेमनानि । तथा अपरास्तु काश्चित् अक्षीणि ईरयन्तिविभ्रभात् कम्पयन्ति यास्ता अक्षीरास्तथाविधाः, क्षीरं-दुग्धम् । तथा काश्चित् अघस्यपापस्य अरिकाः-शत्रुरूपाः, घारिका: परिवेषयामासुरिति क्रिया. सर्वत्र योज्या । अपि शब्दो विरोधे-या अक्षीरा:-क्षीररहितास्ताः कथं क्षीरं परिवेषयन्ति । तथा या अघारिका:घारिकारहितास्ताः कथं घारिकाः परिवेषयन्तीति । तुल्यार्थे विरोधः, परिवेषणं भोज्यस्य भोजनोत्क्षेपणम् । सोऽपि भूभुजां-शेषराजानां अधीश:-भीमः भोज्यान् भक्तादीन् भुञ्जानः-खादन्, तथा लेआ-मध्वादि लिहन्, तथा स्वादून् मृष्टान् शर्करादीन् आस्वादयन्, तथा चूष्याणिकम्राम्रादीनि चूषयन्, "चूष पाने", [pA0 dhA0 673] तथा पेयानि-पातुं योग्यानि द्राक्षापानीयादीनि पिबन् आहारं-खादनमकरोत् । अनन्तरमाचम्य चन्दनेनोद्वर्तितपाणिपल्लव: शीघ्रमाघ्राय धृप-धूमम्, आस्ये निक्षिप्य कस्तूरिकाकुङ्कमकर्पूरकर्बुराणि' क्रमुकफलशकलानि', आदाय च वित्रस्तमृगतर्ण कपकर्ण कम्राणि शुक्तिशुक्लानि ताम्बूलीदलानि, तस्मात्प्रदेशादपरमपकीर्ण कुसुमहारि विस्तीर्णास्तीर्णस्वर्णमयवैदूर्यपर्यन्त पर्याङ्कमाप्तैः सह विनोदास्थायिकास्थान देग्मगात् । अनन्तरं-भोजनकरणात् पश्चात् आचम्य-आचमनं गृहीत्वा शुचीभूय चन्दनेन उद्वर्तितौ-आमृष्टौ पाणिपल्लवी येन सः, ईदृग्विधः सन् राजा तस्मात्प्रदेशात्-भोजनस्थानात् अपरं-अन्यत् आप्तैः-यथाभूतवादिभिः सेवकैः सह विनोदस्य क्रीडाया या आस्थानिका For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वास: 213 1 आस्थानमण्डपः सैव स्थानं - पदं तत् आगात् - आययौ । किं कृत्वा ? शीघ्रं धूपस्य - गन्ध द्रव्ययोगविशेषस्य धूममाघ्राय - शिंघित्वा, तथा आस्ये- वक्त्रे कस्तूरिकाकुङ्कुमकर्पूरद्रवैः कर्बुराणि - शबलानि क्रमुकफलानां यानि शकलानि - खण्डानि तानि निक्षिप्य - निवेश्य । चपुनः शुक्तिवत् शुक्लानि - धवलानि ताम्बूलीदलानि - अहिवल्लीपत्राणि आदाय गृहीत्वा । किम्भूतानि ? वित्रस्त: - भयाकुलो यो मृगतर्णकः - मृगशावस्तस्य यौ कर्णौ तद्वत् कम्राणिमनोज्ञानि, त्रस्तस्य हि मृगशावस्य कर्णौ स्तब्धौ भवतः, ताम्बूलीदलान्यपि तादृशीति भावः । किम्भूतं विनोदास्थायिकास्थानम् ? अपकीर्णानि - इतस्ततो परिक्षिप्तानि यानि कुसुमानि तैर्हारि रम्यम् । पुनः किम्भूतम् ? विस्तीर्णः - विशाल आस्तीर्णः - क्षौमवाससा आच्छादितः स्वर्णमय: हैमो वैडूर्यं - वासवायजं 1 पर्यन्ते यस्य स पश्चात् कर्मधारयः, ईदृग्विधः पर्यङ्कः-पल्यङ्को अङ्के - उत्सङ्गस्थानीये मध्ये भागे यस्य तत् । तत्र च सकामकामिनीकमलकोमलकरपुटपीड्यमानपादपल्लवो नर्तयन्नाट्यपरिपाटीपटून्नटान् भावयन्नमृतश्रुतः 1 कविवाचः, वाचयंश्चिरंतनकविकथा: 2, शृण्वन्वीणाप्रवीणकिंनरमिथुनगीतानि, आलोक्य्ण्ल्लोच्नोत्स्व्क्रारेन्विलासिनीलास्य्विलासान्, वादयन्मृदुवाद्यविशेषान्, अवधारयन्वांशिक वाद्यमानवेणुनिक्वाणान् ", कलगिरः पाठयन्पञ्जरशुकान्, कान्ताकुचकुम्भण्डलावष्टम्भलीलयापराह्नसमयमतिवाहितवान् । तत्र च - आस्थायिकास्थाने सकामाः - समन्मथा या कामिनी तस्याः कमलवत्कोमलो-मृदू यो करपुटौ - पाणिद्वयं ताभ्यां पीड्यमानौ - सम्वाह्यमानौ पादपल्लवौचरणयुग्मं यस्य स, ईदृग्विधः स राजा एवं एवं कुर्वन् कान्ताया यत्कुचकुम्भमण्डलं तस्य या अवष्टम्भलीला आक्रमणविलासस्तया अपराह्नसमयं - मध्याह्नादूर्ध्वं यामद्वयं अतिवाहितवान्-अतिक्रामितवान् । किं कुर्वन् ? नाट्यपरिपाट्यां - नृत्यदर्शनक्रमे ये पटवःअभिज्ञास्तान् नटान्-नर्त्तकान् नर्त्तयन् - ताण्डवयन् । तथा अमृतं - पीयूषं अवन्ति-क्षरत अमृतश्रुतस्ताः कविवाचः - कविगिरो भावयन्तदभिप्रायं गृह्णन् । अत्र भूधातुरभिप्रायार्थः । यदुक्तम् "सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः ॥ 1 ॥ " [ ] तथा चिरन्तनकवीनां-पूर्वकवीनां या: कथा- 2 गद्यपद्यमयी वाक्प्रबन्धास्ता वाचयन्- पाठयन् । 1. वालवायजं अनू. / 2. गद्यपद्यमया अनू. / 3. वाक्यप्रबन्धाः अनू. / For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: तथा वीणायां प्रवीणानि-चतुराणि यानि किन्नरमिथुनानि तेषां यानि गीतानि तानि शृण्वनाकर्ण यन् । तथा लोचनयोरुत्सवकरान्-हर्षविधायिनो विलासिनीनां-स्त्रीणां ये लास्यविलासा:-नृत्यलीलास्तान् आलोकयन्-वीक्षमाणः । तथा मृदु-मधुरं यथा भवति तथा वाद्यविशेषान्-मुरजादीन् वादयन् । तथा वंशवादनं शिल्पमेषामिति वांशिकास्तैर्वाद्यमाना ये वेणवः-वंशास्तेषां निक्वाणान्-शब्दान् अवधारयन्-मनसा आकलयन् । शिल्पं-कौशलं क्रियाभ्यासपूर्वको ज्ञानविशेषस्तस्येति ठक् । तथा पञ्जरशुकान् पाठयन् । किम्भूतान् पञ्जरशुकान् ? कला-मधुरा गी:-स्वनो येषां ते तान् । क्रमेण च चषकायमाणविकचकमलमध्यमधुपानमत्त इव पुनर्वारुण्याशयाभिभूतभासि मदादिव लोहितायमाने निपतति' मुक्तांशु 'शुमालिनि, वनान्तरतरु शिरःश्रिताशाखाशिखरेषु3 गलबहलकिञ्जल्कपुञ्जपिञ्जरासु मञ्जरीष्विव विलम्बमानासु दिनकरदीधितिषु, विस्तीर्णशिलावकाशजघनायामुल्लसल्लोहिताधरपल्लवायामस्ताचलवनराजिरेखायामुपरि पतितमवलोक्य रागिणमहर्पतिमीआरोषभरादिव जाते जपापुष्पनिचयरुचि5 पश्चिमाशामुखे, मुखरयति नभो निजनीडनिलयनाकूत कूजितजर दण्डजव्रजे, व्रजति सरः संध्या विधिविधित्सया द्विजन्मजनमुनिनिकाये, कालागुरु रसाङ्गराग10 इव श्यामलयति गगनलक्ष्मीमभिसारिकाबन्धावन्धकारे, राज्ञः संध्यावसरमावेद11यन्किन्नरमिथुनमिदमगायत् । क्रमेण-नभोलङ्घनपरिपाट्या अंशुमालिनी-सूर्ये पतति-नीचैर्गच्छति सति । किम्भूते अंशुमालिनि ? चषकं-मद्यपानपात्रमिवाचरच्चषकायमाणं विकचं-सविकासं यत्कमलं-पा तस्य मध्ये-अन्तराले यन्मधुमकरन्दस्तस्य पानेन मत्त इव पुनर्वारुण्याशया-पश्चिमदिशा अभिभूता-पराभूता विच्छाया जाता भाः-कान्तिर्यस्य स तस्मिन् । पुनः किम्भूते? अलोहितः-लोहितोभवन् लोहितायमानस्तस्मिन् । कस्मादिव ? मदादिव । "लोहितादिडाज्भ्यः क्यष्" [pA0 sU0 3 / 1 / 13] इति क्यष् । पुनः किम्भूते ? मुक्ताः-त्यक्ता अंशव:किरणा येन स मुक्तांशुकस्तस्मिन् । अन्योऽपि मधुपानेन-मद्यास्वादनेन माद्यति, पुनर्वारुण्याशया-मधुवाञ्छया अभिभूतभा:-निःप्रभः स्यात्, तथा मदात्-क्षीबतया आरक्तः सन् मुक्तांशुक:-निर्वस्त्रो भूमौ पतति । तथा दिनकरदीधितिषु-रविरश्मिषु वनान्तरेषु ____ 1. शिल्पं शिल्पं अनू. / / For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 215 काननान्तरालेषु ये तरवस्तेषां शिरसि श्रितानि-अवस्थितानि यानि शाखाशिखराणिशाखाग्राणि तेषु विलम्बमानासु-किञ्चित्कालक्षेपं कुर्वाणासु सतीषु । तथा अस्ताचलस्यास्तगिरेर्या वनराजिरेखा-काननपंक्तिविस्तारस्तस्यां । "रेखा स्याल्पके छद्मन्याभो गोल्लेखयोरपि । " [2 / 25] इत्यनेकार्थः । उपरिपतितं-उपरिष्टात्प्राप्तं रागिणं अहर्मणि-सूर्यं अवलोक्य-वीक्ष्य ईर्ष्या च-परोत्कर्षासहनं मात्सर्यं यदसावस्यां वनराज्यां रक्त इति । रोषश्चभर्तुरेवोपरि कोपः, मामभुक्त्वैव मां असजदिति रूपः, भयं च-मा कदाचिन्नागच्छदपि ततो द्वन्द्वैकवद्भावे ईर्ष्यारोषभयं तस्मादिव पश्चिमाशामुखे जपापुष्पनिचयवत्-जपाकुसुमसमूहवत् रक्ता रुक्-कान्तिर्यस्य तत्तस्मिन् जाते सति । किम्भूतायां अस्ताचलवनराजिरेखायां ? विस्तीर्णशिलावकाशः पृथुशिलान्तरमेव जघनं-श्रोणी यस्याः सा तस्यां । तथा उल्लसन्तःविलसन्तो लोहिता-रक्ता अधरा:-अधःस्थिता पल्लवाः-किसलयानि यस्याः सा तस्याम् । अन्यस्या अपि कान्ताया मुखं विस्तीर्णशिलावकाशवज्जघनं यस्याः सा तस्याम् । तथा उल्लसन् लोहितो अधरपल्लव:-ओष्ठकिसलयं यस्याः सा तस्याम् । अपरकान्तायामनुरागिणं उपरिपतितं पतिमवलोक्य ईर्ष्यादिवशात् रक्तं स्यात् । तथा निजनीडेषु-आत्मीयकुला येषु यन्निलयनं-अवस्थानं तस्य यदाऽऽकूतं-अभिप्रायस्तेन कूजितः-शब्दितो जरदण्डजानांवृद्धपक्षिणां यो व्रजः-वृन्दं तस्मिन् नभ:-व्योम मुखरयति-सशब्दं कुर्वति सति । तथा सन्ध्याविधेः-सायन्तनकर्मणः सन्ध्यावन्दनादेर्या विधित्सा-कर्तुमिच्छा तया हेतुभूतया द्विजन्मजना:-ब्राह्मणलोकाः मुनयश्च-यतयस्तेषां निकाये-समूहे सर:-सरसीं व्रजति सति, स्नानपूर्वकत्वात् सन्ध्याविधिविधानस्येति । तथा अन्धकारे-तमसि गगनलक्ष्मी-नभःश्रियं श्यामयति-श्यामलां कुर्वति सति । उत्प्रेक्ष्यते, कालागुरुरसस्य-कृष्णागुरुद्रवस्य अङ्गराग इव-विलेपन इव । कृष्णागुरुरसांगरागो हि अङ्ग श्यामलयत्येव । किम्भूते अन्धकारे ? अभिसारिकायाः-सङ्केतस्थानगामिन्याः कामिन्याः-स्वैरिण्या इत्यर्थः, बन्धुरिव-भ्रातेव यः सः तस्मिन् । यथा भ्रातुर्गुहे स्वैरं रमते तथा अन्धकारेऽपि अभिसारिकायाः यथेच्छं प्रवृत्तिरिति भावः । "हित्वा लज्जा भये श्लिष्टा मदनेन मदेन या । अभिसारयते कान्तं सा भवेदभिसारिका ॥ 1 ॥ " [ ] रुद्रटेप्युक्तम् "अभिसारिका तु या सा दूत्या दूतेन वामसहैका वा । अभिसरति प्राणेशं कृतसङ्केतो' यथास्थानम् ॥ 1 ॥ " [काव्यलङ्कार 12 / 42] 1. कृतसंकेता अनू. / For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ 216 दमयन्ती-कथा-चम्पू: "बन्धुर्धातृबान्धवयोः" [2 / 46] इत्यनेकार्थः । एवंविधे समये राज्ञः-भीमस्य सन्ध्यावसरं-सायन्तनसमयं आवेदयत्-ज्ञापयत् सत् किन्नरमिथुनं इदं वक्ष्यमाणं अगायत्रागवदुच्चारेण अपठत् । भोगान्भो ! गाङ्गवीचीविमलितशिरसः प्राप्य शंभोः प्रसादान्मोहान्मोहानभिज्ञाः क्वचिदपि भवत प्राणिनो दर्पभाजः । यस्माद्यः स्मार्तविप्रप्रणतिनुतपदः सर्वसंपन्नभोगो भास्वान्भाः स्वाङ्गभूता अपि स परिहरन्नस्तमेष प्रयाति ॥ 22 ॥ भोगानिति । भो ! इति आमन्त्रणे । भो प्राणिनः ! गाङ्गवीच्या विमलितं शिरो यस्य स तस्य गङ्गोमिनिर्मलीकृतोत्तमाङ्गस्य शम्भोः-शिवस्य प्रसादाद् भोगान्-शब्दादीन् विषयान् प्राप्य दर्पभाजः-दृप्तास्सन्तः मोहात्-अज्ञानात् सकाशात् ऊहानभिज्ञाः ऊहायांविचारणे अनभिज्ञाः-अचतुराः, अविमर्शकामात् क्वचिदपि विषये भवतामायोगेऽपि सानुबन्ध-त्वाद्विधौ पञ्चमी, यस्माद्धेतोः स्मार्त्तविप्रैः-स्मृतिपाठकद्विजैः प्रणतौ-प्रणामसमये नुते-स्तुते पदे-चरणौ यस्य स, तथा सर्वा सम्पत् यस्य स सकलश्रीकः, तथा नभोग:वियद्गामी यो भास्वान्-रविः सोऽपि स्वाङ्गभूताः-स्वशरीरप्राप्ता भा-दीप्ती: प्रिह्र्न्त्य्ज्ञ्। एष भवतां प्रत्यक्षोऽस्तं प्रयाति । सर्वे सुलभा दुर्लभाश्च सम्पन्नाभोगा अस्येत्युक्त्याऽभिहितं तस्मादेवंविधस्य महात्मनो रवेरस्तं विलोक्य शम्भोराराधनादिकार्ये न प्रमदितव्यमित्यर्थः । पदशब्दः पुन्नपुंसकः । "भूतं सत्योपमनायोः । प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ ज्ञ्तुयुक्त्योः|" इत्यनेकार्थः [2 / 186-187] ॥ 22 // एतदाकर्ण्य नरपतिः सांध्यं विधिमन्वतिष्ठत् । एतदिति । एतत् रवेरपि एवंविधावस्था भवति तर्हि अन्येषां का विकल्पना ? इत्यादि वैराग्यगर्भितं किन्नरमिथुनोक्तं वृत्तं आकर्ण्य नरपति-भीमः सन्ध्यायां भवं सान्ध्यं विधि-सन्ध्यावन्दनादिकं अन्वतिष्ठत्-चकार । सान्ध्यमिति "भर्तुसन्ध्यादेरण्" [si0 he0 za0 6 / 3 / 89] इत्यण् । क्रमेण च प्रचुरचलञ्चाषकुलकालकान्ति काशिभिर्बहलतमतम:3कल्लोलैरालोडिते लोके लोकेश्वरो विहितविकालवेलाव्यापारः पारसीकोपनीतपारावारपारीणपारावत पतत्रिपञ्जरसनाथे विकीर्णवासधूलिनि For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 217 धूपधूममुचि विचित्रचित्रशालिनि प्रान्तप्रदीपितदीप्रप्रदीपदीप्ति दण्डखण्डिततमसि सज्जितशय्ये शय्यागृहे गृहीतस्पृहणीयाङ्गरागो रागसागरकल्लोललोललोचनया तया प्रियया प्रियंगुमचर्या अलीककलहकोप कुटिलभ्रम द्भूकोणतर्जनजनितस्मितः स्मरविकारकारिकरिकलभकुम्भविभ्रमायमाणो पीवर कुचकुम्भपीठमारोपितो रजनीमनैषीत् । क्रमेण च-तत्समयोचितकृत्यकरणपरिपाट्या प्रचुरा:-बहुलाः चलन्तो ये चाषा:किकीदिवयस्तेषां यत्कुलं-वृन्दं तद्वत् काला-कृष्णा या कान्तिस्तया काशन्ते-दीप्यन्तेऽवश्यमिति प्रचुरचलच्चाषकुलकालकान्तिकाशिनस्तैः, कृस्स्न्न्च्छ्विभिरित्य्र्थ्ः। एवंविधैः बहलतमा:-अतिशयेन निविडाः ये तम:कल्लोला:-अन्धकारपरम्परास्तैर्लोके आलोडितेअवगाहिते व्याप्ते सति लोकेश्वरः-भीम: विहितो विकालवेलाया:-सन्ध्यासमयस्य व्यापार:कर्म येन, ईदृग्विधः सन् एवंविधे शय्यागृहे-निवासभवने रजनीमनैषीत्-अत्यवाहयत् । किम्भूते शय्यागृहे ? पारसीकदेशादुपनीता:-उपढौकिताः अतिशीघ्रगामित्वात्, पारावारपारगामिनः पारावारपारीणाः ये पारापतपतत्त्रिणस्तेषां यानि पञ्जराणि-वीतंसास्तैः सनाथे-सहिते । "अवारपारात् पन्तानुकामं गामि" [pA0 sU0 5 / 2 / 11] इति सूत्रेण व्यस्ताविपरीताच्च इत्युक्तत्वात्, रवः खस्य चेनः । तथा विकीर्णा-विक्षिप्ता वासधूलि:सुगन्धिचूर्णपांशुर्यत्र तत्तस्मिन् । तथा धूपधूमं मुञ्चति' धूपधूममुक् तस्मिन्, तत्र तस्य विधीयमानत्वात् । तथा विचित्राणि-विविधानि चित्राणि आलेख्यानि यत्र, ईदृशी शालागृहैकदेशो विद्यते यत्र तत् विचित्रचित्रशालि तस्मिन् । "शालौकस्तत्प्रदेशयोः । स्कन्धशाखायाम्" [2/523-24] इत्यनेकार्थः । यद्वा, विचित्रश्चित्रैः शालतेशोभतेऽवश्यमिति विचित्रचित्रशालि तस्मिन् । तथा प्रान्ते-गृहकोणे प्रदीपिता:-तैलक्षेपेण प्रभास्वरीकृता दीप्रा-दीपनशीला ये प्रदीपास्तेषां ये दीप्तिदण्डा-सम्मिलितरुचिप्रपञ्चास्तैः खण्डितं-शकलीकृतं तमः-अन्धकारं यस्मिस्तत्तस्मिन् । दीप्तय एव दण्डाः दीप्तिदण्डाः । तथा सज्जिता-समारचिता शय्या-शयनीयं यस्मिंस्तत् तस्मिन् । किम्भूतो राजा ? गृहीत:स्वीकृतः स्पृहणीयः-अभिलषणीयः अङ्गराग:-विलेपनं येन सः । पुनः किम्भूतः ? रागःविषयाभिलाषः स एव सागरस्तस्य ये कल्लोला:-विविधरुचिवीचयः, यद्वा रागसागरकल्लोला:-अनुरागपरम्परास्तैर्लोले-चपले लोचने यस्याः सा तया रागसागरकल्लोललोचनया तया पूर्वोक्तप्रियया-वल्लभया प्रियङ्गमञ्जर्या का अलीककलहाद् यः कोपस्तेन कुटिल:-वक्रो भ्रमन्-परावर्तमानो यो भ्रूकोण:-भूप्रान्तस्तेन यत्तर्जनं तेन जनितं उत्पादितं 1. मुंचतीति अनू. / For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ 218 दमयन्ती-कथा-चम्पू: स्मितं हास्यं यस्य सः, ईदृग्विधः सन् स्मरविकारं कुरुत इत्येवंशीलौ स्मरविकारकारिणौमन्मथविलासोल्लासितौ, तथा कलभकुम्भवत्-करिपोतशिरःपिण्डवत् विभ्रमवन्तौ?विलासवन्तौ भवन्तौ विभ्रमायमाणौ यौ तौ कलभकुम्भविभ्रमायमाणौ ततः कर्मधारयः, ईदृशौ पीवरौ-पीनौ यौ कुचौ-कुचकुम्भौ तावेव पीठं-आसनं तत् कर्म आरोपित:-अवस्थापितः । अनेन रजन्या:-सुखातिक्रम उक्तः । विभ्रमायमाणेत्यत्र विभ्रमशब्दात् "तद्वति वर्तमानादायिः" [ ] / शोभादिभ्यस्तद्ववृत्तिभ्य एव प्रत्ययो भवतीति वचनात् । एवमस्य सकलसंसारसुखपरम्परामनुभवतो यान्ति दिवसाः । एवं-अनेन प्रकारेण अस्य-भीमस्य सकलसंसारसुखानां या परम्परा-परिपाटी तां अनुभवतः-आस्वादयत: सतो दिवसा: यान्ति-गच्छन्ति । कदाचिच्चारुचामीकराचलचलदेहाधिदेवतेव बहुधानन्दने सुरुचिरवायौवनारभ्भे सुरतोत्सवमनुभवन्ती पत्युः प्राणप्रिया प्रियंगुमञ्जरी गर्ने बभार । ___ कदाचित्-कस्मिंश्चित् समये सुष्ठ रुचिः-इच्छा रवश्च-स्वरे यस्याः सा सुरुचिरवा:शोभनाभिलाषा: कलभाषिणी च, पत्यु:-भीमस्य प्राणेभ्योऽपि प्रिया-दयिता प्रियङ्गमञ्जरी गर्भं बभार-दधे । किं कुर्वती ? बहुधा-अनेकधा आनन्दयति-हर्षयति यः स तथा तस्मिन्, यौवनारम्भे तारुण्यादौ सुरत-मोहनं तदेव उत्सव:-उद्धर्षस्तं अनुभवन्ती-आस्वादयन्ती । प्रियङ्गमञ्जरी केव ? चारु:-मनोज्ञो यश्चामीकराचलः-मेरुस्तस्य चलन्-विलसन् देहो यस्या ईदृशी अधिष्ठातृ देवता इव । सा हि बहुधा-अनेकधा सुष्ठु अतिशयेन रुचिरवायउमृदुसुरभिमरुति नन्दनाख्ये वनारम्भे-वनमुख्ये सुरताया:-देवत्वस्य उत्सवं-हर्षं अनुभवति । आरम्भणं आरम्भः, आदिरित्यर्थः । नन्दनं हि वनानामादि:-अग्र्यं प्रधानमित्यर्थः । यदि वा, वनानि आरभ्यन्ते अनेनेति कृत्वा वनारम्भः शतानन्देन हि प्रथमं नन्दनं सृष्ट्वा तवृक्षावयवैः-बीजशाखादिभिरितरवनानि जगति सृष्टानि । तेन च विकचचूतमञ्जरीव कोमलफलबन्धेन बन्धुर रमणीयाकृतिः, चन्द्रकलेव कलाप्रवेशेनोपचीयमानप्रभा, प्रभातवेलेवोन्मीलदंशुमालिमण्डलेनानन्द्यमाना3, रत्नाकरतरङ्गमालेवान्तःस्फुरन्माणिक्यकान्तिकलापेनोद्भासमाना, गर्भसंदर्भितेन लावण्यपुण्य परमाणुपुञ्जेन व्यराजत राज्म्हिस्सी। 1. विभ्रमवत्तौ विभ्रमवन्तौ अनू. / 2. उत्प्रेक्ष्यते, चारु: अनू. / For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ 219 तृतीय उच्छासः तेन चेति । तेन च-गर्भेण संदर्भित:-रचितस्तेन लावण्येन सौन्दर्येण पुण्यः-पवित्रो यः परमाणुपुञ्जस्तेन लावण्यपुण्यपरमाणुपुञ्जेन सा राजमहिषी-पट्टराज्ञी व्यराजत-शुशुभे । किम्भूता सा ? कुसुमान्तर्मूढः फलारम्भकरसकणिकारूपो' बन्धः कोमल:-अभिनवोत्पन्नत्वात् मृदुर्यः फलस्य बन्धस्तेन विकचा-सविकासा या चूतमञ्जरी-आम्रमञ्जरी सेव बन्धुररमणीया-अतिशयेन सुन्दरा आकृति:-आकारो यस्याः सा बन्धुररमणीयाकृतिः । यथा फलबन्धयुताऽऽम्रमञ्जरी रमणीयाकारा भवति तथा तेन साऽपि । बन्धुररमणीया इत्यत्र एकार्थो द्विरुक्तः शब्दस्तस्यैव सातिशयत्वं द्योतयति । तथा कलाप्रवेशेन-कलान्तश्चारेण चन्द्रकलेव-शशिषोडशांश इव उपचीयमाना-vaya'mAnA वृद्धि नीयमाना प्रभा-देहकान्तिर्यस्याः सा उपचीयमानप्रभा । यथा चन्द्रकला प्रतिपदि वर्तमाना सती कलाप्रवेशेन द्वितीयायां उपचीयमानप्रभा भवति, तथा तेन गर्भेण साऽपि । तथा उन्मीलत्-प्रादुर्भवत् यत् अंशुमालिमण्डलं-रविबिम्बं तेन प्रभातवेलेव-प्रभातसमय इव आनन्द्यमाना-हर्षं प्राप्यमाणा । यथा नवरविविम्बेन प्रभातवेला आनन्द्यते तथा तेन साऽपि। तथा अन्तः-मध्ये अर्थात्तरङ्गमालाया एव स्फुरन्-दीप्यमानो यो माणिक्यानां-रत्नानां कान्तिकलाप:-दीप्तिसमूहस्तेन रत्नाकरस्य-अब्धेस्तरङ्गमालेव-वीचिपंक्तिरिव उद्भासमाना-शोभमाना । यथा अन्तःस्फुरद्रत्नकान्तिवृन्देन रत्नाकरवीचिमाला भासते तथा तेन सा 'पीति । गच्छत्सु च केषुचिद्दिवसेषु सुवृत्ततुहिनाचलगण्डशैलयुगलमिव बालमयूरिक्रान्तम्, अनङ्गसौधशिखरद्वयमिव शेखरीकृतेन्द्रनीलकलशम्, उज्ज्वलरौप्यनिधानकुम्भयुग्ममिव भुजंगसंगतमुखम्', उल्लासिहंसमिथुनमिव चञ्चूत्खातपङ्किलकमलकोमलकन्दम् , ऐरावतमस्तकपिण्डपाण्डुरमुच्चचूचुकश्यामलिम्नाऽलंकृतमापूर्यमाणमन्तःक्षीरेण क्षणंमखिद्यत पयोधरद्वन्द्वमुद्वहन्ती । गच्छत्सु च केषुचिदिवसेषु गर्भानुभावात् सा-प्रियङ्गमञ्जरी ईदृशं पयोधरद्वन्द्वंकुचयुग्मं उद्वहन्ती-धारयन्ती क्षणं क्षणं-मुहूर्तं मुहूर्तं अखिद्यत-खेदमाप । किम्भूतम् ? अन्तः-मध्ये क्षीरेण-पयसा आपूर्यमाणं-भ्रियमाणं । अत एव पुनः किम्भूतम् ? ऐरावतमस्तकपिण्डवत्-सुरगजकुम्भस्थलवत् पाण्डुरं-श्वेतं, तथा उच्चचूचुकयोर्यः श्यामालिमा-श्यामत्वं तेन अलङ्कृतं-विभूषितं । एतावता अधः पाण्डुरा2, उपरि च नीलचूचुकराजितमस्तीति भावः । अथैतदाकृत्यैवोपमानान्याह-उत्प्रेक्ष्यते, बालमयूराभ्यामा 1. फलारम्भरस0 अनू. / 2. पाण्डुरं anu. / For Personal & Private Use Only Page #365 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: क्रान्तं-आश्रितं सुष्ठु वृत्तं - वर्तुलाकारं तुहिनाचलस्य - हिमाचलस्य गण्डशैलयुगलमिवपर्वतच्युतस्थूलपाषाणद्वन्द्वमिव । कुचयुगलस्य गण्डशैलयुगलं, चूचुकद्वयस्य च बालबर्हियुगमुपमानम् । तथा शेखरीकृतौ - अवतंसीकृतौ उपरि धृतौ इन्द्रनीलस्य - नीलमणेः कलसौ - कुम्भौ यस्मिंस्तत्तथाविधं, अनङ्गसौधस्य - काममन्दिरस्य शिखरद्वयमिव । अत्र कुचयुगस्य शिखरद्वयं, चूचुकद्वयस्य च इन्द्रनीलकुम्भद्वयमुपमानम् । तथा भुजङ्गाम्यांकृष्णाहिम्यां सङ्गतं-परिवेष्टितं मुखं यस्य तत्तथाविधं, उज्ज्वलं - दीप्यमानं रौप्यं-रूप्यघटितं निधानकुम्भयोर्युग्ममिव । कुचयुग्मस्य रौप्यघटद्वयं चूचुकद्वयस्य च कृस्स्न्न्भुज्ग्द्व्य्मुप्मान्म्। तथा चञ्चूभ्यां उत्खातौ - उत्पाटितौ पङ्किलौ - कर्दमवन्तौ कमलकोमलकन्दौ येन तत्, ईदृशं उल्लासिनशीलं हंसमिथुनमिव । कुचयुग्मस्य हंसमिथुनं चूचुकद्वयस्य च चञ्चूत्खातपङ्किलकमलकन्दद्वयमुपमानम् । 220 अथ प्रियङ्गुमञ्जरी गर्भानुभावाद् यद् यद् अभिललाष तत्तदाहबबन्ध च चन्द्रकलाङ कुरकवलने स्पृहाम् । abhilASamakarocca'caJcalacaJcarIkakulakalaravaramaNIyavikaca चूतवनविहारेषु । स्पर्शममन्यत बहु बहलमभ्यर्णावकीर्ण 3विकसितकमलवननिष्यन्दिमकरन्दबिन्दोर्मन्दतरतरङ्गसङ्गशीतल 'मलयमारुतस्य । चिन्तयांचकार5 चतुरुदधिलावण्यरसमास्वादयितुम् । abhyavAJchadatucchamazeSa'mamandamandaramanthAnamanthAnotpannamamRtamAtRpti पातुम् । बबन्धेति । पूर्वक्रियापेक्षया चशब्दप्रयोगः । च:- पुनः चन्द्रकलाङ्कुराणां कवलनेभक्षणे स्पृहां - वाञ्छां बबन्ध - अबघ्नात् अकरोदित्यर्थः । चः- - पुनश्चञ्चलचञ्चरीकाणां-चटुलभृङ्गाणां यत्कुलं तस्य कलरव :- मधुरस्वर स्तेन रमणीयं- रम्यं यद् विकचचूतवनं सविकासाम्रकाननं तत्र ये विहाराः - विचरणानि तेषु अभिलाषमकरोत् । तथा मन्दतरा:-1 शनैर्शनैर्वान् तथा तरङ्गाणां सङ्गेन- सम्पर्केण शीतल:- शीतो yo 1. mandatara: anU. / For Personal & Private Use Only www.jalnelibrary.org Page #366 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 221 मलयमारुतस्तस्य बहलं-निविडं स्पर्श बहु अमन्यत-बहुमानं आदरमदात् । पुनः पुनः तत्स्पर्श ववांछेत्यर्थः । किम्भूतस्य मारुतस्य ? अभ्यर्णे राज्याः समीपे अवकीर्णानि क्षिप्तानि विकसितकमलवनेभ्यो निस्यन्दिनः-क्षरणशीला मकरन्दबिन्दवो येन स तथा तस्य, कमलमधुबिन्दुवर्षिण इत्यर्थः । तथा चतुर्णा उदधीनां लावण्यरसं-लवणभावस्वादं आस्वादयितुं-अनुभवितुं चिन्तयाञ्चकार-व्यामृशत् । यदुत अहं तल्लावण्यरसमास्वादयामीति ववांछेत्यर्थः । तथा अतुच्छं-अद्भुतं अशेष-समस्तं अमन्दः-अनल्पो यो मन्दर एव-मेरुरेव मन्थानः-मन्थदण्डस्तेन यन्मथनं-विलोडनं तेनोत्पन्नं-जातं अमृतं-सुधां आतृप्ति-तृप्तिपर्यन्तं पातुमभ्यवाञ्छत् आचकांक्ष । / इत्यनेकधोत्पन्नगर्भप्रभावानुरूप दोहदसंपत्तिसंपन्नाधिककमनीयकान्तिरुल्लसद्बहलमृगमदजललिखितविचित्रपत्रभङ्गभव्यविपुलकपोलमण्डलेन मुखेन शशाङ्कमन्तः स्फुरत्कलङ्कमुपहसन्ती द्विगुणमवनिपतेस्तस्य प्रिया प्रियंगुमञ्जरी बभूव । / इति-अमुना प्रकारेण अनेकधा-बहुधा उत्पन्नानि गर्भप्रभावेण-गर्भानुभावेन अनुरूपाणि-योग्यानि अद्भुतानि यानि दोहदानि-दौ<Page #367 -------------------------------------------------------------------------- ________________ 222 दमयन्ती-कथा-चम्पू: तथाहीति । द्विगुणं प्रियत्वमेव दर्शयति सेति । सा-प्रियङ्गमञ्जरी तस्य-प्रतीतस्य भूपतेः-भीमस्य आह्लादं-आनन्दमकरोत् । या ह्यतिशयेन प्रिया भवति सैवानन्दं दृष्टा सती जनयतीति भावः । किम्भूता सा? समीपे स्थिता-अवस्थिता ज्येष्ठाः-वृद्धस्त्रियो ज्ञातप्रसवस्वरूपा यस्याः सा । तथा पयसा-क्षीरेण पूर्णी-भृतौ पयोधरौ-स्तनौ यस्याः सा । केव ? अग्रप्रावृडिव-अग्रं प्रावृषो अग्रप्रावृट-आषाढवर्षाः, यथा अग्रप्रावृट् भुवः परमोपकारिणीति भुवः पत्युराह्लादं करोति । किम्भूता अग्रप्रावृट् ? समीपे स्थितो ज्येष्ठ:-शुक्रो मासो यस्याः सा, तथा पयसा-जलेन पूर्णः पयोधरः-मेघो यस्याः सा ॥ 23 ॥ एवमविरतविविधवाञ्छोत्सवाविच्छेदकर्तरि भर्तरि, संज्ञयैवाज्ञाकारिण्यपारे परिवारे?, बहुभङ्गिभाग्योपभोग क्रमेणातिक्रामति कुत्रचित्काले3, कालकलाकुशलश्लाघनीये पूर्णप्राये प्रसवसमये, विलीनजात्यशातकुम्भभासि भास्वत्युदयमारोहति, हततिमिरासु दिक्षु क्षणमेकं सा प्रसववेदनाव्यतिकरमन्वभूत । एवं-अमुना प्रकारेण अविरतं-निरन्तरं विविधवाञ्छोत्सवानां-अनेकविधाभिलाषरुपोद्भवानां अविच्छेदकर्ता-पूरकस्तथाविधे भर्तरि-प्रिये सति । तथा संज्ञयैवभ्रूकराङ गुलिचालनादिरूपसङ्केतेनैव अपारे-अपर्यन्ते परिवारे-परिजने आज्ञां-आदेशं करोतीत्येवंशील आज्ञाकारी तस्मिन् सति, वक्तुमपि प्रयासं न कारयति, अपितु संज्ञयैव सर्व आदेशं क्रोतीत्य्र्थ्ः। तथा बहुभङ्ग्या-अनेकविच्छित्या भाग्यस्य शुभकर्मणो य उपभोग:-अनुभवस्तस्य क्रमेण-परिपाट्या कुत्रचित् काले-कस्मिंश्चित्समये अतिक्रामतिगच्छति सति । तथा कालकलासु-कालविशेषेषु त्रुटिलवमुहूर्तादि रूपेषु ये कुशलाःप्रवीणास्तेषां तैर्वा श्लाघनीयः-प्रशंस्यस्तस्मिन् प्रसवसमये-जन्मकाले पूर्णप्राये स्तोकमपूर्णे सति । तथा भास्वति-रवौ उदयं-उदयाचलमारोहति-आश्रयति सति । किम्भूते रवौ ? विलीनं-द्रवीभूतं जात्यं सदा करोत्पन्नं पत् शातकुम्भं-स्वर्णं तद्वत् पिङ्गा-पिङ्गला भाःकान्तिर्यस्य स तस्मिन् । "उदयः पर्वतोन्नत्योः" [3512] इत्यनेकार्थः । तथा दिक्षु हतानि-ध्वस्तानि तिमिराणि यत्र ईदृशीषु सप्रकाशासु सतीषु सा प्रियङ्गमञ्जरी एक क्षणंकालविशेषं नाडिकाषष्ठ्यंशं मुहूर्तं वा यावत् प्रसववेदनायाः-प्रसवव्यथायाः व्यतिकरंसम्पर्कं अन्वभूत-अनुबभूव । For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ तृतीय उछासः 223 ततश्च प्रभासंयोगिविख्यातं योग्यं नालस्यकर्मणः । पृथ्वीव पुण्यतीर्थं सा कन्यारत्नमजीजनत् ॥ 24 ॥ ततश्चेति । ततः प्रसववेदनामनुभूय प्रभेति । वृत्तम् । सा-प्रियङ्गमञ्जरी कन्यारत्नं अजीजनत्-प्रासूत । किम्भूतम् ? प्रभाया:-कान्तेः संयोगो विद्यते यस्मिस्तत्प्रभासंयोगि दीप्तिमदित्यर्थः । तथा विशेषेण ख्यातं-प्रसिद्धं । तथा नलस्य नृपतेरिदं नालं तस्य कर्मणः, अगण्यपुण्यात्मकस्य योग्यंउचितं नलस्य भोग्यमित्यर्थः । का ? किमिव ? पृथ्वी-भूः पुण्यतीर्थमिव । यथा पृथ्वी पुण्यतीर्थं प्रभासाख्यमजनयत् । किम्भूतं पुण्यतीर्थम् ? योगिभि:-योगमार्गरतैविख्यातं प्रसिद्धं, तत्र योगिन एव योगमभ्यस्यन्तीति तस्य तैः प्रसिद्धिः । तथा आलस्य-असारस्य कर्मणो न योग्यं किन्तु सारस्यैव-तपोध्यादेओग्याम् । अथवा आलस्य कर्मणो न योग्यं, किं तहि उद्यमक्रियाया योग्यं तदर्थं केनाऽपि न प्रमदितव्यमिति भावः ॥ 24 ॥ ___तत्र च दिवसे ऽविकसितकुमुदकुन्दकान्तकीर्तिसुधया धवलानि करिष्यत्येषा प्रवर्धमानास्मन्मुखानि2' इति प्रियादिव प्रसन्नाः समपद्यन्त दश दिशः । 'मा स्म पुनरस्मद्गुणानेषापहार्षीत्' इत्यपहृतैकैकसारगुणाः सभया नमस्यन्त इव तस्यै कुसुमाञ्जलिममुञ्चश्चेन्द्रादयो3 देवाः । स्वकान्तिसर्वस्वापहारभयादिव दिवि ननृतुरप्सरसः । 'किमस्याः सममुत्पन्नमन्यदपि' कन्यारत्नम्' इत्यन्विष्यन्त इव परितः परिबभ्रमुः सुरभयः समाः समीरणाः । तत्र च दिवसे-कन्याजन्मदिने दश-दशसंख्या दिशः प्रसन्नाः-स्फुटावकाशाः smpdynt-जाताः। कस्मादिव ? उत्प्रेक्ष्यते, विकसितानि-प्रफुल्लानि यानि कुमुदानिश्वेतपद्मानि कुन्दाश्च-पुष्पविशेषास्तद्वत् कान्ता-विशदा कीर्तनीया-प्रशंसनीया या कीर्तिः सैव सुधा तया कृत्वा एषा-दमयन्ती प्रवर्द्धमाना सती अस्मन्मुखानि धवलानि करिष्यति इति प्रियादिव-अभीष्टादिव । अन्योऽपि इतः प्रियं? प्राप्स्यामीत्याकलय्य पुराऽपि प्रसन्नो भवत्येव तथा एता दिशोऽपि । तथा च इन्द्रादयो देवास्तस्यै-कन्यायै कुसुमाञ्जलि अमुञ्चन्-अवर्षन् । उत्प्रेक्ष्यते, एषा-कन्या पुनः-भूयो अस्मद्गुणान्-कलादीन् मा स्म 1. प्रियां अनू. / For Personal & Private Use Only Page #369 -------------------------------------------------------------------------- ________________ 224 दमयन्ती-कथा-चम्पू: अपहार्षीत्-मा अपहरतु, इति-हेतोः अपहृतः-कन्यया गृहीतः एकैकः सारगुणो येषां ते, ईदृग्विधाः सभया नमस्यन्त इव । अन्यस्याऽपि कस्यचित् किञ्चित्सारवस्तु केनचित् बलवताऽपहृतं भवति तदा अन्यवस्तुरक्षायै स तं सभयो नमस्यन् पुष्पादिभिस्तत्पूजां कुरुते तथैते देवा अपि । वस्तुतस्तु तद्भाग्यादेव नभसः पुष्पवृष्टिर्बभूव, परं तत्र कविरित्थमुत्प्रेक्षां चकार-मा स्म अपहार्षीदिति । "अत्र मा शब्देन निषेध उच्यते, स्मशब्देन त्रास एव द्योत्यते" इति क्रियारत्नसमुच्चये [ ] / तथा अप्सरसः-देवाङ्गनाः दिवि-आकाशे ननृतुःअनृत्यन् । उत्प्रेक्ष्यते, स्वकान्तिरेव-निजदेहदीप्तिरेव यत्सर्वस्वं-सर्वधनं तस्य यो अपहार:अपहरणं तस्य यद्भयं तस्मादिव माऽस्माकं कान्तिसर्वस्वमियमपहरतु, इति भीत्या ननृतुः । नर्त्तनेन हि प्रसन्ना भविष्यतीति, ततो न अपहरिष्यतीति भावः । तथा सुरभयः-सौरभ्यवन्तः समाः-अनुकूलाः समीरणाः परित:-सर्वत, प्रिब्भ्र्मुः-प्रिभ्रान्ताः। उत्प्रेक्ष्यते, किं अस्याः कन्याया सम-तुल्यं, अन्यदपि कन्यारत्नमुत्पन्नमित्यन्विष्यन्त इव-विलोकयन्त इव, कन्यारत्नाऽन्वेषिणो हि सुरभयः-सौरभ्यवन्तः समाः-सश्रीकाश्च काम्या भवन्ति । किं बहुना - अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् । जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ 25 ॥ किम्बहुना-किं बहूक्तेन अमन्देति । वृत्तम् । तस्याः-दमयन्त्या जन्मनि उत्सव:-महस्तस्मिन् जगत्पीतं-आस्वादितं अमृतं येन ईदृशमिव अभवत् । पीतामृतत्वस्यैव स्वरूपमाह-किम्भूतं जगत् ? अमन्दः-अतुच्छ: आनन्दस्य-प्रमोदस्य निष्पन्दः-चेष्टा यस्य तत् । तथा अपास्तः-मुक्तः अन्यक्रियायाः जन्मोत्सववीक्षणात् अपरकर्मणः क्रम:-परिपाटी येन तत् । सर्वोऽपि लोके जन्मोत्सवमेव वीक्ष्यते, तेन अन्यत्कर्म कुरुत इत्यर्थः । अन्योऽपि हि यः पीतामृतो भवति स अमन्दानन्दमयो भवति । अमृतपानात् अन्यां क्रियां च कामपि न कुरुते तथेदं जगदपि ॥ 25 ॥ अथ बहोः कालादनुरूपप्रौढप्रहरणप्राप्तिप्रीतहृदयेनास्फोटितमिव सकलजगद्विजयव्यवसायसाहसिकेन कुसुमसायकेन, चिरादुचिताश्रयलाभ मुदितमनसा स्फूर्जितमिव शृङ्गाररसेन, शुचिकाशकुसुमहास्येन योग्यसहकारिकारणोयलम्भपूर्णमनोरथेन वल्पितमिव वसन्तमासेन, 1. अपि नास्ति अंनू. / For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ 225 तृतीय उवासः निजकर्मणः सफलतां मन्यमानेनोच्छ्वसितमिव मलयानिलेन, चिरकालोपलब्धश्लाघ्याधारतया' हसितमिव रूपसंपदा, विलसितमिवर लावण्यलक्ष्म्या, प्रनृत्तमिव समस्तस्त्रीलक्षणाधिदेवतया, कलकलितमिव कान्तिकलापश्रिया । ___ अथ-अनन्तरं बहोः कालात्-चिरात् अनुरूपं-योग्यं प्रौढं-प्रगल्भं यत्प्रहरणंदमयन्तीलक्षणमायुधं तस्य प्राप्त्या प्रीतं-तुष्टं हृदयं-मनो यस्य स तेन, कुसुमसायकेनकामेन आस्फोटितमिव समुल्लसितमिव । अन्योऽपि यश्चिरात् किञ्चिदिष्टं लभेत तदा स समुल्लसति, तथा कामेनाऽपि दमयन्तीलाभात् समुल्लसितम् । किम्भूतेन कामेन ? सकलस्य-समस्तस्य जगतः-विश्वस्य विजये-वशीकरणे यो व्यवसाय:-उद्यमस्तत्र सहसाअविमर्शात्मकेन बलेन वर्तत इति । साहसिकस्तेजः "ओजः सहोम्भसा वर्तते ठक्" [pA0 sU0 4 / 4 / 27] इति ठक् । यद्वा, साहसं-धाष्ट्यं विद्यते यस्याऽसौ साहसी इनन्तस्ततः "स्वार्थे कः" [ ] साहसिकस्तेन । तता शृङ्गाररसेन स्फूर्जितमिव-विलसितमिव । किम्भूतेन ? चिरात्-बहुना कालेन उचितः-योग्यो य आश्रयः-दमयन्तीलक्षणं स्थानं तस्य लाभेन प्राप्त्या मुदितं-हृष्टं मनो यस्याऽसौ तेन । यथाऽहं दमयन्तीमाश्रयिष्यामीति हृष्टं मनसा । तथा वसन्तमासेन वल्गितमिव-कूदितमिव । किम्भूतेन ? शुचीनि-धवलानि यानि काशकुसुमानि तदानीमेव तेषां सम्भवात्, तान्येव हास्यं यस्याऽसौ शुचिकाशकुसुमहास्यस्तेन । पुन: किम्भूतेन ? योग्यं-स्वस्योचितं यत्सहकारिकारणं दमयन्तीरूपं, यथा वसन्तेन काम उद्दीप्यते तथा दमयन्त्यापि आलम्बनरूपत्वात् तस्याः तस्य उपालम्भः-2 प्राप्तिस्तेन पूर्णः मनोरथ:-अभिलाषः कामोद्दीपनरूपो यस्य स तेन । मुख्येनाऽपि कारणेन सहकारिकारणं विना कार्यभुत्पादयितुं दुःशकं, तेन दमयन्तीरूपं सहकारिकारणं प्राप्य पूर्णमनोरथः सन् वसन्तो वल्गतीति । तथा निजकर्मणः-विरहवेदनोत्पादकतारूपस्य सफलतां-कृतकृत्यतां मन्यमानेन-जानता मलयानिलेन-मलयवायुना उच्छ्वसितमिव । मलयानिलेन ज्ञातं यदीयं दमयन्ती समुत्पन्ना तर्हि अस्याः विरहव्यथां जनयित्वा स्वकर्मणः साफल्यं प्राप्स्यामीति उच्छ्वसितम् । तथा चिरकालेन उपलब्धः-प्राप्तः श्लाघ्यः आधारःदमयन्तीरूपो यया सा, ईदृश्या रूपसम्पदा हसितमिव-रूपसम्पदा व्यकि, इयं तं अनेहसं काऽपि तादृश्यभूद् यामहं संश्रयामि, अथेयं दमयन्ती चेज्जाता तर्हि अहं एतामाश्रयिष्यामीति हर्षेण हसितम् । अन्योऽपि आश्रयलाभात् हृष्टः सन् हसतीति । तथा लावण्यलक्ष्म्या-सौन्दर्यश्रिया विलसितमिव । तथा समस्तानां स्त्रीलक्षणानां अधिदेवतया 1. अथाऽहं अनू. / 2. उपलम्भः अनू. / 3. उच्छ्वसितिमिव-उल्लसितामिव अनू. / For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः अधिष्ठातृदेव्या प्रतृप्तमिव ताण्डवितमिव, शुभ्राश्रयलाभात् । तथा कान्तिकलापस्य - दीप्तिसमूहस्य श्रिया - लक्ष्म्या कलकलितमिव - कोलाहलित मिव । कान्तिकलापश्रियाऽचिति यदि मामप्याश्रयिष्यामीति हर्षात् कोलाहलश्चके । किं बहुना - 226 सर्गव्यापारखिन्नस्य बहोः कालाद्विधेरपि । आसीदिमां विनिर्माय श्लाध्यः शिल्पपरिश्रमः ॥ 26 ॥ किम्बहुना - किं बहुतेन सर्गेति । वृत्तम् । सर्गस्य-सृष्टेर्यो व्यापारः - करणं तेन खिन्नस्य - श्रान्तस्य विधेरपिब्रह्मणोऽपि बहोः कालात् - चिरात् इमां दमयन्तीं विनिर्माय निष्पाद्य शिल्पपरिश्रमः श्लाघ्यः-वर्णनीयः आसीत् अन्यस्मिन् समस्तेऽपि निर्मिते न विधेः शिल्पपरिश्रमः श्लाघ्योऽभूत् अस्यां च निष्पादितायां स श्लाघ्यतामलभत । यदियं विधेः सृष्टिः श्रेयसी यस्यामीदृशी दमयन्ती अजायतेति ॥ 26 ॥ एवमस्याः सततविस्तीर्णस्वर्णपूर्णपात्रपूजितपूज्यद्विजन्मनि जन्मनि संपन्ने नामकर्मसमये संमान्य मान्यजनं जनेश्वरो वरप्रदानमनुस्मृत्य दमनकमुनेः 'दमयन्ती' इति नाम प्रतिष्ठितवान् । एवं - अमुना प्रकारेण अस्या:- दमयन्त्याः जन्मनि सम्पन्ने प्राप्ते नामकर्मणः समयेअभिधानदानप्रस्तावे मान्यजनं - पूज्यलोकं सम्मान्य- पुष्पफलताम्बूलादिभिरभ्यर्च्य जनेश्वरःराजा भीम: दमनकमुनेर्वरदानमनुस्मृत्य - विचार्य दमयन्तीति नाम प्रतिष्ठितवान्- स्थापितवान् । किम्भूते जन्मनि ? सततं निरन्तरं विस्तीर्णानि विपुलानि स्वर्णैः पूर्णानि यानि पात्राणि - भाजनानि तैः पूजिता:-सत्कृताः पूज्या द्विजन्मान:- ब्राह्मणाः यस्मिंस्तत् तस्मिन् । यज्जन्मनि विप्रेभ्यः स्वर्णपूर्णानि पात्राणि अदीयन्तेत्यर्थः । क्रमेण च प्रचुरामृतरससिक्ता इव सुकुमाराः प्रसर्तुमारभन्ताङ्गावयवपल्लवाः, चकार च चञ्चच्चामीकररुचिरुचिराङ्गणमणिवेदिकासु कैश्चिद्दिवसैरनुच्चचरणप्रचारचापल्यलीलाः 4, सहासमकरोत्परिजनं जनयन्ती बालके ली : 5, स्वच्छन्दमानन्दयांचकार पितरं तरङ्गभङ्गिरङ्गितेन 6, जननीमजीजनज्जातविस्मयां" स्मितमुग्धदुग्धस्निग्ध' दर्शितदन्तकान्तिकुन्द 1 For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वास: पुष्पमनिष्पन्नाक्षरमल्पाल्पं जल्पन्ती । क्रमेण च-दिनपक्षमासाद्यतिक्रमपरिपाद्या अस्याः सुकुमाराः - कोमला: अङ्गावयवपल्लवाः-शरीरावयवरूपकिसलयानि प्रसतु वर्द्धितुं आरभन्त - प्रवर्तन्ते स्म । उत्प्रेक्ष्यते, प्रचुरामृतरसेन सिक्ता इव यथा अमृतेन जलेन सिक्ताः पल्लवाः वर्द्धन्ते तथा तदङ्गावयपल्लवा अपि । तथा कैश्चिद्दिवसै: - कियद्भिर्वासरैः चञ्चत्-दीप्यमानं यच्चामीकरं स्वर्णं तस्य या रुचिः - कान्तिस्तया रुचिरं मनोज्ञं यदङ्गणं-अजिरं तत्खचितत्वात्, तत्र या मणिवेदिका - मणिनिबद्धसंस्कृतभूमयस्तासु अनुच्चाभ्यांऊर्ध्वमनुक्षिप्ताभ्यां चरणाभ्यां यः प्रचार:- गमनं तस्मिन् या चापल्यलीला चञ्चलताविलासस्तां चकार । तथा कैश्चिद्दिवसैः बालकेली:- बालक्रीडाः जनयन्ती सती परिजनंतत्सेवानुवर्त्तिनं लोकं सहासं- हास्योपेतमकरोत्, बालकेलिं विधाय परिजनं अहासयदित्यर्थः । तथा कैश्चिद् दिवसैः स्वच्छन्दं - स्वेच्छया तरङ्गभङ्गिवत्-वीचिविच्छित्तिवत् यद् रङ्गितं गमनं तेन पितरं भीमं आनन्दयाञ्चकार - अहर्षयत् । तथा कैश्चिद् दिवसैः जननींप्रियङ्गुमञ्जरीं जातो विस्मय:- आश्चर्यं यस्या सा तथाविधामजीजनत् उत्पादयामास, आश्चर्यवन्ती चकारेत्यर्थः । किं कुर्वती ? स्मितेन मुग्धा - रम्या तथा दुग्धवत् स्निग्धा - चिक्कणा दर्शिता - प्रकटिता या दन्तकान्तिः सैव उज्ज्वलत्वात् कुन्दपुष्पमिव यत्र कर्मणि, ईदृशं यथा भवति तथा न निष्पन्नानि - स्फुटीभूतानि अक्षराणि यत्र, ईदृशं अव्यक्ताक्षरं यथा भवति तथा अल्पाल्पं- स्तोकं स्तोकं जल्पती - भाषमाणा । अल्पाल्पमिति एकं बहुव्रीहिवदिति पूर्वपदेसु लोपः । किं बहुना - अपि रेणुकृतक्रीडं नरेऽणुक्रीडयान्वितम् । तस्याः प्रौढं शिशुत्वेऽपि वयो वैचित्र्यमावहत् ॥ 27 ॥ किम्बहुना - किं बहूक्तेन अपीति । रेणुना कृता क्रीडा यत्र तत्, तथा कस्तवां परिणेष्यति ? त्वं कस्मै दातव्या ? इत्याद्युक्तिभिर्नरेषु पुंसि विषये अणुक्रीडयान्वितं - अल्पकौतुककरं तस्यां सम्बन्धि वय: शिशुत्वेऽपि-शैशवेपि प्रौढं - प्रगल्भं वैचित्र्यमावहत् - दधौ । अपि :- विरोधार्थः, सचेत्थं यो रेणुना कृता क्रीडा येन ईदृशो स रेणुक्रीडया अन्वितः कथं न भवेत् ? किन्तु रेणुक्रीडासहित eva bhavet ॥ 27 // 227 For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ 228 दमयन्ती-कथा-चम्पू: एवमियम नवरतस्वैरविहारहारिणि क्रमेणातिक्तामतिशैशवे वयसि पितुर्नियोगाद्गुरूपदेशात्साधुवृद्धसंवासाबुद्धिविकासाच्च नातिचिरेण, प्राप्ता नैपुण्यं पुण्यकर्मारम्भेषु, जाता प्रवीणा वीणासु, निराकुला कुलाचारेषु, कुशला शलाकालेख्येषु3, विशारदा शारिदायेषु, सप्रबन्धा' प्रबन्धालोचनेषु, चतुरा चातुरानाथजनचिकित्सासु' / किं चान्यत् - अकरोदनालस्यं लास्ये, प्राप प्राधान्यं धन्योचितव्यवाहरेषु, वैचित्र्यं चित्रेषु, चातुर्यं तौर्यत्रिके, कौशल्यं शल्योद्धारे, पाटवं पटहवादने, वैमल्यं नवमाल्यग्रथने, प्रागीत्यं गीत्याम्, प्राकाम्यं कामकथायाम् । ___ एवं-अमुना प्रकारेण अनवरतं-निरन्तरं यः स्वैरविहारः-स्वेच्छया विचरणं तेन हारिणि-मनोज्ञे शैशवे वयसि क्रमेण सूर्यपरिस्पन्दपरिपाट्या अतिक्रामति-गच्छति सति पितुर्नियोगात् इत्थं कुरु, इत्थं वद, इत्थं गच्छेत्यादिरूपात्-प्रेरणात्, तथा गुरूणां-शिल्पाचार्याणामुपदेशात्-शिक्षावचनेन, तथा साधुभिः-सभ्यैर्वृद्धैः सह संवासात्-अवस्थानात्, तथा बुद्धिविकासाच्च-स्वीयमत्युद्बोधात् नातिचिरेण-स्तोकेनैव कालेन पुण्यकर्मणां-दानादीनां ये आरभ्याः-उपक्रमास्तेषु नैपुण्यं-प्रावीण्यं प्राप्ता, पुण्यकर्मारम्भे कुशला जातेत्यर्थः । तथा वीणासु प्रवीणा-दक्षा जाता । तथा कुलाचारेषु-स्वान्वयविधेयेषु कर्मसु निराकुलाअव्याकुला, तत्र प्रसक्तेत्यर्थः । तथा शलाकया-आलेख्यकूर्चिकया यानि लेख्यानि चित्राणि तेषु कुशला-चतुरा । तथा शाराणां-छूतोपकरणानां या दानानि तेषु विशारदा-कोविदा । "शारः शम्बलवातयो । , द्यूतस्य चोपकरणे" [2 / 473-474] इत्यनेकार्थः । "दायो दाने यौतकादिधने सोल्लण्ठभाषणे । विभक्तव्यपितृव्ये" [2 / 93] इत्यनेकार्थः । तथा प्रबन्धानां-पूर्वनृपादिसम्बन्धानां आलोचनेषु-विमर्शनेषु सप्रबन्धा सह प्रकृष्टेन बन्धेन-रचनया विद्यत इति सप्रबन्धा, समूलं तत्प्रबन्धान् विचारयतीत्यर्थः । तथा आतुराः-रोगादिना पीडिताः अनाथा:-अस्वामिनो ये जनास्तेषां चिकित्सासु-प्रतिक्रियासु चतुरा च-अभिज्ञा । किञ्च-पुनः अन्यत्-अपरं लास्ये-नृत्ये अनालस्यं-उद्यममकरोत् । तथा धन्यानांपुण्यवतामुचिता-योग्या ये व्यवहारा:-अनुष्ठानानि तेषु प्राधान्यं प्राप, सद्व्यवहारानाचरदित्यर्थः । तथा चित्रे-आलेख्ये वैचित्र्यं-विचित्रतां प्राप । तथा तौर्यत्रिके-गीतनृत्यवाद्यत्रयरूपे चातुर्य-पाटवं प्राप । तथा शल्योद्धारे-निखातशल्यस्याकर्षणे कौशल्यं-दक्षतां प्राप्। तथा पटहवादने पाटवं-पटुतां दक्षत्वं प्राप । तथा नवमाल्यस्य-नव्यमालाया grathane For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 229 सन्दर्भणे वैमल्यं-वैशद्यं प्राय । तथा गीत्यां-गाने प्रगीता-प्रसिद्धा तस्या भावः प्रागीत्यं प्राप्। तथा कामकथायां प्राकाम्यं-इच्छानभिघातत्वं प्राप । किं बहुना न तत्काव्यं न तन्नाट्यं न सा विद्या न सा कला । यत्र तस्याः प्रबुद्धाया बुद्धिर्नैव व्यजृम्भत ॥ 28 ॥ किम्बहुना-किं बहूक्तेन नेति । तत्काव्यं-सर्गबन्धो न, तन्नाट्यं-भरतादिशास्त्रं न, सा विद्या न, सा कला न, यत्र-काव्यादिषु तस्याः-दमयन्त्याः प्रबुद्धाया:-ज्ञाततत्त्वायाः सत्या बुद्धिः-शेमुषी नैव व्यजृम्भत-न विकाशं अलभत । सर्वत्राऽपि काव्यादिषु बुद्धिः प्रससारेत्यर्थः । / 28 ॥ __ एवमस्याः शैशव एव निजजरठप्रज्ञातज्ञातव्य वस्तु-विस्तरायाः3 क्रमेण तिलकभूतं नूतनचूतवनमिव वसन्तप्रवेशप्रथम पल्लवोल्लासेन, प्रत्यग्रधनसमयमहीमण्डलमिवामन्दविदलत्कन्दलकलापेन केसरिकिशोरकण्ठपीठमिव नवकेसराङ कुरोद्गारेण, करिकलभकपोलस्थलमिव प्रथममदोभेदेन, निशावसाननभस्तलमिव प्रभातप्रारम्भप्रभाप्रभावेण, सरःसलिलमिव विदलित कोमलकमलकान्तिसंतानेन, मनोहारिणा संसारसारभूतेनाभूष्यत प्रधानं वयः कान्ततरतारुण्यावतारप्राक्प्रारम्भेण । एवं-अमुना प्रकारेण शैशव एव-बाल्यावस्थायामेव निजजरठप्रज्ञया-आत्मीयप्रौढबुद्ध्या प्रज्ञात:-अवबुद्धः ज्ञातव्यवस्तूनां-ज्ञेयपदार्थानां विस्तर:-प्रपञ्चो यया सा सस्याः, अस्याः-दमयन्त्याः क्रमेण-शैशवातिक्रमपरिपाट्या कान्ततरं-अतिशयेन कमनीयं यत्तारुण्यंयौवनं तस्य योऽवतार:-प्रादुर्भावस्तस्य यः प्राक्प्रारम्भः-प्रथमोपक्रमस्तेन तिलकभूतंतिलकोपमानंप्रधानं वयः-कालावस्था अभूष्यत-अलंक्रियत2 / किम्भूतेन ? मनोहारिणाचारुणा तथा संसारे सारभूतः-प्रधानभूतस्तेन । केन ? किमिव ? वसन्तस्य-मधोः प्रवेशे आदौ यः प्रथम:-पूर्वः पल्लवोल्लास:-किसलयोद्गमस्तेन नूतनचूतवनमिव-नव्याम्रकाननमिव । यथा वसन्तप्रवेशप्रथमपल्लवोल्लासेन नूतनचूतवनं भूष्यते । तथा अमन्दानिअनल्पानि विदलन्ति-विकसन्ति यानि कन्दलानि-प्ररोहास्तेषां यः कलापः-समूहस्तेन, 1. तिलकोपमं अनू. / 2. अलमक्रियत अनू. / For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ 230 दमयन्ती-कथा-चम्पू: प्रत्यग्रघनसमये-प्रथममेघागमावसरे यन्महीमण्डलं-भूतलं तदिव, यथा तेन तद्भूष्यते । तथा नवकेसराङ्कराणां सप्रभसिंहस्कन्धरोमप्ररोहाणां य उद्गार:-उल्लासस्तेन केसरिण:-सिंहस्य यः किशोरः-शिशुस्तस्य कण्ठपीठमिव । यथा नवकेसराङ्करोद्गारेण केसरिकिशोर-कण्ठपीठं भूष्यते । "केसरो नागकेसरे । तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्" [3 / 578-579] इत्यनेकार्थः । तथा प्रथममदोद्भदेनाभिनवदाननिर्गमेण करिकलभस्य-दन्तिपोतस्य कपोलस्थलमिव । यथा प्रथममदोद्भेदेन करिपोतगण्डस्थलं भूष्यते । तथा प्रभातप्रारम्भे-अहर्मुखमुखे य: प्रभायाः-दीप्तेः प्रभावःशक्तिस्तेन निशावसाने-रात्रिप्रान्ते यन्नभस्तलं तदिव । यथा प्रभातप्रारम्भप्रभाप्रभावेण निशावसाननभस्तलं भूष्यते । "प्रभावस्तेजसि शक्तौ" [31741] इत्यनेकार्थः । तथा विदलन्ति-विकसन्ति कोमलानि-मृदूनि यानि कमलानि तेषां य: कान्तिसन्तान:शोभाप्रवाहस्तेन सर:सलिलमिव-सरसीजलमिव । यथा विदलत्कोमलकमलकान्तिसन्तानेन सर:सलिलमिव-सरसीजलमिव । यथा विदलत्कोमलकमलकान्तिसन्तानेन सर:सलिलं भूष्यते, तथा तेन तदपि । ततश्च - परिहरति वयो यथा यथाऽस्याः, स्फुरदुरुकन्दलशालि बालभावम् । द्रढयति धनुषस्तथा तथा ज्यां, स्पृशति शरानपि सज्जयन्मनोभूः ॥ 29 ॥ ततश्चेति । तत:-अनन्तरम् परिहरतीति । यथा यथा अस्याः-दमयन्त्याः स्फुरत्-विकसत् उरु-बृहत् यत्कन्दलं-प्ररोहस्तद्वत् शालते-शोभते यत्तथाविधं वयो बालभावं-शैशवं परिहरति-त्यजति तथा तथा मनोभूः-काम: धनु:-चापं दृढं करोति, धनुषो द्रढयति । अत्र कर्मण्यपीति केचिद् यथा "भजे शम्भोश्चरणयोः" [ ] इति प्रक्रियाकौमुदीवचनात् कर्मण्यपि स्स्स्स्त्थी। तथा शरानपि सज्जयन्-सज्जीकुर्वन् सन् ज्यां-प्रत्यञ्चां स्पृशति । कामः प्रागल्भ्यं प्राप्नोतीति भावः ॥ 29 ॥ For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ 231 तृतीय उच्छ्वासः अपि च - मुञ्चन्त्याः शिशुतां भरादवतरत्तारुण्यमुद्राङ्कित - स्फारीभूतनितान्तकान्तवपुषस्तस्याः कुरङ्गीदृशः । उन्मीलत्कुचकाञ्चनाब्जमुकुलं यूनां मुहुः पश्यतां, बाह्वोरन्तरमन्तरायसदृशा मन्ये निमेषा अपि ॥ 30 ॥ अपि न-पुनः मुञ्चन्त्या इति । शिशुतां-शैशवं मुञ्चत्या:-त्यजन्त्यास्तस्या, कुरङ्गीदृशो दमयन्त्याः बाह्वोरन्तरं-मध्यं हृदयं मुहुः-वारंवारं पश्यतां-अवलोकयतां यूनां-तरुणानां निमेषा अपिअक्षिसंकोचा अपि अन्तरायसदृशा चित्रोपमाः1, अहमेवं मन्ये-सम्भावयामि यदि निमेषा न भवेयुस्तदा निरन्तरं ते-तहृदयं पश्यन्तीति । एतावता प्रेक्ष्यस्य अद्भुतत्वं निवेदितम् । किम्भूतायास्तस्याः । भरात्-अतिशयेन अवतरत्प्रादुर्भवत् यत्तारुण्यं तदेव मुद्रा-लाञ्छनं तथा अङ्कितं-चिह्नितं तथा स्फारीभूतं-विपुलीभूतं, तथा नितान्तकान्तं-अतिकमनीयं पश्चात् कर्मधारयः, ईदृशं वपुः-शरीरं यस्याः सा तस्याः । "स्फारस्तु स्फुरकादीनां बुबुदे विपुलेऽपि च" [2 / 479] इत्यनेकार्थः । किम्भूतं बाह्वोरन्तरम् ? उन्मीलती-विकसती कुचावेव काञ्चनाब्जमुकुले-स्वर्णकमलकुड्मले यत्र तत् उन्मीलत्कुचकाञ्चनाब्जमुकुलं । मन्ये इत्यव्ययं उत्प्रेक्षायाम् ॥ 30 ॥ ततश्च -2 तत्तस्याः कमनीयकान्तविजितत्रैलोक्यनारीवपुः, शृङ्गारस्य निकेतनं समभवत्संसारसारं वयः । यस्मिन्विस्मृतपक्ष्मपालिचलनाः कामालसा दृष्टयो, नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ 31 ॥ तदिति । तस्याः-दमयन्त्याः तद्वयः-तारुण्यं संसारे सारं-प्रधानं समभवत्-जातम् । किम्भूतं वयः ? कमनीयकान्त्या-सुन्दरदीप्त्या कृत्वा विजितानि त्रैलोक्यनारीणां वपूंषितनवो येन तत् । पुनः किम्भूतम् ? शृङ्गारस्य निकेतनं-गृहम् । यस्मिन् वयसि यूनांतरुणानां कामेन अलसा-मन्थरा दृष्टयः पतिताः सत्यः पुनः-भूयो नो उत्पतन्ति 1. विघ्नोपमाः अनू. / For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ 232 दमयन्ती-कथा-चम्पू: नोच्चैर्भवन्ति न निवर्तन्त इत्यर्थः । कस्मिन् ? के इव ? पाशे-बन्धनग्रन्थौ शकुन्ता इवपक्षिण इव । यथा पाशे पतिताः शकुन्ता नोच्चैर्भवितुं शक्नुवन्ति, तथेमा दृष्टयोऽपि । किम्भूता दृष्टयः ? विस्मृतं-तद्रूपदर्शनरसिकत्वेन नष्टं पक्ष्मपाल्यो:-नेमरोमप्रान्तयोश्चलनं यासां ता अनिमिषा इत्यर्थः ॥ 31 ॥ अपि च - आबध्नत्परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाहिः, कुर्वञ्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोन्सर्पतीवोल्बणं? लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ 32 ॥ अपि च-पुन: आबेति । तन्वङ्ग्याः -दमयन्त्याः काञ्चनशिलावत् कान्ते-कमनीये कपोलस्थले लावण्यं-नयनलेआं स्निग्धत्वं परिनृत्यतीव, तथा हसतीव-हास्यं करोतीव, तथा उल्वणंप्रकटं यथा भवति तथा उत्सर्पतीव-मूर्छतीव, तथा ललतीव-विलसतीव । एतावता तदाधिक्यं दर्शितम् । किं कुर्वत् ? अलं-अत्यर्थं वक्त्रेन्दुबिम्बाबहिः-परितः परिवेषमण्डलंकान्तिपरिधिं आबध्नत्-कुर्वत् । पुनः किं कुर्वत् ? चम्पकस्य जृम्भमाणा-विकसन्ती या कलिका तथा या कर्णावतंसक्रिया-कर्णोत्तंसशोभा तां कुर्वत्-विदधत् । यथा चम्पककलिकया कर्णावतंसक्रिया क्रियते तथा लावण्येनैव चम्पककलिकाकर्णावतंसक्रिया क्रियत इति । लावण्येणैव तच्छोभा विधीयत इत्यर्थः ॥ 32 ॥ ___एतदाकर्ण्य राजा रञ्जितस्त्कथया पुनरुदञ्चदुच्चरेरोमाञ्चकञ्चुकितकायस्तत्कालमेवान्तःस्फुरन्मन्मथमनोरथभरभज्यमानमानसस्तं हंसमपृच्छत् ॥ राजा-नलः एतत्-दमयन्तीस्वरूपनिरूपकं' हंसोक्तं वचनकदम्बकं आकर्ण्य-श्रुत्वा तत्कथया-दमयन्तीकथया रञ्जितः-आवर्जितः सन् पुनः-भूयस्तं भैमीवृत्तान्तं हंस प्रति पप्रच्छ-पृष्ठवान् । पृच्छिर्द्विकर्मकः । किम्भूतः ? उदञ्चन्तः-तद्वार्ताश्रवणान्निर्गच्छन्तः उच्चा ये रोमाञ्चाः-पुलकास्तैः कञ्चकितः-परिहितकञ्चुक: कायः-देहो यस्याऽसौ उदञ्चदुच्चरो 1. निरूपक0 अनू. / For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ 233 तृतीय उच्छ्वासः माञ्च कञ्चुकितकायः । तथा तत्कालमेव-तत्कथाश्रवणसमकालमेव अन्तः-चेतसि स्फुरन्त:-विलसन्तो ये मन्मथमनोरथा:-कामाभिलाषास्तेषां भरेण-अतिशयेन भज्यमानंपीड्यमानं मानसं-अन्तःकरणं यस्य सः । "भरोऽतिशयभारयोः" [2 / 456] इत्यनेकार्थः । "पक्षिराज ! राजीववनावतंस ! हंस ! पुनः कथ्यतां तस्याः संप्रति व्योवृत्त्वृत्तान्त्व्य्तिक्र्ः"| इत्युक्तः पुनरेष' taM2 बभाषे । ___"देव, किमेकोऽस्मद्विधः3 पक्षी क्षीरतरङ्गधवललोचनां तां वर्णयेत् यस्या: सर्वदेवमय इवाकारो विभाव्यते । हे पक्षिराज ! हे पक्षिश्रेष्ठ ! राजीववने अवंतस इव विभूषकत्वात्शेखर इव यः स तस्य सम्बोधने हे राजीववनावतंस !-हंस ! तस्याः-दमयन्त्याः सम्प्रति वयसि-यौवने वृत्तः जातो यो वृत्तान्तव्यतिकरः-वार्तासम्बन्धः स त्वया कथ्यताम् । इति-अमुना प्रकारेण उक्त:-कथितः । एष-हंसः पुनर्बभाषे-उवाच । हे देव ! एक:-केवलः अस्मद्विधः-अस्मत्सदृक्षः पक्षी क्षीरतरङ्गवत्-क्षीरोदधिवीचिवत् धवले लोचने यस्याः सा तां क्षीरतरङ्गधवललोचनां, तां-दमयन्तीं किं वर्णयेत् ?किं स्तुवीत ? स्तवनाऽशक्यत्वे हेतुमाह-यस्या:-दमयन्त्याः सर्वदेवमय इव आकार:आकृतिविभाव्यते-दृश्यते । तथाहि सुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवा:6, सधाकान्ति स्मितम्, अरुणो दन्तच्छदः, भास्वन्तो दन्ताः, सकृष्णाः केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनाभोगः, पृथ्वी जघनस्थली, सुरभिनिःश्वासः, सुगन्धवाहः प्रस्वेदः, सश्रीकः सकलाङ्गभोगः । तथाहीति । सर्वदेवमयत्वमेव दर्शयतियस्या: दृष्टिं सुतारा-शोभनकनीनिका; पक्षे सुमेरुवत् सुतारादेवी । तथा कटाक्षा: For Personal & Private Use Only Page #379 -------------------------------------------------------------------------- ________________ 234 दमयन्ती-कथा-चम्पू: अपाङ्गदर्शनानि सकामा:-'पाभिलाषाः, पक्षे कामः-स्मरः सम्यक्कामो येभ्य इति सकामाः । "तुमः समश्च काममनसोः"[तुमश्च मनः कामे] मलोपः । तथा चरणपाणिल्लवाः सुकुमारा:-सुकोमलाः, पक्षे महेन्द्रवत् कार्तिकेयोऽपि सुकुमारः । तथा सुधावत् कान्तिरस्येति सुधाकान्ति:-शुभं स्मितं-हास्यं, पक्षे सुधाकान्ति:-चन्द्रः । तथा दन्तच्छदः-ओष्ठः अरुणः-आरक्तः, पक्षे अरुणः-रविसारथिः । तथा भास्वन्तः-दीप्यमाना दन्ताः, पक्षे भास्वान्-रविः । तथा यस्याः केशाः सुष्ठ-अतिशयेन कृष्णा:-मेचकाः, पक्षे कृष्णः-विष्णुः । तथा प्रबुद्धा-व्युत्पन्ना वाणी, पक्षे बुद्धः-सुगतः । तथा गौरी-पीतवर्णा कान्ति:-देहच्छविः, पक्षे गौरी-पार्वती । तथा गुरु:-विशालः स्तनाभोगः-पयोधरपरिपूर्णता, "आभोगः परिपूर्णत्वे वरुणे छत्रयत्नयोः'' [3 / 115] इत्यनेकार्थः । पक्षे गुरु:बृहस्पतिः । तथा पृथ्वी-विपुला जघनस्थली, पक्षे पृथ्वी-भूः । तथा सुरभिःसुगन्धिनिश्वासः, पक्षे सुरभि:-वसन्तः । तथा शोभनं गन्धं-परिमलं वहतीति सुगन्धवाह: "कर्मण्यम्" [ ] प्रस्वेदः-धर्मः, पक्षे गन्धवाहः-वायुः । तथा यस्याः सकल:-समस्तो अङ्गभोगः-अङ्गविस्तारः सह श्रिया-कान्त्या वर्तत इति सश्रीकः, पक्षे श्री:-लक्ष्मीः । एतावता सर्वदेवमयी तस्यास्तनुलता वर्णिता । अथ नक्षत्रमयत्वं तस्यां वर्णयति कि चान्यत्नक्षत्रमयीव सा' विनिर्मिता विधिना । तथाहि - भद्रपदा ज्येष्ठा सुहस्ता पूर्वोत्तरा सार्द्रहृदया' मूलं कंदर्पस्य । किं बहुना - किञ्चान्यदिति । किन्तु पुनः अन्यत् शृणुसा-दमयन्ती विधिना-वेधसा नक्षत्रमयी विनिर्मिता-निष्पादिता । तथाहीति भणित्वा स्वोक्तमेव द्रढयतिभद्रं-सुन्दरं पदं-पादन्यासो यस्याः सा भद्रपदा । तथा ज्येष्ठा-प्रथमापत्यं । तथा 1. पृथुला अनू. / For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ 235 तृतीय उच्छ्वासः शोभनौ हस्तौ यस्याः सा सुहस्ता । तथा पूर्वं - उत्कृष्टं उत्तरं - प्रतिवचो यस्याः सा पूर्वोत्तरा । तथा सार्द्रं-अनिष्ठुरं हृदयं यस्याः सा सार्द्रहृदया । तथा कन्दर्पस्य कामस्य मूलं कारणम् । पक्ष - भद्रपदा, ज्येष्ठा, हस्ता, पूर्वोत्तरा, आर्द्रा, मूलं नक्षत्राणि । किम्बहुना - किंबहूक्तेन लावण्यातिशयः स कोऽपि मधुरस्ते केऽपि दृग्विभ्रमाः 1 सा काचिन्नवकन्दलीमृदुतनोस्तारुण्यलक्ष्मीरपि । सौभाग्यस्त्र च विश्वविस्मयकृतः सा कापि संपद्यया, लग्नानङ्गमहाग्रहा इव कृताः सर्वे युवानो जनाः ॥ 33 ॥ लावण्येति । वृत्तम् । नवकन्दलीवत् - नववृक्षविशेषवत् मृद्वी-सुकुमारा तनुर्यस्याः सा तस्या: दमयन्त्याः स कोऽपि वार्तामगोचरो मधुरः - मनोहरो लावण्यातिशयः सौन्दर्याधिक्यं वर्तत इति क्रिया सर्वत्राध्याहार्या । तथा ते केऽपि अद्भुता दृष्टिविभ्रमा:दृग्विलासा: / तथा सा काचित् सकलजनस्य स्पृहणीया तारुण्यलक्ष्मीरपि । च-पुनः विश्वस्य-समस्तस्य विस्मयं - आश्चर्यं करोतीति विश्वविस्मयवृत् तस्य विश्वविस्मयकृत:जगच्चमत्कारकारिणः सौभाग्यस्य चक्षुष्मताया: सा काप्यद्भुता सम्पत्, यया सौभाग्यसम्पदा सर्वे युवानः- तरुणा जनाः लग्न: अनङ्ग एव - मन्मथ एव महाग्रहो येषां ते । ईदृग्विधा इव कृता: सकामा जाता इत्यर्थः । "त्रिलिङ्गमुपरागेऽपि कलापे च नवाङ्कुरे । मृगजातिप्रभेदे च कन्दली तु [ ] द्रुमान्तरे । " इति गौडः ॥ 33 ॥ राजा - ततस्तः । हंसः - ततस्तस्याः पुनरिदानीं राजा-नलः ततः-ततः किम् ? इत्युवाच - ततो हंसो ब्रवीति-हे राजन् ! तस्याः - दमयन्त्याः पुनरिदानीम् - दूराभोगभरेण भुग्नगतिना श्लिष्टा नितम्बस्थली, धत्ते स्वर्णसरोजकुड्मलकलां मुग्धं" स्तनद्वन्द्वकम् । आलापाः स्मितसुन्दराः परिचितभ्रूविभ्रमा दृष्टयस्तस्यास्तर्जितशैशवव्यतिकरं रम्यं vayo vartate ॥ 34 // For Personal & Private Use Only www.jalnelibrary.org Page #381 -------------------------------------------------------------------------- ________________ 236 दमयन्ती-कथा-चम्पू: दूरेति, वृत्तम् । तस्याः-दमयन्त्याः तर्जितः-अपाकृतः शैशवव्यतिकरःबालत्वसम्बन्धो येन ईदृशं रम्यं वयः-यौवनं वर्तते । अथ वयसो रम्यत्वमेवाह-तस्याः दूरंअतिशयेन आभोगेन-विस्तारेण यो भरः-भारस्तेन नितम्बस्थली श्लिष्टा-आश्रिता, बृहदारोहवती जातेत्यर्थः । किम्भूतेन दूराभोगभरेण ? भुग्ना रुग्णा-कुब्जीभूता गतिः-गमनं येन स तथा तेन । भुग्नेति "भुजो भङ्गे" [रुजो भंगे, भुजौ कौटिल्ये pA0 dhA0 1509-1510] "आदितश्च" [pA0 sU0 8 / 2 / 16] इति निष्ठानत्वम् । तथा मुग्धं-रम्यं ह्रस्वं स्तनद्वन्द्वंस्तनद्वन्द्वकं "अल्पाख्यायां कन्" [pA0 sU0 1 / 4 / 136] स्वर्णसरोजस्य-हेमपद्मस्य कुड्मलकलां-मुकुलकलनां धत्ते-बिभर्ति । "कला स्यात् कालशिल्पयोः । कलने मूलरै वृद्धौ षोडशांशे विधोरपि । " [2 / 488-489] इत्यनेकार्थः । तथा स्मितेन-ईषधास्येन सुन्दरा-मनोहरा आलापाः-संभाषणानि, तथा दृष्टयः-दर्शनानि परिचिता-अभ्यस्ता भ्रूविभ्रमाः-भ्रूविक्षेपा याभिस्ताः परिचितभ्रूविभ्रमाः । दृष्टिपदेनात्र नरे चक्षुर्गृह्यते तस्या । द्वित्वेन-बहुत्वासम्भवात्, तेन दर्शनं दृष्टिरिति क्त्यन्तं रूपं साध्यते । / / 34 / / .. तदेष तस्योः सकलयुवजनमनोमयूरवासयष्टेः समस्तसंसारसारसौन्दर्याधिदेवतायाः कथितो वृत्तान्तः ॥ किमन्यत् । यस्मात् त्वया पृष्ठः तत्तस्माद्धेतोर्मया तस्याः-दमयन्त्या एष वृत्तान्तः कथितः । अन्यदपरं किं वच्मि ? किम्भूतायास्तस्याः ? सकलयुवजनानां-समस्ततरुणलोकानां मन एव मयूरः-बीं तस्य वासयष्टिरिव या सा तस्याः । यथा मयूरो वासयष्टौ रमते तथा युवजनानां मनो अस्यां क्रीडतीत्यर्थः । तथा समस्तं यत्संसारे सारं- श्रेष्ठं सौन्दर्य-लावण्यं तस्य अधिदेवतेव-अधिष्ठातृदेवतेव या सा तस्याः । यथा अधिष्ठातृदेव्याः सर्वमायत्तं भवति तथा सर्वमपि सौन्दर्यं तदायत्तमस्तीत्यर्थः । / हरचरणसरोजाराधनावाप्तपण्यः, परमसुकृतकन्दो वन्दनीयः स कोऽपि । अपि जयतु स यस्तां दुर्लभां लप्स्यतेऽस्मि निति कथितकथा सन्सोऽथरे हंसो व्यरंसीत् ॥ 35 ॥ इति श्रीत्रिविक्रमभट्टस्य कृतौ दमयन्तीकथायां हरचरणसरोजाङ्कायां' __ तृतीय उच्छ्वासः समाप्त : ॥ 1. स्यादंशशिल्पयोः । 2. 'न' नास्ति an. / For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ 237 तृतीय उवासः __ हरेति । हरचरणसरोजाराधनेन-शम्भुपादपद्मसेवनेन अवाप्तं-लब्धं पुण्यं येन सः । तथा परमसुकृतस्य-उत्कृष्टपुण्यस्य कन्द इव उत्पत्तिकारणत्वात् । तथा कन्दः कन्दलानां कारणं तथा सोऽपि परमसुकृतानां कारणं, ईदृग्विधः स कोऽपि पुरुषः वन्दनीयःस्तवनीयः । अपिश्चार्थः । च-पुनः स जयतु-परमोत्कर्षेण वर्तताम् । स इति कः ? यः अस्मिन् संसारे दुर्लभां-दुःप्रापां तां-दमयन्ती लप्स्यते-प्राप्स्यति । इति-अमुना प्रकारेण कथिता-उक्ता कथावृत्तान्तो येन ईदृग्विधः सन् स-हंसः अथ-अनन्तरं व्यरंसीत्-विरराम तूष्णीमभजदित्यर्थः । / 35 / / इति वाचनाचार्य-श्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणितच्छिष्यपण्डित श्रीगुणविनयगणि-विरचितायां श्रीत्रिविक्रमभट्टविरचित श्रीदमयन्तीकथाविवृतौ तृतीय उच्छ्वासः समाप्तः । 1. हरेति वृत्तम् अनू. / For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ pR. 174 pR. 176 1. 'भूत' निपा0 / 2. कमलाधिवासिना pu0 निपा0 / 3. विरचित निपा0 / 4. ललाटलोचन - चन्द्रमसा निपा0 / 5. कुवलयं कर्णे pu0 / 6. नास्ति pu0 / 7. रेष्यत्युषसि pu0 / 8. दमनकनामा ni0 cau0 / 9. महामुनिः pu0 / 10. स्वश्रवण - शिखरादन्तराद् ni0 cau0; श्रवणशिखरान्तराद् pu0 / 11. बिन्दुस्यन्द' निपा0 / 12. पारिजातमञ्जरी ni0 cau0 / 1. प्रणामावनमितमस्तका निपा0 / पृ. 177 पृ. 178 पृ. 179 पृ. 180 मूलपाठस्य पाठान्तराणि तृतीय उच्छ्वासः 1. अथ च निपा0 / 2. 'मञ्जीरमञ्जुल ni0 cau0 / 3 - 3 क्रेंकारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमंगलमृदङ्गेष्विव रौप्यघर्घरी ऋरखसरसं सारसकुलेषु; कारयति चक्रवाकमिथुनमेलकमंगलमृदङ्ग इव भरितभुवने रौप्यघर्घरीघर्घररवसरसं सारसकुलेः निपा; क्रेंकारयति च चक्रवाकमिथुनमेलकमंगलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले ni0 cau0; क्रेंकारयति च चक्रवाकमिथुनमेलक-मंगलमृदङ्ग इव रौप्यघर्घरीॠरर्खडवसरसं सारसकुले pu0 / 4. 'बहुल' pu0 निपा0 / पृ. 181 1. सस्मयमाना: pu0; स विस्मयमनाः निपा0 / 2. मन्थरया गिरा निपा0 / 3. मुग्धे pu0 / 4. निर्यत्कान्ति' pu0 cau0 / 5. 'वध' निपा0 / पृ. 182. 1. 'तत्कथय' नास्ति pu0; 'तत्' नास्ति ni0 cau0 / 2. ' ममाज्ञया' नास्ति pu0 / 3. पुलकितहर्षवृत्तान्तं pu0 / 4. 'मुग्धमुखवीणा ni0 cau0 / 5. आत्मानुकारिणा निपा0 / 6. असोमश्च pu0 निपा0 / 7. सविभवोऽविभूतश्च pu0 / 8 इत्यवधाय pu0 / 9. तां तमवस्थितं ni0 चौ; तमवस्थितं pu0 निपा0 / 10. अभाषत pu0 निपा0 / 1. अवश्यं ni0 cau0 / 2. आशंसयांचकार ni0 cau0 / पृ. 183 पृ. 184 1. नमोस्त्वमोघसंकल्प निपा0 / 2. 'तुरीय' निपा0 / 3. 'च' नास्ति निपा0 / 4. बहल ni0 cau0 / 5. तारकोदयविनाशनाय pu0 / 6. दीर्घिकामण्डनमुण्डभालासु pu0 ni0 cau0 / 1. स्फटिक0 ni0 cau0 / 2. सप्रभे निपा0 / 3. भूत्वा शुचिः ni0 cau0 / 1. 'महावल्ली0 ni0 cau0 / 2. पूर्वदिक्गण्डमण्डनं निपा0 / 3. " गायनगीत निपा0 / 4. निरस्तनिद्रः ni0 cau0 / 5. कृतेऽधिक-धर्मकर्मणि निपा0 / 6. समं निपा0 / 1. "भास्वररूपं pu0; "भासुरस्वरूप'; 'भास्वरस्वरूपं निपा0 / 2. त्रिपुण्ड्रक निपा0 / 3. "मण्डला" pu0 / 4. कमलदीर्घिकायां निपा0 / 5. 'स्फाटिक' ni0 cau0 / 6. 'कोपीनवासाः ni0 cau0 / 7. सरुद्राक्षमालैश्च निपा0 / 8. नमदा कालयद्भिः pu0 / 9. प्रसन्नदेग् ni0 cau0 / 10. सुश्रमणो निपा0 / 11. स्थानप्रियः निपा0 / 12. "शंकया' निपा0 / 13. पुण्ययुगैरिव pu0 ni0 cau0 / 14. काण्डकन्दलैरिव निपा0 / पृ. 185 1. मिलन्मुक्तमुग्ध' ni0 cau0 / 2. विराजितपाणिपल्लवः निपा0 / 3. niruddho ni0 cau; For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः 239 रुद्धो pu0 निपा0 / 4. अतितेजस्तया ni0 cau0 / 5. विरल ni0 cau0 / 6. "पाण्डुरितदेह: pu0 निपा0 / 7. उल्लासितेन ni0 cau0 / 8. बन्धनप्रान्तपल्लवेन निपा0 / 9. `पतद्गगनगलद्गङ्गा ni0 cau0; पतद्गगने गलद्गङ्गा निपा0 / 10. आकलयन् pu0; आकारयन् निपा0 / 11. तरुणे च निपा0 / पृ. 190 1. राजापि दूरादायान्तं pu0 / 2. आलोक्य निपा0 / 3. 'लोचनो pu0 / 4. हर्षवशात् निपा0 / पृ. 191-92 1. दृशा सौम्यया pu0 / 2. पल्लवलीलया pu0 / 3. दत्ताशींश्च pu0 / 4. पादपांसु ni0 cau0 / पृ. 192 1. प्रशस्त निपा0 / 2. मुनिमनुजवृन्दारकवृन्दवन्दनीय ni0 cau0 / 3. चरणारविन्दा: pu0 / पृ. 194. 1. सर्वस्वामिना ni0 चौ; सर्वे स्वामिनां pu0 / पृ. 195. 1. स्निग्धस्मित' pu0 निपा0 / 2. पल्लवस्तमब्रवीत् निपा0 / 3. उचितमेव pu0 / 4. उपकर्तुं च निपा0 / पृ. 196. 1. क्रिया: pu0 निपा0 / 2. एकरूपता: pu0 / 3. प्रश्रयोपेता pu0 / 4. सतां मतं निपा0 / 5. तदेतत्समस्तमस्ति त्वयि दीर्घायुषि pa0 ni0 cau0; तदिदं सर्वमस्ति दीर्घायुषि त्वयि निपा0 / पृ. 197 1. देवस्य चन्द्रचूडामणेः pu0 / 2. आदेशात् pu0 / 3. अवाप्स्यसि च pu0 / 4. जलधि ni0 cau0 / 5. कन्यालाभमलाभं मन्यमाना निपा0; कन्यालाभं मन्यमाना विप्रियं ni0 cau0 / 6. जर्जरिताक्षरविलक्षया निपा0 / 7. वाचा निपा0 / 8. नर्मलीलया pu0 / पृ. 198 1. उपलक्षसे pu0 / 2. कदम्बकै: pu0 / 3. 'वयं' नास्ति pu0 / 4 तदलं pu0 / 5. कन्यावररत्नप्रदानेन pu0 / पृ. 199 पृ. 200 1. उक्त: निपा0 / 2. कर्मालोक्य ni0 cau0 / 3. तुलाधर ni0 cau0 / 4. अनुकल्यति निपा0 / 1. अपि च pu0 / 2. माध्याहिकसमयः निपा0 / 3. ब्राह्मी परिषत् निपा0 / 4. गगनमण्डलीमध्यमधिरोहति pu0; गगनमध्यमारोहति निपा0 / 5. भगवानेष निपा0 / 6. "लोचने निपा0 / 7. 'न' नास्ति pu0 / पृ. 202. 1. इति नास्ति pu0 / 2. मर्षणीयो pu0 ni0 cau0 निपा0 / 3. अस्माकमयमेकः निपा0 / 4. 'विविधानि ' नास्ति निपा0 / 5. 'पट्ट' नास्ति pu0 / 6. गौरवमुखि ni0 cau0 / 7. प्रणता नास्ति ni0 cau0 / पृ. 203-04. 1. लीलायमान निपा0 / 2. स्थाणुसंस्थां pu0 ni0 cau0 / पृ. 204 3. कथया pu0 / 4. 'रणति' नास्ति निपा0 / 5. भेरीसखे ni0 cau0 / 6. 'युगले pu0 / 7. तापार्ते प्रतननलिनी पृ. 205 निपा0 / 8. कुवलयकुमुद pu0 / 9. चटुलाग्रनख pu0 / 10. ' धरणिमण्डलेषु pu0 ni0 cau0 / 11. खण्डितखर्व ni0 cau0 / 12. दूर्वाङकुर, दूर्वाचय. निपा0 / 13. धर्मविघूर्णितेषु ni0 cau0; महाघर्मविर्घृणितेषु निपा0 / 14. वर्षेण' ni0 cau0 / 15. 'पत्रि' pu0 / 16. संगीतश्रभस्विन्नखिन्नकिन्नरेषु pu0 ni0 cau0 / 17. शीतल ni0 cau0 / 18. क्रेंकारमति च pu0 / 19. कौंचचक्रवाकचक्रे निपा0 / पृ. 205. 20. विसर्ज्य ni0 cau0 / पृ. 207. 1. द्विजजन निपा0 / 2. आसन्नस्थितस्यास्य प्रस्तावपाठक: pu0 / For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ 240 दमयन्ती-कथा-चम्पू: पृ. 208. 1. मण्डलार्द्धावनद्धो pu0 / 2. सस्मेर निपा0 / 3. दर्शितसीत्कार' ni0 cau0 / 4. वलन निपा0 / 5. समुद्रवेल ni0 / 6. तरुणमञ्जरी निपा0 / पृ. 210. 1. 'माङ्गल्यभूषः ni0 cau0 / 2. स्वस्थचित्तः ni0 cau0 / 3. कुसुमकुशकरः निपा0 / 4. स्वधर्माणं ni0 / 5. जनितारम्भोऽरं ni0 cau0 / 6. जनस्थानवेदी ni0 / पृ. 211. 1. व्यञ्जनं ni0 cau0; व्यञ्जना pu0 / पृ. 212 1. स्वादु ni0 चौ । 2. चन्दनोद्वर्तित निपा0 / 3. विक्षिप्य pu0 निपा0 / 4. कस्तूरिकाकुंकुमचन्दनकर्पूरकर्बुराणि pu0; कस्तूरिकाकर्पूरकर्बुराणि निपा0 / 5. क्रमुकफलानि pu0 / 6. "तर्ण ni0 cau0 / 7. शुक्तिशुभ्राणि pu0 / 8. अवकीर्ण ni0 cau0 pu0 / 9. वैदूर्यमणिपर्यन्तदेग् pu0 / 10. विनोदस्थानं निपा0 / पृ. 213 1. अमृतस्रुवः pu0 / 2 कथां pu0 / 3. लोचनोन्मादकरान् pu0 / 4. वाद्यवेणु ni0 cau0 / 5. निक्वणान् pu0 निपा0 / पृ. 214. 1. निपतति ni0 cau0 / 2. तरूच्छित निपा0 / 3. शिरः शाखा शिखर pu0 / 4. प्रगलद्बहलकिञ्जल्कपुञ्जपिञ्जरासु मञ्जरीष्विव विलम्बमानासु pu0 निपा0; गलबहलकिअल्कपुञ्जपिञ्जरासु मञ्जरीष्विव विलम्बमानासु ni0 cau0 / 5. रुचिरुचिरे निपा0 / 6. 'निलयनाकुल' निपा0 / 7. कूजितवतिजरद् pu0 निपा0; कूजितैर्जरद्देग् निपा0 / 8. सान्ध्य pu0 / 9. कालागरुदेग् pu0 / 10. साञ्जनराग ni0 cau0 / 11. आवेदयितुं निपा0 / पृ. 216-217 1. 'च' नास्ति ni0 cau0 / 2. "कुलकान्ति निपा0 / 3. बहलतमः ni0 cau0 / 4. पारावत ni0 cau0 / 5. "दीपदीप्ति ni0 cau0 / 6. कल्लोललोचनया ni0 cau0 / 7. अनया pu0 ni0 cau0| 8. कलहकेलिकोप' pu0 / 9. विभ्रमायमाणोत्तुङ्गपीवर ni0 cau0 / 10. कुलकुम्भकण्ठपीठमारोपितकरः निपा0 / पृ. 218 1. बन्धुरा' निपा0 / 2. अंशुनांशुमालिदेग् निपा0 / 3. मण्डलेन मण्ड्यमाना pu0 / 4. 'पुण्य' नास्ति ni0 cau0| पृ. 219. 1. 'मयूरिकाक्रान्तं ni0 cau0; मयूरक्रान्तं pu0 / 2. भुजंगसंगतं निपा0 / 3. उल्लसत् pu0 / 4. "कमलकन्दं ni0 cau0 pu0 / 5. पाण्डुमुपरिमदलुभ्यत्भ्रमदलिकुलालंकृतमुच्च' pu0; पिण्डमेवोपरि मदलुभ्यभ्रमदलिकुलालंकृतं पाण्डुरमुच्च निपा0 / 6. 'क्षणं' नास्ति निपा0 / पृ. 220 1. 'च' नास्ति pu0 / 2. बहुलं निपा0 / 3. "विकीर्ण pu0 / 4. तरंगशीतल निपा0 / 5. चिन्तयांचकार च ni0 cau0 / 6. अभ्यवाञ्छदच्छमशेष pu0; अभ्यवांछदतुच्छमच्छमशेष ni0 cau0; अभ्यवांछदच्छमच्छमशेष निपा0 / 7. मन्थोत्पन्न ni0 cau0; "मथनोत्पन्न निपा0 mu0 / पृ. 221. 1. प्रभावादनुरूप" ni0 cau0 / 2. शशाङ्कमङ्क pu0 निपा0 / For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वास: 241 पृ. 222. 1. परिजने निपा0 / 2-2 अङ्गभोग्योपभोग निपा0 / 3. कतिचित्काले pu0 / 4. क्षणभव pu0 निपा0 / पृ. 223 पृ. 224 पृ. 225 पृ. 226 1. 'कान्ति' pu0 निपा0 / 2. प्रवर्द्धमाना शश्वदस्मन्मुखानि pu0 निपा0 / 3. चन्द्रादयो pu0 ni0 cau0 / 4. समं समुत्पन्नं pu0 ni0 cau0 / 5. अन्यदपि कापि pu0 / 1. 'निष्पन्द' ni0 cau0 / 2. 'लाभ' नास्ति pu0 / 3. शुचिकासहास्य योग्य pu0; स्वविकासहासयोग्य निपा0 / 1. श्लाघ्याधारतया ni0 cau0 / 2. विकसितमिव ni0 cau0 / 1. 'जन्मनि' नास्ति ni0 cau0 / 2. सामान्य जनो जनेश्वरः निपा0 / 3. प्रचुरामृतसंसिक्ता ni0 cau0 / 4. प्रचारचारुचापल्यलीलाः pu0 ni0 cau0 / 5. बालकेलि' ni0 cau0 / 6. तरत्तरङ्गरिङ्कितेन निपा0 / 7. 'जनितविस्मयां pu0 / 8. 'दुग्धस्निग्ध' नास्ति ni0 cau0 / 9. कान्तिजितकुन्द निपा0 / पृ. 228. 1. एवमियं pu0 ni0 चौ एवमस्याः निपा0 / 2. विहाराहारिणि ni0 cau0 / 3. प्रबुद्धा ni0 cau0 / 5. चतुगातुरानाथजनचिकित्सासु निपा0 / कौशलं ni0 cau0 / 8. शल्योद्धारेषु निपा0 / 9. कामकथासु शिलाका लेख्येषु pu0 / 4. 6. चित्रेषु ni0 cau0 / 7. pu0 ni0 cau0 / पृ. 234 पृ. 229 1 . विजृभ्भते निपा0 / 2. 'प्रज्ञातव्य' निपा0 / 3. 'वस्तुव्यतिकर - विस्तराया: pu0 / 4. 'प्रथम' नास्ति pu0 / 5. विगलत् निपा0 / 6. प्रभातप्रभाप्रारम्मप्रसरेण निपा0 / 7. विदलित' ni0 cau0 / 8. वय: pu0 निपा0; वपुः ni0 cau0 / पृ. 231. 1. मुद्राङ्कित ni0 cau0 pu0 / 2. ततश्च pu0 ni0 cau0; अपि च निपा0 / 3. वपुः निपा0 / पृ. 232 1. उज्ज्वलं निपा0 / 2. तदाकर्ण्य निपा0 / 3. 'उच्च' नास्ति निपा0 / पृ. 233. 1. पुनरेवं निपा0; 2. 'तं' नास्ति pu0 निपा0 / 3. किमेकमुखो मद्विधः pu0 / 4. तस्याः pu0 / 5. लक्ष्यते ni0 cau0 / 6. कुसुमारश्चरणपल्लवाः निपा0 / 7. अधरपल्लवः निपा0 / 8. सकलाङ्गभोगः ni0 cau0 निपा0 / - 1. 'सा' नास्ति ni0 cau0 / 2. निर्मिता ni0 cau0 pu0 / 3. 'तथाहि' नास्ति pu0 / 4. आर्द्राहृदये pu0 / पृ. 235 1. दृग्विभ्रमाः ni0 cau0 2. 'ततः ' नास्ति pu0 / 3. स्पृष्टा pu0 निपा0 / 3. 'कुड्मलतुलां निपा0 / 5. मुग्धदेग् pu0 / पृ. 236 1. 'सार' नास्ति ni0 cau0 / 2. जयति निपा0 / 3. सोऽपि ni0 cau0; योऽथ निपा0 / 4. भट्टविरचितायां pu0 / 5. 'सरोजाङ्कः pu0 / For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ श्रीः चतुर्थ उच्छ्वासः अथ चतुर्थोच्छ्वासव्याख्या प्रतन्यन्ते । एवमेतदाकर्ण्य राजा तत्कालमापूर्णितमाश्चर्येण, आकुलितमौत्सुक्येन, आमन्त्रितमुत्कण्ठया, कटाक्षितं? कंदर्पेण, अभिवादितं रणरणकेन, ज्योत्कारितमाग्रहग्रहेण पृष्ठ कुशलमकालतरलतया, स्वीकृतमस्वास्थ्येन, आलोकितं मदेन', आलोचितं चिन्तया चेतः स्वं स्वयमेव स्वस्थीकृत्य वितर्कितवान् । 1 एवमिति । एवं अमुना प्रकारेण एतत् हंसोक्तं आकर्ण्य - श्रुत्वा राजा - नलः स्वं चेतः स्वयमेव स्वस्थीकृत्य-समाधौ संस्थाप्य वितर्कितवान्-विचारितवान् । किम्भूतं चेत: ? तत्कालं-दमयन्तीकथाश्रवणसमकालमेव आश्चर्येण - अद्भुतेन आपूर्णितं भृतं, साश्चर्यं जातमित्यर्थः । तथा औत्सुक्येन - रणरणकेन आकुलितं - व्याकुलीभूतम् । तथा उत्कण्ठयावाञ्छया आमन्त्रितं-अभिमुखीकृतं दमयन्तीं प्रत्यभिलाषुकं विहितमित्यर्थः । तथा कन्दर्पेण-स्मरेण कटाक्षितं - अर्धवीक्षितं, सस्मरं जातमित्यर्थः । तथा रणरणकेन - औत्सुक्येन अभिवादितं-नमस्कृतं, तां प्रति सोत्सुकं जातमित्यर्थः । तथा आग्रह : - हठस्तस्य यो ग्रह:ग्रहणं तेन ज्योत्कारितं प्रणतं, तस्यां साग्रहं जातमित्यर्थः । तथा अकाले - असमये या तरलता-चञ्चलता तथा पृष्ठं कुशलं यस्मै तत्पृष्ठकुशलं, चञ्चलं जातमित्यर्थः । तथा अस्वास्थ्येन-असमाधिना स्वीकृतं - आयत्तीकृतं, अस्वस्थं जातमित्यर्थः । तथा मदेन-हर्षेण आलोकितं - वीक्षितं, समदं जातमित्यर्थः । तथा चिन्तया तन्मिलनविकल्पेन आलोचितंवितर्कितं स चिन्तं जातमित्यर्थः । चेतः स्वास्थ्यं विधाय किं विचारितवानित्याह For Personal & Private Use Only 1 Page #388 -------------------------------------------------------------------------- ________________ caturtha उच्छ्वासः प्रायः सैव भवेदेषा पान्थादश्रावि या मया । युगायितं विनिद्रस्य यत्कृते मे त्रियामया ॥ 1 ॥ प्राय इति । वृत्तम् । यत्कृते यदर्थं मे मम विगता निद्रा यस्याऽसौ विनिद्रस्तस्यापगततन्द्रस्य त्रियामया - रात्र्या युगेनेवाचरितं युगायितं, या च मया पथिकात् श्राविश्रुता सैवैषा - इयं हंसेनापि कथिता प्रायो भवेत् । युगं कृत युगायितम् । त्रियामयेति त्रिसंख्यामितप्रहररात्रि. वाचकत्वेन साभिप्रायं । प्रायः शब्दो वितर्के ॥ 1 ॥ तदेतन्मे तद्वार्तामृतपानार्थि भूयोऽपि श्रवणेन्द्रियम् । तृप्यते केन वानन्दकन्दे कान्ताकथानके ॥ 2 ॥ तदेतन्मे-मम तदिति । वृत्तम् । श्रवणेन्द्रियं भूयोऽपि - पुनरपि तस्याः - दमयन्त्या वार्तैव अमृतंसुधा तस्य यत्पानं-अत्यन्तादरेण श्रवणं तत् अर्थयते-अभिलषतीत्येवं शीलं । तद्वार्त्तामृतपानार्थि वर्तते । पुनरपि तद्वार्तां शृणोमि येन तृप्तं स्यामित्यभिलाषुकमस्तीत्यर्थः । वेति-पक्षान्तरे, वा-अथवा आनन्दस्य कन्द इवोत्पादकत्वात् यत्तत् आनन्दकन्दं तस्मिन् आनन्दकन्दे कान्ताकथानके केन तृप्यते - प्रीयते ? अपितु न केनाऽपि ॥ 2 ॥ तत्किमेनं पुनः पृच्छामि । नेदं नायकस्थानम्' / 243 तत् किं एनं - हंस पुनः पृच्छामि तद्वार्त्तामिति शेषः । नेदं नायकस्य - प्रधानस्य स्थानं-स्थितिरौचित्यं नायकस्थानकं, धैर्यं हि नायकपदं परमं वदन्ति । यदि पुनः पृच्छामि तदा नायकत्वं प्रयाति । नायकलक्षणं च रुद्रटोक्तमिदम्-- "रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुक् मानी । अग्राम्योज्ज्वलवेषोऽनुल्वणचेष्टः स्थिरप्रवृतिः ॥ सुभगः कलासु कुशलस्तरुणस्त्यागी प्रियंवदो दक्षः । गम्यासु च विस्रम्भी तत्र स्यान्नायकः ख्यातः ॥ " [ काव्यालङ्कार 27,8] For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ 244 दमयन्ती-कथा-चम्पूः अतः सम्प्रति मण्डलीकृतकोदण्डः कामः कामं विचेष्टताम् । न व्यथिष्ये स्थितः स्थैर्ये धैर्य धामवतां धनम्'3 ॥ 3 ॥ अतः अस्माद्धेतोः सम्प्रति-अधुना मण्डलीति । वृत्तम् । मण्डलीकृतः-आरोपितः कोदण्ड:-धनुर्येन ईदृशः कामःस्मरः काममिति-यथेप्सितं विचेष्टतां-स्वकर्मणि व्याप्रियताम् । अहं स्थैर्ये-स्थिरतायां स्थित:-अवस्थितः, सन् न व्यथिष्ये-न व्यथामनुभविष्यामि । यतो धामवतां-तेजस्विनां धैर्यमेव-दृढतैव धनं-स्वं । तेन ममाऽत्र धैर्यमेव कर्तुं श्रेयः । ॥ 3 ॥ इति वितळ विहसन्हंसमाबभाषे-साधु भोः ! सुभाषितामृतमहोदधे ! साधु । श्रुतं श्रोतव्यम् । इदानीं भद्र भूयिष्ठो दिवसः । तद्वयं वयस्य, समासन्नाह्निकसमये समुचितव्यापारं साधयामः । इति वितळ-विचार्य हसत्1-हास्यं कुर्वन् सन् हंसं आबभाषे-उवाच । सुभाषितेमेवामृतं-पीयूषं तस्य महोदधिरिव यः स तस्य सम्बुद्धौ भोरे सुभाषितामृतमहोदधे ! साधु साधु-चारु चारु, श्रोतव्यं-श्रव्यं श्रुतम् । इदानीं भद्र ! गतो भूयिष्ठः-प्रचुरो दिवसः तत्तस्माद्धेतोः हे वयस्य !-मित्र ! वयं समासन्नः-निकटो य आह्निकसमयःनित्यक्रियावसरस्तस्मिन् समुचितव्यापारः-3 देवार्चनादिस्तं साधयामः-कुर्मः । भवताऽपि एताः सान्द्रद्रुमतलचलच्चक्रवाकीचकोराः, क्रीडावापीपरिसरभुवः स्थीयतां स्वेच्छयेति । यत्रोन्मीलत्कमलमुकुलान्याश्रयन्त्याः कुरङ्ग्यो, भृङ्गश्रेण्याः श्रवणसुभगं गीतमाकर्णयन्ति ॥ 4 ॥ भवताऽपि एता इति । मन्दाक्रान्ता वृत्तम् । एताः क्रीडावाप्यायाः परिसरभुवः-तीरभूमयस्ता वर्तन्ते, भवताऽपि-त्वयाऽपि स्वेच्छया स्वैरं स्थीयतामिति । किम्भूताः क्रीडावापीपरिसरभुवः ? सान्द्राः-निविडा अनन्तरप्ररूढा: ये द्रुमास्तेषां तलेसु-छायासु चक्रवाक्यश्च 1. विहसत् । 2. हे अनू. / 3. समुचितो योग्यो यो व्यापारः अनू. / For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ caturtha उछासः 245 चकोराश्च-चक्रवाकीचकोराश्चलन्तश्चक्रवाकीचकोरा यासु ताः । यत्र क्रीडावापीपरिसरभूषु कुरङ ग्य:-मृग्य: उन्मीलन्ति-विकसन्ति यानि कमलमुकुलानि-पद्मकुड्मलानि तानि आश्रयन्त्याः-अवलम्बमानायाः भृङ्गश्रेण्याः श्रवणयोः-श्रोत्रयोः सुभगं-सुखकारि गीतंझङ्कारारवं आकर्णयन्ति । मृगीणां हि गीतं प्रियं, तत्र च स्वच्छाः सत्यस्ताः भृङ्गाररवं शृण्वन्तीति । एतेन वापीतीरभुवोऽभिगम्यत्वमुक्तम् ॥ 4 ॥ अपि चातिललिततरं तरङ्गभङ्गैरिदमपि तृड्भरवारि वारि वाप्याः । भ्रमदलिनिवहं वहन्ति यस्मिन्महिमकरं मकरन्दसाम्बुजानि ॥ 5 ॥ अपि च-पुन: अतीति वृत्तम् । यस्मिन् वारिणि महिमकरं-माहात्म्यकरं तथा भ्रमन्सौरभ्यातिशयात् परितः पर्यटन् अलिनिवहः-भृङ्गगणो यत्र ईदृशं मकरन्दं-रसं अम्बुजानिपद्मानि वहन्ति-धारयन्ति । तदिदं वाप्या वारि "तरङ्गभङ्गैः-वीचिविच्छित्तिभिः अतिललिततरं-अतिचारुतरं वर्तते । किंविशिष्टं वारि ? तुड्भरं-तृष्णातिशयं वारयतिछिनत्ति यत्तत् तृड्भरवारि । पूर्ववृत्तक्रीडावापीभूकथनापेक्षया अपिशब्दोऽत्र समुच्चये ॥ 5 ॥ त्वमपि भद्रे वनपालिके, कृतकमलमालानितम्बकक्रीडमिममादाय भुक्तावसानास्थानगोष्ठीस्थितस्य मम समीपमेष्यसि इत्यभिधाय राजा राजभवनमयासीत् । ____ गते च राजनि राजीविनीनां जीवितसमाः समास्वादयन्स्वादुकोमलमृणालकन्दलीः, दलयन्द लानि, कवलयन्बहलमधुरस्निग्धमधुमुकुलानि2, अनुशीलयशीतलशैवलावली:, विलासेन स हंससरसस्तरङ्गान्तरेषु चिरं चिक्रीद्द्। .. चिन्तितवांश्च तेन राज्ञा 'कृतकमलमालानितम्बकक्रीडमिममादाय मत्समीपमेष्यसि' इति श्लिष्टार्थ मिवादिष्टा वनपालिका । तन्न युक्तमिह चिरं स्थातुमिति । इत्यस्थान5 एवाशङ्कमानः सह तेन राजहंसकदम्बके नाम्बरतल मुदपतत् । 1. झंकारारावं अनू. / For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ 246 दमयन्ती-कथा-चम्पू: इत्यभिधाय-उक्त्वा राजा-नलो राजभवनमयासीत्-जगाम । इतीति किम् ? हे भद्रे वनपालिके! त्वमपि कृता कमलमाला या नितम्बके-जघनप्राये मध्यप्रदेशे क्रीडा येन स तं, इमंहंसमादाय -गृहीत्वा भोजनं-भुक्तं तस्यावसाने-प्रान्ते आस्थीयते यस्यां ईदृशी या गोष्ठी-पर्षत् तस्यां आस्थानगोष्ठ्य स्थितस्य मम समीपं एष्यसि । मालाशब्दगतस्त्रीत्वेन कमलमालायाः साक्षात् स्त्रीत्वाध्यवसायात् । नितम्बशब्द स्त्र्यवयवोऽपि तदर्थमात्रे प्रयुक्तः । राजति-नले च स्ववासभवनं गते सति हंसः1 विलासेन लीलया सरस:-सरस्या यानि तरङ्गान्तराणि-तरङ्गान्तरालानि तेषु चिरं-चिरकालं चिक्रीद्द्-अक्रीद्द्त्। किं कुर्वन् ? राजीविनीनांपद्मिनीनां जीवितसमाः-प्राणोपमाः वल्लभा इत्यर्थः, स्वादूनि-मृष्टानि कोमलानि-मृदूनि यानि मृणालानि-विसानि तान्येव कन्दल्य:-नवप्ररोहास्ता: समास्वादयन्-अनुभवन् । आस्वादः सकर्मकादिति आपूर्वात् स्वदतेः, सकर्मकात् णिज् भवति न पुनरकर्मकात् । आस्वादयति यवागूमित्यादिवत्, अत्रापि णिच् । तथा दलानि-पत्राणि दलयन्-विदारयन् । तथा बहलंनिविडं मधु-मकरन्दो यत्र अतएव स्निग्धानि-आर्द्राणि यानि मधुमुकुलानि-मधूकपुष्पकुड्मलानि तानि कवलयन्-अभ्यवहरन् । "मधुश्चैत्रर्तुदैत्येषु जीवाशाकमधूकयोः । मधुक्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च । इत्य्नेकार्थ्ः|" [2 / 247-248] तथा शीतला:-शिशिरा, या शैवलावल्य:शैवालपंक्तयस्ता अनुशीलयन्-उपचरन् । च-पुनः स-हंस इति चिन्तितवान् । तथा तेन राज्ञा कृतकं-कृत्रिमं कापटिकं तथा अलंअत्यर्थं आलानितं-बद्धं, तथा बकवत् क्रीडा यस्य तादृशमिमं-हंसं आदाय-गृहीत्वा5 मत्समीपमायास्यसि इति-अमुना प्रकारेण श्लिष्टार्थमिव यथा भवति तथैव वनपालिका आदिष्टा । राजाभिप्रायस्तु कृता कमलमालाया नितम्बके क्रीडा येन इत्येवं रूपः, हंसेन तु एवं प्रतीतं यथा कृत्क्मित्यादि। तत्-तस्माद्धेतोः इह स्थाने चिरं स्थातुं न युक्तं इति-अमुना प्रकारेण अस्थान एवदोषानवकाश एव आशङ्कमानः-कृतकमित्यादि शङ्का कुर्वन् तेन-पूर्वोदितेन राजहंस-कदम्बकेन सह अम्बरतलं-गगनं उदपतत्-उड्डीनः । "स्थानं स्थित्यवकाशयोः । सादृश्ये सन्तिवेशे c|" [2 / 292] इत्यनेकार्थः । तत्र च व्यतिकरे दिवापि स्फारस्फुरत्तारामण्डलमिव, विकचनवकुवलयवनगहनमिव', अन्तरान्तरोनिद्रकुमुदखण्डमुड्डीनास्ते क्षणमशोभयन्त नभस्तलम् । 1. स हंसः अनू. / 2. नास्ति अनू. / 3. उपचरन् भजन् अनू. / 4. चिन्तितवान् विचारितवान् अनू. / 5. नास्ति अनू. / For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ caturtha उछ्वास: तत्र च व्यतिकरे-तस्मिश्चावसरे तत उड्डीनास्ते - हंसा: क्षणं यावन्नभस्तलं अशोभयन्त- अभूषयन् । कथं किम्भूतं नभस्तलम् ? उत्प्रेक्ष्यते, दिवाऽपि - दिनेऽपि स्फाराणि-विशालानि स्फुरन्ति - दीप्यमानानि तारामण्डलानि यत्र ईदृशमिव । मन्ये, अमी हंसा न भवन्ति किन्तु दिनेऽपि तारामण्डलान्युदितानीति, तेषां श्वेतत्वादियमुत्प्रेक्षा । पुनरुत्प्रेक्ष्यते, अन्तरान्तरा - अन्तरन्तः उन्निद्रं - विकस्वरं कुमुदखण्डं - धवलकमलवनं यत्र ईदृशं विकचानि-सविकसानि यानि नवकुवलयवनानि - नीलाब्जखण्डानि तेषां गहनमिवगह्वरमिव, नीले नभसि श्वेता हंसा इति भ्रान्ति जनयन्ति । मन्ये, इदं नभो न भवति किन्तु कुवलयवनं विद्यते, तत्र चाभी हंसा न भवन्ति किन्तु अन्तरन्तः प्ररूढं कुमुदखण्डमिति । अविलम्बिताश्च न चिराद' वायुर्वेदर्भमण्डलमण्डनं कुण्डिनपुरम् । अवतेरुश्च चकितचलच्चक्रवाकालोक्यमान कृतान्धकारविभ्रमभ्रमद्भ्रमरभरभज्यमानाम्भोजभाजि राजभवनासन्नकन्यान्तःपुरोद्यानक्रीडासरसि । सरभस' प्रधावितेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवेदितांस्तांनवलोकयितुमतिकौतुकेन दमयन्ती कन्यान्तः पुरात्पुराणमदिरारुणायताक्षी 6 क्षिप्रमाजगाम । 247 अविलम्बिताश्च विलम्बं - कालक्षेपं अकुर्वाणास्ते-हंसा न चिरादेव - स्तोकेनैव कालेन वैदर्भमण्डलस्य-वैदर्भदेशस्य मण्डनमिव-विभूषकत्वाद् यत्तथाविधं कुण्डिनपुरं अवापुः-प्रापुः । अवतेरुश्च-अवतीर्णा, नभस्ते । भूमण्डलं दमयन्ती सरभसं सहर्षं यथा भवति तथा प्रधावितेन-समागतेन तथा सरस्तीरे यो विहार:- विचरणं तत्र व्यसनं -आसक्तिर्विद्यते यस्य स तेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवेदितान् - कथितान् तान्-हंसान् अतिकौतुकेन कुतूहलातिशयेन अवलोकयितुं कन्यान्तःपुरात् राजभवनस्य - नृपमन्दिरस्य आसन्नंनिकटं यत् कन्यान्तःपुरोद्यानं - राजकन्यकानां क्रीडावनं तस्य यत् क्रीडासरः तस्मिन् क्षिप्रं - शीघ्रं आजगाम-आयासीत् । किम्भूते क्रीडासरसि ? चकिता: - भयाकुलाश्चलन्तः-इतस्ततः पर्यटन्तो ये चक्रवाकास्तैरालोक्यमाना वीक्ष्यमाणा, यतः कृत अन्धकारस्य विभ्रमः - भ्रान्तिर्यैस्ते, ततः कर्मधारयः ईदृशा भ्रमन्तो ये भ्रमरास्तेषां भरेण भारेण भज्यमानानिकुब्जीभवन्ति यानि अम्भोजानि तानि भजति यत् तत् तस्मिन् कृष्णच्छवीन् भृङ्गान् वीक्ष्य । चकवाकाणामन्धकारभ्रमोऽभवत् ततश्चकितास्सन्तस्तान् वीक्षन्त इति । किम्भूता दमयन्ती ? पुराणमदिरावत्-जीर्णसुरावत् आरुणे - ईषद्क्ते आयते - विशाले अक्षिणी यस्याः सा पुराणमदिरारुणायताक्षी । For Personal & Private Use Only www.jalnelibrary.org Page #393 -------------------------------------------------------------------------- ________________ 248 Agatya ca चटुलतरचरणचञ्चूप्रहारविदलितारविन्दकन्दलानुन्नालबालनलिनी' वनविहारिणस्तान्ग्रहीतुमेकेकशः सखीजनमादिदेश । स्वयं च चलवलय 'चारुरववाचालितप्रकोष्ठेन सविलासं विस्मयकरं3 करपल्लवेन तं राजहंसं राजपुत्री 'मुच्चिक्षेप' / आगत्य च सा-दमयन्ती तान्-हंसान् ग्रहीतुं एकं एकं प्रति इति एकैकशा वीप्सायां स, पृथक् पृथक् सखीजनं आदिदेश - आज्ञप्तवती । किभूतान् तान् ? चटुलतराणां - अतिचञ्चलानां चरणानां चञ्चूनां च प्रहारै:-आघातैः विदलितानि - खण्डशः कृतानि अरविन्दकन्दलानि - अब्जप्ररोहा यैस्ते तथाविधान् । पुन: किम्भूतान् ? उन्नालानि-ऊर्ध्वमृणालानि यानि बालनलिनीवनानिनवपद्मिनीखण्डानि तत्र विहर्तुं शीलं येषां ते उन्नालबालनलिनीवनविहारिणस्तान् । '"नालं काण्डे मृणाले च । " [2 / 506] इत्यनेकार्थः । दमयन्ती - कथा - चम्पूः स्वयं च-आत्मना सा - राजपुत्री करपल्लवेन - पाणिकिसलयेन सविलासं - सविभ्रमं यथा भवति तथा विस्मयं आश्चर्यं करोतीति तथाविधं तं राजहंस यो राजहंसो नलं प्रति एतद्वार्त्तं अचकथत् तं- मरालं उच्चिक्षेप-उद्दध्रे । किम्भूतेन करपल्लवेन ? चलन्तिकरचालनात् कम्पमानानि यानि वलयानि - करकङ्कणानि तेषां यो रवः - स्वनस्तेन चारु यथा स्यात्तथा वाचालित : - मुखरितः प्रकोष्ठः - कलाचिका यस्य स तथा तेन । पाणिपङ्कजस्थित एव सोऽप्यभिमुखीभूय विभाव्य च cetazcamatkArakAraNa`masyAH कान्तिविशेष माशिषमदात् । सोऽपि-हंसः पाणिपङ्कजस्थित एव अभिमुखीभूय - सम्मुखो भूत्वा अस्या:दमयन्त्यांश्चेतश्चमत्कारकारणं कान्तिविशेषं विभाव्य - विलोक्य आशिषं अदात्-ददौ । कंदर्पस्य जगज्जैत्रशस्त्रेणाश्चर्यकारिणी' / रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ 6 ॥ कन्दर्पेति । वृत्तम् । हे रम्भोरु ! त्वं दीर्घायुः - चिरञ्जीविनी सुखिनी च भव । किम्भूता त्वम् ? कन्दर्पस्य जगज्जैत्रं - जगज्जयनशीलं शस्त्रं- आयुधं तेन जगज्जैत्रशस्त्रेण अनेन प्रत्यक्षेण रूपेण - सौन्दर्येण आश्चर्यं करोतीत्येवंशीला आश्चर्यकारिणी । 'जगज्जैत्रशस्त्रेणाश्चर्यकारिणा' इति पाठे तु हे रम्भोरु ! त्वं अनेन रूपेण सुखिनी दीर्घायुश्च भव । किम्भूतेन रूपेण ? आश्चर्यकारिणेति व्याख्येयम् ॥ 6 ॥ 1. कर नास्ति अनू. / For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ 249 caturtha उच्छ्वासः अपि च निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं, स्वव्यापारपरिश्रमस्य कलसं वेधाः स्मारोप्य्त्। कंदर्प पुरुषाः स्त्रियोऽपि दधते दृष्टे च यस्मिन्सति, द्रष्टव्यावधिरूपमाप्नुहि पतिं तं दीर्घनेत्रे नलम्' ॥ 7 ॥ अपि च-पुनराह निर्मायेति । हे दीर्धनेत्रे ! तं नलं पतिमाप्नुहि । किम्भूतं तम् ? द्रष्टव्यावधिदर्शनीयेषु परमकाष्टाप्राप्तं रूपं-आकृतिर्यस्य स तं, प्रकृष्टाकारमित्यर्थः । तमिति कम् ? यंनलं सौन्दर्यस्य सार:-निष्कर्षस्तेन स्वयमेव निर्माय-निष्पाद्य वेधाः-विधिः विस्मितं-साश्चर्य मनो यस्या स विस्मितमना: ईदृग्विधः सन् स्वव्यापारस्य-जगत्सृष्टिकरणस्य यः परिश्रम:व्यायामस्तस्य कलसं समारोपयत्-अस्थापयत्, यथा देवकुलं निष्पाद्योपरि सौवर्णः कलसो निधीयते तथा धाता यं निर्माय स्वव्यापारश्रमस्य कलसस्थानीयमकरोत्, अतः परमुत्कृष्टो न कश्चिदस्तीत्यर्थः । च-पुनः यस्मिन्-नले दृष्टे सति पुरुषाः कन्दर्प-अहङ्कारं दधते-पुष्णन्ति न कमपीत्यर्थः, सर्वैरपि सौन्दर्यादिभिर्मदस्थानैः स्वतस्तस्मिन्नाधिक्यदर्शनात् । यस्मिन् दृष्टे स्त्रियः पुनः कन्दर्प-मन्मथं दधते-धारयन्ति, सकामाः जायन्त इत्यर्थः । अपिः-पुनरर्थे समुच्चये वा ॥ 7 ॥ दमयन्ती तु तस्मिन्क्षणे 'क्व पक्षिणो विवक्षितवाचश्च' इति विस्मयं5 भयं च, नामाप्याह्लादजनकं नलस्य' इति वपुषि वेपथु चदेग् रोमाञ्चं च हृदयेऽनुरागमौत्सुक्यं च, समकालमुल्लोलायमानमुद्वहन्ती चिन्तयांचकार । दमयन्ती तु तस्मिन् क्षणे पक्षिण:-विहगा: क्व वक्तुमिष्टा विवक्षिता, ईदृश्यो वाचश्च क्व ? क्वशब्द अत्यन्तासांगत्यसूचकौ इति हेतोविस्मयं-आश्चर्यं भयं च-भीति, तथा नलस्य नामाऽपि-अभिधानमपि आसा तां दर्शनस्पर्शने आलादजनकं-प्रीत्युत्पादकं इति हेतोः वपुषि वेपथु च-सात्विकभावात्कम्पं रोमाञ्चं च-पुलकं, तथा हृदये-चेतसि अनुरागं-नलं प्रत्यभिलाषं औत्सुक्यं च-उत्कण्ठां, एतत्सर्वं समकालं-युगपत् उल्लोलायमानंकल्लोलवदाचरमाणं उद्वहन्ती-दधती सती चिन्तयाञ्चकार-वितर्कितवती । For Personal & Private Use Only Page #395 -------------------------------------------------------------------------- ________________ 250 सोऽयं यस्तेन पान्थेन यान्त्या गौरीमहोत्सवे । नलोऽप्यनल एवासीद्वर्णितो मे पुरः पुरा ॥ 8 ॥ सोऽयमिति । वृत्तम् । यः - नलस्तेन - पान्थेन गौरीमहोत्सवे यान्त्या - गच्छन्त्या मे मम पुरःपुरा-पूर्ववर्णितः-स्तुत:, सोऽयं नलोप्यनल एव आसीत् । अपिः- विरोधे, यो नलो भवेत् स कथं अनलः ? परिहारे तु अनल: - वह्नि : स्मरसन्तापहेतुत्वात् ॥ 8 ॥ अथास्याः परिहासशीला नामसखी नाम्नैव नलस्योद्भिन्नबहलपुलकाङ कुरामिमामवलोक्य नर्मालापमकरोत् । दमयन्ती - कथा - चम्पूः अथ-अनन्तरं अस्याः - दमयन्त्याः परिहासशीला नामेति प्रसिद्धा सखी इमांदमयन्तीं नलस्य नाम्नैव उद्भिन्ना - उद्गता बहला:- निविडाः पुलकाङकुरा:- रोमाञ्चप्ररोहा यस्याः सा, तथाविधामवलोक्य - दृष्ट्वा नर्मालापं-परिहाससम्भाषणमकरोत् । तद्यथा कोष्णं किं न निषिच्यते तव बलातैलं सखि श्रोत्रयोरन्तस्तित्तिरिपक्षिपत्रमथवा मन्दं मृदु भ्राम्यति । येनाङ्गेषु निखातमन्मथशरप्रस्फार रेपिच्छच्छविर्नीलीमेचकितोच्चकञ्चुकरुचं रोम्णां वहत्युद्गमः ॥ 9 ॥ कोष्णमिति वृत्तम् । सखीत्यामन्त्रणे हे सखि ! नु इति वितर्के तव श्रोत्रयो:कर्णयोरन्तः-मध्ये किं कु-ईषद् उष्णं कोष्णं बला - औषधिविशेषस्तस्य तैलं निषिच्यतेनिक्षिप्यमाणं वर्तते ? अथवा मृदु- सुकुमारं तित्तिरिपक्षिणः पत्रं - पिच्छं मन्दं - शनैर्भ्राम्यति ? कथमेतदवगम्यते ? येन हेतुना अङ्गेषु शरीरावयवेषु निखाता:- निमग्ना ये मन्मथशरा:कामबाणास्तेषां प्रस्फाराणि - विपुलानि यानि पिच्छानि - पत्राणि तद्वच्छवि :- शोभा यस्य स तथोक्तो रोम्णां-तनूरुहाणामुद्गम:- प्रादुर्भावो नील्या - औषधिविशेषेण मेचकितस्यश्यामलितस्य उच्चकञ्चुकस्य रुचं-कान्तिं वहति - धारयति' / प्रस्फारत्वं हि पिच्छानामप्रवेशो हेतु:, अन्यथा शरेषु प्रविष्टेषु पुङ्खपिच्छान्यपि कथं न प्रविशन्ति, तेन पिच्छच्छविरिति कविराचष्टे । येन रोमोद्गमः सञ्जातोऽस्ति तेनावगम्यते । किं ते कर्णयोर्बलातैलं निषिच्यते ? किं वा मृदुतित्तिरिपिच्छं भ्रमदस्ति ? बलातैलनिषेके तित्तिरिपिच्छभ्रमे च रोम्णामुद्भवात् । / 9 / / 1. दधाति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #396 -------------------------------------------------------------------------- ________________ 251 caturtha उच्छ्वासः दमयन्ती तु तस्याः सवैलक्ष स्मितमेवोत्तरं कल्पयन्ती शनै:2 शिरःकम्पतरलितावतंसोत्पला सलज्जा चलद्विलोचनान्तेन तामतर्जयत् । अवादीच्च तं राजहंसम्-अहो महानुभाव, सर्वथाश्चर्यहेतुरसि । तथाहि द्रष्टव्यानुरूपं रूपम्, महाश्चर्यगर्भाः प्रपञ्चितवाच्या वाचः, सूचितसंस्कारातिरेको विवेकः, सौजन्याश्रयः प्रश्रयः, निष्कारणोपकारधात्री मैत्री। तत्त्वमनेकधा जनितविस्मयो बहु प्रष्टव्योऽसि । किं तु प्रस्तुतं पृच्छामः । कथय कोऽयमात्मरूपसम्भावितकंदर्पदर्पदावानलो नलो नाम । यस्यैतानि मन्दरमथन क्षणक्षुभितक्षीरसागरतरङ्गभ्रमभ्रान्ति:5 भ्रमन्ति यशांसि । दमयन्ती तु तस्या:-कोष्णमित्यादिवादिन्याः सख्या: विलक्ष-वीक्षापन्नं अनयाऽपि मम स्मरविकारावगमात् तस्य भावो वैलक्ष्यं तेन सह-युक्तं यत् स्मितं-ईषद्धास्यं तदेव उत्तरं-प्रतिवचः कल्पयन्ती-रचयन्ती अब्रुवाणैव शनैः-मन्दं शिरःकम्पेन तरलितं-अन्दोलितं अवतंसोत्पलं-शेखरीकृतकमलं यया सा, ईदृशी सलज्जा-तद्वाक्यश्रवणात् हीणा सती चलन् यो विलोचनान्त:-नेत्रप्रान्तस्तेन तां-सखीमतर्जयत्-निरभर्स्यत् । च-पुनस्तं-हंसमवादीत् । अहो-विस्मये, हे महानुभाव !-महाप्रभाव ! सर्वथासर्वप्रकारेण त्वं आश्चर्यस्य हेतु:-कारणमसि, भवता दर्शनादाश्चर्यं जायत इत्यर्थः । तथाहीति । उक्तमेव दृढीकरोति हे हंस ! तव रूपं-आकारः द्रष्टव्यस्य-द्रष्टुं योग्यस्य वस्तुनः अनुरूपं-सदृशं, यथा अन्यदपि द्रष्टव्यं वस्तु साभिलाषं वीक्ष्यते तथा त्वद्रूपमपि । तथा त्वदीयाः प्रपञ्चितंविस्तारितं वाच्यं-वक्तव्यं याभिस्ता ईदृश्यो वाचो महाश्चर्यगर्भाः-महत् आश्चर्यं गर्भे-मध्ये यासां तास्तथाविधाः सन्ति । तथा सूचितः-दर्शितः संस्कारस्य-भावनाख्यस्य मानसकर्मणो वा अतिरेक:-आधिक्यं येन ईदृशस्तव विवेक:-सदसद्विवेचनम् । यदनेकार्थः-"संस्कारः 1. अन्येषु अनू. / For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः प्रतियत्नेऽनुभवे मानसकर्म्मणि । गुणभेदे" [ 3 / 652 - 653 ] इति । तथा तव प्रश्रय:प्रणयः सौजन्यस्य-सुजनतायाः आश्रयः । तथा तव मैत्री - सुहृत्ता निःकारणं-कारणं विनाऽपि उपकारं दधाति-पुष्णातीति नि: कारणोपकारधात्री । 252 तत्-तस्माद्धेतोः हे हंस ! त्वं अनेकधा - बहुभिर्प्रकारैः जनितो विस्मयो येन ईदृग्विधः सन् बहु- प्रचुरं प्रष्टव्योऽसि, किन्तु प्रस्तुतं - प्राकरणिकं पृच्छामः । त्वं कथय कोऽयं नलो नामेति प्रसिद्ध: ? किम्भूतः ? आत्मरूपेण सम्भावितःसदृक्रूपतया' ज्ञातो यः कन्दर्पस्तस्य दर्प एव दवः - वनं तत्र अनल इव - अग्निरिव यः स, तदधिकरूपवत्वात् । यो ह्यधिको भवति स स्वस्पर्द्धिनो दर्पं स्फेटयत्येव । तथा नलोऽपि यस्य एतानि मन्दरेण - मेरुणा यन्मथनं - विलोडनं तस्य क्षणे - अवसरे क्षुभितो यः क्षीरसागर : - क्षीराब्धिस्तस्य ये तरङ्गाः - वीचयस्तेषां यो भ्रमः - भ्रमणं तस्य भ्रान्ति - सन्देहं कुर्वन्ति यानि तानि ईहंशि यशांसि भ्रमन्ति मन्ये अमूनि यशांसि न भ्रमन्ति किन्तु क्षीराब्धेरमी तरङ्गा एव भ्रमन्तीति । यशसः श्वेततया वर्णनमिति कविसमयः । इत्येवमुक्तः सोऽपि 'सुन्दरि, यद्येवमुपविश्यताम् । अवधीयतां मनः । श्रूयतां सविश्रब्धम्' इत्यभिधाय कथयितुमारब्धवान् । "" इत्येवं दमयन्त्या उक्तः - कथितः सोऽपि - हंस उवाच - हे सुन्दरि ! यद्येवं तद्वार्त्ताश्रवणे मनो विद्यते तर्हि उपविश्यतां स्थीयतां, तथा मनः अवधीयतां एकाग्रीक्रियतां, अन्यस्थानान्निवर्त्यतामित्यर्थः । तथा सविश्रब्धं - विश्रम्भणं विश्रब्धं " भावे क्तः [ ] तेन सहितं सविश्रब्धं - सविश्वासं यथा भवति तथा श्रूयतां आकर्ण्यतां इति अभिधाय कथयितुमारब्धवान् । 'अस्ति समस्तसुरासुरलोककर्णपूरीकृतकान्तकीर्तिकुन्दकुसुमः, कुसुमायुधरूपरमणीयदेहप्रभः, प्रभावयुक्तो विप्रभावश्च, शुचिरनुपतापकारी च, घनागमसमयो न वारिबहुलश्च शिशिरस्वभावो न जाड्ययुक्तश्च, रामः कुशलवयोरामणीयकेन, जनको वैदेहभागेन, नैषधः प्रजानां पति:5, विरिञ्च' इव नाभिभूतः समरे, वीरो वीरसेनो नाम । 1 1. रूपं नास्ति अनू. / 2. भवन्ति अनू । For Personal & Private Use Only www.jalnelibrary.org Page #398 -------------------------------------------------------------------------- ________________ 253 caturtha उछासः अस्तीति । वीर:-शूरो वीरसेनो नाम प्रसिद्धः प्रजानां पती-राजा अस्ति । किम्भूतो वीरसेनः ? समस्ता ये सुराश्च असुराश्च लोकाश्च तैः कर्णपूरीकृतं-अवतंसीकृतं कान्तकीतिरेव-विशदयश एव कुन्दकुसुमं यस्य स, यत्कीर्तिः सर्वैरपि श्रुतास्तीत्यर्थः । तथा कुसुमायुधः-कामस्तस्य रूपवद् रमणीया-चार्वी देहप्रभा-तनुकान्तिर्यस्य सः । तथा प्रभावः-अनुभावो माहात्म्यं तेन युक्तः । तथा विप्राणां भा-तेजो अवति-रक्षतीति विप्रभावः । च-विरोधार्थः, सचेत्थं यः प्रभावयुक्तो भवति स विगतप्रभावः कथं भवेत् किन्तु सप्रभाव एव स्यात् । तथा शुचिः-पुण्यः, तथा न उपतापं-लोकानां सन्तापं करोतीत्येवंशीलः अनुतापकारी । विरोधे तु, शुचिः ग्रीष्ममासः, यः शुचिर्णीष्मो भवेत् स कथं अनुतापकारी' भवेत्, किं उपताप-औष्ण्यं तत्करणशील एव स्यात् । "शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते । ग्रीष्मे हुतवहेऽपि" [चान्त0 dvi0 6] इति विश्वप्रकाशः । तथा घन:-प्रचुर आगमः-सिद्धान्तः समयश्च-सम्पत् यस्य स घनागमसमयः । "समयः शपथे भाषासम्पदोः कालसम्विदोः । सिद्धान्ताचारसङ्केतनियमावसरेषु च । क्रियाकारे निदेशे च" इत्यनेकार्थः [3 / 541542] / तथा वा-समुच्यये, अरिभिः-शत्रुभिर्बहुल:-व्याप्तो अरिबहुलस्तथाविधो न, प्रतिपन्थिरहित इत्यर्थः । विरोधे तु, यो घनागमसमयो वर्षाकालो भवति स वारिबहुलः कथं न भवेत् ? किन्तु जलप्रचुर एव स्यात् । तथा शिशिर:-शीतलः स्वभावः-प्रकृतिर्यस्यासौ शिशिरस्वभावः, तथा जाड्यं-मौयं तेन युक्तो न । विरोधे तु, शिशिरो माघफाल्गुनौ यः शिशिरस्वभावो-माघफाल्गुनस्वरूपो भवेत् स जाड्ययुक्तो हिमसहितः कथं न स्यात् ? इत्युष्णवर्षाशीतकालत्रयव्यतिरेकः । तथा कुशलेन-चतुरेण वयोरामणीयके नावस्थासौन्दर्येण रामः-चारु । तथा विदेहादेशास्तेषामयं वैदेहो भागस्तेन ज्ञ्क्ःज्ञ्काख्य्नृप्प्र्तिम्ः। यथा जनको वैदेहभागस्वामी तथाऽयमपि । तथा नैषधः-निषेधदेश्यः । पक्षे-रामः-दाशरथिः वै-तर्के देहस्य भा-कान्तिस्तां गच्छति-व्याप्नोतीति कृत्वा डप्रत्यये देहभागस्तेन शरीरकान्त्यनुहारिणा रामणीयकेन-सौन्दर्येण उपलक्षितस्थथा कुशलवयःकुशस्य लवस्य च जनक:-जनयिता । "रामः श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते ॥ " [2 / 327-328] इत्यनेकार्थः । तथा समरे-युद्धे न अभिभूतःपराभूतः । क इव? विरिञ्च इवः धातेव । स च किम्भूतः ? प्रजानां पतिर्जनकत्वात्, नाभे:-विष्णुनाभेर्भूतः जातः । यस्य च बहुशोभयाङ्गप्रभया सह स्फुरत्युदारा मनोवृत्तिः, अखण्ड1. अनुपतापकारी अनू. / For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ 254 दमयन्ती-कथा-चम्पूः नयाज्ञया सदृशी राजते राज्यस्थितिः, सज्जया सेनया सह श्लाघनीया' कृपाणयष्टिः । यस्य चेति । अत्र प्रथमातृतीययोः श्लेषः । तथाहि यस्य-राज्ञा उदारा-सरला मनोवृत्तिः-चेतोव्यापारः अङ्गप्रभया सह स्फुरतिविजृम्भते । किम्भूता मनोवृत्तिः ? बहुशः-बहुभिः प्रकारैः अभया-भयरहिता । किम्भूतया अङ्गप्रभया ? बबी शोभा यस्यां सा तया बहुशोभया । तथा यस्य आज्ञया सदृशी राज्यस्थिति:-राज्यव्यवस्था राजते-शोभते । किम्भूता राज्यस्थितिः ? अखण्ड:-अप्रतिहतो नयः-षाड्गुण्यं सन्धिविग्रहयानासनद्वैधाश्रयरूपं यस्यां सा अखण्डनया । किम्भूतया आज्ञया ? न विद्यते खण्डनं-उल्लघनं यस्याः सा तया, तथा यस्य सेनया सह श्लाघनीयावर्णनीया कृपाणयष्टिः-असिलता । किम्भूता कृपाणयष्टिः ? सत्-शोभनो जयो यस्याः सा तया सज्जया । किम्भूतया सेनया ? स्ज्ज्या-स्न्न्द्ध्या। "सज्जौ सन्नद्धसम्भृतौ" [2 / 78 अनेकार्थः] / यश्च सशृङ्गारो नारीषु, वीरो वैरिषु, सुबीभत्सुः2 परदारेषु, रौद्रो द्रोहिषुरे, सहास्यो नर्मालापेषु, भयानकः संग्रामाङ्गणेषु, सकरुणः shrnnaagtessu। तथा यश्च राजा नारीषु सह शृङ्गारेण-सुरतेन रसभेदेन वा विद्यति इति सशृङ्गारः । "शृङ्गारो गजमण्डने सुरते रसभेदे च" [3 / 650] इत्यनेकार्थः । तथा वैरिषु-शत्रुषु वीरः-शूरस्तज्जेतृत्वात् । तथा परदारेषु सुष्ठ बीभत्सः-अहृद्यदर्शनः । तथा द्रोहिषु रौद्रःभृकुटीकरणामर्षादिव्यंग्यरसविशेषवान् । तथा नालापेषु-परिहासवाक्येषु सहास्यःहास्यरसोपेतः । तथा सङ्ग्रामाङ्गणेषु भयानक:-भीष्मः, बिभेति अस्मादिति भयानकः, "आनकः शीङ् भिय इति शेतेर्बिभतेश्चानकः स्यात्, [ ] इति उज्ज्वलदत्तः । तथा शरणार्थमागतेषु नरेषु सकरुणः-सदयः । एवं शृङ्गारादिरसमयत्वमस्य निवेदितम् । शृङ्गारादिषु सप्तस्वपि पदेषु अद्भुतत्वादनुक्तोऽपि अद्भुतो ग्राह्यः । शान्तस्य च विरक्ता एवाधिकारिणोऽतस्तदनुक्तिः । यस्य चतुरुदधितटीटीकमानशरच्चन्द्रविशदयशोराशिराजहंसस्य, निस्त्रिंशता कृपाणेषु, कुचातुर्यं कलत्रेषु, कूपदेशसेवा पापधिकेषुष, लुब्धकपर्यायः कैवर्तकेषु, तीक्ष्णता शस्त्रेषु, धर्मच्छेदो धनुर्विद्यायाम् । For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ caturtha उछ्वास: एवमस्य' हरस्येव करस्थं कृत्वाशेषमण्डलमनवरतविख्यातविजयाभिनन्दिनः 2, सुन्दरकैलासनाभिरम्यवनान्तरेषु विहरतः, मदननिरुद्धनैषधीपीनोच्चकुचकुम्भावष्टम्भमसृणित वक्षःस्थलस्य सुखेनातिक्रामन्ति दिवसाः । 255 यस्येति । चतुरुदधितटीषु चतुः समुद्रकूलेषु टीकमानः- परिभ्रमन् शरच्चन्द्र- वद्विशदःउज्ज्वलो यशोराशिरेव राजहंसो यस्य स तत्रापि यद्यशो गीयत इत्यर्थः । तथाविधस्य यस्यराज्ञः कृपाणेषु निस्त्रिंशता-खड्गत्वं । तथा कलत्रेषु दारेषु कुचाभ्यामातुर्यं - पीडितत्वं, दुर्वहभरत्वात् । तथा पापर्द्धिकेषु-मृगयाभ्यासिषु कूपप्रदेशसेवा जलार्थं मृगादीनां तत्रागमनात् । तथा कैवर्तकेषु मत्स्यबन्धिषु लुब्धक इति पर्याया एकार्थं शब्दान्तरं । अत्र कैवर्तकेषु लुब्धकपर्यायत्वं सोल्लुण्ठं तस्य व्याधेषु अभिधानकोषे'' भिधानात् । तथा शस्त्रेषु-प्रहरणेषु तीक्ष्णता-निशितत्वं । तथा धनुर्विद्यायां धर्मनामा द्रुमो यन्मयं धनुविधीयते तस्य छेदनं - कर्त्तनम् । एवं कृपाणादिष्वेव निस्त्रिंशतादीनां परि-संख्योक्ता, न तस्मिन्निति शेषः । तद्यथा- न तस्मिन् राज्ञि निस्त्रिंशताक्रूरकर्मत्वं, तथा न कुत्सितचातुर्यं, तथा कुत्सित उपदेश:- प्ररूपणं येषां ते, कूपदेशा:-दाम्भिकास्तेषां सेवा-सेवनं न, तथा कुत्सितो लुब्ध:-लुब्धकः "कुत्सायां कः " [ ] तस्य पर्यायः - परिणामो न, तथा तीक्ष्णता आय: शूलिकत्वं च न, तथा धर्मस्य - पुण्यस्य छेदो न । * एवं - अमुना प्रकारेण अस्य - वीरसेनस्य सुखेन दिवसा अतिक्रामन्ति - गच्छन्ति । किम्भूतस्य ? अशेषं समस्तं मण्डलं देशं करे - राजभागे स्थितं कृत्वा, करदं विधायेत्यर्थः । अनवरतं-निरन्तरं विख्यातविजयैः आनन्दतीत्येवंशीलः अनवरतविख्यातविजयानन्दी स्य प्रथितविजयैर्दृष्टस्येत्यर्थः । पुनः किम्भूतस्य ? कं - जलं एला - लता असन:- पीतमालस्तैः सुन्दरैः कैलासनैः अभिरम्येषु - मनोज्ञेषु वनान्तरेषु काननविशेषेसु विहरत :- विचरतः । तथा मदनेन निरुद्धाः-व्याप्ताः सकामा या नैषध्यः - निषधदेशोत्पन्नस्त्रियस्तासां पीनोच्चकुचकुम्भयोरवष्टम्भेन-आश्रयेण मसृणितं सुकुमारीकृतं वक्षःस्थलं येन स तथा तस्य । कस्येव ? हरस्येव शम्भोरिव विहरणकृतमिह हरेण सहौपम्यम् । किम्भूतस्य हरस्य ? शेषं - शेषाख्यनागं मण्डलं-कुण्डलाकारं करस्थं - पाणिस्थितं कृत्वा सुन्दरो यः कैलासः - रजताद्रिस्तस्य नाभौ - मध्यभागे रम्याणि यानि वनान्तराणि तेषु विहरतः, नाभिर्मुख्यार्थो वा । पुन: किम्भूतस्य ? अनवरतं विख्यातौ - प्रसिद्धौ विजया - गौरी नन्दी च हरप्रतीहारस्तौ यस्य स तस्य । पुनः किम्भूतस्य ? मदनेन निरुद्धा या नैषधी - निषधस्य गिरेरर्थाद् हिमाद्रेरपत्यं स्त्री नैषधी - गौरी तस्याः कुचकुम्भयोरवष्टम्भेन मसृणितं वक्षःस्थलं यस्य स तथा तस्य । 1. 'व्याधो मृगवधा जीवी लुब्धको मृगयुश्च सः' अभिधानचिन्तामणिनाममाला मर्त्यकाण्ड पद्य-- 927. / 2. 'कुचदेग् नास्ति अनू. / For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ 256 दमयन्ती-कथा-चम्पू: यदनेकार्थतलिक:-"निषधः कठिने देशे निषधे शेखरे गिरौ । हस्तके करिभेदे च । " [3 / 56] इति। kadAci'ccaturudadhivelAvalayitavasundharAvikhyAtamapatyamabhilaSannanAdaracaraNAGgaSThaniSThyUtakailAsonmUlanAgatapataddazavadanavirasaviruta2विहसितामरमण्डलीमहितमहिमानमविरत विरिञ्चिविरचित5विचित्रनामसामवस्तुस्तुतिमनवरत सकललोककल्याणकामधेनुमनुपमवर्चसमर्चयांचकार भगवन्तमम्बिकापतिम् । कदाचित्-कस्मिंश्चित्प्रस्तावे चतुरुदधिवेलाभिर्वलयिता-वेष्टिता या वसुन्धरा तस्यां विख्यातं-प्रसिद्धं अपत्यं-सन्तानं अभिलषन्-वाञ्छन् स-राजा भगवन्तं अम्बिकापति-महेशं अर्चयाञ्चकार-पुपूज । किम्भूतं शम्भुम् ? अनादरेण-अवहेलया चरणाङ्गष्ठेन यन्निष्ठ्यूतंनिरसनं तेन कृत्वा कैलासोन्मूलनाय आगतः पतन् यो दशवदनः-रावणस्तस्य विरसा-परुषा या विरुति:1- आरटनं तया विहसिता-हास्यं कुर्वती या अमरमण्डली-देवश्रेणिस्तया महित:-अर्चितः । महिमा अनुभावो यस्य स तम् । महतीशक्तिर्भगवतो येनाऽसौ रावणः कैलासोन्मूलनायाऽऽगतः, स्वचरणाङ्गुष्ठेन निरस्य आरटन् मुक्त इति अमरैः कृता स्तुतिः । निष्ठापितपाठे तु निःशेषेण स्थापनं, शेषं पूर्ववत् । तथा अविरतं-निरन्तरं विरिञ्चेन-ब्रह्मणा विरचिता-कृता विचित्रनामभि:- भर्गभवत्रिनेत्रादिभिः सामवस्तुभिश्च-सामवेदार्थैः स्तुतिर्यस्य स तम् । तथा अनवरतं-सततं सकलानि लोके यानि कल्याणानि तेषां पूरणे कामधेनुरिव यः स तथा तम् । तथा अनुपमं वर्च:-तेजो यस्य स तम् । अतिभक्तितोषितहरलब्धवरश्च निरुपमरूपयानुरूपया चदेग् रूपवत्यभिधानया प्रधानया प्रियया सह मकरकेतनकेलि मनुभवन्नतिचिरमासांचक्रे । अतिक्रामति तु कियत्यपि समये संपन्नसत्वा समपद्यत रूपवती । तेन च समस्त संसारवस्तूद्धृतकान्तिकणकलित11गर्भारम्भेण, नारायणनाभिरिव विरिञ्चो12त्पत्तिकमलकन्दबन्धेन, कल्पपादपलतेव पल्लवारम्भोच्छ्वासेन, मनाङ्मेदुरितोदरा रराज राजीवनयना राजपत्नी13 / क्रमेण च मेचकोच्चचूचुककुचकुम्भकपोलिपाण्डिम्ना निम्नयन्ती 1. विरतिः अनू. / For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ caturtha उच्छासः 257 मृगलाञ्छनच्छायाम वाञ्छदच्छामृतपयःपिष्टमूर्तिमन्मधुसमयमदनमृगाङ्कमण्डलरसेनात्मानमालेप्तुम् । अग्रतः सखीजनविधतमपास्य मणिमयं मकरमण्डलमनवरतनिशात निर्मलकरवालतलेष्वात्ममुख कमलमवलोकयांचकार । निरस्य नीलोत्पलं जरठकण्ठीरवकण्ठकेसरस्तबकमकरोत्कर्णावतंसम् । अतिबहल कुङ्कमाङ्ककस्तूरिकापङ्कमपहाय मत्तमातङ्गमदकर्दमेन निजभुजशिखरयोर्विरचयांचकार विचित्रपत्रभङ्गान् । ततः अतिभक्त्या तोषित:-प्रमोदितो यो हरस्तस्माल्लब्धः-प्राप्तो वरः-पुत्रप्राप्तिलक्षणो येन ईदृग्विधश्च स-राजा निरुपम-अतुल्यं रूपं यस्याः सा तया, च-पुनः अनुरूपया-स्वस्य योग्यया रूपवत्यभिधानया प्रधानया-प्रकृष्टया प्रियया-दमितया सह मकरकेतनकेलिं-मन्मथलीला अनुभवन्-आस्वादयन् अतिचिरं-चिरकालं आसाञ्चक्रेतस्थितवान् । तुरथार्थः । कियत्यपि समये अतिक्रामति-गच्छति सति रूपवतीप्रिया सम्पन्नसत्वा-सगर्भा समपद्यत-जाता । तेन च समस्तानि यानि संसारे वस्तूनि तेभ्य उद्धृताः-उच्चिता ये कान्तिकणा:दीप्तिलवास्तैः कलितः-युतो यो गर्भारम्भः-दोहदलक्षणप्रथमोत्पत्तिस्तेन मनाक् मेदुरितंमांसलं जातं उदरं यस्याः सा तथाविधा राजीववद्विशाले नयने यस्याः सा राजीवनयना राजपत्नी-राजमहिषी रराज-शुशुभे । केन ? केव? विरिञ्चस्य-विधेः उत्पत्तये यत् कमलं तस्य यत्कन्दं-मूलं तस्य यो बन्धः-तदुत्पादकरसकणिकारूपस्तेन नारायणनाभिरिव । यथा नारायणनाभिविरिञ्चोत्पत्तिकमलकन्दबन्धेन मनाङ्मेदुरितोदरा राजते तथा तेन साऽपि । पुनः केन केव ? पल्लवारम्भस्य-किसलयप्रथमोत्पत्तेर्य उच्छ्वासः-औन्नत्यं तेन कल्पपादपलतेव, यथा तेन सा राजते तथा सा तेन रराज । क्रमेण च-गर्भारम्भदिनादारम्य मेचके-कृष्णे उच्चे-उन्नते चूचुके यत्र ईदृशौ यौ कुचकुम्भौ तयोः कपोलपालेश्च-प्रशस्तगण्डस्य पाण्डिम्ना-धवलतया मृगलाञ्छनस्यचन्द्रमस:2 छायां-शोभां निम्नयन्ती तिरस्कुर्वती सती सा राज्ञी अच्छं-विमलं अमृतमेव यत्पयः-नीरं तेन पिष्टः-घृष्टो योऽसौ मूर्तिमतां मधुसमयमदनमृगाङ्कमण्डलानां रसस्तेन 1. च नास्ति अनू. / 2. चन्द्रस्य अनू. / For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ 258 दमयन्ती-कथा-चम्पू: आत्मानं आलेप्तुं-देग्धुं अवाञ्छन्-इयेष ववाञ्छ । कुचकुम्भस्य चन्द्रमाः, मेचकचूचुकस्य लाञ्छनमुपमानम् । अग्रतः-पुरतः सखीजनेन विधृतं-गृहीतं मणिमयं-रत्नप्रधानं, प्राधान्ये मयट, मुकुरमण्डलं-आदर्शतलमपास्य-अपनीय अनवरतं-सततं निशाता:-तीक्ष्णाः निर्मला:कालिकारहिता ये करवाला:-खङ्गास्तेषां तलेषु-उपरिभागेषु आत्मनो मुखकमलं अवलोकयांचकार-ददर्श । एतावता गर्भस्य शौर्यवत्ता दर्शिता । तथा नीलोत्पलं-सख्योपनीतं नीलकमलं निरस्य-अपनीय जरठः-चिरकालीनो यः कण्ठीरवः-सिंहस्तस्य कण्ठे यः केसरस्तबकः-रोमगुच्छस्तं कर्णावतंसं-कर्णशेखरमकरोत् । ___तथा सख्योपनीतं अतिबहलः-अतिनिविडो यः कुङ्कुमः-घुसृणद्रवस्तस्य अङ्कस्थानं तत्सहितमित्यर्थः । कस्तूरिकापङ्कमपहाय-परित्यज्य मत्तमातङ्गानां-दृप्तगजानां मदकर्दमेन निजभुजशिखरयोः-आत्मभुजाग्रयोविचित्राः-विविधा ये चित्रभङ्गाः-पत्रलतास्तान् विरचयाञ्चकार-व्यधात् । "अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने क्रोडेन्तिकागसोः" [2 / 1-2] इत्यनेकार्थः । ___एवं sphura'dgarbhAnurUpadohadasukhamanubhavantI कदाचिदुच्चस्थानस्थिते सौम्यग्रहग्रामे, महाराजजन्मोचितेऽह्नि शुभसंभार कारणायां कालकेलायां3 जातप्राये प्रभाते प्रभाप्रतानजनितपरिवेषमशेषतेजस्वितेजःपुञ्जापहारिणमालोहितपादपल्लवोल्लसित पङ्कजच्छायम्, द्यौरिव रविमण्डलम्, उन्नमन्मेघमालेव विद्युल्लोलम्, अरणिरिव वितानवैश्वानरम्, नरपालप्रिया प्रीणितगोत्रं पुत्रमजीजनत् । एवं-अमुना प्रकारेण स्फुरन्तः-प्रसरन्तो गर्भानुरूपा:-गर्भानुकुला ये दोहदाःअभिलाषास्तेषां पूरणे यत्सुखं तदनुभवन्ती सा राज्ञी कदाचित् सौम्यग्रहग्रामेबृहस्पत्यादिग्रहसमूहे उच्चस्थानेषु स्थिते सति । ग्रहाणां हि द्विविधमुच्चत्वं राशिकृतं भागकृतञ्च । तत्र प्रथमराशौ सूर्यस्योच्चता, दशभागेषु, वृषे शीतगोस्त्रिषु भागेषु, हरौ कुजस्याऽष्टाविंशेषु भागेषु, कन्यायां बुधस्य पञ्चदशसु भागेषु, कर्के गुरोः पञ्चसु भागेषु, मीने शुक्रस्य सप्तविंशतिभागेषु, तुलायां शतेविंशतिभागेषु । तथा च ज्योतिःशास्त्रम् ___ अजवृषमृगाङ्गनाकर्क मीनवणिजांशकेष्विनाधुच्चाः । दशसि ख्यष्टाविंशति' तिथीन्द्रियत्रिघनविशेषु ॥ " [ ] 1. दश शिख्यष्टाविंशति अनू. / For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ caturtha उच्छवासः 259 एवमुच्चस्थानानि । ननु विषयादिष्वसंग्रहात् ग्रामशब्दः कथं वृन्दार्थवाची ? ityatrocyate"atha ग्रामो वृन्दे शब्दादिपूर्वके । खङ्गादौ संवसथे च" [2 / 324-325] इत्य्नेकार्थ्ः। "आदिशब्दात् विषयास्त्रभूतेन्द्रियगुणादिग्रहः" [ ] इति तट्टीकायामादिशब्दग्रहादन्यस्मादपि ग्रामशब्दो वृन्दवाची घटत एव । तथा महाराजस्य जन्मन उचिते-योग्ये अहिदिवसे, यस्मिन् दिने महाराजस्य जन्म भवेत् तथाविधे वासरे सर्वोत्कृष्ट इत्यर्थः । तथा शुभसम्मारस्य-कल्याणसमूहस्य कारणायां-जनयित्र्यां कालकलायां-कालविशेषे त्रुटितवादिरूपे "सम्भारः सम्भृतौ गणे" [3 / 652] इत्यनेकार्थः । तथा जातप्राये-अल्पशेषे प्रभाते नरपालप्रिया-राज्ञी प्रभाप्रतानेन-दीप्तिसमूहेन जनितः परिवेषः-परिधिर्येन स तं । तथा अशेषतेजस्विनां-समस्तदीप्तिमतां तेजःपुञ्जमपहरतीत्येवंशीलं अधिकतेजस्वित्वात् तान् विच्छायं कुर्वन्तमित्यर्थः । तथा A-ईषत् लोहितौ यौ पादपल्लवौ तयोरुल्लसिता-उत्सर्पिता पङ्कजवच्छाया-शोभा यस्य स तथाविधं प्रीणितगोत्रं-हर्षितवंशं पुत्रं अजीजनत्-प्रासूत । का? कमिव ? द्यौः-व्योमरविमण्डलमिव । यथा द्यौः प्रगे रविमण्डलं जनयति, तदपि दीप्तिततिकृतवेष्टनं तथा समस्तदीपप्रभृतितेजस्वितेजोमुषं, तथा आलोहिताः पादाः किरणा एव पल्लवास्तैरुल्लसिता पङ्कजच्छाया यस्मात् स तथाविधं च भवति । मण्डलं पुंस्यपि । पुनः कं केव? विद्युतां लोलनं लोल:-विलासस्तं उन्नमन्ती-वर्षणार्थं कृतयत्ना मेघमालेव । यथा उन्नमन्मेघमाला विद्युल्लोलं जनयति । तथा वितानं-विशिष्टविस्तारं वैश्वानरं अरणिरग्नि:-अघकाष्ठमिवरे । यथा अरणिवितानवैश्वानरं जनयति । तननं तानो विस्तारः घञ् विशिष्टस्तानो वितानः । किम्भूतं रविमण्डलम् ? प्रीणितो गोत्र:-उदयाचलपर्वतो येन त्ण्। विद्युल्लोलपक्षे, प्रीणितो गोत्राङ्गो समूहो3 येन तं । वितानवैश्वानरपक्षे, प्रीणितगोत्रंप्रीणितपृथ्वीकं । "गोत्रं क्षेत्रेऽन्वये छात्रे सम्भाव्यबोधवर्त्मनोः । वने नाम्नि च गोत्रोद्रौ गोत्रा भुवि गवां गणे ॥ " [2 / 424] इत्यनेकार्थः । तत्र च दिवसेसांशुकोनतवंशस्य तस्य राज्ञः पुरस्य च । बभूव लक्ष्मीः सा कापि यया स्वर्गोऽपि निर्जितः ॥ 10 ॥ यस्मिन् दिने स जातः तत्र च दिवसे सांशुकेति । तस्य राज्ञः-वीरसेनस्य पुरस्य च सा काऽपि-काचित् लक्ष्मी:-शोभा बभूव, यया शोभया स्वर्गच्छतीति कृत्वा स्वर्गो देवः-स्वर्गलक्षणो लोकश्च सोऽपि निर्जितःजितः । राज्ञः श्रिया स्वर्गो देवो जितः, पुरस्य च श्रिया स्वर्गरूपो लोको जित इति । 1. असंग्रहात् ग्रहाद् अनू. / 2. अरणिरग्नि मथनकाष्ठमिव अनू. / 3. प्रीणिता गोत्रा गोसमूहो अनू. / For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 260 किम्भूतस्य राज्ञः ? अंशुना - रविणा सह सांशुकः उन्नतः - उदयप्राप्तो वंश: - अन्वयो यस्य स तस्य रवेर्वंशस्य च तुल्यमुदयनमिष्टं प्रगे तस्याऽपि उदितत्वात् । किम्भूतस्य पुरस्य ? सांशुका:- सपताकाः उन्नता: - उच्छ्रिताः वंशाः - वेणवो यस्मिंस्तत्तस्य । अपि च सवृद्धबालाः कालेऽस्मिन्मुक्ताहारविभूषणाः । प्राप्ताः प्रीतिं पुरे पौरा वनेषु च तपस्विनः ॥ 11 ॥ अपि चेति पुन: सवृद्धेति । वृत्तम् । अस्मिन्काले - जन्मसमये पौराः - पुरवासिनो लोकाः प्रीतिं प्राप्ता:, वनेषु च तपस्विनः-तापसाः प्रीतिं प्रापुः । किम्भूताः पौराः ? वृद्ध: - पितामहादिः बालः-पुत्रादिः ताभ्यां सह-युक्ताः सवृद्धबाला:, तथा मुक्ताहारा - मौक्तिकलता विभूषणं- अलङ्कारो येषां ते मुक्ताहारविभूषणाः । किम्भूताः मुनयः ? सह वृद्धबालैः - प्रलम्बकेशैर्वर्तन्त इति सवृद्धबालाः, कूर्चादेरसंस्कारात्, तथा मुक्त:-त्यक्त: आहारो यैस्ते मुक्ताहारा:, तथा व्यपेतानि भूषणानि - भूषा येभ्यस्ते पश्चात् कर्मधारयः ॥ 11 ॥ सूतीगृहे च अलंकृतनिशान्तेन तरुणारुणरोचिषा । प्रदीपानां प्रभा तेन प्रभातेनेव निर्जिता ॥ 12 ॥ सूतीगृहे च-अरिष्टे अलमिति । वृत्तम् । तेन नलेन प्रभातेनेव प्रदीपानां प्रभा निर्जिता-जिग्ये । यथा प्रभातेन प्रदीपानां प्रभा जीयते तथा तेनाऽपि । किम्भूतेन तेन ? अलङ्कृतं विभूषितं निशान्तं गृहं येन स तेन तथा तरुणो यो अरुण' : - रविस्तरुणारुणः मध्याह्नार्कस्तद्वद् रोचिर्यस्य सः । अतएव महात्मनां हि भूयिष्ठेन तेजसा दीपप्रभाप्यभिभूयते । प्रभातेन तु अलं-अत्यर्थं तरुणयारे - नूतनया अरुणस्य - रविसारथेः, रोचिषा - कान्त्या कृतो निशाया:रात्रेरन्तो येन । यदि वा, अरुणरोचिषा - लोहितकान्तिना तरुणा- - वृक्षेण उपलक्षितेन प्रभातेन, तत्समये हि दिनकरकरस्पर्शतस्तरवो रक्ता भवन्तीत्यर्थः ॥ 12 ॥ चिरात्पल्लवितं राजवंशेन, समुच्छ्वसितं राज्यश्रिया, प्रीतं प्रणयिभिः, प्रनृत्तं पौरैः प्रगुदितं बान्धवैः विद्राणं द्रोहिजनैः, उन्नदितं वियत्यदृष्ट , 1. अरुण: नास्ति अनू. / 2. अं अत्यर्थं नास्ति अनू. / 3. अरुणया अनू. / For Personal & Private Use Only , Page #406 -------------------------------------------------------------------------- ________________ caturtha उच्छ्वासः 261 मङ्गलवादित्रैः, चित्रीयितमतिबहुल परिमलपतत्पुष्पवृष्ट्या, विकसितं दिग्वधूवदनारविन्दैः, विलसितमतिसुरभिसुखस्पर्शसमीरणेन, स्वच्छन्दायितं बन्दीकृतारातिरमणीभिः, आढ्यायितमर्थिलोकैषु । ___ तज्जन्मावसरे राजवंशेन-नृपान्वयेन चिरात् पल्लवितं-किसलयितं, वंशे हि पल्लवानां सम्भवात् । तथा राज्यश्रिया-राज्यलक्ष्म्या उच्छ्वसितं-उच्छ्वासः प्राप्तः । तथा प्रणयिभिः-स्नेहलैः प्रीतं तुतुषे । तथा पौरेः-पुरनिवासिभिः प्रनृत्तं-हर्षान्नृत्यं चक्रे । तथा बान्धवैः-स्वजनैः प्रमुदितं-हर्षः प्राप्तः । तथा द्रुह्यन्ति-विजघांसन्तीति' द्रोहिणस्त एव जना द्रोहिणजनास्तैः2 विद्राणं-संकुचितं विशेषेण पलायितं वा । "द्राल(द्रै) स्वप्ने पलायने च" [pA0 dhA0 972 ] / तथा वियत्ति-व्योम्नि अदृष्टानि-अवीक्षितानि यानि मङ्गलवादित्राणि तेषां ध्वनिभिः-शब्दैरुन्नदितं-उल्लसितं, तदा अदृष्टान्येव वादित्राणि व्योम्नि अवादिषुः । तथा अतिबहुल:-अतिप्रचुरः परिमल:-आमोदो यस्यां ईदृशी पतन्तीभूसम्बन्धं प्राप्नुवती3 या पुष्पवृष्टिस्तया चित्रायितं भक्तिविशेषविन्यासायितं । तथा दिग्वधूनां यानि वदनारविन्दानि तैविकसितं-विकासः प्राप्तः, दिशः प्रसेदुरित्यर्थः, अरविन्दानां हि विकसनधर्मत्वात् । तथा सुखयतीति सुखः सुखकारी "पचाद्यच्" तथाविधः स्पर्शो यस्याऽसौ सुखस्पर्शः, अतिसुरभिः-सुगन्धिश्चासौ सुखस्पर्शश्च, तथाविधो यः समीरणः-वायुस्तेन विलसितं-विलासं प्राप्तस्तेन, वातुं प्रवृत्तमित्यर्थः । तथा बन्दीकृताः-हठाद् गृहीता या अरिरमण्यः-शत्रुस्त्रियस्ताभिः स्वच्छन्दायितं-स्वच्छन्दाभिरिव आचरितं स्वच्छन्दायितं, कुमारजन्मोत्सवे हि गुप्तिमोक्षणात् बन्दीनां स्वाच्छन्द्यं । तथा अथिलोकैः-याचकजनैः आढ्यायितं-आढ्यैरिवाचरितं आढ्यायितं, धनवद्भिर्जातं । आढ्यत्वे त्यागातिशयो हेतुः । किं बहुनाकिम्बहुना-किम्बहूक्तेन... अवृष्टिनष्टधूलीकमशरन्निर्मलाम्बरम् । अपीतमत्तलोकं च जगज्जन्मोत्सवेऽभवत् ॥ 13 ॥ अवृष्टीति । वृत्तम् । तस्य जन्मोत्सवे जगदीदृशमभवत्-जातम् । किम्भूतम् ? अवृष्ट्या-वृष्ट्यभावेनाऽपि नष्टा धूलियत्र तत्, अशरदा-शरत्कालाभावेनाऽपि निर्मलं-विशदं अम्बरं-नभो यत्र तत्, तथा पानं-पीतं "भावे क्तः" [ ] न पीतं अपीतं 1. जिघांसंतीति अनू. / 2. द्रोहिजनाः अनू. / 3. आप्नुवती अनू. / 4. विलास: अनू. / For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ 262 दमयन्ती-कथा-चम्पू: सुरापानभावस्तेन मत्तः-क्षीबो लोको यस्मिस्तत् अपीतमत्तलोकं । अन्यथा हि वृष्ट्या धूली नश्यति, शरदाद्योरमलता, पानान्मदः, अत्र तु तदन्तरेणापि ईदृशं जगदजायत स तदुत्पत्तिप्रभावः ॥ 13 / / / भूते च विभवभूयिष्ठे षष्ठीजागरणव्यतिकरे, अतिक्रान्तेषु च सूतकदिवसेषु नामकरणोचितेऽह्नि' 'न 2लास्यति धर्मधनान्येष साधुभ्यः' इति ब्राह्मणा:3 प्रविश्य तस्य 'नलः' इति नाम प्रतिष्ठापयामासुः । विभवेन-धनेन भूयिष्ठः-प्रचुरो विभवभूयिष्ठस्तथाविधे देयबहुलधने इत्यर्थः । षष्ठीजागरणस्य महोत्सवे शेषस्य' व्यतिकर:-प्रस्तावस्तस्मिन् भूते च-जाते सति । तथा सूतकदिवसेषु अतिक्रान्तेषु-निवृत्तेषु सत्सु नाम्नः करणं-अभिधानदानं तस्योचिते-योग्ये प्रधाने अह्नि-दिवसे एषः-अर्भकः साधुभ्य:-ब्राह्मणादिभ्यो दत्तानि धम्मार्थधनानि2धर्मधनानि न लास्यति-न ग्रहीष्यति इति हेतोः ब्राह्मणाः प्रविश्य-राजमन्दिरान्तःप्रवेशं विधाय तस्य-अर्भकस्य नल इति नाम प्रतिष्ठापयामासुः-निमित्तात् सामुद्रिकलक्षणात् जन्मलग्नाद्वा साधूनां धर्मधनाग्रहणे अन्तर्मुख अभिधायमाश्रित्यः 'नल' इति अभिधानं प्रतिष्ठितवन्त इत्यर्थः । क्रमेण च चतुरुदधिवेलावनविकासोचितकीर्तिकुन्द kandalaivizvavizvaMbharAbhilambha'lampAkaiH कुमारसेवकैरिव सकलचक्रवर्ति चिद्वैरलङ्कृतावयवो विस्तर जटालवालः कल्पपादपाङ्कुर इव वर्धितु-आरभत । विरचितचूडाकरणादिसंस्कारक्रमश्च प्राप्ते विद्याग्रहणसमये निमित्तमात्रीकृतोपाध्यायः स्वयमेव समस्तानवद्यविद्याम्भोनिधेः परंपारमवाप । क्रमेणच-दिनपक्षादिपरिवर्तनपरिपाट्या स नलः कल्पपादपाङ्कुर इव वद्धितुमारभत-प्रावर्त्तत । किम्भूतो नलः ? विस्तरन्तः-प्रसरन्तो जटाला:-स्वभावजटाबन्धाः बाला:कचा, यस्य स, वृत्तचूडाकरणे हि केशा विजटी भवति । किम्भूतः कल्पपादपाङ कुरः ? विस्तरन्त्यो जटामूलानि यप्मिन्नेवंविध आलवालः-तरुमूलकृतोदकाधारगर्भो' यस्य सः, प्रसरन् मूलालवालः । पुनः किम्भूतः ? सकलानि-समस्तानि यानि चक्रवर्त्तिचिह्नानिरेखारूपाणि चक्रचापकुलिशादीनि तैः अलङ्कृताः-विभूषिता, अवयवाः-हस्तपादादयो यस्य स अलङ्कृतावयवाः5 / राजचिह्नः कैरिव ? उत्प्रेक्ष्यते, कुमारसेवका:1. महोत्सवविशेषस्य अनू. / 2. धर्मार्थं अनू. / 3. अन्तर्मुखमभिप्रायं अनू. / 4. देग्दकाधारगर्ते अनू. / 5. अलंकृतावयवः For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ 263 caturtha उच्छ्वासः युवराजानुचरास्तैरिव, तदुपमैरित्यर्थः । मन्ये, अमूनि राजचिह्नानि न भवन्ति किन्तु अमी युवराजानुचरा इति । किम्भूतैः राजचिह्न : ? चतुरुदधिवेलावनानां चतुःसमुद्रतटकाननानां विकाशाय-प्रकाशनाय उचितः - योग्यः कीर्त्तिरेव कुन्दः - पुष्पविशेषस्तस्य कन्दला इव-प्ररोहा इव यानि तानि तथा तै: / पुनः किम्भूतैः ? विश्वस्या:- समस्ताया विश्वम्भरायाः:-भुवः योऽभिलम्भ:-प्राप्तिस्तस्मै लम्पाकानि-लम्पटानि लालसानि यानि तानि तथा तै:, विश्वविश्वम्भराभोगदायिभिरित्यर्थः । कुमारसेवका अपि एवंविधा एव भवन्तीति । " तथा चूडाकरणं-सांवत्सरिकस्य काकचूडाख्यं कर्म तदादौ यस्य एवंविधो यः संस्कारक्रमः- - व्रतबन्ध - व्रतादेश-व्रतविसर्गादिकर्मपरिपाटी 1 चूडाकरणादिसंस्कारक्रमः विरचित:-कृतः चूडाकरणादिसंस्कारक्रमो यस्य स, ईदृग्विधश्च स नलः विद्याग्रहणस्य - शास्त्राध्ययनस्य समये - अवसरे प्राप्ते निमित्तमात्रीकृत उपाध्यायः - पाठको येन स, उपाध्यायस्य आयासमनुत्पादयन् सन् स्वयमेव समस्ता अनवद्या: - निर्दोषा या विद्याआन्वीक्षिक्यादयस्ता एव दुर्लभपरभागत्वात् अम्भोनिधिः- समुद्रस्तस्य परं - उत्कृष्टं पारंपरतीरं अवाप, समस्ता अपि विद्या अधीतवानित्यर्थः । तथाहि तथा हीति । उक्तमेव दर्शयति > प्रबुद्धबुद्धिर्बोद्धे, सविशेषशेमुषीको वैशेषिके, विख्यातः सांख्ये, रञ्जितलोको लोकायिते ?, प्राप्तप्रभः प्राभाकरे 4, 5 प्रतिच्छन्दकश्छन्दसि, अनल्पविकल्पः कल्पज्ञाने', शिक्षाक्षम: शिक्षायाम्, अकृतापशब्दः शब्दशास्त्रे, अभियुक्तो निरुक्ते, सज्जो ज्योतिषि तत्त्ववेदी वेदान्ते, प्रसिद्धः सिद्धान्तेषु 7, स्वतन्त्रस्तन्त्रीवाद्येषु', पटुः पटहे, अप्रतिमल्लो झल्लरीषु, निपुणः पणवेषु, प्रवीणो वेणुषु', चित्रकृच्चित्रविद्यायाम्, उद्दामः कामतन्त्रे 10, कुशल: शालिहोत्रे 11 श्रेष्ठः काष्ठकर्मणि, सावलेपो लेप्ये, पण्डितः कोदण्डे, शौण्ड: शारिषु 12 गुणवान्गणिते 13, बहुलो 14 बाहुयुद्धेषु 15, चतुरश्च 16 तुरङ्गद्यूतक्रीडायाम्, उपदेशको देश17भाषासु, अलौकिको लोकज्ञाने । " 1 बौद्धे - बुद्धशास्त्रे प्रबुद्धा - जागरुका स्फुरन्ती बुद्धिर्यस्य स प्रबुद्धबुद्धिः, बौद्धशास्त्रावगन्तेत्यर्थः । तथा वैशेषिके - काणादशास्त्रे सविशेषा - तत्त्वपर्यालोचनसहिता 1. व्रतविसर्गाकर्मपरिपाटी अनू. / 2. पर नास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #409 -------------------------------------------------------------------------- ________________ 264 दमयन्ती-कथा-चम्पू: शेमुषी-मतिर्यस्य स । तथा सांख्ये-कपिलशास्त्रे विख्यातः-प्रसिद्धः, सांख्यशास्त्रवेत्तेत्यर्थः । तथा लोकायिते-चार्वाकशास्त्रे रञ्जितः-आवर्जितः प्रमोदितो लोको येन स रञ्जितलोकः, बार्हस्पत्यशास्त्रे प्रवीण इत्यर्थः । तथा प्राभाकरे-प्रभाकरशास्त्रे प्राप्ता प्रभा-स्फूर्तिर्येन स प्राप्तप्रभः । तथा चित्रवृत्तलक्षणं छन्दस्तस्मिन् प्रतिच्छन्दक:-प्रतिबिम्ब छन्दस्तत्प्रतिभायां प्रतिभातमित्यर्थः, तथा कल्प:-पितृदेवताद्याराधनविधिशास्त्रं तस्य ज्ञाने अनल्पः-बहुः विकल्पः-वितर्को यस्यासौ अनल्पविकल्पः । तथा अकारादिवर्णजन्मस्थानानां कण्ठताल्वादीनां बोधिका शिक्षा तस्यां विषये शिक्षा-शिक्षणं तत्र क्षमः-समर्थः, सर्वाक्षरोत्पत्तिस्थानविनेतेत्यर्थः । तथा शब्दशास्त्रे व्याकरणे न कृतः अपशब्दः-विपरीतशब्दो येन सः नापशब्दभाषीत्यर्थः । अपशब्देत्यत्र अपशब्दो विपरीतार्थः । यदुक्तं प्रसादे "आपो वियोगे निकृतौ विपरीते निदर्शने । आनन्दे वर्जने चौर्ये वारणे सम्यगीरितः ॥ 1 ॥ " [ ] अपयाति, अपकृतवान्, अपशब्दः, अपदिशति, अपहसति, अपत्रिगर्ता दृष्टो देवः, अपहरति, अपसरतीति । " तथा अन्वर्थस्य प्रकाशकं निरुक्तं तत्र अभियुक्तः-उपयोगी । तथा अतीन्द्रियशुभाशुभप्रकाशकं' ज्योतिषं "अर्श आदित्वादच्"[ ] तस्मिन् सज्जः-सावधानः, परिच्छेत्तेत्यर्थः । तथा वेदान्ते-शास्त्रविशेषे तत्त्वं वेत्तीत्येवंशीलस्तत्त्ववेदी, रहस्यपरिज्ञाता । तथा सिद्धान्तेषु-मूलशास्त्रेषु प्रसिद्धः-ख्यातः । तथा तन्त्रीवाद्येषु-वीणावादित्रेषु स्वतन्त्रः-परानपेक्षः, स्वयमेव वीणां वादयतीत्यर्थः । तथा पटहेषु-पटहवादनेषु पटुः-कुशलः । तथा झल्लरीषुझर्झरीषु अप्रतिमल्लः-अनन्यसदृशः, झल्लाः स्म्य्क्वाद्यितेत्य्र्थ्ः। तथा पणवेषु-वाद्यविशेषेषु निपुणः-निष्णातः । पणवेष्विति "पणि व्यवहारस्तुत्योः, वडिचटिपेलचणिपणिपल्लिवल्लेरव" [ ] इति पणेरव-प्रत्यय:' / औणादिकः । तथा वेणुषु-शुषिरवंशेषु प्रवीणः । तथा चित्रविद्यायां-आलेख्यशास्त्रे चित्रकृत्-आश्चर्यकर्ता, सम्यचित्रयितेत्यर्थः । तता कामतन्त्रे-कामशास्त्रे उद्दामः- उत्कटस्तत्र प्रवीण इत्यर्थः । शालिहोत्रे-अश्वलक्षणशास्त्रे kushl:च्तुर्ः। तथा काष्ठकर्मणि-काष्ठतक्षणे श्रेष्ठ:-उत्तमः । तथा लेप्ये-लेपनकर्मणि सावलेपः-सगर्वः, सम्यक्लेतेत्यर्थः । तथा कोदण्डे-धनुविद्यायां पण्डितः । तथा शारि-छूतोपकरणेषु शौण्ड:विख्यातः । "शौण्डो विख्यातमत्तयोः" [2 / 130] इत्य्नेकार्थ्ः। तथा गणिते-संख्याशास्त्रे गुणवान्-कुशलः । तथा बाहुयुद्धेषु बहुल:-प्रचुरः, भूरिबाहुयुद्ध्क्र्तेत्य्र्थ्ः। तथा चतुरङ्गद्यूतक्रीडायांचतुरङ्गाभिधद्यूतविशेषे चतुरः-निपुणः । तथा देशानां या भाषा-वाग्विशेषास्तासु उपदेशक:वक्ता । तथा लोकज्ञाने-विश्वविशेषपरिच्छेदे अलौकिक:-लोकोत्तरः प्रधान उत्यर्थः । 1. शुभाशुभकर्मणां प्रकाशकं अनू. / 2. कामशास्त्रे नास्ति अनू. / For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ 265 caturtha उछासः किं बहुना रसे रसायने ग्रन्थे शस्त्रे शास्त्रे कलास्वपि । ___नले न लेभिरे लोकाः प्रमाणं निपुणा अपि ॥ 14 ॥ किम्बहुना-किम्बहूक्तेन रसेति । वृत्तम् । रसः-पारदः, रसायनं-जरामरणापह औषधयोगः, ग्रन्थःकाव्यशास्त्रादिरचना, शस्त्रं-खड्गादि, शास्त्रं-व्याकरणतर्कादि, कला-गीतनृत्यादिका एतेषु निपुणा अपि सन्तो लोका नले राज्ञि प्रमाणमियत्तां अर्थाद्रसादीनामेव न लेभिरे-न प्रापुः । एतावद्रसादिपरिज्ञानमस्यास्तीत्येवं नाज्ञासिषुः, अतिशयेन रसादिपरिच्छेत्तेत्यर्थः ॥ 14 ॥ क्रमेण य शैशवमतिक्रामतोऽस्य सेवकैरिवागावयवैरप्यनुवृत्तिः कृता । तथाहिश्रवणासक्तस्य तस्य लोचनद्वयमपि श्रवणसंगति मकरोत् । उन्नतस्वभावस्य नासावंशोऽप्युन्नतिं जगाम । वक्रोक्तिकुशलस्य केशकलापोऽपि वक्रतां भेजे । शङ्खनिर्मलगुणस्य कण्ठोऽपि शङ्खाकारमधारयत् । पृथुलमतेरंसकूटद्वयमपि पृथुलमभूत् । प्रमाणवेदिनो वक्षःस्थलमपि सुप्रमाणमजायत । मध्यस्थस्य तस्य रोमराजिरपि मध्यस्थिता' शुशुभे । सुवृत्तस्य बाहूरुयुगलमपि सुवृत्तमभवत् । गम्भीरप्रकृतेर्तस्य नाभिरपि गम्भीरा व्यराजत । पल्लवसुकुमारहृदयस्य करचरणैरपि पल्लव सौकुमार्यमङ्गीकृतम् । क्रमेण च-दिनपक्षमासादिपरिपाट्या शैशवं-बालत्वं अतिक्रामतः-मुञ्चतो अस्यनलस्य अङ्गावयवैः-शरीरावयवैर्नेत्रादिभिरनुवृत्तिः-अनुगामित्वं कृता । यथा अनेनाक्रियत तदा तदङ्गावयवैरपि । कैरिव ? सेवकैः-अनुचरैरिव । यथा अनुचरैः राज्ञोऽनुवृत्तिः For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ 266 दमयन्ती-कथा-चम्पू: क्रियते, यदि राजा गच्छेत्तदा तेऽपि गच्छन्ति, यदि तिष्ठेत्तदा तेऽपि तिष्ठन्तीत्येवमनुगमनं कुर्वन्ति तथाऽङ्गावयवा अपि । तथाहीति । तमेवानुवर्त्तन प्रकारमाह श्रवणे-शास्त्राकर्णने आसक्तः-लग्नो यः स तस्य नलस्य लोचनद्वयमपि श्रवणसङ्गति-कर्णसम्बन्धमकरोत्, आकर्णान्तं लोचनद्वयागमनस्य प्रशस्यलक्षणत्वात् । अनुवृत्तिस्तु सर्वत्र तुल्यार्थे व्याख्येया । तथा उन्नतः-उदारः स्वभावो यस्य स, तस्य नासावंशोपि नासिकादण्डोऽपिअउन्नत्यं जगाम । यदि अस्मत्स्वाम्युन्नतस्वभावस्तहि मयाप्युन्नतेनैव भाव्यमिति वितळ नक्रमप्युन्नतं जातम् । तथा वक्रोक्तौ-भङ्गश्लेषोक्तौ कुशल:-चतुरो यः स, तस्य नलस्य केशपाशोऽपिप्रशस्तकेशसमूहोऽपि वक्रतां-कुटिलतां भेजे-शिश्राय । यद्यसौ वक्रोक्तिषु कुशलस्तर्हि अस्माभिरपि वक्रैर्भाव्यमिति केशा अपि वक्रा बभूवुः । तथा शङखवत्-कम्बुवन्निर्मला:-विशदा, गुणा यस्य स तस्य-नलस्य कण्ठोऽपि शङ्खाकारं-शंखवद् रेखात्रयमधारयत्-बभार । यद्यसौ शङ्खवन्निर्मलगुणस्तर्हि मयाऽपि शङ्खाकृत्यैव भाव्यमिति कण्ठोऽपि शङ्खाकारमभजत् । तथा पृथुला-विशाला मतिः-बुद्धिर्यस्य स तस्य पृथुलमतेर्नलस्य अंसकूटद्वयमपिस्कन्धशिखरद्वन्द्वमपि पृथुलं-विशालं अभूत् । यद्यस्य मतिर्विशाला तदा मयापि विशालेनैव भाव्यमिति स्कन्धकूटद्वयमपि विशालमभूत् । कूटशब्दः शिखरार्थः । तथा प्रमाणं-तर्कशास्त्रं वेत्त्यवश्यमिति प्रमाणवेदी तस्य प्रमाणवेदिनो नलस्य वक्षःस्थलमपि सुष्ठ, प्रमाणं-मानं यस्य तत् सुप्रमाणं अजायत । यद्यसौ प्रमाणवेदी तर्हि अहमपि सुप्रमाणं भविष्यामीति आकलय्य हृदयेनाऽपि सुप्रमाणता अश्रियत । तथा मध्यस्थस्य-अकृतपक्षपातस्य तस्य-नलस्य रोमराजिरपि मध्ये-उदरे तिष्ठतीति मध्यस्था शुशुभे-रराज । यद्यसौ मध्यस्थस्तदा मयापि मध्यस्थया भाव्यमिति रोमराजिरपि माध्यस्थ्यमाप । तथा शोभनं वृत्तं-शीलं यस्य स तस्य नलस्य बाहूरुयुगलमपि-भुजसक्थिद्वन्द्वमपि सुष्ठ वृत्तं-वर्तुलमभवत् । तथा गम्भीरा-अस्ताघा प्रकृतिः-स्वभावो यस्य स गम्भीरप्रकृतिः-अलक्ष्यकोप For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ 267 caturtha उछासः प्रसादस्तस्य नलस्य नाभिरपि गम्भीरा-निम्ना व्यराजत-शुशुभे । तथा पल्लववत्-किसलयवत् सुकुमारं-कोमलं सकरुणं हृदयं-चेतो यस्य स तस्य नलस्य करचरणैरपि पल्लववत् सौकुमार्यमङ्गीकृतं-मार्दवं स्वीचक्रे । अथ किं बहुना सोष्णीषमूर्धा ध्वजचक्रपाणिरूर्णाङ्कविस्तीर्णललाटपट्टः । सुस्निग्धमूर्तिः ककुदुन्नतांसः कस्यैष न स्यान्नयनाभिरामः ॥ 15 ॥ अथ किम्बहुना-अथ किम्बहूक्तेन सोष्णीषेति वृत्तम् । एष-नलः कस्य-नरस्य नयनाभिरामः-नेत्रसुखकृन्न स्यात् ? किम्भूतः । उष्णीषाकारं-मुकुटाकारं शारीरिकं लक्षणं उष्णीषं, उष्णीषेण सह-युक्तो मूर्धाशिरो यस्य स सोष्णीष मूर्धा, तथा ध्वजचक्रे रेखारूपे पाणौ यस्य स ध्वजचक्रपाणिः, तथा ऊर्णा-भ्रूमध्ये शुभरोमावर्त्तः "स्वार्थे कः" [ ] ऊर्णाकेन उपलक्षितो विस्तीर्णःविशालो ललाटपट्टः-अलिकं यस्य स, तथा सुष्ठ-अतिशयेन स्निग्धा-अरूक्षा मूर्तिः-शरीरं यस्य सः, तथा ककुदवत्-वृषस्कन्धवत् उन्नतौ-मांसलौ अंसौ-स्कन्धौ यस्य सः ॥ 15 ॥ अपि च आस्यश्रीः संनिभेन्दोः समदवृषककुद्वन्धुरः स्कन्धसंधिः, स्निग्धा रुक्कुन्तलानामनुहरति दृशोर्द्वन्द्वमिन्दीवरस्य । स्थानं वक्षोऽपि लक्ष्याः स्पृशति भुजयुगं जानुनी वृत्तरम्ये, जङ्ग्रे क्षामोऽवलग्नः3 किमु निषधपतेः श्लाघनीयं न तस्य ॥ 16 ॥ अपि च-पुन: आस्येति । तस्य निषधपतेः-नलस्य किम्-किं न श्लाघनीयं-न वर्णनीयं ? अपि तु सर्वमपि । तद्यथा-यस्य आस्य श्री:-मुखलक्ष्मीः इन्दो:-चन्द्रस्य सन्निभा-सदृशी, आह्लादकत्वात् । तथा यस्य स्कन्धसन्धिः-अंसभागः समदः-दृप्तो यो वृषस्तस्य ककुदवत्स्कन्धवत् बन्धुरः-रम्यः । ककुच्छब्दे नैव वृषस्कन्धे प्राप्ते ऽपि वृषग्रहणं हयहेषितादिवदुक्तपोषकत्वान्न दुष्टम् । तथा यस्य कुन्तलानां-केशानां रुक्-कान्तिः स्निग्धाचकचकायमाना । तथा यस्य दृशोर्द्वन्द्वं इन्दीवरस्य-पद्मस्य अनुहरति-अनुकरोति, तत्समं विशालं वर्तत इत्यर्थः । तथा यस्य वक्षोऽपि लक्ष्म्याः -शोभायाः स्थानं-आश्रयः । तथा For Personal & Private Use Only Page #413 -------------------------------------------------------------------------- ________________ 268 दमयन्ती-कथा-चम्पू: भुजयुगं जानुनी स्पृशति दीर्घत्वात् । तथा यस्य जङ्घे वृत्ते-वर्तुले ये ते रम्ये च वृत्तरम्ये । तथा यस्य अवलग्नो मध्यप्रदेशः क्षामः-तनुः । / 16 ॥ / अस्ति च तस्य नरपतिसूनोः समानशीलवयोविद्यालंकारकान्तिकलाकलापरिपूर्ण देहः शरीरमात्रद्वितीयोऽप्यद्वितीयं3 हृदयमे कं जीवितमपर उच्छासः सालङ्कायनसूनुः श्रुतशीलो नाम मन्त्री मित्रं च । अस्ति चेति । तस्य नरपतेः सूनोः-नलस्य सालङ्कायनस्य मन्त्रिणः सूनुः श्रुतशीलो नाम मन्त्री-सचिवो मित्रं च-सखा अस्ति-विद्यते । किम्भूतः ? समान:-तुल्यो यः शील च-सद्वृत्तं, वयश्च-कालावस्था, विद्याश्च-शास्त्राणि, अलङ्काराश्च-विभूषणानि, कान्तिश्चदेहदीप्तिः, कला च-गीतनृत्यादिका तासां कलापः-समूहस्तेन परिपूर्णः-व्याप्तो देहो यस्य सः, तत्समानशीलादियुत इत्यर्थः । तथा शरीरमात्रेण-शरीरेणैव द्वितीयोऽपि अद्वितीयं अभिन्नं हृदयं-चित्तं एकं जीवितं प्राणाः, अपर इति न परोऽस्मादिति अपर:-उत्कृष्टः, यद्वा, अपरः-अनन्य उच्छ्वास-परस्परं स्नेहलत्वादित्यर्थः । ___एकदा तु पूर्वदिग्वधूकुङ्कुमपङ्कपल्लवितवदनायमाने निरुद्धान्धतमसे5 सौगन्धिकबन्धुनि बन्धूककुसुमारुणे वियति तरतीव तरुणतरे तरणिमण्डले, मण्डयति कुसुम्भकुसुमकेसरप्रकरायमाणे गगनाङ्गणमम्भोजमुकुलनिद्रा मुषि रोचिषां चये, चलिते च चरितु मुपवनतरुराजिकर्णोत्पले निद्राविरामविधुत1देग्पक्षे पक्षिकुले, कृतप्राभातिकर्मणः सभामणि11मण्डप12मध्यवर्तिनो दत्तसेवावसरस्य राज्ञः प्रविष्टे मन्त्रिणि सालङ्कायने, प्रणामपर्यस्तकर्णोत्पलधवलित13सभाङ्गणे यथासनमुपविष्टे प्रस्तुतसेवालापरञ्जितराजनि राजन्यचक्रे, प्रक्रान्ते शास्त्रीयविनोदे, श्रुतशीलेन सममन्यैरपि14 क्रीडासहायैरनुचरैरनुगम्यमानो नलः सेवासुखमनुभवितुमागतवान् । ___ आगत्य च क्षितितलमिलन्मौलिमण्डलः प्रणम्य पितुः पादारविन्द15द्वयमदूरदत्तमासनं16 भेजे । एकदा तु-एकस्मिन् कस्मिंश्चित्प्रस्तावे एवमेवं जायमाने सति श्रुतशीलेन समं अन्यैरपि क्रीडासहायैः-केलिसखैरनुगम्यमान:-अनुश्रियमाणो नलः सेवासुखं-पितृपर्युपास्तिसौख्यं अनुभवितुं-अनुशीलयितुं आगतवान् । क्व सति ? एवंविधे तरुणतरे-pratyagre For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ 269 caturtha उच्छ्वास: तरणिमण्डले-रविबिम्बे सति । किम्भूते ? उत्प्रेक्ष्यते, वियति - आकाशे तरतीव उन्मज्जतीव । पुन: किम्भूते तरणिमण्डले ? पूर्वदिग्वध्वाः कुङ्कुमपङ्केन- घुसृणकर्दमेन पल्लवितंकिसलयितं रक्तजातमित्यर्थः । यद्वदनं मुखं तदिवाचरत् पूर्वदिग्वधूकुङ्कमपङ्कपल्लवितवदनायमानं यस्मिन् । मन्ये, प्राचीनवध्वाः कुङ्कुमद्रवलिप्तं वदनमिति । तथा निरुद्धं-अपाकृतं अन्धतमसं - अन्धकारं येन तत् तथाविधे, "अवसं अन्धेभ्यस्तमसः " [pA0 sU0 5 / 4879] इति अन्धशब्दात्तमसोऽच् । तथा सौगन्धिकानां - कल्हाराणां बन्धुरिव-भ्रातेव विकासकत्वाद् यत्तत्तथाविधे । तथा बन्धूककुसुमवत्-बन्धुजीवकपुष्पवत् अरुणे - लोहिते । पुनः क्व सति ? रोचिषां चये दिनकरकरनिकरे गगनाङ्गणं नभस्तलं मण्डयति - भूषयति सति । किम्भूते रोचिषां चये ? कुसुम्भकुसुमानां यानि केसराणि -किञ्जल्कानि तेषां य: प्रकर:-पटलं स इव आचरन् रक्ताभत्वात् कुसुम्भकुसुमकेसरप्रकरायमाणस्तस्मिन् । तथा अभोजमुकुलानां पद्मकुड्मलानां निद्रां संकोचं मुष्णाति - हर अभोजमुकुलनिद्रामुट् तस्मिन्, अभोजविकासकारिणीत्यर्थः । पुनः क्व सति ? पक्षिकुले - * पतत्रिपटले उपवने - कानने चरितुं - विहर्तुं चलिते सति । किम्भूते पक्षिकुले* ? तरुराजे : - वृक्षश्रेणेः कर्णोत्पलमिवावतंसपद्ममिव यत्तत्तस्मिन् तत्प्रान्ते निविष्टत्वात् तेषाम् । तथा निद्राविरामेण - तन्द्राव्यपगमेन विद्युतौ - कम्पितौ पक्षौ -पक्षती येन तत्तस्मिन् । पुनः क्व सति ? राज्ञः - वीरसेनस्य सालङ्कायने मन्त्रिणि प्रविष्टे सति, प्रकरणात् राजसभान्तः । किम्भूतस्य राज्ञ: ? कृतं प्राभातिकंप्रभातसमये भवं कर्म- सन्ध्यावन्दनादि येन स तस्य, प्राभातिकेति "अध्यात्मादित्वाठ्ठञ्" [pA0 sU0 vA0 शैषिक0 ] | तथा सभायां यो मणिमण्डपः- मणिनिर्मित आश्रयः तस्य मध्ये वर्तितुं शीलं यस्याऽसौ सभामणिमण्डपमध्यवर्ती तस्य सभायां निषण्णस्येत्यर्थः । अतः पुनः किम्भूतस्य ? दत्तः सेवाया अवसरो येन स तस्य, यदुत भवद्भिर्मम सम्प्रति सेवा विधेयेति । पुन: क्व सति ? राजन्यचक्रे - नृपसमूहे यथासनं यद्यस्मै आसनं प्रदत्तमस्ति तत् अनतिक्रम्य यथासनं स्वस्वपीठं उपविष्टे - निषण्णे सति राजश्वशुराद्यदिति [पा. सू. 4/1/137] अपत्येऽर्थे यत् राजन्यः - क्षत्रियः । किम्भूते राजन्यचक्रे ? प्रणामेन - नृपाय नमस्कारेण पर्यस्तानि-पतितानि यानि कर्णोत्पतानि तैर्धवलितं - पाण्डुरीकृतं सभाङ्गणं येन तत्तस्मिन्, यदा ते नृपतिं प्रणेमुस्तदा तेषां कर्णेभ्यः श्वेतकर्णोत्पलानि पेतुः, ततः शुभ्रं राजाङ्गणं बभूव । पुनः किम्भूते ? प्रस्तुतः - प्रारब्धो यः सेवालाप:- चाटुवाक्यं तेन रञ्जितः - आवर्जितो राजावीरसेनो येन तत्तथा तस्मिन् । पुनः क्व सति ? शास्त्रीय: - शास्त्रसम्बन्धी यो विनोद:क्रीडास्थानं सुभाषितादिस्तस्मिन् प्रक्रान्ते - आरब्धे सति । आगत्य च क्षितितले मिलत् - संयुज्यमानं मौलिमण्डलं - मस्तकं यस्य स तथाविधः 1. तस्मिन् अनू. / *-* चिह्नान्तर्गतपाठो नास्ति अनू. / 2. अतएव अनू. / For Personal & Private Use Only Page #415 -------------------------------------------------------------------------- ________________ 270 दमयन्ती-कथा-चम्पू: सन् पितुः पादारविन्दद्वयं प्रणम्य-प्रकर्षेण नत्वा अदूरदत्तं-राज्ञो निकटे वितीर्णं आसनं-पीठं भेजे-शिश्राय । उपविष्टे च' तस्मिन्ननभिवादनादुत्पन्नमन्युरीषत्कोपकम्पितकरपरामृष्टकूर्चाग्रिमग्रन्थिरग्रणीमन्त्रिमण्डलस्य भ्रूभङ्गभीषणया शोणकोणान्तरतरत्तरलतारया दृशाऽभिमुखमस्यावलोक्य सालङ्कायनः प्रणयपरुषाक्षरमभाषत । / तस्मिन्-नले उपविष्टे च सति अनभिवादनात्-आत्मनोऽप्रणामात् उत्पन्न:-जातो मन्युः-कोपो यस्य सः, ईदृग्विधः सन् सालङ्कायनः पैतृको मन्त्री भ्रूभङ्गेन-भृकुटीकरणेन भीषणा-रौद्रा तया दृशा अस्य-नलस्य अभिमुखं-सम्मुखमवलोक्य शिक्षाबुद्ध्या प्रणयेनस्नेहेन परुषाक्षरं-रूक्षवर्णं यथा भवति तथा अभाषत-अवादीत् । किम्भूतः सालङ्कायन: ? ईषत्कोपेन-मनाङ् मन्युना कम्पितः-चलितो यः करस्तेन परामृष्टः-स्पृष्टः कूर्चस्यश्मश्रुरोम्णा' अग्रिमग्रन्थिः-प्रान्तभागो येन सः । पुनः किम्भूतः ? मन्त्रि-मण्डलस्यसचिववृन्दस्य अग्रणी:-मुख्यः । किम्भूतया दृशा ? शोणकोणान्तरे-रक्तनेत्रप्रान्तरूपावकाशे तरला-चपला तरन्ती-विलसन्ती तारा-कनीनिका यस्याः सा तया । अथ यदवादीत्तदाह-- 'कुमार, राजहंसोऽपि 'अहंसरूपः' इति मा स्म मोहवान्भूः । अनुभवति च मूढः शस्त्रसंघात इव कोशशून्यताम् । अविभवः पुरुषो मेष इव कम्बलस्योपयोगं गच्छति । प्रद्युम्नजातोऽपि बाणयुद्धव्यतिकरकारिण्या सदोषया यौवनावस्थया निरुद्धोऽनिरुद्ध इव को नाम न क्लेशमनुभवति । तत्तात, सुविषमेघवर्तिनि विद्युद्विलास इवास्थिरे स्थितस्तारुण्ये मा स्म विस्मर स्मयेन विनयम् । कुमारेति । हे कुमार ! त्वं राजहंसोऽपि-राजमुख्योऽपि सन् सरूप:-रूपवानहं इत्यमुना प्रकारेण मोहवान् मा स्म भूः-मोहं मागाः । रूपमदो हि नीचचिह्नम् । यश्च राजहंसः स कथं अहंसस्वरूप इति विरोधद्योतको अपि शब्दः । 1. कूर्चश्मश्रुरोम्णां अनू. / For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ 271 caturtha उछासः ननु यदि रूपाऽहङ्कारान्नृपो मूढः स्यात् तदा को दोषः ? इत्याशंक्याह___ अनुभवति स च रूपाहङ्कारान् मूढः कोशशून्यतां अनुभवति, चकारो यौगपद्ये यदेव कुतोऽपि मुह्यति तदेव कोशेन-भाण्डागारेण शून्यतां-व्यतिरेकं प्राप्नोति, कोशरहितो भवतीत्यर्थः । क इव ? शस्त्रसंघात इव-प्रहरणसमूह इव । यथा चम्वा-सेनया ऊढः-धृतः शस्त्रनिचयः कोशशून्यतां-प्रत्याकारराहित्यमायाति । भ्रष्टकोशस्यापि किं तदाह___ अविभवः-निर्धनः पुमान् बलस्य-सैन्यस्य शक्तेर्वा कमुपयोगं-साफल्यं गच्छतियाति ? न कमपीत्यर्थः । निर्धनत्वात् सर्वमपि सैन्यं शक्तिश्च ततः प्रयाति, ततो जयादिकां तत्फलं क्व तस्येति । एतेन निःकोशस्य अबलत्वमिति ख्यापितम् । क इव ? मेष इवाज इव । स च किम्भूतः ? अवे:-मेण्ढाद् भवति स्मेति अविभवः, तथा कम्बलस्यआच्छादनविशेषस्य उपयोगं-निमित्तत्वं गच्छति-याति, तद् रोमभिः कम्बलोत्पत्तेः । तस्मात् अबलस्य का कथा ? यतः प्रद्युम्नजातोऽपि-प्रकृष्टौजः पुञ्जोऽपि बाणैः-शब्दैर्यद् युद्धं-कोलाहलस्तद् व्यतिकरकारिण्या-तत्सम्पर्कविधायिन्या सह दोषैरिति दोषान्वितया यौवनावस्थया-तारुण्यावस्थया निरुद्धः-आत्मवशीकृत: को नाम क्लेशं-दुखं नानुभवति ? अपितु सर्वोप्यनुभवत्येवेत्यर्थः । नामेति अभ्युपगमे द्युम्नं-द्रव्यमपि बाणधातुः शब्दार्थो घजन्तः । क इव? अनिरुद्ध इव । सोऽपि प्रद्युम्न:-कामस्तस्माज्जातो अनिरुद्धाभिधो बाणाख्येन दैत्येन समं युद्धव्यतिकर- विधायिन्या यौवनेऽवतिष्ठत इति कृत्वा तारुण्ये स्थितया उषया-उषाख्यया पत्न्या सदा निरुद्धः-आत्मवशीकृतो दुःखमनुभूतवानित्यागमः । युद्धव्यतिकरोऽनङ्गसूनोः क्लेशानुभव- हेतुः। तत्तातेति । तदिति-उपसंहारे तातेति-प्रणयपूर्वामन्त्रणे तस्माद् वत्स ! सुष्ठातिशयेन विषमे-असाधुनि तथा अघवत्तिनि पापकारयितरि अस्थिरे-चञ्चले तथा विशेषेण द्योतन्त इति विद्युतः-रोचमाना विलासा:-शृङ्गारादयो यस्मिन् तथाविधे तारुण्ये-यौवने स्थितः सन् स्मयेन-गर्वेण विनयं मा स्म विस्मर:-मा स्म विस्मार्षीः । कस्मिन्निव ? अस्थिरे विद्युद्विलासे इव, सोऽपि सुष्ठु विषं-जलं यत्रेति कृत्वा सुविषे-सुजले मेघे वर्तत इति । तथा अस्थिर:-लोलः । अथ विनयविस्मृतौ दूषणमाह 1. अनुभवेति अनू. / For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ 272 दमयन्ती - कथा - चम्पूः अविनीतोऽग्निरिव दहति । ajAtanaya'zcchAga इव नास्तूयते जनेन । किं च ब्रूमः - सुसहायशून्यस्य भवतो यस्यामीमांसाभियोगा राक्षसा इव, अन्यायाः पारदारिका इव, अयोगक्रिया लोहकारा इव, अश्रुतागमाः शोकवेगा इव सहायाः । अविनीत:- अविनयी पुमान् अग्निरिव दहति - दाहं उत्पादयति आत्मनः परस्य वा । पक्षे, अवि:-ऊर्णायुस्तेन नीतो यथा अग्निस्तन्नेतारं दहति । " ज्वलन्ती हि गड्डरिका स्वीकृता दहतीति" [ ] लोकोक्तिः । अथवा अविरग्निदाहनं न तु आत्मदाहकाः पतिविपत्तौ स्त्र्यादयः परदाहकाः कामत्रिपुरान्तकप्रभृतयश्च स्तूयन्ते । ततश्च अविनयाद्दाहात्मकमपि मां जनः स्तोष्यतीति निरस्यन्नाह - अजातेति । न जातो नयो यस्य स छाग इव न स्तूयते, जनेन स्तुतिमपि न प्राप्नोतीत्यर्थः । छागस्तु अजायास्तनयः - सुतः । आत्मन: स्वामी यादृक् तादृग् वा भवतु चेत् सुसहायस्तदपि नास्तीत्यावि:कुर्वन्नाह किञ्च - पुनः वयं ब्रूमो भवन्तं प्रति सुसहायै: - शोभनानुचरै: शून्यस्य रहितस्य यस्य भवतः ईदृशा अमी सहायास्तद्यथा- न मीमांसाभियोगः - विचारोत्साहो येषां ते तथाविधाः । क इव ? राक्षसा इव ? ते किम्भूता: ? मांसे अभियोगः - उद्यमो येषां ते मांसाभियोगाः । अत्र पक्षे अमी इति पूर्वपक्षीयसहायविशेषणम् । तथा न विद्यते न्याय: - नीतिर्येषां ते इत्यन्याया:- न्यायरहिताः । के इव ? पारदारिका इव - परदारलम्पटा इव, परदारान् गच्छतीति पारदारिकः, "गच्छतौ परदारेभ्य:" [pA0 sU0 वार्तिक] इति ठक् । ते किम्भूता: ? अन्यां - अन्यसम्बद्धां कान्तां आयन्ते-गच्छन्तीति अन्यायाः परस्त्रीरता इत्यर्थः । तथा अलब्धलाभो लब्धपरिरक्षणं रक्षितविवर्द्धनं य योगस्तस्य क्रियाकरणं नास्ति येषां ते अयोगक्रिया: असम्बद्धकर्माणो वा । के इव ? लोहकारा इव ? ते किम्भूता: ? अय: - लोहं गच्छन्तीति अयोगा लोहगता क्रियाकुट्टनादिरूपा येषां ते अयोगक्रियाः । तथा न श्रुत आगम: - शास्त्रं यैस्ते अश्रुतागमा: / के इव ? शोकवेगा इव - शोकप्रसरा इव । ते किम्भूता: ? अश्रुताया: - भावप्रत्यया विवक्षया For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ 273 caturtha उछासः नयनजलस्य आगम:-आगमनं येषु ते तथाविधाः । एवं सहायसम्पदं निषिध्य मित्रमण्डलीमवद्यन्नाह न च ते दुःशिक्षितनृपकलभव्याकरणमार्गेषु निपुणा नर्तकीव मित्रमण्डली । तदायुष्मन्नहितया प्रकृत्यायुक्तोऽभुजङ्ग इव भयाय लोकस्य । न चेति । हे दुःशिक्षित !-असाधुतया अभ्यस्तविध ! हे नृपकलभ ! ते-तव मित्रमण्डली न च व्याकरणमार्गेषु-शब्दशास्त्रपद्धतिषु निपुणा-कुशला । शब्दशास्त्रावबोधे? हि नीतिशास्त्रावगमः, नीत्यवगमेव कृत्याकृत्यविमर्शनं, तस्माच्च सम्पदः । न च तन्नैपुण्यं, तव मित्रमण्डल्यामस्तीति भावः । केव? नर्तकीव ? तत्पक्षे, हे दुःशिक्षितनृपकल !-दुष्टा शिक्षिता नृपकला येन इति सम्बोधनं । सा च भरतोक्तेषु करणमार्गेषु भव्या-प्रशस्या । तत् इति उपसंहारे हे आयुष्मन् ! तत्-तस्माद्धेतोः अहितया-हितेतरया प्रकृत्याअविनयादिस्वभावेन अयुक्तसहायमित्रलक्षणया अमात्यादिकया च युक्तः सम्बद्धो भवान् लोकस्य भुजङ्ग इव भयाय हेतुः2 / भुजगस्तु अहेर्भाव अहिता तया दशनलक्षणया प्रकृत्या च युक्तः । दुष्टप्रकृतिर्नृपश्चेत् लोकस्य भयाय । ततः किमित्याहउग्रसेना इव कंसानुरागं जनयेत् । अमृतमथनोद्यतहरिबाहुपञ्जर इव मन्दरसानुगतः को न घृष्यते । शुनीमिवास्थिरतां परिहर । कुशीलताग्राही मा स्म तैलिक इव केवलं खलोपभोगाय भूः । उग्रा सेना-अमात्यादिका यस्य स कं-प्राणिनं सानुरागं जनयेत्-कुर्यात्, न कमपीत्यर्थः विरागहेतुरेवेति भावः । उचितपरिवारो हि जनानुरागाय, परिवार एव हि लोकस्योपद्रवं रक्षणं च कुरुते । क इव ? उग्रसेन इव-उग्रसेनो दैत्यविशेषः स कंसासुरस्यानुरागं जनयति इत्यागमोक्तोल्लिङ्गनम् । चेदमी विरुद्धबुद्धयः सहायादयः पृथ्वी वा मयि मन्दानुरागा, ततः किं ममेति निरस्यन्नाह 1. शब्दतत्त्वावबोधे अनू. / 2. भयाय भयहेतुः अनू. / For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: अमृतेति । मन्दो रस:-प्रीतिर्येषां ते मन्दरसा:- मन्दानुरागास्तैर्मन्दया मन्दानुरागया रसया-पृथ्व्या वा अनुगतः - सङ्गतः को न घृष्यते - को न हीयते, अपितु सर्वोऽपि । क इव ? अमृतमथनाय उद्यतः - सावधानो यो हरे: - विष्णोर्बाहुपञ्जरः स इव । पुरा हि देवैर्दैत्यैश्च अमृतायाम्भोधिर्ममन्थ तत्र च मुख्यो बलिष्ठो विष्णुस्तस्य भुजपञ्जरो mandaranAmnaH"girermanthAnabhUtasya' सानूनि - तटानि गतः - प्राप्तः सन् घृष्टः । तस्मादस्थिरतां-चञ्चलत्वं परिहर-त्यज । कामिव ? शुनीमिव सा तु अस्थिनि 274 रता-आसक्ता । कुशीति । कुत्सितं शीलं -लौल्यादिलक्षणं यस्य स कुशीलस्तस्य भावः कुशीलता तां गृह्णातीत्येवंशीलस्तथाविधस्त्वं केवलं खलोपभोगाय - दुर्जनोपभोगाय मा स्म भूः । कुशीलो हि दुर्जनानामेवोपयोगी, न साधूनां, तस्मात् कुशीलतां त्यजेत्यर्थः । क इव ? तैलिक इव चाक्रिक इव । स च कुशीलक्षणां - लतां गृह्णाति । तथा खलः -पिण्याकः स एव उपभोगः-उपयोगो यस्य । अयोविकारः कुशी । अकृत्यानि परिहार्य कृत्यमुपदिशन्नाह आवर्जय गुणान् । निर्गुणे धनुषीव सुवंशेऽपि कस्याग्रहो भवति । अभ्यस्य कलाः । निष्कलो वीणाध्वनिरिव प्रशस्यते न पुरुषः । त्यज जाड्यम् । जाड्ययोगेन हिमानी दुष्यतां याति । आवर्जयेति । गुणान् आवर्जय -वशीकुरु । सुवंशत्वादेवास्माकं लोकाग्रहो भविष्यतीति न विमृश्यम् । सुवंशेऽपि - शोभनान्वयजातेऽपि निर्गुणे कस्याग्रहो भवति ? यस्माद् गुणानामेवाग्रहः- आदरो जनस्य, न केवलं कुलीनानां । कस्मिन्निव ? सुवंशेऽपि सुवेणुभूतेऽपि गुण: - ज्या तेन रहिते धनुषीव । यथा सुवंशेऽपि ज्यारहिते धनुषि कस्य A- आभिमुख्येन बाणाकर्षणाय ग्रह: - ग्रहणं आग्रहो भवेत्, अपितु न कस्याऽपि तथाऽत्रापि । 1. मथनभूतस्य अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #420 -------------------------------------------------------------------------- ________________ caturtha उच्छ्वासः 275 तथा कला-विद्वत्तादिका तां अभ्यस्य परिशीलय । असुर्देवादिको लुप्त हि प्रत्ययः । यस्मादावर्जितशौर्यादिगुणोऽपि निःकलः - अनभ्यस्तद्द्वासप्ततिकलः पुरुषो न प्रशस्यते - न स्तूयते । क इव ? निःकल: - वीणाध्वनिरिव । यथा निःकल:- कलयितुमशक्यो वीणास्वनो न शस्यते तथा तथाविधः पुरुषोऽपि । तथा जाड्यं - मौर्य्यं त्यज । हिः-यस्मात् जाड्ययोगेन मानी - स्तब्धः पुमान् दूष्यतां - दूष्यत्वं याति - आप्नोति । हिमानी - हिमसंहतिः साऽपि जाड्यतः - अतिशैत्यात् दूष्येत्यर्थान्तरम् । "हिमारण्ययोर्महत्त्व " [pA0 sU0 वार्तिक] आनुक्, महद्धिमं हिमानी, जाड्यपरित्यागे । किं पितृमन्त्रिन् मुखरः स्यामित्येतदपि निषिध्यन्नाहमास्म मुखरो भूः । कर्णाटचेटीमिव मुखरतां न शंसन्ति साधवः । 'धवलबलीवर्दपङ्किरिव समाधुर्या वाणी मनो हरति । वर्जय वैपरीत्यम् ॥ विपरीतं शवमिव को न परिहरति । मास्मेति । मुखर:- वाचालोऽपि मा स्म भूः । यस्मान्मुखरस्य भावो मुखरता तां मुखरतां - वाचालतां साधवो न शंसन्ति-न स्तुवन्ति । कामिव ? कर्णाचेटीमिव - कर्णाटदेशदासीमिव । यथा कर्णाटचेटीं साधवो न शंसन्ति । किम्भूतां ? मुखे रतं यस्याः सा तां । यस्माद् या वाणी सह माधुर्येण वर्तत इति समाधुर्या सा मनोहारिणी न च वाचालतायां, वाचो माधुर्यं । केव ? धवलबलीवर्दपंक्तिरिव श्वेतवृषभ श्रेणिरिव सा हि समा-अविषमा धुर्य्या-वाहिनीनां धुरं वहतीत्यर्थः । धुरं वहतीति धुर्या "धुरो यढ्ढकौ" [pA0 sU0 4.4.77] इति यत्, तथा अनशकटं अणीं वा अक्षाग्रकीलिकां हरति-वहतीत्यर्थः । वा-अथवार्थे । वर्जेति । पूर्वस्मात् पूर्वोक्तादस्मादुपदेशात् वैपरीत्यं - अन्यथाभावं वर्जय - त्यज । पूर्वोक्तानुपदेशान् स्वीकुर्वित्यर्थः । 1. रतं सुरतं अनू. / For Personal & Private Use Only Page #421 -------------------------------------------------------------------------- ________________ 276 दमयन्ती-कथा-चम्पूः यस्मात् विपरीतं-विपरीताचारं को न परिहरति, कमिव ? शवमिव । यथा विभिः-पक्षिभिः परीतं-व्यारं शवं परिहरन्ति तथैनमपि । सुविनीतानां आवर्जितगुणानां अभ्यस्तकलानामपि प्रायः प्रभवन्ति व्यसनानि रक्षितव्यः प्रमादश्च । व्यसनेषु स्त्रीषु अत्यासक्तिर्महद्व्यसनं द्रव्यशरीरयोः क्षयहेतुत्वात् । स्त्रीव्यसने हि राजयक्ष्मोद्भवः । ततः स्त्रीव्यसनं लक्ष्मीप्रमादश्च परिहारयन्नाह kamaladala'dIrghAkSa, शिक्षाप्रक्रमेऽस्मिन्न परमप्यभिधीयसे । मा गाः स्त्रियाः श्रियो वा विश्वासम् । अधिकमलवसतिरनार्यसंगता स्त्री श्रीश्च कं न प्रतारयति । या कालकूटद्वितीया नीरोषितापि नाहृदया भवति । स्वीकृतापि विवाहेन कंसानलङ्घनचापलेनोद्वेजयति । अस्याः कारणेऽभ्रान्तः समस्तोमन्दरागः सदालोकः, लोलनेत्रीकृता घृष्टा भुजङ्गमण्डली', प्राप्तो जलधी राजकुमारपराभवम् । / अनयावष्टब्धः को न गुरुवारणयोग्यो भवति, को न वाजिपृष्ठमारोहति , कः कंकणन्नवञ्चनातः प्रकटयति, कः कण्ठे हारावमोचनं न कुरुते, को न काञ्चन शृङ्खलामनुभवति । कुरङ्ग इवान्धीभूतः को वागुरावञ्चनां करोति, कः कार्मुकनिर्मुक्तशिलीमुख इव न वैलक्षमागच्छति । कस्य न पराभूतिर्भवति । कस्य नापूर्वं यशः समुच्छलति । किमतोऽप्यस्याः परमुच्यते । यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादेवरं सिंहमिव बलभद्रं दृष्ट्वाऽपि प्रपलायते11 / न वसुदेवेऽपि चक्षुः पातयति । केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरा परिहृत्य गुणिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति । कमलेति । कमलदलवत्-पद्मपत्रवत् दीर्घ-आयते अक्षिणी यस्य सः कमलदलदीर्घाक्षस्तस्य सम्बोधने हे कमलदलदीर्घाक्ष ! त्वमस्माभिरस्मिन् शिक्षाप्रक्रमे For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ caturtha उछ्वास: शिक्षावसरे अपरमपि - अन्यदपि अभिधीयसे - उच्यसे । रूपवान् भवान् सर्वस्त्रीप्रियः अतस्तासु विश्वासकरणं तत् तव कमलदलेत्यामन्त्रणेनाऽभिहितं कमलेति । स्तृणाति-दुर्विनीता सती आत्मनः परस्य वा गुणगणं प्रच्छादयतीति स्त्री, यस्यां तु सती धर्मयोगादस्यार्थस्य अन्यथात्वं तत्र आवृणोति कल्याणपरम्पराभिः स्वकुलं पतिकुलं चेत्य्न्व्य्ः। तस्याः दुर्विनीयाः स्त्रिया:- अबलायाः विश्वासं विस्रम्भं मा गाः - मा व्राजी । स्वलोभात् स्वभावाद्वा ता अतीवानुरागं दर्शयन्ति परं परिणामे विरुद्धा एवेति भावः । तथा विश्वस्मिन् सर्वत्र निक्षेपस्य योग्ये अयोग्ये वा आस- उपवेशनं विश्वासस्तं श्रियः - लक्ष्म्या मागा:- मा कुर्या: / धनार्थे हि पितरः पुत्रेभ्य: पुत्राश्च पितृभ्यो द्रुह्यन्ति, तस्माद् य एव अद्रोहण उपधाशुद्धश्च तत्रैवासौ निक्षेपणीयेति भावः । आसेरिन् कृदन्तस्य योगे कर्मणि षष्ठी । किमिति स्त्रिया न विस्रम्भणीय श्रीश्च सर्वत्राऽपि अनिधेयेत्याह अधिको योऽसौ मल:- पापं तस्य वसतिः - आस्पदं, तथा अनार्यै:- असाधुभिः संगता - कृता मैत्री', का स्त्री कं पुरुषं न प्रतारयति - न वञ्चयते ? अपितु सर्वमपि विप्रलम्भयतीत्यर्थः । श्रीस्तु अधिकमलं - पद्मे वसतिर्यस्याः सा अधिकमलवसतिः, कमलं हि तरणशीलं सा च तेन अविनाभावसम्बद्धा ततः पद्मासनाश्रीः कं - पुरुषं न प्रकर्षेण तारयतीति । किम्विशिष्टा ? न नारी अनारी-अमानुषी तथा अः - विष्णुस्तेन संगता - सम्बद्धा सम्मिलितेत्यर्थः । सम्प्रति स्त्रीपक्षमेव व्याख्यास्यामः श्रियं तु पश्चात् । या कालेति । या स्त्री अकाले-अकस्मात् कूटं - कपटं तत् द्वितीयं यस्याः सा अकालकूटद्वितीया-अकालकपटसहाया, तथा नीरोष्यते स्म इति नीरोषिता -प्रसादिताऽपि आर्द्रहृदया- स्निग्धहृदया न भवति । तथा विवाहेन उपयामेन साऽनलं- अग्निसाक्षिकं स्वीकृताऽपि-अङ्गीकृताऽपि सा - स्त्री कं पुरुषं घनेन - प्रचुरेण चापलेन - लौल्येन नोद्वेजयतिनोद्वेगं प्रापयति ? अपितु सर्वमपि उद्विग्नं कुरुत इत्यर्थः । 277 तथा अस्या:- स्त्रिया हेतोर्लोकः समस्तोऽपि सकलोऽपि अमन्दराग:- दृढानुराग: सन् सदा भ्रान्त:-पर्यटित: / तथा भुजङ्गानां - विटानां मण्डली - पंक्ति: अलोलनेत्रा लोलनेत्राकृता लोलनेत्रीकृता-चपलाक्षीकृता सती धृष्टा - विप्रलब्धा । तथा जडा धीरस्येति जडधी:जडबुद्धिः मूर्खः स्त्रीवशग: स राज्ञः सकाशात् कुत्सितो योऽसौ मारः - पञ्चबिल्वादिबन्धनेन विगोप्यहिंसा स एव पराभवस्तं प्राप्तः । अथवा राज्ञस्तथा कुत्सिताच्च मारात्- स्मरात् 1. कृतमैत्री अनू. / For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ 278 दमयन्ती-कथा-चम्पूः पराभवं प्राप्नोति कुबुद्धिः । "अपि भ्राता सुतोऽर्थ्यो वा श्वशुरो मातुलोऽपि वा । दण्ड्यो नाम न राज्ञोस्ति धर्माद् विचलितः स्वकात् ॥ " [ ] इति स्मार्ताः । ततः स्वपितुरपि राज्ञः सकाशात् राजकुमारस्य अन्यायवतः परिभवो युज्यत एवेत्यर्थः । तथा अनया-स्त्रिया अवष्टब्धः-आश्रितः कः-पुरुषो गुरूणां-पित्रादीनां वारणेनिषेधे योग्यो न भवति, अपितु सर्वोऽपि स्त्रीवशगः, पित्रादिभिरपि स्त्रीव्यसनाद् वार्यते । वा-अथवा कः-स्त्रीवशगः पुरुषः आजि:-सङ ग्रामस्तस्याः पृष्ठं-मध्यं न आरोहति नाश्रयति । वा-अथवा क:-पुरुषः स्त्रीवशग: वञ्चनात:-वञ्चनायाः "पञ्चम्यास्तसिल्" [5 / 3 / 7] कं-सुखं-वञ्चनाकृतं सुखमित्यर्थः, कणन्शब्दायमानः सन् न प्रकटयतिप्रकाशयति । तथा कः-पुरुषः कण्ठे-गलान्तः हा-इति य आरावः तस्य मोचनं न कुरुते, स्त्रिया हि वञ्चितः को न रोदितीति । तथा कः-पुरुषः स्त्रीवशगः काञ्चन-काञ्चित् शृङ्खलाबन्धनं2 नानुभवति । वा-अथवा क:-पुरुषः अनया अन्धीभूतः-विवेकविकलः सन् गुरौ-गुरुविषये अञ्चनां-पूजा करोति । क इव ? कुसङ्ग इव, स च अन्धीभूतः को वागुरा मृगजालिका तस्या वञ्चनां3-उल्लंघनं करोति, अपितु तस्यामेव पततीत्यर्थः । तथा कः-पुरुष: स्त्रीवशगः पराभवादिना प्रगेव या विसदृशो लक्ष्यत इति विलक्षस्तस्य भावो वैलक्षं-वीक्षापन्नत्वं गतगौरवत्वं, अत्र भावे "अण्", न आगच्छति-न प्राप्नोति । क इव ? कार्मुकाद्-धनुषो निर्मुक्त: शिलीमुख इव-बाण इव, स च को वै-स्फुटं लक्षं-वेध्यं नाप्नोति, अपितु सर्वोऽपि । तथा कस्य-स्त्रीवशगस्य पराभूति:-पराभवो न भवति । तथा कस्य अनिषेधवाची पूर्वो यस्मात् यशःशब्दरूपात् तदपूर्वं यशः अयश इत्यर्थः, न समुच्छलति-नोद्भवति ? स्वस्थावस्थायां स्त्रैणानि वञ्चनकूटराजपराभवादीनि अभिधाय सम्प्रति परपरिणामे यत् स्यात्तदाह किमतोऽपीति । अतोऽपि-पूर्वोक्तादपि वञ्चनादिप्रकारात् परं-अन्यत् अस्या:स्त्रियाः किमपि उच्यते-कथ्यते । यादवेति । या-स्त्री दवं-उपतापं प्रीणाति दवप्रियं-रोगिणं, अथवा दुनोतीति दवः, कुतश्चिद् वैगुण्यात् उपतापजनको यः प्रिय:-कान्तस्तं, शूरं-विक्रान्तं महत्तरं-वृद्धं 1. आश्रयति अनू. / 2. शृंखलां अनू. / 3. वंचनं अनू. / 4. प्रागवस्थाया । For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ caturtha उछासः 279 भयान्नोपसर्पति-न तत्समीपं गच्छति, अगमने वार्द्धकं भये च शूरत्वं हेतुः । कमिव ? शार्दूलमिव-द्वीपिनमिव । यथा द्वीपिनं शूरं महत्तरं प्रति भयान्नोपसर्पति । किम्भूतं दवः ? काननं प्रियः-वल्लभो यस्य स तम् । सुनयेति । नयप्रवर्तनप्रोत्साहनायामन्त्रणं हे सुनयनल् ! नादे-शब्दे वरं-प्रधानं प्रियंवदं, तथा बलेन-स्थाम्ना भद्रं-श्रेष्ठं दृष्ट्वाऽपि प्रपलायते, प्रणश्यति प्रियमिति शेषः । कमिव ? सिंहमिव, यथा सिंहं नादे-शब्दविषये वरं-प्रधानं सिंहनादस्य प्रतीत्वात् । तथा बलेन-पराक्रमेण भद्रं दृष्ट्वा पलायते तथा तमपि । तथा वसु ददातीति वसुदे-धनप्रदे अवे-रक्षकेऽपि चक्षुः-नयनं न पातयति-सम्मुखमपि नावलोकयतीत्यर्थः । यदि वा वेपतेऽवश्यमिति कृत्वा वेपीति चक्षुर्विशेषणम् । यदीदृशे परमोपकारिणि न प्रेमवती तदा अन्यत्र कस्मिन्नपि गुणिनि प्रेमबन्धं विधास्यतीति निरस्यन्नाह केवलमिति । नूयत इति नवं-प्रशस्यं, न नवं अनवं-अप्रशस्यं रतं-सुरतं यस्याः केवलं बीजक्षयहेतुत्वात्, न हि तस्यां सन्ततिः, रतं च सन्तत्या सफलं, तथा विशेषेण दग्धः-निन्द्यो विदग्धस्तस्य भावो वैदग्ध्यं-सन्तापस्तस्य कला वैदग्ध्यकला शिक्षिताअभ्यस्ता वैदग्ध्यकलाया सा पश्चात् कर्मधारयः, तथा अपराधा एव आत्मा-स्वरूपं यस्याः सा अपराधात्मिका-अपराधमयी, तथा न त्रायते नरकात् अत्रं तथाभूतं यत्पापं-कमप्युपसर्ग तत् राति-ददाति इति अत्रपापरा गुरुन्-पित्रादीन् गुणिनः-सगुणांश्च ग्राह्यपुरुषान् परिहत्य परस्या:1 पुरुषे अन्य नारीकान्ते मायाविनि-कापटिके कृतके-कृत्रिमे अशिवं-अकल्याणं ददातीति2 अशिवधे धृतमन्दरागे-क्षणप्रेमणि रागं बध्नाति-अनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वात् वृत्तौ पूर्वपदस्य पुंस्त्वम् । श्रीपक्षे तु-कालकूटं-विषं द्वितीयं अस्यास्तदनन्तरमुत्पन्नत्वात्, तथा नीरे-जले उषिता जलधिपुत्रीत्वात्, परं नाहृदया भवति किन्तु निर्जलवक्षाः दैवतानुभावात् जलेन तद्वक्षो वैसदृश्यं न नीतमिति भावः । स्वीकृतेति । आप्नोत्यवश्यमिति आपी-स्मृतमात्रगामुको यो विः-पक्षी गरुडलक्षणः स वाह:-वाहनं यस्य स आपिविवाहस्तेन, तथा कंसस्य-कंसासुरस्य न अलंघनं अनलंघनं अर्थात् कंसस्य लंघनं-मारणात्मकं तथाभूतं चापलं यस्य, अर्थाद् विष्णुस्तेन स्वीकृता, तथा उश्च-अश्वः वौ-शिवविष्णू उत्कृष्टौ वौ यस्य स उद्वः, ईश्वरो विष्णुश्च यस्य प्रसन्नस्तस्मिन् न जयति, अपितु जयत्येवेत्यर्थः । अथवा या श्रीविष्णुना स्वीकृताऽपि सती नीरे उषिता, अस्वीकृता तु मथनात् पूर्वं नीरे अस्थादेवेत्यप्यर्थः । कालकूटद्वितीयाऽपि सती घनस्य-मेघस्य चापलेन-विलसितेन कंसमेव जगत्सन्ताप1. तस्याः अनू. / 2. दधातीति अनू. / For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ 280 दमयन्ती-कथा-चम्पूः कारित्वात् अनलं-अग्नि उद्वेजयति-पीडयति । अर्थात् शमयितरि विवाहे गरुडवाहने आर्द्रहृदया न न भवति अपितु भवत्येवेत्यर्थः । या कालकूटद्वितीया सा कथमिव आर्द्रहृदयेति विरोधोद्भावनया अपिशब्दो भिन्नक्रमे, आर्द्रशब्दोऽत्र स्निग्धार्थः । यदि वा विवाहो विष्णुस्तेनाऽपि श्री: स्वीकृता, तत उपादेयेत्यर्थः । अपिरत्रापि भिन्नक्रमे । अस्या इति । अस्याः-श्रियाः कारणे-निमित्ते इति वाक्यत्रयेऽपि योज्यम् । मन्दरो अगः-पर्वतो अभ्रं-आकाशमन्तेऽस्येति अभ्रान्तः-व्योमावसानः सत्-शोभनः आलोकोऽस्येति सदालोकः, सम्यगस्त:-क्षिप्तः इत्यर्थः । सम्पूर्वादस्यते क्तः । यदि वा सम्यगस्तः सन् अप्सु-भ्रान्तः क्षुब्धोऽभ्रान्तः, श्लेषे वर्णलोपो न दोषाय । तथा अस्या निमित्ते भुजङ्गमण्डली-वासुकिप्रभृतिनागमण्डली अलोलनेत्रं लोलनेत्रं कृता लोलनेत्रीकृता सती धृष्टा, चापल्यमत्र मथनप्रवत्तितत्वात्, नेत्रं-मन्थान रज्जुः । तथा अस्या निमित्ते जलधिःअब्धिः पराभवं मथनलक्षणक्रियां प्राप्तः, राजकुमारेत्यामन्त्रणे । अनया-लक्ष्म्या अवष्टब्धः-आश्रितः कः-पुरुषो गुरुः-महान् वारण:-गजस्तस्य योग्यो न भवति, अपितु गजस्कन्धमारोहतीत्यर्थः । तथा अनया अवष्टब्धः को न वाजिपृष्ठंतुरगपृष्ठं नारोहति । अतः अस्याः-लक्ष्म्याः प्रसादात् कः-पुरुषो नवं-अविच्छायं चःसमुच्चये कङ्कणं-हस्तसूत्रं न प्रकटयति-प्रकाशयति । तथा अस्याः आश्रयणात् कः कण्ठे मुक्ताहारस्य-मुक्तासरस्य अवमोचनं-बन्धनं न कुरुते, अपितु सर्वोऽपि । तथा को न काञ्चनस्य-सुवर्णस्य शृङ्खलां-आभरणविशेषं न अनुभवति-न बध्नाति । को वा अनया अवष्टब्धः अगुरौ-अगौरवार्हे नीचे अन्धीभूतः-निविवेकः सन् अञ्चनां-पूजा करोति, अपितु सविवेकः सन् गुरूनेव पूजयति । को वै-स्फुटं लक्षं-शतसहस्रं न आगच्छाति-न प्राप्तोति' / तथा कस्य न परा-उत्कृष्टार भूति:-उन्नतिर्भवति । तथा कस्य अपूर्वं-उत्कृष्टं यशो न समुल्लसति । किमतोऽपीति । यादवा:-यदुवंश्यास्तेषां प्रियः शूरनाम आद्यपुरुषस्तं भयात्स्थितिलंघनलक्षणात् न उपसर्पति-न तत्समीपे व्रजति । एतेन श्वसुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं-गदनामानं कृष्णस्य गदाग्रजत्वात् बलभद्रमपि ज्येष्ठसम्बधेन प्रतीतं दृष्ट्वा-वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । अपि भिन्नक्रमः । तथा वसुदेवः-कृष्णस्य पिता तत्रापि चक्षुः-अक्षि न पातयति न न्यस्यति । अत्राऽपि स्थितिरेव हेतुः । केवलमिति । तथा अनवरतं-शश्वत् शिक्षितो वैदग्ध्यकलाप:-दक्षतातिशयो यया 1. नाप्नोति अनू. / 3. प्रकृष्टा अनू. / For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ caturtha उछ्वासः 281 स चासौ राधात्मिका च-राधास्वरूपा राधा च कृष्णपत्नी साऽपि श्रिया एव भेदः, त्रपापरा-सलज्जा सती गुणिनो गुरून् शूरादीन् यदूनामादिपुरुषा परिहत्य परपुरुषे मुरारौ रागं-प्रीतिं बध्नाति । किम्भूते विष्णौ ? माया-त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वादिलक्षणा वा विद्यते अस्येति मायावी तस्मिन् । "अस्मायामेधास्रजो विनिः" [pA0 sU0 5 / 2 / 121] / तथा कृतः केशिन:-अश्वरूपस्य दैत्यस्य वधो येन स तस्मिन् । तथा धूतो मन्दरनामा अगः-अद्रिर्येन स तस्मिन् । / एवं उक्तकपटानां अनार्द्रहृदयत्वादिदोषान्वितानां स्त्रीणां विश्वासं-विस्रम्भं श्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन् सर्वोऽपि आयुष्मान् इत्यायुष्मन् इत्यनेन सम्बोधनेनाभिहितम् । तत् इत्युपसंहारे, तस्मात् श्रेयोर्थिनां-पुण्यार्थिनां स्त्री न शरणं-न रक्षित्री, क्षयहेतुत्वात् । यतः कीदृशी ? हृदयं-चेतो हरति हृदयहरा-मोहकारिणी, एतच्च क्षये निदानमुक्तम् । पुनः किंविशिष्टा ? अतिगं-अतिशयेन बिभेतीति भी:- भीरुः स्त्रीस्वभावात्, अथवा भीर्भयहेतुत्वात् दुष्टाशयत्वात् । तथा नास्ति गौः-वाक् यस्य सः अगुस्तं जहाति अगुहा य एव मायामयं वक्तुं वेत्ति, क्षणमात्रमपि तमेवाश्रयति इत्यर्थः । अथवा गौः-धेन्वर्थः, तच्चोपलक्षणं तेन अनु अगुं-निर्धनं विहाय धनिनमेवाश्रयतीति । यदि वा नतौ-नम्रतायां गम्भीरा गौ:-वाक् यस्य स, तमपि जहातीत्यर्थः । न च भवादृशाश्चाटूनि वक्तुं प्रभविष्णवः सर्वोन्नतत्वात् । यदि वा अतिगं-अतिशयेन भियं राति-ददातीति भीरा गौर्यस्य तं अतिगम्भीरगुं जहाति, स्त्रियो हि सुकुमारोपक्रमाः । केव? गिरीन्द्रः-हिमाचलस्तस्य भूः-पृथ्वी सेव । सापि कीहशी ? अतिगम्भीरा गुहा:-पाषाणसन्धयो यस्यां सा । तदायुष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहरा श्रेयोऽर्थिनां शरणं न स्त्री श्रीश्च । श्रीश्च अश्रेयोऽथितां न शरणं-अगारं किन्तु श्रेयोऽथिनां श्रियां श्रेयोऽर्थिन एव तिष्ठन्तीत्यर्थः । किंविशिष्टा ? हृथारिणी तथा अयं शुभकर्म हरति, अयहरा-तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे-"पूर्वपुण्यविभवव्ययसृष्टाः सम्पदो विपद एव विमृष्टाः" [1 / 133] इति । केव? गिरीन्द्रभूरिव गिरीन्द्रात्-हिमालयाद् भवति स्मेति कृत्वा गौरीव । सा च किंविशिष्टा ? हृदये हरोऽस्या इति हृदयहरा, तथा नतिगम्भीरः-प्रणामप्रगत्भो गुह:-कार्तिकेयो यस्याः सा, तत्पुत्रत्वात् । ___ अधुना दुःस्त्रियं सर्वथा परिहार्यं साध्व्या अपि अत्यन्तविश्वासप्रतिषेधद्वारेण 'सैवेति' विषयान् काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः ॥ ' [ ] 1. सेवेत अनू. / For Personal & Private Use Only Page #427 -------------------------------------------------------------------------- ________________ 282 दमयन्ती-कथा-चम्पूः इति पूर्वकविकथितमनुगामुकोऽत्यासक्तिमनासक्तिं च निषेधयन्माह __ शृङ्गारप्रधानास्तात, गाव एव' विचारिताः सरसा भवन्ति न स्त्रिय्ः। तदेताः कन्दर्पकण्डूकषणविनोदमात्रोपकारिण्यो नात्यन्तविश्वासयोग्याः सर्वथा विश्वस्तंरे विश्वासमेव नरं कुर्वन्ति स्त्रियः । शृङ्गारेत्यादि । रूक्षशिक्षावचोभिरास्माकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन्, तातेति कोमलमामन्त्रयति हे तात ! शृङ्गारो रसः प्रधानं यासु ताः, तथा विचारिताः-विवेचिता गावः-गिर एव सरसाः-प्रीतिहेतवो भवन्ति, अथवा गाव:-धेनवो विशेषेण चारिता-दत्ता स्वाद्व्त्तृन्न्क्व्लैः। तथा शृङ्गस्यारं-अग्रं शृङ्गारं तत्प्रधानं यासु तास्तथोक्ताः । तथा सरसाः-सदुग्धा भवन्ति । स्त्रियस्तु शृङ्गार:-मण्डनं स प्रधानं यासां एवम्भूता विचारिताः स्तृणान्ति दुःशीला: सत्यो गुणगणं छादयन्तीति । तत्त्वतो विमृष्टाः सत्यो न सरसा: किन्तु वैराग्यहेतव एव । तत्-तस्माद्धेतोरेताः स्त्रियो नात्यन्तं-नात्यर्थं विश्वास योग्याः-विस्रभ्मार्हाः, किन्तु किञ्चद् विश्वासयोग्या इत्यर्थः । तत्र हेतुमाह-कन्दर्प एव या कण्डूः-खर्जूस्तस्याः कषणेनघर्षणेन यो विनोदो अपनयनं तन्मात्रं तमेव उपकुर्वन्तीत्येवंशीलाः मन्मथकण्डूयाया अपनोदस्ताभिः क्रियते एतदेव तासामुपकारकत्वमित्यर्थः । सर्वथा विश्वस्तं-विस्रब्धं नरं स्त्रियो विश्वासं-विगतश्वासमेव कुर्वन्ति, तस्मात् साध्व्योऽपि नात्यन्तं विश्वासार्हाः । तथा च चाणक्यः "अन्तर्गहगतस्थविरस्त्री परिशुद्धां देवीं पश्येत्, अपरिशुद्धां न काञ्चिदभिगच्छेत् । श्रूयते हि-देवीगृहगतो भ्राता भद्रसेनं जघान, मातुः शय्यान्तर्गतश्च पुत्रः का रूपम् । " इत्यादि। [ ] स्त्रीणां दोषान् स्मरकण्डूविनोदमात्रफलं चाभिधाय सम्प्रति श्रिय: फलमाह श्रियोऽपि दानोपभोगाभ्यामुपयोगं नयेत् । न लोभं कुर्यात् । बहुलोभानुगतः किरणकलापोऽपि संतापयति जनम् । श्रियोऽपीत्यादि । श्रियोऽपि-लक्ष्म्या अपि दानोपभोगाभ्यां दानं-अर्थिभ्यो वितरणं For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ 283 caturtha उच्छ्वासः उपभोगश्च-स्वशरीरे भोजनाद्यर्थं प्रवर्तनं ताभ्यां उपयोगं-साफल्यं नयेत्-प्रापयेत् । न लोभं तदव्ययबुद्धिं कुर्यात् । लोभदूषणमाह-बहुना लोभेनानुगतः-संगतो नृपः सन्तापयतिदुःखीकरोति जनं, किरणकलापोऽपि-करौघोऽपि बहुल:-प्राज्य: तथा भानु-रविं गतौ मानवीय इत्यर्थः, जनं सन्तापयत्येव । यदि लोभवता मया संतप्यते जनस्तत्किमित्याशंक्याह अतः पत्र ! प्राप्स्यसि न चिरानिजकलकमलराजहंसी राज्यश्रियम । अनवरतं कृतयशोदानन्देहि नारायण इव त्वयि चिरं रंस्यते खल्वियं लक्ष्मीः । अतःपुत्रेति । अत:- एतस्माज्जनसंतापनात्' हे पुत्र ! चिरात्-बहुनाऽपि कालेन निजकुलमेव कमलं तस्मिन् राजहंसीव मण्डनभूतत्वात् तां राज्यश्रियं न प्राप्स्यसि, जनानुरागप्रभवा हि सम्पदः । अथवा अतः-एतस्मात् पूर्वोक्तादस्मदुपदेशात् हे पुत्र ! न चिरात्-स्तोकेनैव कालेन राज्यश्रियं प्राप्यसि, प्राप्य य श्रियं अनवरतं-निरन्तरं कृतं यशो येन तद्दानं देहि-धर्मादिपात्रेषु श्रियं नियुक्ष्व इति भावः । नारायणेति । खलु-निश्चितं इयं लक्ष्मीः पात्रेषु व्यवकलयति त्वयि नारायण इव-विष्णाविव चिरं-चिरकालं सहर्षं रंस्यतेस्थास्यति । यथा विष्णौ लक्ष्मीश्चिरं तिष्ठति तथा त्वय्यपि । कीदृशे विष्णौ ? कृतो यशोदायाः जनन्याया2 आनन्दो येन स तस्मिन्, हि-स्फुटम् । / बलादपि प्रजाभ्यो वित्तमादाय पात्रेषु मयोपकरणीयमिति मा कृथा हृदि तदाहपाहि प्रजाः प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पातकैः2 / मा च वृद्धि प्राप्य गुणेषु द्वेष कार्षीः । व्याकरणे हि वृद्धिर्गुणं बाधते, न सत्पुरुष । पाहि-पालय प्रजाः । अनेन बलात् प्रजाभ्यो वित्तं न ग्रहीतव्यमिति भावः । यस्मात् प्रजां पातीति प्रजापः क्षत्रियः-राजा न पातकैः-पापैलिप्यते-उपदिह्यते "लिप उपदेहे" [pA0 dhA0 1434] / क इव ? * ब्राह्मणस्तु प्रजपनं प्रजापः, सोपसर्गत्वाद्भावाकोंरिति घञ् [घत्रि च भावकरणयोः, pA0 sU0 6 / 4 / 27] सोऽस्यास्तीति प्रजाप: "अर्श आदित्वादच्, मत्वर्थीयः" [pA0 sU0 5 / 2 / 127] पापैर्न लिप्यते । * मा चेति । यः-पुनः वृद्धि-राज्यादिसमृद्धि प्राप्य गुणेषु द्वेषं मा कार्षीः-मा विधेहि। हि:-यस्मात् व्याकरणे-शब्दशास्त्रे वृद्धिर्गुणं बाधते, गुणबाधिका वृद्धिरिति वैयाकरणसमयः, न सत्पुरुषे वृद्धिर्गुणं बाधत इति । तेन हि वृद्धौ सत्यामपि गुणा मन्यन्त इत्यर्थः । / 1. जनन्या अनू. / ** चिह्नान्तर्गतपाठस्य स्थाने अनू. प्रतौ निम्नपाठो वर्तते-'ब्राह्मण इव, ब्राह्मणस्तु प्रकृष्टो जपो यस्य स प्रजाप: पापैर्न लिप्यते । जपनं जपः, व्यधजपमद्भ्य एभ्योऽनुपसर्गेभ्यो भावाकोंरल् स्यात्, सोपसर्गत्वे तु भावाकर्बोरिति घत्रि प्र्जाप्ः। यद्वा prajapyate yeneti / ' For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ 284 दमयन्ती-कथा-चम्पू: इदानीं शिक्षामभिधाय आत्मोपदेशे आदरपरं कुमारं कुर्वन् मृदुवचोभिः प्रोत्साह यन्नाह वत्स, मा चैवं चेतसि kRthaashchaandso'ym| छान्दसश्च गुरुर्वक्रस्वभाव एव भवति तत्किमनेनेति । यस्माच्चतुरानन्दिपदः पुण्यश्लोको भवान् । अतोऽङ्गभावं यान्ति ते वक्रोक्तयोऽपि गुरवः । सरलतयारे लघवोऽप्यन्तरङ्गा भवन्ति । किंतु ते ह्यवसाने कुटिलतामपि दर्शयन्ति । __mA चैवमिति । हे वत्स ! मा चैवं वक्ष्यमाणं चेतसि कृथाः यत् छान्दसोऽयंश्रोत्रियोऽयं मन्त्री छान्दसश्च गुरु:-तत्त्वोपदेष्टा वक्र एव-अनृजुरेव भवति तत्किमनेन मन्त्रिणेति । पक्षे, छन्दस:-शास्त्रविशेषस्याऽयं छान्दसो गुरुराकारादेआसविशेषो वक्र एव भवतीति । यस्मात् कारणात् भवान् पुण्यश्लोकः-पवित्रयशः तथा चतुरान्-कुशलान् आनन्दयतीत्येवंशीलं चतुरानन्दी, एवंविधं पदं राज्यलक्षणं यस्य स एवंविधः, अतो वक्रोक्तयोऽपि-वक्रवचसोगि गुरवस्ते-तव भावं-भावनां यान्ति, त्वयि भावितात्मानो भवन्तीत्यर्थः । अङ्गेति कोमलामन्त्रणे, सरलतया-एकमार्गतया लघवः-लघुवृत्ता अपि अन्तरङ्गाः-चेतोऽभिप्रेताः स्युः, परं ते अन्ते कौटिल्यमपि दर्शयन्ति-प्रकाशयन्ति । अथ च पुण्यः-श्रेयात् श्लोक:-पद्यं, तदा चत्वारि आनन्दीनि पदानि यस्य स तथाविधः, ते प्रसिद्धा गुरवो वक्राकृतयोऽङ्गभावं-अवयवत्वं यान्ति, श्लोकस्येति शेषः । सरलतया-ऋजुतया लघवो लेखाकृतयोऽपि अन्तरङ्गाः-मध्यगताः स्युः, परं ते हि-स्फुटं अवसाने-पादान्ते कुटिला अपि स्युः "वा पादान्तस्त्वसौग्वक्रः" इति वचनात् । तत्कि बहुना तथा भव यथा तात ! त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्षसे ॥ 17 ॥ ततो हेतो : किम्बहुना-किम्बहूक्तेन तथा भवेति । तातेति कोमलामन्त्रणे हे तात ! तथा-तेन प्रकारेण त्वं भव-न्याये प्रवर्तस्वेत्यर्थः । यथा-येन प्रकारेण तैस्तैः-अस्मदुपदिष्टैः प्रजापालनादिभिविशेषैरुपलक्षितात्मानं भुवि उषित:-पृथ्वीस्थित एव त्रैलोक्यमेव योऽसौ दर्पणस्तत्र नित्यं-अविनश्वरं ईक्षसे-पश्यसि । अन्योऽपि तैस्तैराकल्पविशेषैर्मण्डितमात्मानं दर्पणे pazyati । / / 17 // For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ 285 caturtha उच्छ्वासः किं चान्यत्बिभर्ति यो ह्यर्जुनवारि पौरुषं, करोति नने च न वा रिपौ रुषम् । न तेन राज्ञा सहसागराजिता, भवेन्मही किं सहसागरा जिता ॥ 18 ॥ किञ्चान्यत्-किञ्चिदन्यदप्युच्यते बिभर्तीति । अर्जुनमपि-पार्थमपि वृणोति-आच्छादयति वारयति वा इत्येवंशीलं निजप्रकर्षेण तच्चारित्रापह्नवकारि पौरुषं-विक्रमं यो राजा बिभर्ति-धत्ते । वा-अथवा ननेनमनशीले रिपौ-शत्रावपि रुषं-कोपं न च-नैव करोति, धर्मविजयित्वात् । तेन-राज्ञा अगैराजिता । अगराजिता-अष्टसंख्यकुलाचलालङ्कृता तथा सागरैः सह-युक्ता ससागराससमुद्रा सहसा-बलेन किं मही न जिता? किन्तु जितैवेति भावः ॥ 18 ॥ अपि च 'किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा' ॥ 19 ॥ अपि च-पुनराह मन्त्री किं तेनेति । मातुः-जनन्या यौवनं हरतीत्येवंशीलो यौवनहारी तेन-तारुण्यमुषा तेन-सुतेन जातेन-उत्पन्नेन किं-न किञ्चिदित्यर्थः । यो जातु कदापि स्वस्य वंशस्यान्वयस्य अग्रे नारोहति-अग्रगण्यतां न यातीत्यर्थः । क इव ? ध्वज इव । यथा ध्वजो वंशस्य-वेणोरग्रे-अधिरोहं कुरुते । अत्र इवार्थे यथाशब्दः ॥ 19 ॥ एवमुक्त्वा विश्रान्तवाचि वाचस्पतिसमे मन्त्रिणि राजापि प्रेमद्रवायारे दृशा नलमवलोक्य वक्तुमारभत । वाचस्पतिसमे-बुद्ध्या गुरुसमाने मन्त्रिणि सालङ्कायने एवं-अमुना प्रकारेण उक्त्वा विश्रान्ता-उपरता वाक् यस्य स तस्मिन् विश्रान्तवाचि सति, तूष्णीं भजमाने सतीत्यर्थः । राजाऽपि वीरसेनोऽपि प्रेमैव द्रवः-जलं तेन आर्द्रया-स्निग्धया दृशा नलमवलोक्यनलसम्मुखं वीक्ष्य वक्तुमारभत-यतते स्म । / 'तात, युक्तमनुयुक्तोऽसि सालङ्कायनेन । कस्यान्यस्य नियन्ति वदनारविन्दादेवंविधाः पदे पदेऽर्थसमर्था मृद्व्यो मृष्टाः श्लिष्टाश्च वाचः । 1. पार्थिवमपि अनू. / 2. जिता भवेत् अनू. / 3. अग्रे गण्यतां अनू. / For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ 286 दमयन्ती-कथा-चम्पू: तद्दर्शितस्तवानेन निर्वापितदेहः स्नेहः । स्वीकृतश्चासि' मनसा समस्तसाम्राज्यभारोद्वहनधुर्यतां प्रति । tenaaymevmnushaasti| युज्यते चैतत् । तातेति । कोमलामन्त्रणे हे तात ! सालङ्कायनेन मन्त्रिणा युक्तं -उचितं अनुयुक्तोऽसि-शिक्षितोऽसि साधूपदेशैरुपदिष्टोऽसि । एतस्मात् सालङ्कायनादन्यस्य-अपरस्य कस्य जनस्य वदनारविन्दात् एवंविधा वाचः-वाण्यो निर्यान्ति-निस्सरन्ति । किम्भूता वाचः ? विभक्त्यन्तं पदं पदे पदे अर्थेन-अभिधेयेन समर्था-युक्ता अर्थसमर्थास्तथा मृद्व्यःसुकुमारास्तथा मृष्टाः विशुद्धाः-वाग्दोषरहिताः तथा श्लिष्टा:- भङ्गश्लेषोक्तिसंगताः । तदिति उपसंहारे, तस्मात्तव अनेन-मन्त्रिणा शिक्षावचांसि वदता निर्वापित:शान्तीकृतो देहो येन ईदृशः स्नेहो दर्शितः । च-पुनः अनेन मन्त्रिणा मनसा कृत्वा त्वं समस्तो यः साम्राज्यभारः-राज्यभारस्तस्योद्वहने-धारणे या धुर्यता-धौरेयता तां प्रती स्वीकृतोसि-अङ्गीकृतोसि, समस्तं राज्यभारमसौ धारयिष्यतीत्येवं आकलितोसि । तेन कारणेन अयं मन्त्री एवं हितोपदेशेन अनुशास्ति-शिक्षयति, यो हि योग्यो भवति तस्यैव शिक्षा दीयत इत्यर्थः । एतत अनुशासनं च मन्त्रिण एव युज्यते-घटते । तथा हि संग्रहं नाकुलीनस्य सर्पस्येव करोति यः । स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ 20 ॥ तथा हीति-तदेव दर्शयति संग्रहमिति । स एव मन्त्री सम्यग्गारुडिक इव श्लाघ्यते-प्रशस्यते यः सर्पस्येव दुष्टस्य अकुलीनस्य-अनभिजातस्य संग्रह-स्वीकारं न करोति । किम्भूतस्य सर्पस्य ? नाकु:-वल्मीकस्तत्र लीनस्य-प्रविष्टस्य, गारुडिको हि नाकुलीनस्य सर्वस्य संग्रहं करोतीति । कर्मणामारम्भोपाय: पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातः प्रतीकारः1 कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः । गारुडिकादिविषयश्चेति योगान् मन्त्रिणावम्मान्या2 हि तुण्डिको । अत्र यथाशब्द इवार्थः ॥ 20 ॥ किं च न पश्यसि सांप्रतमिदमस्माकमतिभीरुभूपालमण्डलमिव बलि1. विनिपातप्रतीकारः अनू. / 2. मन्त्रिणावमात्या अनू. / For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ माह चतुर्थ उछ्वासः 287 भिराक्रान्तम्, अशेषमङ्गम्, अतिजीर्णशीर्णकुथ्यत्कर्पटखण्डमिवावरीतुं न शक्यते । क्वाप्युपरिपतितभ्रूचक्रा भीरुभटपेटीव नष्टादृष्टिः । __ ये हितवर्गोपदेशिनो मुख्यास्तेऽपि सालङ्कायनप्रभृतयो मन्त्रिण इव विरलीभूता दन्ताः । शब्दशास्त्रे हि राजादीनामदन्तता श्लाघ्यते । नान्यत्र । तदिदानीं मम वन्यश्वापदमिव विषयविमुखं मनो वनाय धावति । कृतं च यन्मनुष्यजन्मनि' क्रियते । तथाहि किञ्च-पुनस्त्वां साम्प्रतमिदं अस्माकं वलयस्त्वक्शैथिल्यानि तैराक्रान्तं-आश्लिष्टं अशेष-समस्तं अङ्ग-शरीरं न पश्यसि । किमिव ? अतिभीरु-अतिभीरुकं यद्भूपालमण्डलं तदिव । तच्च किम्भूतम् ? बलिभि :-बलवद्भिः नृपराक्रान्तं । तथा अशेषमङ्गमावरीतुं-संवरीतुं न शक्यते वृद्धत्वात्, किमिव ? अतिजीर्णं-पुराणं शीर्णं-स्फटितं कुथ्यत्शटितं यत् कर्पटखण्डं-वासः-शकलं तदिव यथा तत् आवरीतुं-संव्यातुं न शक्यते । आवरणं-संव्यानं । अङ्गपक्षे, संवरणम् । तथा क्वापीति । उपरिपतितं-शैथिल्यात् स्रस्तं भ्रूचक्रं-भ्रूमण्डलं यस्यां सा, तथाविधा दृष्टि: क्वापि नष्टा येन न दृश्यत इत्यर्थः । केव? भीरुभटानां पेटीव-भीरुनाहलमण्डलीव सा च उपरिपतितं भ्रूचक्रं यस्याः सा, प्रतिभटानामिति शेषः, तथाविधः न पश्यतीति । भीरवो हि वैरिणि विलोकयति पलायन्ते । पेटशब्दः सङ्घाते त्रिलिङ्गः । तथा ये हितवर्ग-हितसमूहं उपदिशन्तीत्येवंशीला हितवर्गोपदेशिनो मुख्याश्चप्रधानास्तेऽपि सालङ्कायनप्रभृतयो मन्त्रिण इव-अमात्या इव विरलीभूता दन्ताः । यथा सालङ्कायनप्रभृतयो मन्त्रिणो विरलीभूताः-विरला एव केचिन्न सर्वे । तथा ये दन्ता हि स्फुटं तवर्गमुपदिशन्ति-उच्चारयन्ति ये ते तथाविधाः, तवर्गस्य दन्त्यत्वात् । तथा coktam"lutulasAnAM दन्ताः" [pA0 sU0 5 / 1 / 9] इति । तथा मुखे भवा मुख्यास्तेऽपि अविरला विरला:-सम्पन्ना विरलीभूताः वलिग्रस्तानां हि मांसमुक्ता दन्ता विरलाः स्युः, मुख्याश्चतुःसंख्या राजदन्ताः । शब्दशास्त्रे हि व्याकरणे राजादीनां-राजादिगणोक्तानां शब्दानां अदन्तता अत्-अन्ते-येषां ते अदन्तास्तद्भावो अदन्तता श्लाघ्यते-प्रशस्यते, न अन्यत्रमुखे अदन्ततादन्ताभावत्वं श्लाघ्यते, मुखं हि दन्तसङ्गतमेव शोभते । तदिति उपसंहारे, तस्मात् इदानीं मम वन्यश्वापदमिव मनो वनाय धावति-द्रुतं For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ 288 दमयन्ती-कथा-चम्पूः गच्छति । किम्भूतं मनः ? विषयेभ्यः-इन्द्रियार्थेभ्यो विमुखं-पराङ्मुखं पराङ्मुखीभूतं विषयोपभोगं नेहत इत्यर्थः, अतएव वनाय धावतीति । किम्भूतं वन्यश्वापदम् ? विषयात्जनपदात् विमुखं वनप्रियत्वात्, च-पुनः मनुष्यजन्मनि यत् क्रियते परोपकारादि तत्कृतम् । तथाहीति । तदेव दर्शयति एताः प्राप्य परोपकारविधिना नीताः श्रियः श्लाघ्यतामापूर्वापरसिन्धुसीम्नि च नृपाः स्वाज्ञां चिरं ग्राहिताः । भूभारक्षमदोर्युगेन भवता जाता वयं पुत्रिण स्तत्संप्रत्युचितं यदस्य वयसस्तत्कर्म कुर्मो वयम् ॥ 21 ॥ एता इति । एता:-हस्त्यश्वादिरूपाः श्रियः-लक्ष्म्यः प्राप्य परोपकारविधिनापरोपकारकरणेन श्लाघ्यतां-प्रशंसनीयतां नीताः श्रियस्ता एव प्रशंस्या याः परोपकाराय प्रवर्त्यन्तेरे । तथा च-पुनः पूर्वापरसिन्धोः सीमानं आमर्यादीकृत्य आपूर्वापरसिन्धुसीम्निपूर्वापरसमुद्रपर्यन्तं यावत् नृपाश्चिरं-चिरकालं स्वाज्ञां-स्वादेशं ग्राहिताः, सर्वेऽपि भूपाः स्वाज्ञायां प्रवर्तिता इत्यर्थः । "अत्युपाङभिः पञ्चम्यादयो द्वितीया च" इति सूत्रात् आङ्योगे सप्तम्यपि । तथा भूभारस्योद्वहने क्षम-योग्यं दोर्युगं यस्य स तेन भवता वयं पुत्रिणः-प्रशस्यपुत्रवन्तो जाताः । तदिति उपसंहारे, सम्प्रति यत् अस्य वयस:-वृद्धत्वस्य उचितं-योग्यं वनवासादि तत्कर्म वयं कुर्मः । "वर्तमान सामीप्ये वर्तमानवद्वा" [pA0 sU0 3 / 3 / 131] इति भणनादत्र भविष्यति वर्तमाना तेन करिष्याम इति ध्येयम् । पुत्रिण इति "अत इनि ठनौ" [pA0 sU0 5 / 2 / 115] इतीनिः । स चात्र "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिनि । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः । " [pA0 sU0 5 / 2 / 94 वार्तिक] भूमनि गोमान् निन्दायां, ककुद्मती कन्याप्रशंसायां, मनस्वी नित्ययोगे, सानुमान्-गिरिः, अतिशायिनि स्तनकेशवती स्त्री, संसर्गे दण्डी, अस्तिमान् सम्पन्नः, इत्युक्तेः प्रशंसार्थो बोद्धव्यः । एतावता यथाक्रम धर्मार्थकाममोक्षाणामुपन्यासः ॥ 21 ॥ इत्यभिधाय तत्कालमेव मौहूर्तिकानाहूयादिदेश-'कथ्यतां यौवराज्याभिषेकोत्सवाय दिवसः' इति । अथ कथयामासुस्तेऽपि-देव, श्रूयतामनवद्यमद्यतनमेवरे राज्या 1. नास्ति अनू. / 2. प्रवर्तन्ते अनू. / For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ 289 caturtha उच्छ्वासः भिषेकयोग्यमहः । केन्द्रस्थानवर्त्तिनः सर्वेऽप्युच्चग्रहाः 1, पुण्यो मासः, पूर्णा तिथि:, श्लाघ्यो योग:, प्रशस्तो वारः, शुभं नक्षत्रम्, कल्याणी वेला, विधीयतां यद्विधेयम्' इत्यभिधाय स्थितेषु तेष्वनन्तरमेव सुश्रोणि !, श्रूयतां यदस्माभिः श्रुतमाश्चर्यम् । इति-पूर्वोक्तमभिधाय-उक्त्वा तत्कालमेव तस्मिन्नेव समये मौहूर्तिकान्-दैवज्ञान् आहूय-आकार्य आदिदेश - आदिष्टवान् । भो मौहूर्तिका: ! यौवराज्याभिषेकोत्सवाय दिवस: कथ्यतामिति । अथ सद्दिवसप्रश्नानन्तरं तेऽपि - दैवज्ञाः कथयामासुः - अवादिषुः । हे देव ! श्रूयतां - आकर्ण्यतां अनवद्यं-निर्दोषं अद्यभवं - अद्यतनमेव राज्याभिषेकस्य- नृपपट्टाभिषेकस्य योग्यंउचितं अहः-दिनं वर्तते । कथं ? सर्वोप्युच्चग्रहाः केन्द्रस्थानवर्तिन कण्टकावस्थिताः, तथा पुण्य:- शुभकर्मकरणार्हो मासः, उत्तरायणत्वात् । तथा पूर्णा तिथिः पञ्चम्यादिः । तथा श्लाघ्यः-प्रशंस्यो योगः शुभादिः । तथा प्रशस्तोऽभिषेकोऽर्हो वार : - बृहस्पत्यादिः । तथा शुभं नक्षत्रं पुष्यादिः । तथा कल्याणी - कल्याणकारिणी वेला - अमृतादिशुभहोरारूपा । तस्माच्छुभमद्य दिनं वर्तते, यद्विधेयं कर्त्तव्यं तद्विधीयताम् । इत्यभिधाय तेषु दैवज्ञेषु स्थितेषु-तूष्णीमाश्रितेषु सत्सु हे सुश्रोणि ! - शोभननितम्बबिम्बे अनन्तरमेव- तेषां कथनादनु यत् अस्माभिराश्चर्यं-अद्भुतं श्रुतं तत्श्रूयताम् । आश्चर्यं अद्भुतेऽर्थे निपात्यते । तद्यथा उचितमुचितमेतद्धैर्यधाम्नां नृपाणां, वयसि कटुनि कान्तालोचनानां तृतीये । इति रभसमिवास्य प्रस्तुतं श्लाघमानो 3, वियति पटुरकस्मादुत्थितस्तूर्यनादः ॥ 22 ॥ उचितमिति । धैर्यमेव धाम - तेजो येषां ते धैर्यधामानस्तेषां नृपाणां तृतीये वयसिवार्द्धके एतत्-पुत्रस्य राज्याभिषेचनं, आत्मना च वनाय गमनं उचितं उचितं भृशार्थे द्विरुक्तिः, अतिशयेन योग्यमित्यर्थः । किम्भूते तृतीये वयसि ? कान्तालोचनानां कटूनाप्रिये वल्यादिसंवलिताङ्गत्वात् तासां तत्राऽप्रीतेः । इति- अमुना प्रकारेण अस्य - वीरसेनस्य प्रस्तुतं-राज्याभिषेकवनगमनादिकं रभसं - हर्षं श्लाघमान इव स्तुवन्निव वियति-आका अकस्मात्-अकाण्ड एव पटुः - स्पष्टस्तूर्यनाद उत्थितः - उच्छलति स्म । " रभसो वेगहर्षयोः " [3।7।95] इत्यनेकार्थः ॥ 22 ॥ For Personal & Private Use Only Page #435 -------------------------------------------------------------------------- ________________ 290 दमयन्ती-कथा-चम्पू: अपि चौपरि परिमलान्धैः सस्वरं संचरद्भिमधुकरनिकुरम्बैश्चुम्ब्यमाना भरेण । अविरलमधुधारासारसंसिक्तभूमिः,, सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः ॥ 23 ॥ अपि च-पुनर्यज्जातं तदाह उपरीति । सदसि-सभायां सुरैः-देवैर्विमुक्ता पुष्पवृष्टिं प्रापतत्-पतिता । किम्भूता पुष्पवृष्टिः ? परिमलेन-आमोदेन अन्धाः-आकुलितास्तैः, तथा सस्वरं-सझङ्कारारवं यथा भवति तथा उपरि पुष्पाणामूर्ध्वं सञ्चरद्भिः-परिभ्रमद्भिः मधुकरनिकुरम्बैः-2 अलिपटलैभरण-अतिशयेन चुम्ब्यमाना-आस्वाद्यमाना । यतः किम्भूताः ? अविरला-निविडा या मधुधारा-पुष्परसपातः सैव आसारः-वेगवद्वर्षस्तेन संसिक्ता-आर्द्राकृता भूमिर्यया सा तथाविधा । अथवा भरेण-भारेण प्रापतदित्यन्वयः । "भरोऽतिशयभारयोः" [2 / 456] इत्यनेकार्थः ॥ 23 ॥ अवतेरुश्च तत्कालमेवाम्बरतलादुल्लसद्ब्रह्मकान्तिकलापपवित्रीकृताष्टदिग्भागभूमयः sakalasAgarasarittIrthAmbupUrNakamaNDalumRtkuza"kusumauSadhiruddhapANayo दर्शनादेवापनीतसमस्तकलिकल्मषाः केऽपि कुतोऽपि ब्रह्मर्षयः । सहर्षेण सविनयेन सविस्मयेन सपरिवारेण चलत्कर्णोत्पलगलद्बहल रजःपुञ्जपिञ्जरितकपोलपालिना पृथ्वीपालेन प्रणम्य कृतातिथेयाः समुचितान्यलंचक्रुरासनानि । कृतकुशलप्रश्नालापाश्च प्रस्तुतकुमाराभिषेकस्य नरपतेः स्वस्वकमण्डलुवारीणि दर्शयामासुः । अवेति । न केवलं पुष्पवृष्टिरपतत्, च-पुनः तत्कालमेव तस्मिन्नेव समये केऽपि कुतोऽपि ब्रह्मर्षयः अम्बरतलात्-नभस्तः अवतेरु:-अवतीर्णाः । किम्भूताः ? उल्लसनुत्सर्पन् यो ब्रह्मकान्तिकलापः-तपस्तेजः समूहस्तेन पवित्रीकृताः-शुचिकृताः अष्टदिग्भागभूमयो यैस्ते तथाविधाः, अष्टस्वपि दिक्षु ब्रह्मकान्तीनां प्रसरणात् । "ब्रह्मा तु तपसि 1. पुष्पवृष्टिः अनू. / 2. निकुरुम्बैः अनू. / 3. अष्टसंख्या0 अनू. / For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ caturtha उछ्वासः 291 ज्ञाने" [2 / 279] इत्यनेकार्थः । तथा सकलानां-समस्तानां सागरसरित्तीर्थानांसमुद्रनदीप्रयागादीनां यानि अम्बूनि तैः पूर्णा-भृता ये कमण्डलव:-कुण्डिकास्तथा तेषामेव या मृत्-मृत्तिका, तथा कुशा:-दर्भाः कुसुमानि-पुष्पाणि औषधयः-वनस्पति-विशेषास्ततो द्वन्द्वस्तै रुद्धौ-भृतौ पाणी-हस्तौ येषां ते तथाविधाः । केचिज्जलभृतकुण्डिका हस्ताः, केचित्तीर्थमृत्सहितहस्ता इत्यादि । तथा दर्शनादेव-स्वरूपालोकनादेव अपनीतानिदूरीकृतानि समस्तानि कले:-कलियुगस्य कल्मषाणि-पापानि यैस्ते तथाविधाः । दर्शनादिति ण्यन्ताद् दृशेर्युटि रूपम् । ___अथ सहर्षेण-सप्रमादेन तथा सविनयेन-विनयसहितेन तथा सविस्मयेन-साश्चर्येण तथा सपरिवारेण-सपरिच्छदेन तथा चलतीप्रणामात् कम्पमाने ये कर्णोत्पले-श्रवणाम्भोजे ताभ्यां गलन्-क्षरन् बहल:-निविडो यो रजःपुज्जः-परागवृन्दं तेन पिञ्जरिते-पिङ्गीकृते कपोलपाली प्रशस्तकपोलौ यस्य स, ईदृग्विधेन तेन पृथ्वीपालेन वीरसेनेन प्रणम्य-शिरसा नमस्कृत्य कृतं आतिथेयं-अतिथिकर्मणि साधु जलाक्षतदानादि येभ्यस्ते कृताऽतिथेयाः सन्तस्ते-ब्रह्मर्षयः समुचितानि-तेभ्यो योग्यानि आसनानि-पीठानि अलञ्चक्रुः-भूषयामासुः । पालिशब्दस्य समासो केशपाशवत् प्रशंसार्थत्वात्, भित्तिपर्यायो लेखापर्यायो वा पालिशब्दस्तः कपोलभित्ती कपोलले खेव इत्यर्थः । अतिथिषु साधु आतिथेयं "पथ्यतिथिवसतिस्वपतेर्डक्" [pA0 sU0 4 / 4 / 104] / अथ आसनोपवेशानन्तरं कृतः कुशलप्रश्नस्य आलापः-भाषणं यैस्ते कृतकुशलप्रश्नालापाः भवतां कुशलमित्येवं कृतोल्लापा ब्रह्मर्षयः प्रस्तुतः-आरब्धः कुमाराभिषेको येन स तस्य नरपतेः-वीरसेनस्य स्वस्य स्वस्य कमण्डलो:-कुण्डिकाया वारीणि दर्शयामासुः । तथाहि इदं मन्दाकिन्याः सलिलमवगाहागतमरुत्पुरन्ध्रीणां पीनस्तनशिखरभुग्नोमिवलयम् । इदं कालिन्द्याश्च प्रविकसिततीरद्रुमलतापतत्पुष्पैरन्तःसुरभिततरङ्गं नृप पयः ॥ 24 ॥ इदं गोदावर्यास्त्रिनयनजटाखण्डगलितं?, महाराष्ट्रीनेत्रैः कृतकुवलयं मज्जनविधौ । इदं चापि प्रेङ्खमुनिजनविकीर्घकमलं, जलं विन्ध्यस्कन्धस्थलविलुलितं नार्मदमपि ॥ 25 ॥ yugmam For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ 292 दमयन्ती-कथा-चम्पू: इदमिति । हे राजन् ! इदं मन्दाकिन्या-गङ्गायाः सलिलं । किम्भूतं ? अवगाहाय जलक्रीडार्थमागता या मरुत्पुरन्ध्रयः-देवनार्यस्तासां पीनस्तनशिखरेण-पीवरपयोधराग्रेण भग्न उर्मिवलयः-वीचिमण्डली यस्य तत् । हे नृप ! च-पुनः इदं कालिन्द्या:-यमुनायाः पय:पानीयम् । किम्भूतं ? प्रविकसितानि-विहसितानि तथा' तीरद्रुमलताभ्यः पतन्ति च यानि पुष्पाणि तैः कृत्वा अन्तः-मध्ये सुरभिताः-सुवासितास्तरङ्गा यस्य तत् तथाविधम् । / 24 / / इदमिति । हे नृप ! इदमपि गोदावर्याः-गोदानाम्न्याः सरित:-जलं । किम्भूतम् ? त्रिनयनजटाखण्डात्-शम्भुजटाजूटाः तस्मात् गलितं-पतितम् । पुनः किम्भूतम् ? मज्जनविधौ-स्नानविधाने महाराष्ट्रीणां-महाराष्ट्रदेशीयस्त्रीणां नेत्रैः कृतानि कुवलयानि नीलोत्पलानि यत्र तत्, तत्र ता मज्जन्ति, ततस्तासां नेत्राणि नीलोत्पलभ्रान्ति जनयन्तीति भावः । च-पुनः इदं नर्मदाया:-नार्मदमपि जलम् । किम्भूतं ? प्रेङ खन्त:-दीप्यमाना ये मुनिजनास्तैविकीर्णानि-विक्षिप्तानि अर्घार्थं कमलानि यत्र तत् । यद्वा, प्रेङ्खदिति भिन्न जलविशेषणम् । पुनः किम्भूतम् ? विन्ध्यस्कन्धःस्थले-विन्ध्याचलमध्यभागे विलुलितंक्षुभितं तत्प्रदेशस्य स्थपुटत्वात् ॥ 25 ॥ इतश्च तदेतत्पुण्यानां परममवधिं प्राप्तमुदधेःपयः प्रक्षाल्याघ्री शयनसमये शार्ङ्गधनुषः । विहारायोन्मज्जद्वरुणवनितावृन्दवदनैः, क्षणं यत्प्रोत्फुल्ल नवकलमखण्डश्रियमधात् ॥ 26 ॥ इतश्चेति । हे नृप ! इत:-अस्मिन् प्रदेशे वीक्षस्व तदेतदिति । शयनसमये-युगान्ते शार्ङ्गधनुषः-विष्णोः सम्बन्धिनौ अंही-चरणौ प्रक्षाल्य पुण्यानां-पवित्राणां भध्ये परममवधिं परमां सीमानं प्राप्तं-गतं, एतस्मादधिकं पवित्रं न किञ्चिदस्तीत्यर्थः । उदधेः-समुद्रस्य तदेतत् पयो वर्तते, यत्पयःविहाराय-क्रीडार्थं उन्मज्जन्ति-उच्चैर्भवन्ति यानि वरुणवनितावृन्दवदनानि-पाशभृल्ललनावलिवक्त्राणि तैः कृत्वा क्षणं यावत् प्रोत्फुल्लन्नवकमलखण्डश्रियं-विकसदभ्भोजखण्डशोभां अधात्-दधौ । मन्ये, वरुणवधूनाममूनि मुखानि न भवन्ति किन्तु विकसन्त्यम्भोजान्यमुनि वर्तन्त इति ॥ 26 ॥ 1. 'तथा' स्थाने 'यानि' अनू. / For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ caturtha उछ्वासः राजा तु tatkAlamunmIladbahala'pulakAGkarakorakitakAyaH 2 किमप्यद्भुतरसेनावेशित इव विधूय शिरं 3 चिन्तयाञ्चकार । 'नूनमय 'मस्मद्गृहे हरिहरब्रह्मणामेकतमः 5 कोऽप्यवतीर्णो भविष्यति । यतः । क्वायं शिक्षाक्रम:, क्वेयमस्माकमाकस्मिकी यूनो ऽस्या - भिषेकाय बुद्धिः क्व चानुकूलकालसंपत्ति: ', क्व चामी समस्ताभिषेकोपकरणपाणयो महामुनयः । " 293 सर्वथा नमोऽस्तु घटितदुर्घटाय वेधसे । यस्यायमेवमद्भुतो व्यापारः, इत्यवधारयन्नुत्थाय गृहीत्वा तानि तीर्थोदकानि कृत्वा कनककुम्भेषु तात्कालिकास्फालितमृदङ्गझल्लरीरवरभसोल्लासि' विलासिनीवृन्दैरानन्द्यमानो मङ्गलोद्गारमुखरपरिजनपरिवृतः सह सालङ्कायनेन 'सहस्त्रं समास्तात एवानुपालयतु राज्यम्' इत्यभिदधानमनिच्छन्तमपि नलं बला 10 न्निवेश्याभिषेकपट्टे स्वयमेवाभिषेकमकरोत् । परिधाप्य च मङ्गलाभरणवाससी सिंहासनमारोप्य पुत्रप्रेम्णा पुरः स्थित्वा क्षणं 11 प्रातिहार्य 1 2 मन्वतिष्ठत् । सालङ्कायनोऽप्यतिस्नेहेनास्योपरिलम्बित मुक्ताकलापमास्रवत्सुधाधारं कनकगिरिशिखरस्थित 14 मिन्दुमण्डलमिव कनकदण्डमापाण्डुरमातपत्रमधारयत् । सामन्तचक्रं 15 च चलच्चामीकरचारुचामरकलापव्यापृतकरपल्लवमस्याग्रे विनयमदर्शयत् 16 / मुनयोऽप्युच्चारयांचक्रुश्चतुर्वेदसमस्तमन्त्रान् 17 / उत्थाय च गृहीत्वा - क्षताञ्शरसि विकिरन्तो ऽस्य पुनरिदमवोचन् 18 / राजा तु वीरसेनः तत्कालं-ब्रह्मर्षिदर्शितजलविलोकनसमकालमेव उन्मीलन्तःनिर्गच्छन्तो बहला:-निविडा ये पुलका कुरा: - रोमाञ्चप्ररोहास्तैः कोरकितः-कुड्मलितः काय:-शरीरं यस्य स तथाविधः, किमपि वक्तुमशक्येन अद्भुतरसेन- आश्चर्यरसेन आवेशित इव-ग्रहगृहीत इव शिरो विधूय चिरं चिरंकालं चिन्तयाञ्चकार - विचारयामास । For Personal & Private Use Only www.jalnelibrary.org Page #439 -------------------------------------------------------------------------- ________________ 294 दमयन्ती-कथा-चम्पू: नूनं-निश्चितं अयं-नलो अस्मद्गृहे हरिहरहिरण्यगर्भाणां-विष्णुशम्भुवेधसां मध्ये एकतमः-अन्यतमो हरिर्हरो वेधा वा कोऽपि अवतीर्णो भविष्यति । यत: कायं शिक्षाक्रमःसालङ्कायनोक्तशिक्षापरिपाटी । तथा अस्माकं आकस्मिकी-अकाण्ड एवोत्पन्ना अस्य यूनःतरुणस्य अभिषेकाय बुद्धिः क्व ? च-पुन: अनुकूलकालस्य-सन्मुहूर्तयोगस्य सम्पत्तिः क्व? तथा समस्तानि अभिषेकोपकरणानि-तीर्थजलौषध्यादीनि पाण्योर्येषां ते ईदृग्विधा अमी महामुनयः-ब्रह्मर्षयः क्व च । घटितं-योजितं दुर्घट-घटयितुमशक्यं शिक्षाप्रक्रमादिलक्षणं येन तस्मै वेधसे सर्वथा नमोऽस्तु । यस्य-वेधसो अयं-शिक्षाप्रक्रमादिरूप एवमिति-एवंविधोऽद्भुतो व्यापारः, इत्यवधारयन् मनसि आकलयन्-उत्थाय तानि ऋषिवितीर्णानि तीर्थोदकानि गृहीत्वा, तथा कनककुम्भेषु कृत्वा-स्वीयस्वर्णघटेषु निक्षिप्य तत्काले-अभिषेकसमये भवस्तात्कालिक:तत्समयोत्थ आस्फालितमृदङ्गझल्लरीणां-वादितमुरजझर्झरीणां यो रवस्तेन रभसात्-हर्षात् उल्लासीनि-उत्प्लवमानानि यानि विलासिनीवृन्दानि-कामिनीसमूहास्तैरानन्द्यमानः-हृष्यमाणः तात्कालिक इति अध्यात्मादित्वाद् ठञ् । [pA0 sU0 वार्तिक] / तथा मङ्गलोद्गारेणमङ्गलवाक्योच्चारेण मुखरः-वाचालो यः परिजनस्तेन परिवृतः सन् राजा-तात एव सालङ्कायनेन मन्त्रिणा सह सहस्रं समाः-सहस्रवर्षाणि यावत् राज्यमनुपालयतु इति अभिदधानं-वदन्तं अनिच्छन्तमपि-अनीहमानमपि नलं बलाद्-हठाद् अभिषेकपदेस्नानपीठे निवेश्य-संस्थाष्य स्वयमेव अभिषेकं-अभिषेचनं अकरोत् । तथा अभिषेकानन्तरं मङ्गलार्थे ये आभरणवाससी-अलङ्कारवस्त्रे ते परिधाप्य चपुनः सिंहासनं-नृपासनमारोप्य-अवस्थाप्य पुत्रप्रेम्णा-सुतस्नेहेन सिंहासनोपविष्टस्य पुत्रस्य पुरः स्थित्वा क्षणं-मुहूर्तमेकं यावत् प्रातिहार्य-प्रतीहारकत्वं, दण्डधरत्वं अन्वतिष्ठत्-चकार । __सालङ्कायनोऽपि अतिस्नेहेन-अतिप्रेम्णा अस्य-नलस्योपरि आपाण्डुरं-समन्ताद्धवलं आतपत्रं अधारयत्-बभार । किम्भूतम् ? लम्बित:-प्रान्ते मालावल्लम्बायमानीकृतो मुक्ताकलाप:-मौक्तिकसमूहो यस्य तत् । पुनः किम्भूतम् । कनकस्य दण्ड:-यष्टिर्यस्य तत्तथाविधं । उत्प्रेक्ष्यते, आस्रवन्ती-गलन्ती सुधाधारा-पीयूषप्रवाहो यस्य तत्, तथा कनकगिरेःमेरोः शिखरे स्थितं ईदृग्विधं इन्दुमण्डलमिव-चन्द्रबिम्बमिव । छत्रस्य चन्द्रबिम्बं, लम्बितमुक्ताकलापस्य सुधाधारा, कनकदण्डस्य च कनकगिरिशिखरमुपमानम् । ___ सामन्तचक्रं च-मण्डलेश्वरपटलं चलन्ति-वीजनाय प्रवर्तितमानत्वात् कम्पमानानि चामीकरण-स्वर्णेन चारूणि-मनोज्ञानि यानि चामराणि-प्रकीर्णकानि तेषां चः-कलाप:-वृन्दं 1. अभिधानं अनू. / 2. प्रवर्तितत्वात् अनू. / For Personal & Private Use Only Page #440 -------------------------------------------------------------------------- ________________ 295 caturtha उच्छ्वासः तस्मै व्यापारित:-नियोजित: करपल्लवो येन तत्तथाविधं सत् अस्य नलस्य अग्रे विनयं - सेवां अदर्शयत् । मुनयोऽपि चतुर्णां वेदानां समस्ता ये मन्त्रास्तान् उच्चारयाञ्चक्रुः- अवादिषुः, उत्थाय-आसनानि मुक्त्वा अक्षतान्-लाजान् गृहीत्वा अस्य नलस्य शिरसि विकिरन्त:विक्षिपन्तः पुनरिदमवोचन् । याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं, स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः । ताभिस्तेऽद्य विरिञ्चिवक्त्रसरसीहंसीभिराशास्महे, वैदीभिर्वसुधाविवाहसमये मन्त्रोक्तिभिर्मङ्गलम् ॥ 27 ॥ याः स्कन्दस्येति । हे नृप ! ते तव वसुधाविवाहसमये राज्याभिषेकसमये अद्य ताभिर्वैदीभि:-वेदसम्बन्धिनीभिः मन्त्रोक्तिभिः - मन्त्रवाक्यैर्मङ्गलमाशास्महे- मङ्गलाशिषं दद्महे । ताभिरिति काभिः ? या मन्त्रोक्तीर्देवः स्वयम्भूः - ब्रह्मा स्कन्दस्य - गुहस्य तारदैत्यस्य जये स्वयं जगाद-उवाच । अपि च- पुनः या मन्त्रोक्ती: शचीकान्तस्य - इन्द्रस्य स्व:- साम्राजस्य महोत्सवे-स्वर्गराज्याभिषेके वाचस्पति: - बृहस्पतिर्जगाद । किम्भूताभिर्मन्त्रोक्तिभि: ? विरिञ्चे:ब्रह्मणो या वक्त्रसरसी - आननमहासरस्तस्यां हंस्य इव यास्तास्ताभिः । यथा सरस्यां हंस्यो विलसन्ति तथा ब्रह्मवक्त्रेषु मन्त्रोक्तय इति । सरसीति "षिद्गौरादिम्यश्च" [pA0 sU0 4।1।4] इति सर:शब्दस्य गौरादिपाठात् ङीप् । "महान्ति सरांसि सरस्यः' [ ] इति जिनेन्द्रबुद्धिः । सरसीशब्दे पिप्पलादित्वान्महत्त्वे स्त्रीप्रत्यय इति केचित् ? अमरसिंहस्तु "कासारः सरसी सरः" [1 / 10 / 28 ] इति निर्विशेषमूचे ॥ 27 ॥ "" अन्यदपि तत्र दिवसे सुभ्रु समाकर्ण्यतां यदद्भुतमभूत् । दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवो निपेतुः सुरपुष्पवृष्टयः । कृताभिषेकस्य नलस्य निस्वनाननाहता दुन्दुभयोऽपि चक्रिरे ॥ 28 ॥ हे सुभ्रु ! दमयन्ति ! तत्र दिवसे अन्यदपि - अस्माद्व्यतिरिक्तमपि यदद्भुतमभूत् तत्समाकर्ण्यतां-श्रूयताम् । For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ 296 दमयन्ती-कथा-चम्पूः दिश इति । दिश:-आशाः प्रसेदुः-विमला जाताः, तथा मरुद्-वायुः सुरभिःसुगन्धिर्ववौ-वाति स्म, तथा सुरमुक्ता पुष्पवृष्टयो दिवः-व्योम्नो निपेतुः-पतिताः, तथा कृतोऽभिषेक:-अभिषेचनं यस्य स तस्य नलस्य अनाहता अपि-अताडिता अपि दुन्दुभयःभेर्यः निस्वनान्-ध्वनीन् caqire-विदधिरे । अवादिता अपि भेर्यो दध्वनुरित्यर्थः ॥ 28 ॥ अन्तरिक्षे च कोऽप्यदृश्यमान एवाशी: श्लोकद्वयमपठत् ॥ अहीनां मालिकां बिभ्रत्तथापीताम्बरं वपुः । हरो हरिश्च भूपेन्द्र' करोतु तव मङ्गलम् ॥ 29 ॥ अपि च लीलया मण्डलीकृत्य भुजंगान्धारयन्हरः । देयाद्देवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ॥ 30 ॥ अन्तरिक्षे च-आकाशे कोऽपि अदृश्यमान एव-अनवलोक्यमान एव आशिषा सम्बद्धं श्लोकद्वयं अपठत्- अवादीत् । तद्यथा अहीनामिति । हे भूपेन्द्र ! हरो हरिश्च तव मङ्गलं कल्याणं करोतु । किं कुर्वन् शिवः ? अहीनां-सर्पाणां मालिकां-स्रजं तथा-तेन प्रकारेण इताम्बरं-ताण्डवादिष्वतिविततमूत्तित्वात् व्याप्ताकाशं न केवलं व्याप्तपृथ्वीकं किन्तु इताम्बरमपीत्यर्थ । अष्टमूतिभगवान् यत्प्रल्हण: "उर्वीसमीरणयजमानजलानलार्कसोमाम्बरादिभिः'' [ ] इति । अथवा पराचीनावस्थायां दिगम्बरात्' इताम्बरं-गतवस्त्रम् । अत्र पक्षे, अपिः-समुच्चये । यदि वा A-समन्तात् पीतं-ग्रस्तं अतिवितततया छन्नमम्बरं-आकाशं येन तदापीताम्बरं, तथाविधं वपुः-शरीरं बिभ्रन्-धारयन् । हरिश्च-विष्णुर्वनमालीति ख्यातत्वात्, अहीनांपूर्णामेव मालिकां तथा पीताम्बरं-हारिद्रवसनं वपुबिभ्रत् ॥ 29 / / अपि च-पुन: लीलयेति । हरः देवो वराहश्च-देवस्तुभ्यं अभ्यधिकां-अतिशायिनीं श्रियं-लक्ष्मी देयात्-ददातु । किम्भूतो हरः ? लीलया-अवज्ञया भुजङ्गान्-सर्पान् मण्डलीकृत्यवलयाकारान् विधाय धारयत्-बिभ्रत् । वराहस्तु भुजं-बाहुं मण्डलीकृत्य-वलयीकृत्य गांभुवं धारयन् । अत्र वराह इति नरवराहमूत्तिर्नरसिंहवत् ॥ 30 ॥ 1. दिगम्बरत्वात् अनू. / For Personal & Private Use Only Page #442 -------------------------------------------------------------------------- ________________ caturtha उद्यासः 297 इत्याशास्य विश्रान्तायां वियद्वाचि स्थित्वा च किंचित्कृतोचितापचितिषु गतेषु क्षणादन्तर्धानं मुनिषु 'समुच्छ्रीयन्तां वैजयन्त्यः, बध्यन्तां तोरणानि, सिच्यतां चन्दनाम्भोभिः पन्थानः, मण्डयन्तां मसृणमुक्ताफलक्षोदरावलीभिः प्राङ्गणानि, क्रियन्तां कुसुमप्रकरभाञ्जि चत्वराणि, पूज्यन्तां द्विजन्मानो देवाश्च', दीयन्तां दानानि, गीयन्तां मङ्गलानि, विसृज्यन्तां वैरिबन्द्यः, मुच्यन्तां पक्षिणोऽपि2 पञ्जरेभ्यः' इति श्रूयमाणेषु परितः परिजनालापेषु लास्योन्मादिनि मृदुमङ्गलोद्गारमुखरे संचरति पुरपथेषु पौरनारीजने स दिवसः संप्राप्तस्वर्गसुखस्येव भुक्ताशेषभुवनस्येवास्वादितामृतरसस्येवानुभुक्त परमानन्दस्येव राज्ञः कृतकृत्यतां मन्यमानस्यातिक्रान्तवान् । इति-अमुना प्रकारेण आशास्य-आशीर्वचनमुक्त्वा वियद्वाचि-गगनवाण्यां विश्रान्तायां-उपरतायां सत्यां तथा किञ्चित् कालं स्थित्वा च क्षणादेव मुनिषु अन्तर्धानंअदृश्यीभावं गतेषु सत्सु । किम्भूतेषु मुनिषु । कृता-राज्ञा विहिता उचिता-मुनिजनयोग्या अपचितिः-पूजा येषां ते कृतोचितापचितयस्तेषु । तथा इति-अमुना प्रकारेण परित:समन्तात् परिजनानां-परिच्छदलोकानां आलापेषु-वचनेषु श्रूयमाणेषु सत्सु । इतीति किम् ? केचित् परिजनाः इत्थं वदन्ति यदद्य वैजयन्त्यः पताकाः समुच्छ्रीयन्तां-वंशाग्रेषु न्यस्यताम् । तथा केचिद् वदन्ति-तोरणानि-वन्दनमालाः बध्यन्तां-रच्यन्ताम् । "बुधैर्वन्दनमाला च तोरणं परिकीर्त्यते" [2 / 301] इति हलायुधः । तथा चन्दनाम्भोभिः-गोतीर्थजलैः पन्थान:- मार्गाः सिच्यन्तां-आर्दीक्रियन्ताम् । तथा मसृणः-सुकुमारो मुक्ताफलानांमौक्तिकानां यः क्षोद:-चूर्णं तेन रङ्गः-रञ्जनं धवलीकरणं तस्य आवलयः-पंक्तयः स्थाने स्थाने धवलनमित्यर्थस्ताभिः, प्राङ्गणानि-अजिराणि मण्डयन्तां-भूष्यन्ताम्, मुक्ताक्षोदेनाङ्गणानि धवलीक्रियन्तामित्यर्थः । तथा केचिदेवं वदन्ति-चत्वराणि-संस्कृताभूमी: पन्थांश्लेषान् वा कुसुमानां प्रकर:-विप्रकरणं तं भजन्ति यानि तानि तथा क्रियन्तां, पुष्पोपचितानि विधीय्न्तामित्य्र्थ्ः। तथा द्विजन्मान:-ब्राह्मणा देवाः तांश्चः pUjyantAMaya'ntAm / तथा दानानि दीयन्ताम् । तथा मङ्गलानि-मङ्गलवाक्यानि गीयन्तांरागवद्ध्वनिना उच्चार्यन्ताम् । तथा वैरिणां या बन्धः-हठाद् गृहीताः स्त्रियो बलवतो हस्ते क्षिप्ता राजपुत्रादयश्च ता विसृज्यन्तां-उच्छृखल्यन्ताम् । तथा पञ्जरेभ्यः-वीतंसेभ्यः पक्षिणोऽपि मुच्यन्ताम् । तथा पौरनारीजने पुरपथेषु-नगरवर्त्मसु सञ्चरति-परिभ्रमति स्ति। किम्भूते पौरवधूलोके ? लास्येन-नृत्येन उन्माद्यति-हष्यतीत्येवंशीलो लास्योन्मादी तस्मिन् । 1. देवालांश्च अनू. / For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 298 पुनः किम्भूते ? मृदु: - मधुरो यो मङ्गलोद्गार:-मङ्गलवाक्योच्चारस्तेन मुखर:वाचालस्तस्मिन् । स-नलराज्याभिषेकदिवस H राज्ञ: - वीरसेनस्य कृतकृत्यतां-आत्मनः सफलतां मन्यमानस्य-जानतो अतिक्रान्तवान् जगाम । अद्याऽहं कृतकृत्यो जातो यदेतस्य नलस्य राज्याभिषेकं कृतवान् इत्येवं चिन्तयतस्तद्दिनं अयासीत् । किम्भूतस्य राज्ञ: ? उत्प्रेक्ष्यते, सम्प्राप्तं स्वर्गसुखं येन तस्येव यद्वा भुक्तं अशेषं समस्तं भुवनं - भूमण्डलं येन तथाविधस्येव, अथवा आस्वादित:- पीतो अमृतरसो येन तथाविधस्येव यद्वा अनुभुक्त:अनुभूतः परमानन्दः-सुखोत्कर्षो येन तथाविधस्येव, एतावता तस्य वाचामगोचरं सुखमभूदित्यर्थः । एवमतिक्रामत्सु केषुचिद्वासरेषु', जरठीभूते महोत्सवव्यतिकरे, गतवति यथायथ मामन्त्रितायात समस्तसामन्तलोके, यौवराज्यरञ्जिते च परितः परिजने जनेश्वरो रिपुपयोधि वडवानलं नलमाबभाषे । एवं - अमुना प्रकारेण केषुचिद् वासरेषु - दिवसेषु अतिक्रामत्सु - गच्छत्सु सत्सु । तथा महोत्सवस्य-राज्याभिषेकमहस्य यो व्यतिकरः - सम्पर्कस्तस्मिन् जरठीभूते - चिरकालीने जाते सति । तथा स्वं स्वं पन्थानमनतिक्रम्य यथायथं येन येन मार्गेण आयातस्तं तं मार्ग प्रतिपूर्वमामन्त्रित:-आहूतः पश्चादायातः इत्यामन्त्रितायातस्तथाविधो यः समस्तः सामन्तलोक:-मण्डलेश्वरसमूहस्तस्मिन् गतवति - गते सति । तथा चोक्तं रघुवृत्तौ - " त्रिचतुराणां मण्डलानामीश्वराः सामन्ताः' [ ] इति । च पुनः परिजने - सेवकादिलोके परितः समन्तात् गतवति सति । किम्भूते ? यौवराज्येन - युवराजभावेन रञ्जित: - आनन्दितो यौवराज्यरञ्जितस्तस्मिन् । जनेश्वरः - वीरसेनो रिपव एव पयोधि:अब्धिस्तत्र शोषणाय वडवानल इव वाडवाग्निरिव यः स तथा तं नलं आबभाषे उवाच । - 'तात ! किमपि ब्रूमो यदि न खिद्यसे । संप्रति सख्यं श्रेयस्करमस्माकमइणम्, न स्त्रैणम् । आभरणाय योग्या जटाभाराः, न हारा: " / साहाय्याय' साधवो बुधाः, न बान्धवाः । शयनायोचिता कुशपूलिका, न तूलिका । क्रीडायै वरा 10 वेगवन्तो निर्झरप्रवाहाः न वाहाः । प्रार्थनीयाश्च हरप्रसादाः, न प्रासादा: / 1 तदायुष्मन्नेष दृष्टोऽस्यापृष्टोऽस्याश्लिष्टोऽसि क्षमितोऽसि दुरुक्तमुक्तः 11 इत्यभिधायोत्सङ्गमारोप्य च तत्कालगलद्बहलबाष्पाम्बुप्लवप्ला For Personal & Private Use Only Page #444 -------------------------------------------------------------------------- ________________ caturtha उछ्वासः 299 विते12 वक्षसि निधाय परिष्वज्य च पुनः पुनः पुलककोरकित13भुजलताभ्यामन्तर्मन्युभरनिरुध्यमानोत्तरमजस्रमास्रवदश्रुक्लिन्नकपोलमाविर्भवन्मोहमूर्छान्धकारकुञ्चित14लोचनमिममाघ्राय मूनि वनाय वनिता-सहायः15 प्रतस्थे । हे नल ! किमपि वयं ब्रूमो यदि खिद्यसे-न मनस्तापं दधासि । तद्यथा-सम्प्रतिअधुना अस्माकं एणानां-मृगाणामिदं एणं सख्यं-मैत्री श्रेयस्करं-कल्याणकारि, न स्त्रैणं सख्यम् । स्त्रीणामिदं स्त्रैणं "स्त्रीपुंसाभ्यां नस्नौ " [pA0 sU0 4 / 1 / 87] तथा अस्माकं आभरणाय-अलङ्करणाय योग्या जटाभाराः जटा-सत्कवीवधाः, न हारा:-मुक्तालता योग्याः । तथा अस्माकं साहाय्याय-आलम्बनाय बुधाः-पण्डिताः साधवः-भद्राः, न बान्धवाःस्वजनाः साधवः । तथा अस्माकं शयनाय-स्वापाय कुशपूलिका-दर्भपूलिका उचिता, न तूलिका-तूलशय्या उचिता । तथा अस्माकं क्रीडायै-केलये वेगवन्तः-द्रुतगामिनो निर्झरप्रवाहा वरा:-प्रधानाः, न वाहा:-अश्वा वराः । तथा अस्माकं हरे:-विष्णोः प्रसादाःअनुग्रहाः प्रार्थनीया:-अभिलषणीयाः, न प्रासादाः-धवलगृहाणि अभिलषणीयाः । तत्-इति उपसंहारे, तस्मात् हे आयुष्मन् !-चिरञ्जीविन् ! एष त्वं दृष्टोऽसिअवलोकितोसि, तथा एष त्वं आपृष्टोसि यदहं वनाय यामि इत्येवं, तथा एष त्वं आश्लिष्टोसि-आलिङ्गितोसि, तथा एष त्वं दुरुक्तं-दुर्वचनमुक्तः क्षमितोसि-नीरोषितोसि, इतीमं नलं प्रत्यभिधाय-उक्त्वा, च-पुनः उत्सङ्ग-स्वीयक्रोडमारोप्य-संस्थाप्य, च-पुनः तस्मिन् काले-नलस्योत्सङ्गारोपणसमये गलन्-क्षरम् बहलः-निविडो यो बाष्पाम्बुप्लव:अश्रुजलप्रवाहस्तेन प्लाविते-स्नपिते वक्षसि-निधाय, च-पुनः पुलकै:-रोमाञ्चैः कोरकितेकुड्मलिते ये भुजलते ताभ्यां पुनः पुनः परिष्वज्य-आश्लिष्य पुनर्मूनि आघ्राय वनितासहायः-स्त्रीसखो वनाय प्रतस्थे । गुरवः पुत्रं मूनि जिघ्रन्तीत्याचारः । किम्भूतमिमम् ? अन्त:-मध्ये मन्युभरेण दैन्यातिशयेन निरुध्यमानं-निषेध्यमानंदेग् उत्तरं-प्रतिवचो यस्य स तं, तथा अजस्रं-निरन्तरं आस्रवन्ति-क्षरन्ति यानि अश्रूणि तैः क्लिन्नौ-आद्रौ कपोलौ यस्य स तं, तथा आविर्भवन्ती-समुल्लसन्ती या मोहमूर्छा-मूर्छाधिक्यं सैव अन्धकारं तेन आकुञ्चिते-ईषत् संकुचिते लोचने यस्य स तथा तम् । / प्रस्थिते च तस्मिन्परिहृतराज्ये राजनि, रजनीवियज्यमानचक्रवाकीष्विव16 कृतकरुणाक्रन्दासु प्रजासु, 1 प्रतिगृहमुच्चलितेषु जरत्पौरजनेषु, 'कल्याणिन्, एष पितृप्रणयप्रणामाञ्जलि एतदस्य8 क्रमागतकर्मकारिणः 1. निषिध्यमानं अनू. / For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ 300 दमयन्ती-कथा-चम्पू: श्रुतशीलस्य कृतापराधस्यापि त्वया सहनीयाः कतिपयेऽप्यस्मदनुकम्पयाऽपराधाः । pshy। पयोराशेर्नोद्वेगाय मृगाङ्कस्य मीलयन्तोऽपि कमलाकरान्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्जनानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूभुजि भुजायामनिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिलसंतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः3, patadbahala'bASpabindusaMdohairvakSasi विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न लोचने तं दिवसं उदमीलयत् । केवलममन्दमन्यु द्गारगद्गदया गिरा पुनः पुनरिमं श्लोकम-पठत् । परिहृतं-त्यक्तं राज्यं येन तथाविधे तस्मिन् राजनि-वीरसेने वनाय प्रस्थिते च सति, तथा कृतः करुणः-दयोत्पादक आक्रन्द:-आरटनं याभिस्तास्तथाविधासु प्रजासु सतीषु । प्रजासु कास्विव ? रजन्यां वियुज्यमानाः-वियोगमाप्नुवत्यो याश्चक्रवाक्यस्तास्विव । यथा यामिन्यां भर्तृभ्यो वियुज्यमानाश्चक्रवाक्य आरटन्ति तथा नृपवियोगात् प्रजा अपि रुदन्तीति । तथा प्रतिगृह-प्रतिभवनं जरन्तः-वृद्धा ये पौरजनास्तेषु उच्चलितेषु-वनाय गच्छत्सु सत्सु । अथ सालङ्कायनः स्वसुतं नलं प्रति समर्पयन्नाह हे कल्याणिन् ! नल ! एष पितुःजनकस्य प्रणयस्य-स्नेहस्य प्रणामाञ्जलि:-नमस्करणार्थकरसम्पुटयोजनं एतदर्थं अस्माभिः प्रणामः क्रियत इत्यर्थः, शिक्षयितुः पितृसमानत्वात् मन्त्रिणः पितृप्रणयेत्युक्तं । तथाहि-अस्य क्रमेण-अस्मवंशपरिपाट्या आगतं यत् कर्म-सामादि तत्कर्तुं शीलं यस्य स तथाविधस्य, श्रुतशीलस्य कृतापराधस्य-विहितागसोऽपि त्वया अस्माकमुपरि या अनुकम्पा-दया तथा कतिपयेऽपि-कियन्तोऽपि अपराधाः सहनीया:-क्षम्याः । किं वत् ? त्वं पश्य-अवलोकय मृगाङ्कस्य-चन्द्रस्य करा:-किरणाः कमलाकरान्-कमलखण्डानि मीलयन्तोऽपिसंकोचयन्तोऽपि पयोराशेः-समुद्रस्य उद्वेगाय-दुःखाय न । यथा कमलाकरान् स्वसन्तानभूतान् संकोचयन्तोऽपि चन्द्रकराः पयोधिना सह्यन्ते । तथा सुमनसः-पुष्पाणि भ्रमराणां यो भरः-भारस्तेन यानि भञ्जनानि-कुब्जीकरणानि तानि किं न सहन्ते ? अपितु सहन्ते एव, न तु तान् निर्वासयन्ति । तथा भवतापि एतस्य अपराधाः सहनीया इति भावः । इत्यभिधाय स्वसुतं श्रुतशीलं नलं प्रति समर्प्य च-दत्वा प्रेम्णा-स्नेहेन अनुगतः-अनुयातो भूभुक् येन स तस्मिन् सालङ्कायने उच्चलिते च-प्रस्थिते च सति पुरतो राजपथात् 1. प्रतिभवनं-प्रतिगृहं अनू. / For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ 301 caturtha उछ्वास: सालङ्कायन इत्येवं वनाय प्रवृत्ते सति । किम्भूते सालङ्कायने ? भुजायामेन - बाहुदैर्येण निर्जितः साल:-सर्जतरुर्येन स तस्मिन् प्रलम्बबाहावित्यर्थः । नलः पतन्त: - गलन्तो बहला:- निविडा ये बाष्पबिन्दुसंदोहा :- अश्रुजलप्रवाहास्तैर्वक्षसि विधीयमान:-क्रियमाणो हारो येन स ईदृग्विधो हा तातेति ब्रुवन् लोचने तं दिवसं न उद्द्मीलयत्-नोद्घाटयामास । किम्भूतो नलः ? उत्प्रेक्ष्यते, शुष्यत् रविकरैः शोषं प्राप्नुवत् यत् सरः- सलिलं तत्र यः सन्ताप:-औष्ण्यं तेन वेपितं - कम्पितं अङ्गं शरीरं यस्य ईदृग्विधो बालमत्स्य इव । यथा बालमत्स्यः शुष्यत् सरसि वेपिताङ्गस्तिष्ठति तथाऽयमपि । पुनरुत्प्रेक्ष्यते, वियुज्यमानःवियोगमासादयन् यूथपति: - यूथनाथो यस्मात् ईदृश: करिकलभ इव - हस्तिपोत इव ? यथा यूथनाथात् परिभ्रष्टः करिकलभो दुःखी भवति तथाऽयमपि । महाराज-महामन्त्रिवियोगाद्दुःखमनुभवन् केवलममन्दः-अनल्पो यो मन्युद्गारःदैन्यवचनोच्चारस्तेन गद्गदया - अव्यक्ताक्षरया गिरा पुनः पुनः इमं श्लोकमपठत् । तत्तातस्य `कृतादरस्य रभसादाह्वाननं दूरतस्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् । ताम्बूलं च तदर्धचर्वितमतिप्रेम्णा मुखेनार्पितं, पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे ॥ 31 ॥ तत्तातेति । तातस्य' कृतादरस्य - दत्तबहुमानस्य दूरतः - दवीयोदेशात् रभसात्-वेगात् तत् आह्वाननं हे तात! इत्यादिना शब्देन आकारणम् । च- पुनः अङ्के - उत्सङ्गे विनिवेश्य - संस्थाप्य बाहुयुगलेन आश्लिष्य-आलिङ्य ttsNbhaassnnN-mdhurairvcnairvaadnm| ca-पुनः अतिप्रेम्णा-अतिस्नेहेन अर्द्धचर्वितं-अर्द्धास्वादितं मुखेन-स्वीयवक्त्रेण अर्पितं दत्तं तत्ताम्बूलं स्मृत्वा हे पाषाणोपम !पाषाणवत्कठिन ! हे कृतघ्न ! - दुर्जनहृदय ! हा इति विषादे त्वं किं न दीर्यसे-किं न द्विदलीभवसि ? "कर्म्म कर्त्तरि यक्" / पूगपत्रचूर्णसंयोगस्ताम्बूलम् ॥31॥ एतच्चाकर्ण्य 2 दमयन्ती चिन्तितवती - अहो, स्नेहवानार्द्र हृदयः खल्वसौ महानुभावः । तत्सर्वथा स्मत्प्रीतिपात्रं भवितुमर्हति' इत्यवधारयन्ती पुनः पप्रच्छ । 'हुं हंस, 14 ततस्ततः 1 1. यत् नास्ति अनू. / 2. पुत्र अनू. / For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ 302 दमयन्ती-कथा-चम्पू: सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार । एतच्च हंसोक्तं सर्वमाकर्ण्य दमयन्ती चिन्तयति-अहो-इति आश्चर्ये, स्नेहवान्स्नेहल: आर्द्रहृदय:-स्निग्धचित्तः खलु-निश्चितमसौ महानुभावः । तत्-तस्माद्धेतोः सर्वथासर्वप्रकारेण अस्माकं प्रीतिपात्रं-प्रेमभाजनं भवितुमर्हति ? यः स्नेहलो भवति तेनैव सह स्नेहः क्रियते, नान्येन, इति अवधारयन्ती-मनसा आकलयन्ती दमयन्ती पुनः-भूय प्प्र्च्छ्। हुं हंस-हुं इति अव्ययं प्रश्ने, हे हंस ! ततस्ततः किं जातम् ? इति प्रश्ने कृते सोऽपि-नलकथावक्ता हंस: कथामुपसंहर्तु-समापयितुमिच्छन् इमं श्लोकं-पद्यं उच्चारयाञ्चकार उच्चचार । 'सुन्दरोदरि, ततश्च किमपि परिजनन स्वेन तैस्तैर्विनोदैः, पितृविरहविषादं सोऽपि विस्मार्यमाणः । गमयति परिवर्तं वासराणामिदानी, हरचरणसरोजद्वन्द्वदत्तावधानः ॥ 32 ॥ हे सुन्दरोदरि !-क्षमोदरि ! ततश्च-ततोऽनन्तरम् इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥ किमपीति । सोऽपि-नलः पितविरहे यो विषादः-मनःपीडां तं स्वेन-स्वकीयेन परिजनेन तैस्तैविनोदैः-गीतसुभाषितादिकौतुकेः किमपि-किञ्चिद् विस्मार्यमाण:-तदवधानात् च्याव्यमानः सन् इदानीं वास्राणां परिवर्त-परिवर्तनं अतिक्रमणं गमयति-प्रापयति, दिनानि अतिक्रामयतीत्यर्थः । किम्भूतः ? हरचरणसरोजद्वन्द्वे-शम्भुपादपद्मयुग्मे दत्तं अवधानंचित्रैकण्यं येन स तथाविधः, भगवच्चरणसेवाविहितचित्त इत्यर्थः ॥ 32 ॥ इति वाचनाचार्यवर्यश्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणितच्छिआष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचितश्री दमयन्तीकथाविवृतौ चतुर्थ उच्छ्वासः समाप्तः । For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ wh मूलपाठस्य पाठान्तराणि चतुर्थ उच्छ्वासः पृ. 242. 1. आधूर्णितामाश्चर्येण ni0 cau0 / 2. आकांक्षितं निपा0 / 3. क्रात्कारिमाग्रहेण निपा0 / 4. आपृष्ठ pu0 निपा0 / 5. अवलोकितं मदेन pu0; अलोकितं मदेन नास्ति ni0 cau0 / 6. आलोकित निपा0; अवलोकितं ni0 cau0 / पृ. 243. 1. 0स्थानकं pu0 / पृ. 244. 1. मण्डलकी ni0 cau0 / 2. विचेष्टितां pu0 / 3. धैर्यं हि महतां धनं निपा0 / 4. गतः ___pu0 निपा0 / 5. समया; ni0 cau0; समयसमुचितदेग् pu0 निपा0 / 6. स्वेच्छयैव निपा0 / 245. 1. 'दलयत्' नास्ति pu0 / 2. बहुलमधुस्निग्धमुग्धकुलानि निपा0; बहलमधुरस्निग्ध मुकुलानि ni0 cau0; बहलमधुस्निग्धसुगन्धकुलानि pu0 / 3. हंसस्तरंस्तरङ्गान्तरेषु ni0 cau0; हंसः सरस्तरङ्गान्तरेषु पु; हंसस्तरङ्गभङ्गान्तरेषु; हंसस्तरङ्गन्तरेषु निपा0 / 4. श्लिष्टाक्षरं निपा0 / 1. अस्थानं निपा0 / 6. 'तल' नास्ति प्र. निपा0 / पृ. 246. 1. विकचकुवलयगहनमिव निपा0 / 2. तत्क्षणं निपा0 / 3. नभस्थलं pu0 / पृ. 247. 1. चिरात् ni0 cau0 / 2. कुण्डिनं पुरं pu0 निपा0 / 3. विलोक्यमान pu0 / 4. 'नवाम्भोजराजि-भाजि निपा0 / 5. रमस' निपा0 / 6. मदिरारूणितायताक्षी pu0 / पृ. 248. 1. कन्दलान्ताल-बालनलिनी ni0 cau0; 2. चलवलय ni0 cau0; प्रचलद्वलय pu0 / 3. सविलाससविस्मयकरं pu0 निपा0 / 4. तं राजपुत्री राजहंसं ni0 cau0 / 5. समुच्चिक्षेप निपा0 / 6. 'चमत्कारकारिणं ni0 cau0 / 7. कान्तिसदृशं निपा0 / 8. आश्चर्यकारिणा ni0 cau0 / / पृ. 249. 1. समारोपयन् निपा0 / 2. स्त्रियो विदधते निपा0 / 3. दीर्घनेत्रं ni0 cau0 / 4. संस्कृतवाच: ni0 cau0 / 5. मनसि विस्मयं pu0 ni0 cau0 / 6. आह्लादजनकं pu0 ni0 cau0 / 7. 'च' नास्ति ni0 cau0 / पृ. 250. 1. सरवी परिहासशीलानाम pu0 ni0 cau0 / 2. तित्तिर' pu0 / 3. प्रासार निपा0 / 4. रुचि निपा0 / पृ. 251. 1. सवैलक्ष्यं ni0 cau0 / 2. शनैः शनैः pu0 / 3. तदित्यमनेकधा pu0 / 4. "मंथान' निपा0 / 5. भ्रमभान्तिभृतिदेग् pu0; भ्रमभ्रान्तिभाञ्जि ni0 cau0; पृ. 252. 1. श्रोतव्यं श्रूयतामिति निपा0 / 2. विश्रन्धं निपा0 / 3. आरमत निपा0 / 4. न च ___pu0 / 5. पतिः प्रजानां निपा0 / 6. विरञ्च ni0 cau0; विरञ्चिः pu0 निपा0 / / पृ. 253. 1. उदार pu0 / पृ. 254. 8. श्लाघ्या pu0 / 2. बीभत्स: ni0 cau0 / 3. द्रोहेषु निपा0 / 4. यस्य च pu0 ni0 cau0 / 5. कूपसेवा निपा0 / 6. पापद्धिजनेषु pu0 / 7. कैवर्तेषु pu0 / For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ 304 दमयन्ती-कथा-चम्पूः पृ. 255. 1. एवं तस्य निपा0 / 2. "विजयाभिनन्दिनः ni0 cau0 / 3. मसृण' pu0 / पृ. 256. 1. कदाचिदपि निपा0 / 2. विरूत ni0 cau0 / 3. अनवरत ni0 cau0 / 4. विरञ्जि ni0 cau0 / 5. रचित ni0 cau0 / 6. अनवरतमवनतदेग् pu0 निपा0 / 7. 'च' नास्ति ni0 cau0 / 8. 'प्रधानया' नास्ति pu0 / 9. "केलिफल' pu0 ni0 cau0 / 10. सकल निपा0 / 11. कणकलाप निपा0 / 12. विरञ्च ni0 cau0 / 13. राजानं रञ्जयन्ती राजपत्नी pu0 / पृ. 257. 1. छायं ni0 cau0 / 2. अनुलेप्तुं निपा0 / 3. मणिमय ni0 cau0 / 4. "निशा' ni0 cau0 / 5. मुखं निपा0 / 6 नीलोत्पलमजरठ ni0 cau0 / 7. अतिबहल' pR0 / पृ. 258. 1. अन्तः स्फुरत् pu0 ni0 cau0 / 2. "संसार' निपा0 3. कालवेलायां ni0 cau0 / 4. पल्लवोपहलसि निपा0 / पृ. 260. 1. सूतिकागृहे च निपा0 / 2. प्रभातेन यथा जिता ni0 cau0 / पृ. 261. 1. चित्रांतमतिबहल ni0 cau0 / 2. अर्थिलोकेन pu0 ni0 cau0 / पृ. 262. 1. नामकर्मोचितेऽहि pu0 / 2-2 लात्येष धर्मधनानि निपा0 / 3. शुश्रुवाणः pu0 / 4. कीर्तिकन्द निपा0 / 5. विश्वम्भरालम्भ निपा0 / 6. अलङ कृताङ्गावयवः निपा0 / 7. विस्तरदेग् ni0 cau0 / 8. काले ni0 cau0 / 9. समस्तदेग् नास्ति pu0 / पृ. 263. 1. अकलङ्कोऽकलङ्के निपा0 / 2. लोकायते ni0 चौ; चार्वाके pu0 / 3. प्रतिभः निपा0 / 4. प्रभाकरे pu0 / 5. अप्रतिच्छन्दः पु; छन्दः शास्त्रे निपा0 / 6. कल्पजाते निपा0 / 7. सिद्धान्ते pu0 निपा0 / 8. वाद्ये pu0 / 9. वीणावेणुषु pu0 निपा0 / 10. कामतन्त्रेषु pu0 / 11. शालिहोत्रेषु, अमुद्रः सामुद्रिके निपा0 / 12. शरेषु निपा0 / 13. गुणिनि निपा0 / 14. बहुगुणो निपा0 / 15. बाहुयुद्धे निपा0 / 16. तुरङ्गमक्रीडायां; तुरङ्गव्यूहक्रीडायां निपा0 / 17. 'देश' नास्ति निपा0 / पृ. 265. 1. 'तस्य' नास्ति ni0 चौ; अस्य pu0 / 2. श्रवणसम्मतिं ni0 cau0 / 3. प्रमाणवादिनो ni0 cau0 / 4. अभवत् pu0 / 5. मध्ये स्थिता ni0 cau0 / 6. 'तस्य' नास्ति ni0 cau0 / 7. हस्तचरणेरपि ni0 cau0 / 8. 'पल्लव' नास्ति pu0 / पृ. 267. 1. 'अथ' नास्ति निपा0 / 2. चिह्न निपा0 / 3. विलग्न: pu0 / पृ. 268. 1. 'कला' नास्ति ni0 cau0 / 2. 'परि' नास्ति pu0 / 3. अद्वितीयहृदयमेकं ni0 cau0 / 4. मित्रं मन्त्री pu0; मित्रं निपा0 / 5. तमसि pu0 / 6. "कुङ्कुम निपा0 / 7. 'करायमाणे निपा0 / 8. "मुकुलमुद्रा' निपा0 pu0 / 9. विचरितुं ni0 cau0 / 10. 'अवधूत निपा0 / 11. सभाङ्गण ni0 cau0 / 12. मण्डस्य pu0 / 13. शबलितदेग् pu0 निपा; मकरन्दशबलित निपा0 / 14. समन्यैश्च ni0 cau0 / 15. द्वन्द्वंदेग् pu0 / 16. अदूरआसनं निपा0 / पृ. 270. 1. 'च' नास्ति pu0 / 2. 'सकम्प निपा0 / 3. रमणी: ni0 / 4. 'अवलोक्य' नास्ति For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ caturtha उच्छ्वास: ni0 cau0 / 5. 'न' नास्ति pu0 / 6. 'विलासे' pu0 / पृ. 272. 1. अग्निरिवात्मानं पर च निपा0 / 2. अजाततनयः ni0 / 3. नाभिनन्द्यते ni0 चौ; नाभिबन्धते pu0 / पृ. 273. 1. 'युक्तो' नास्ति ni0 cau0 / 2. 'इव' नास्ति pu0 ni0 cau0 / 3. 'मन्थन' निपा0 / पृ. 274. 1. सुवंश्ये ni0 cau0 / पृ. 275. 1 'भज माधुर्यं' अधिकपाठः ni0 cau0 / 2. शिवमिव निपा0 / 1 पृ. 276. 1. 'दल' नास्ति ni0 cau0 / 2. शिक्षाक्रमे ni0 cau0 / 3. धीमन् निपा0 / 4. विप्रतारयति निपा0 / 5. भुजङ्गावली निपा0 / 6. गुरुवारुणयोग्यो निपा0 / 7. अधिरोहति निपा0 / 8. वागुरावञ्चनं ni0 cau0 / 9. गदभिव निपा0 / 10. दृष्ट्वा ni0 cau0 / 11. पलायते निपा0 / पृ. 281. पृ. 282. 305 1. न स्त्री श्रीर्वा ni0 चौ; न पुनः स्त्री श्रीश्च न लक्ष्मी: स्त्री च निपा0 / 1. इव ni0 cau0 : 2. न श्रिय स्त्रियश्च pu0 निपा0 / 3. विश्वसितं pu0 / 4. श्रियः स्त्रियोऽपि निपा0 / पृ. 283. 1. 'प्राप्स्यसि न' नास्ति pu0 / 2. पापैः निपा0 / 3. प्रद्वेषं निपा0 / 4. गुणं वृद्धिः pu0 / 5. सत्पुरुषेषु ni0 cau0 / पृ. 284. 1. एवं pu0 / 2. 'अयं' नास्ति pu0 / 3. सरलतया युक्ताः निपा । पृ. 285. 1. 'अपि च नास्ति pu0 / 2. वंशास्याग्रं निपा0 / 3. प्रेमाद्रया ni0 cau0 / 4. युक्तमुक्तोसि ni0 pu0 cau0 / पृ. 286. 1. स्वीकृतस्त्वं ni0 cau0 / 2. तेनायमनुशास्ति ni0 cau0 / 3. 'इदं' नास्ति निपा0 / पृ. 287. 1. यन्मर्त्यजन्मनि pu0 / पृ. 288. 1. अभिषेकाय निप0 / 2. अनवघतनमेव ni0 cau0 / पृ. 289. 1. उच्चगृहाग्रहाः pu0 / 2. प्रस्थितेषु निपा0 / 3. श्लाध्यमानः निपा0 / पृ. 290. 1. सस्वनं ni0 cau0 / 2. चुम्बमाना pu0 / 3. दरेण निपा0 / 4. 'कुश' नास्ति निपा0 / 5. 'सविस्मयेन' नास्ति ni0 cau0 निपा0 / 6. सपरिवारेण च ni0 cau0 निपा0 / 7. 'बहुल' pu0 / 8. प्रणय निपा0 / पृ. 291. 1. 'जटाजूटगलितं pu0 निपा0 / 2. पयो ni0 cau0 / पृ. 292. 1. यत्रोत्फुल्लन् ni0 cau0 / पृ. 293. 1. 'बहुल' pu0 / 2. 'कोरकितदेह: pu0 ni0 cau0 / 3. 'चिरं' नास्ति pu0 ni0 cau0 / 4. 'अयं' नास्ति निपा0 / 5. अन्यतमः pu0 ni0 cau0 / 6. शिक्षाप्रक्रमः pu0 निपा0 / 7. यूनोप्यस्य निपा0 / 8. चाविलम्बितानुकूलकालसंपत्तिः निपा0 / 9. 'उल्लास्य' pu0 For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ 306 दमयन्ती-कथा-चम्पूः ni0 cau0 / 10. बलान्नालं pu0 / 11. कनकदण्डपाणिः क्षणं प्र. ni0 cau0 / 12. प्रतिहार्यं pu0 / 13. परिलम्बितदेग् pu0 / 14. कनकगिरिशिखरस्थित नास्ति pu0 ni0 cau0 / 15. सकलसामन्तचक्रं निपा0 / 16. अदर्शयन् pu0 / 17. प्रशस्तमन्त्रान् pu0 ni0 cau0 / 18. ऊचुः pu0 / पृ. 295. 1. ताभिस्तस्य निपा0 / 2. विरञ्चि ni0 cau0 / 3. शुभम निपा0 / 4. च तस्य निपा0 / पृ. 296. 1. भूपाल निपा0 / 2. 'अपि च' नास्ति pu0 / पृ. 297. 1. देवताश्च pu0 ni0 cau0 / 2. पक्षिण: pu0 / 3. अनुभूत" ni0 cau0 / पृ. 298-299. 1. केषुचिदिवसेषु ni0 cau0 / 2. यथागतं निपा0 / 3. आमन्त्रितायाते ni0 cau0| 4. रिपुपक्षपयोधिदेग् pu0 / 5. बभाषे निपा0 / 6. प्रियं सख्यं ni0 cau0 / 7. आहरणाय योग्या नीवाराः; नाहाराः निपा0 / 8. सहाज्याय pu0 / 9. क्रीडार्हा pu0 निपा0 / 10. 'वरा' नास्ति pu0 / 11. उक्तं pu0 निपा0 / 12. स्नपिते च निपा0 / 13. देग्कोरकिताभ्यां pu0 निपा0 / 14. "मूर्छान्धकारष्विव pu0 ni0 cau0 / 15. वनितासखः pu0 / 16. चलच्चक्रवाकीष्विव pu0 ni0 cau0 / 17. प्रतिभवन pu0 ni0 cau0 / 18. अञ्जलिरस्य ni0 ca0 / पृ. 300. 1. यतः निपा0 / 2. भुजाभ्यांनिर्जितसाले निपा0 / 3. मृगशावक इव मार्गच्युतः निपा0 / 4. गलदं निपा0 / 5. 'बहुलदेग् pu0 / 6. समुद्रभीलयत् ni0 cau0 / 7. दैन्य निपा0 / 8. इदं निपा0 / पृ. 301-302. 1. आवाहनं निपा0 / 2. एतदाकर्ण्य निपा0 / 3. सर्वथाऽपि pu0 / 4. हंसं ततस्तत: निपा0; हुं हंस ततस्त: ni0 cau0 / 5. उपसंहरन् निपा0 / 6. सुन्दरादरि ni0 cau0 / 7. ततस्तु pu0 निपा0 / 8. सोऽथ ni0 cau0 / 9-9. इति दमयन्तीकथायां चतुर्थ उच्छ्वास: pu0| For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः अथ पञ्चमोच्छ्वास व्याख्या प्रस्तूयते अथ विश्रान्तवाचि' वाचस्पताविवोच्चारितानष्टविस्पष्टवर्णो वर्णितनिषधराजे राजहंसे 'अहं सेवार्थी' इत्यभिधायोपरुध्यमाना कृतोत्तरासङ्गेन द्विजन्मना श्रुतानुरागेण । वत्से, चिरान्मिलितासि' इत्युक्त्वैव वाश्लिष्टा हृदयें प्रवृद्धया चिन्तया । 'पुत्रि, कथमपि" द्रष्टासि' इति संभाष्येवालिङ्गिता सर्वाङ्गेषूकम्पजनन्या रोमाञ्चावस्थया । 'तरुणि, त्यज्यता मिदानीं शैशवव्यवहारः, इत्यालाप्येव स्पृष्टा प्रमुखेण मुखे वैवर्थेन । 'मुग्धे मुच्यतां स्वच्छन्दभावः' इत्यनुशास्येव' ग्राहिता निजाज्ञां गुरुणा मकरध्वजेन द्म्य्न्ती। तथापि क्षणमिव महानुभावतामवलम्ब्यानुपलक्षितावस्था11 अवतस्थे । - अथेति । अथ-अनन्तरं वाचस्पताविव-बृहस्पतिसमाने राजहंसे विश्रान्ता-उपरता वाक् यस्य स तथाविधे तूष्णीं भजमाने सति । किम्भूते राजहंसे? उच्चारिता-उक्ता अनष्टाविद्यमाना विस्पष्टा-व्यक्ता ये वर्णाः-अक्षराणि तैर्वर्णितः-स्तुतो निषधराजः-नलो येन स तस्मिन् । अहं हंसो नलस्य सेवार्थी-सेवितुकाम इत्यभिधाय-उक्त्वैव कृतः-उत्पादिता उत्तरस्यां दिशि विषये आसङ्गः-आसक्तिर्येन उत्तरस्या नलाधारत्वात् ईदृशेन द्विजन्मनापक्षिणा उपरुध्यमाना नलं प्रत्यानुकूल्यं नीयमाना । किम्भूतेन हंसेन श्रुतो नलविषये तस्या अनुरागो येन स तथा तेन । अथ च द्वाभ्यां तस्मिन् स्मितमुखे यूनीत्यादि येनोदीच्याध्वगेनोक्तं तस्मादेकस्मात्, द्वितीयाच्च हंसात् जन्म उत्पत्तिर्यस्य स तथाभूतेन श्रुतात्-आकर्णनाद् यो अनुरागः-प्रेमबन्धस्तेन उपरुध्यमाना-व्याप्यमाना । कृतवैकक्षेण अध्ययनानुरागेण विप्रेण दाक्षिण्यं दीयमाना2, इत्यर्थान्तरं । एवम्भूता सती प्रकर्षण 1. मत्या बृहस्पतिसमाने अनू. / 2. नीयमाना अनू. / For Personal & Private Use Only Page #453 -------------------------------------------------------------------------- ________________ 308 दमयन्ती-कथा-चम्पू: वृद्धिंगतया चिन्तया कदा नलेन सह मिलिष्यामीत्येवंरूपया, हे वत्से-पत्रि ! चिरात्चिरकालान्मिलिता त्वं इत्युक्त्वेव हृदये-चित्ते आश्लिष्टा-अवष्टब्धा, सचिन्ता जातेत्यर्थः । असीति अव्ययं त्वमित्यर्थे । तथा हे पुत्रिके ! कथमपि महता कष्टेन इष्टासीति सम्भाष्येववादयित्वेव उत्कम्पं जनयतीति उत्कम्पजननी तया रोमाञ्चावस्थया सर्वाङ्गेषु-सर्वावयवेषु आलिङ्गिता-आश्लिष्टा, सर्वाङ्गेषु सकण्टका जातेत्यर्थः । अर्थान्तरे तु, प्रवृद्धया-जरत्या उद्गतकम्पया जनन्या-मात्रा आलिङ्गितेव । तथा हे तरुणि ! इदानी शैशवव्यवहारःबालत्वव्यवस्था त्यज्यतां इति आलाप्येव-संभाष्येव प्रमुखेण-प्रधानेन मुखवैवर्येनवक्त्रविच्छायभावेन स्पृष्टा, मुखं विच्छायमभूदित्यर्थः । तथा हे मुग्धे ! स्वच्छन्दभाव:स्वैरगामित्वं मुच्यतां इत्यनुशास्येव-शिक्षयित्वेव गुरुणा-दुर्वहभरेण मकरध्वजेन-कामेन निजाज्ञां ग्राहिता-स्ववशं नीता, कामातुरा जातेत्यर्थः । अर्थान्तरे तु, प्रकृष्टं मुखं यस्य स तेन प्रमुखेण गुरुणा-आचार्येण निजाज्ञां ग्राहितेति । तथापि दमयन्ती क्षणमिव-क्षणमेकं यावत् महानुभावतां-महाशयत्वं अवलम्ब्य-अवष्टभ्य न उपलक्षिता-ज्ञापिता । अवस्थाअभिलाषचिन्तादिका दशसंख्या यया सा तथाविधा अवतस्थे-अस्थात्, स्वाभिलाषाद्यवस्था नाज्ञापयदित्यर्थः । तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम् अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीतनलावलोकनार्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम, आकस्मिकस्मरापस्मारेण 3दाम्यन्ती दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासव्यसनिनी परिहासशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय श्राम्यति श्रवणेन्द्रियम् । न तृप्याते प्रश्नरसायने जिह्वा । न सन्तुष्यति विशेषज्ञानाय shemussii। नानुरागायोपरमते मनः । तत्कथं कृतवानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथापदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाप्रक्रमस्य विरामम्, एतत्परमपि पिपासया पयःपातुमुद्यतस्येवाविरतायां10 तृषि वारिधाराविधारणं19 / इयं सा भुञ्जानस्यार्धतृप्ति:12 सोऽयमसमाप्तरतस्य13 रिरंसाव्याघातः । तन्न युक्तमन्तरेव विरन्तुम् । निष्कारणोपकारिन्15, पुनः16 प्रवर्त्यतां पुण्यराशे स्तस्य स्वरूपाख्यानामृतप्रपामण्डपो18, निर्वान्तु19 चिरकालमनङ्गग्रीष्मोपतप्ता एवंविधकन्यकाः प्रसारितश्रवणाञ्जलयः, इति दमयन्तीमधैक्षणेन20 कटाक्षयन्ती तं राजहंसमालापयाञ्चकार21 / For Personal & Private Use Only Page #454 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 309 तां चेति । तथेति मदनातुरां तां च-दमयन्तीमवलोक्य परिहासशीला नामेति प्रसिद्धा सखी इति-वक्ष्यमाणप्रकारेण दमयन्तीं अर्द्धक्षणेन-अर्द्धनेत्रेण कटाक्षयन्तीअवलोकयन्ती तं-राजहंसं आलापयाञ्चकार-अवादयत् । किम्भूतां दमयन्तीम् ? बलात्बलात्कारेण सरलीभवन्तः-दीर्घाभवन्तो ये निःश्वासास्तैः सूचितः-ज्ञापितः अन्तःचेतसि मन्मथव्यथावेगः-कामपीडाप्रसरो यस्याः सा तां, दीर्घनिःश्वासैहि ज्ञायते यदेतस्या मान्मथीव्यथा प्रथितास्तीति । तथा अकाण्ड एव-अप्रस्ताव एव कुण्ठिता-भग्ना धैर्यधीरत्वमेव असिधारा-खड्गधारायस्याः सा तां, विलीनधैर्यामित्यर्थः । तथा अन्तर्मुखीभूत:अबहिर्मुखीभूतश्चक्षुर्व्यापार:-नेत्रावलोकनं यस्याः सा तां, हृदयं प्रत्यवलोकयन्तीत्यर्थः1 उत्प्रेक्ष्यते, हृत्पुण्डरीके -हृत्पद्मे मनोरथेन-अभिलाषेण आनीतो यो नलस्तस्य अवलोकनार्थमिव । मन्ये, हृदये मनोरथेन नलः समानीतोस्ति तं अवलोकयितुं नेत्रे हृदयाभिमुखे विहिते इति । तथा आकस्मिक:-अकाण्ड एव उत्पन्नो यः स्मर एव अपस्मारः-ग्रहावेशस्तेन दाम्यन्ती-गृह्यमाणां स्मरपरवशामित्यर्थः । "अपस्मार आवेशः ग्रहदुःखाद्यैरस्योत्पत्तिः" इति [ ] काव्यप्रकाशटीकायाम् । किम्भूता परिहासशीला ? यस्याः दमयन्त्या इङ्गितं-चेष्टितं आकारे मुखरागादिस्तत्र कुशला-चतुरा, तदिङ्गिताकारपरिच्छेत्री-त्यर्थः । पुनः किम्भूता ? लीलापूर्वको हास:- परिहासतस्मिन् परिहासे व्यसनं-आसक्तिर्यस्याः सा तथाविधा । इतीति किम् ? हे महानुभाव !-महाप्रभाव ! तस्य नलस्य ये गुणास्तेषां श्रवणाय नास्माकं श्रवणेन्द्रियं अद्यापि श्राम्यति-श्रान्तं भवति, विशेषतः श्रवणाय प्रवर्तत इत्य्र्थ्ः। तथाऽस्माकं जिह्वा प्रश्नितं तत्कथाप्रकरणमेव रसायनं-जरामरणापहमौषधं तस्मिन् न तृप्यति-न तृप्तिमेति, अद्यापि पुनः पृच्छामीत्येवं साभिलाषेत्यर्थः । तथा अस्माकं शेमषीबुद्धिविशेषज्ञानाय-तत्कथातात्पर्यपरिच्छेदाय न सन्तुष्यति-न सन्तुष्टा भवति, पुनरपि तद्विशेषावबोधाय प्रवर्तत इत्यर्थः । तथा अस्माकं मनः अनुरागाय-प्रेमबन्धाय नोपरमते-न निवर्तते, पुनरपि तस्मिन् अनुरज्यत इत्यर्थः । तत्-इत्युपसंहारे, तस्मात् कथं अत्यन्तंअतिशयेन रसविच्छेदं-स्वादभङ्गं करोतीत्येवंशीलं कथाप्रक्रमस्य-कथापरिपाट्याः कथावसरस्य वा विराम-निवृत्तिं कृतवानसि । "प्रक्रमोऽवसरे क्रमे" [3/498] इत्यनेकार्थः । कस्य ? कमिव ? उत्प्रेक्ष्यते, गीतस्य-गानस्य विस्वरं-विरुद्धस्वरमिव । यथा गीतं गातुं प्रवृत्तस्य अन्तराले विरुद्धस्वरोद्भावो-रसविच्छेदकारी अनुचितस्तथाऽयमपि कथाभङ्गो अनुचित इत्यर्थः । तथा वाद्यस्य-वादित्रस्य वितालमिव-विरुद्धतालमिव, यथा वाद्ये विरुद्धश्चञ्चत्पुटादिस्तालो रसभङ्गकारित्वात् न शोभते तथाऽयमपि । तथा लासस्य नृत्यस्य अन्यथा यथावन्न्यसनाभावेन यः पादप्रचारः-चरणन्यासस्तमिव । यथा लास्येअन्यथा पादन्यासो रसविच्छेदकारित्वात् न शोभते तथाऽयमपि । तदेवं एतत् 1. प्रत्यवलोकयन्तीमित्यर्थः अनू. / 2. तस्या अनू. / 3. लास्यस्य अनू. / For Personal & Private Use Only Page #455 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: परमपिपासया उत्कृष्टोदन्यया पयः- जलं पातुं उद्यतस्य प्रवृत्तस्य पुरुषस्य-अविरतायां अनिवृत्तायां तृषि वारिधाराया विधारणं-विच्छेदस्तदिव । "निवारणमिति" वा पाठ: तृषितः पुमान् पानीयं पातुं प्रवृतोऽद्यापि यावन्न तृप्तस्तावता अन्तराल एव पानीयपानविच्छेदं कश्चित् करोति तद्वत् भवताऽपि तत्कथामुपसंहरता विहितमिति । तथा इयं सा भुञ्जानस्य - भोजनं कुर्वतः पुंसो अर्द्धतृप्तिः - अर्द्ध आहाराभिलाषविच्छेदः । तथा सोऽयं असमाप्तं - अपूर्णं रतं - सुरतं यस्य तथाविधस्य पुंसो रिरंसायाः - रमणेच्छाया व्याघात्ःअन्त्राय्ः। 'रतिव्याघाताय ' ' पाठे तु स्पष्टमेव । तत् तस्माद्वेतोरन्तरे - कथाया अन्तराल एव विरन्तुं-निवर्तितुं न युक्तमेव । * निष्कारणोपकारिन्निति निष्कारणं कारणं विनैव उपकर्तुं शीलं यस्यासौ तस्य सम्बोधने हे* निष्कारणोपकारिन् ! हंस ! त्वया पुन:- भूयस्तस्य पुण्यराशेः पुण्यात्मनः स्वरूपाख्यानमेव - स्वरूपकथनमेव अमृतप्रपामण्डपःसुधापानीयशालारूपाश्रयविशेषः स प्रवर्त्यतां - विरच्यतां, पुनस्तत्कथा क्रियतामित्यर्थः । अतएव अनङ्ग एव ग्रीष्मः - निदाघस्तेन उपतप्ताः - सन्तापिता एवम्विधा दमयन्तीसदृक्षाश्च ताः कन्यकाश्च एवंविधकन्यकाः प्रसारितौ - विस्तारितौ श्रवणे एव अज्जली याभिस्तास्तथाविधाः सत्यश्चिरकालं चिरं निर्वान्तु - शान्तीभवन्तु । अमृतप्रपामण्डपे हि ग्रीष्मोपतप्ता अञ्जलिभ्याममृतं पीत्वा निर्वान्ति तथेमा अनङ्गतापतप्ताः श्रवणाञ्जलिभिस्त-द्वार्ताऽमृतं पीत्वा सुखिन्यो भवन्त्वित्यर्थः । इत्थं परिहासशीलया उक्तः । 310 सोऽपि सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापितप्रतिमस्या किं प्रशस्यते । " यत्र श्रूयमाणेन मधुरो वेणुवीणाक्वणः 3, दृष्टे नाभिरामः कामः । संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्ययममृतम्, अभ्यस्ते नानन्दीन्दुः, प्रसादिते न प्रशंसास्पदं धनदः 5 / सोऽपि-हंसः इत्यभाषत-उवाच । इतीति किम् ? हे सुन्दरि ! तस्य समस्तस्त्रीभिर्हृदयमेव प्रासादः-देवगृहं तत्र प्रतिष्ठापिता- निहिता प्रतिमा- प्रतिबिम्ब यस्य स तस्य, सर्वासामपि स्त्रीणां हृदये संक्रान्तस्येत्यर्थः । नलस्य अन्यत् - अपरं किं प्रशस्यते - किं श्लाघ्यते ? तथाहि यत्र नले श्रूयमाणे वेणुश्च-वंश: वीणा च वल्लकी तयोः क्वणः - शब्दो न मधुर:-न सुखकारी, यदा नल इति शब्दः श्रूयते तदा वेणुवीणारवो न मृष्टतां लभत इत्यर्थः । तथा यस्मिन्नले दृष्टे कामो नाभिराम: - न सुन्दरः, ततोऽपि अधिकरूपत्वात् । तथा यस्मिन् नले सम्भाषिते - वदति सरस्वती - भारती न सारा-न प्रधाना, सरस्वती भाषितादपि 1. रतिव्याघात अनू. / चिह्नान्तर्गतपंक्तिर्नास्ति अनू. / 2 तस्य ततोऽपि अनू. / 3. अधिकरूपवत्वात् अनू. / For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 311 तद्भाषितमत्युदारमित्यर्थः । तथा यस्मिन्नले परिचिते - परिशीलिते अमृतं न श्लाघ्यं, तत्परिचयस्तु अमृतादप्यधिकमित्यर्थः । तथा यस्मिन्नले अभ्यस्ते - सन्निहिते इन्दुः-चन्द्रो न आनन्दी न आनन्दजननशीलः, तत्सन्निधानं तु चन्द्रादप्यधिकाऽऽनन्दजनकमित्यर्थः । तथा यस्मिन्नले प्रसादिते - अनुगृहीते धनदः - कुबेरो न प्रशंसास्पदं न प्रशंस्यः, धनदप्रसादादपि तत्प्रसादोऽधिकफलप्रदातेत्यर्थः । किं बहुना किम्बहुना - किम्बहूक्ते - भवति यदि सहस्त्रं वाक्पटूनां मुखानां, निरुपममवधानं जीवितं चापि दीर्घम् । कमलमुखि ! तथापि क्ष्मापतेस्तस्य कर्तुं, सकलगुणविचारः शक्यते वा न वेति ॥ 1 ॥ भवतीति । हे कमलमुखि !- पद्मवदने ! यदि वाचि - वाण्यां पटूनि समर्थानि वाक्पटूनि तेषां वाक्पटूनां - वचनप्रगल्भानां मुखानां सहस्रं भवति, अपि च निरुपमं - अत्यद्भुतं अवधानं-तद्गुणवर्णने चित्तैकण्यं यदि भवति, अपि च दीर्घं - चिरंजीवितं-प्र - प्राणधारणं यदि भवति तथापि तस्य क्ष्मापते:- नलस्य सकलगुणानां विचारः-विमर्शः कर्तुं वा शक्यते-न शक्यते वा इति । एतावता नलस्य गुणानामानन्त्यं दर्शितम् ॥ 1 ॥ अपि च संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं, नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः । सा त्वं तस्य कुरङ्गशावनयने ! योग्यासि पृथ्वीपतेरेतत्ते कथितं किमन्यदधुना यामो वयं स्वस्ति तम् ॥ 2 ॥ अपि च- पुन: संसारेति । हे दमयन्ति ! संसाराम्बुनिधौ तदेतत् स्त्रीपुंसावेव रत्नद्वयं अजनि जातं स्त्रीपुंसेति "अचतुर" [पा. सू. 5/4/77] इत्यादिना अजन्तो निपात्यते । अध रत्नोत्पादात् । किं तद्द्वयम् ? इत्याह- नारीणां मध्ये भवती रत्नं नृणां मध्ये पुनरसौ । सौभाग्यस्य-सर्वजनवाल्लभ्यस्य सीमा - मर्यादा यत्र स सौभाग्यसीमा, अतोऽधिकं सौभाग्यं न 1. अधिक इत्यर्थः अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #457 -------------------------------------------------------------------------- ________________ 312 दमयन्ती-कथा-चम्पू: कस्याप्यस्तीत्यर्थः । ईदृशो नलो रत्नं । फलितमाह-कुरङ्गशावनयनवत्-मृगार्भकनेत्रवत्चञ्चले नयने यस्याः सा तस्याः सम्बोधने हे कुरङ्गशावनयने ! "शाकपार्थिवादित्वान्मध्यमपदलोपीसमासः1" [ ] / सा त्वं-दमयन्ती तस्य पृथ्वीपतेः-नलस्य योग्यासि । भवत्या एतावत् पूर्वोक्तं कथितं-अस्मात् पूर्वकथितात् अन्यत्-अपरं उत्कृष्टं किं-न किञ्चिदस्तीत्यर्थः । भवतोर्योग एव श्रेयानिति भावः । अथ वयं याम: ते-तुभ्यं स्वस्ति-कल्याणमस्तु ॥ 2 ॥ अन्यच्च - चन्द्रमुखि, महानाम्नि सुसंधिकृति सुसमासाख्याततद्धिते सत्कारके परिभाषाकुशले बलाबलविचारिणि विचार्यमाणे व्याकरणे प्रेष्यमाणे च दूते नापशब्दसम्बन्धौ भवति । तत्प्रेष्यतां तथाविधस्तस्यान्तिकं कोऽपि दूतः । अन्यच्चेति । हे चन्द्रमुखि !-शशिवदने ! अन्यत्-अपरं च ईदृशे व्याकरणेशब्दशास्त्रे विचार्यमाणे अपशब्दः-असाधुशब्दस्तस्य सम्बन्धः-सम्यक्बन्धः-रचना स न भवति, साधुशब्दप्रयोगो भवतीत्यर्थः । ईदृशे च दूते प्रेष्यमाण-मुच्यमाने अपशब्दोऽपवादस्तस्य सम्बन्धः-संश्लेष स न भवति, अपवादो न भवतीत्यर्थः । किम्भूते व्याकरणे ? महन्नाम यस्मि-तत् महानाम तस्मिन्, नाम प्रातिपदिकं तद्विषयं प्रकरणमपि नाम इत्युपचारे सति महदिति तद्विशेषणस्य सफलत्वं । नाममात्रस्य तु महच्छब्देन व्यवच्छेद्याभावात् । तथा सुष्ठ सन्धिः-वर्णसंश्लेषः कृत्संज्ञकश्च प्रत्ययो यत्र तत् सुसन्धिकृत् तस्मिन् सुसन्धिकृति । तथा सुष्ठ समासः-तत्पुरुषादिराख्यातं-क्रिया तद्वितोणादिर्यत्र तत्तस्मिन् सुसमासाख्याततद्रिते । तथा सत्-वर्तमानं कारकं-अपादानादि यस्मिंस्तत्तस्मिन् सत्कारके । तथा परिभाषा:-न्यायसूत्राणि तया कुशले-भद्रे । तथा बलाबलं-पूर्वपरविधीनां बाधस्थितिस्तस्य विचार:-विमर्शो विद्यते यस्मिंस्तत्तस्मिन् बलाबलविचारिणि । दूतपक्षे, महन्नाम अभिधानं यस्य स महानामा तस्मिन् । तथा सुष्ठ सन्धि-सम्बन्धं पणबन्धं करोतीति सुसन्धिकृत् तस्मिन् सुसन्धिकृति । तथा सुष्ठ समासेन-संक्षेपेण आख्यातंकथितं तस्मै नलाय हितं येन स तस्मिन् । तथा सत्कारके-सत्क्रियाजनके तथा परितो भाषा:संस्कृतप्राकृताद्याः कर्णाटादिदेशभाषा वा तासु कुशले-दक्षे । तथा बलाबले-शक्त्यशक्ती तयोर्विचारो विद्यते यस्यासौ एतस्य शक्तिरस्ति एतस्य नास्तीत्येवं विमर्शके । तत्-तस्माद्रेतोः तस्य नलस्य अन्तिकं-समीपं तथाविध:-पूर्वोक्तस्वरूपो दूतः प्रेष्यतां-मुच्यताम् । 1. मध्यपददेग् अनू. / For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 313 ननु यद्यहं दूतं प्रेषयिष्यामि तदा स्वच्छन्दचारिणीयं इति किम्वदन्ती भविष्यति इत्याशंक्याह ' न च बृहत्यासंपदान्विते जगत्याख्याते ? सत्कृत गुरुगणे शार्दूलविक्रीडिताडम्बरिणि पुण्यश्लोके पर्यालोच्यमाने छन्दसि प्रार्थ्यमाने च तस्मिन्निषधेश्वरे वृत्तभङ्गो भवति' इत्यभिधाय गन्तुमुदचलत् । न चेति । एवंविधे छन्दसि पर्यालोच्यमाने-विचार्यमाणे वृत्तं पद्यं तस्य भङ्गो न भवति छन्दोजातिपरिच्छेदात्, तस्मिन्ं निषधेश्वरे - नले च दूतद्वारा प्रार्थ्यमाने - अभिलष्यमाणे वृत्तस्यशीलस्य भङ्गो न भवति । किम्भूते छन्दसि ? बृहतीजगतीशब्दौ ? छन्दोजातिवचनौ तृतीयान्तौ ख्यातपदेन-प्रसिद्धार्थेन योज्यौ । बृहत्या ख्याते प्रसिद्धे तथा जगत्या ख्याते-प्रतीते, तथा सङ्गतै:पदैरन्विते । अथवा छन्दसि कथम्भूते ? पदान्विते, कथं ? यथा भवति बृहत्यासं - बृहत्यां जातौ असौ-अवस्थानं यस्येति, पदान्वितक्रियाविशेषणम् । यद्वा, बृहत्या जात्या हेतुभूतया या सौ सम्पत्-शोभा तयान्विते । तथा गुरवः- द्विमात्रा वक्राकृतयः सत्कृतो गुरूणां गणो यस्मिंस्तत्तथाविधे । तथा शार्दूलविक्रीडितं नाम छन्दस्तस्य आडम्बर:- गौरवं यत्र तत्तस्मिन् । तथा पुण्यः-पवित्रः श्लोकं-पद्यं यस्मिंस्तत्तथाविधे । इह यद्यपि श्लोक:- अनुष्टुप् छन्दस्त्वेन लोके प्रसिद्धस्तथापि kecit sarvamapi pdyN-shlokmaahuH| नलपक्षे किम्भूते नले ? बृहत्या - गुर्व्या सम्पदा-श्रिया अन्विते, तथा जगति-लोके आख्याते - कीर्त्तिते, तथा सत्कृतः - सम्मानित: गुरूणां - गौरवार्हाणां आचार्याणां - वृन्दो' येन स तस्मिन्, तथा शार्दूलविक्रीडितं सिंहविलसितं तद्वत् आडम्बरः- - आटोपो विद्यते यस्य स तस्मिन्, तथा पुण्य:- पवित्रः श्लोकः- यशो यस्य स तस्मिन् । इति पूर्वोक्तमभिधायौक्त्वा गन्तुं यातुं उदचलत् प्रावर्तत । गण: उच्चलितं च तं-हंसं परिहासशीला सखी पुनर्बभाषे - 'महानुभाव ! यथेयमनुरागकन्दलैरालापैस्त्वयोक्ता तथा सोऽपि स्पृहणीयोक्तिभिरभिधातव्यः । यतो न ह्येकहस्तेन तालिका वाद्यते ", न चैकं तप्तमतप्तेनापरेण लोहं लोहेन संधीयते, नाप्येकं रक्तमरक्तेनान्येन' वस्त्रमपि वाससा संयोजितं शोभां लभते । केवलं वियुगलमेव भवति इति । एवं वादिनीं दमयन्ती परिहासशीला मलपत् । हे महानुभाव !-हंस ! यथेयं दमयन्ती अनुरागाय - प्रेमबन्धाय कन्दला इव-प्ररोहा इव तज्जनकत्वात् ये ते तथाविधैरालापैस्त्वया उक्ता तथा सोऽपि नलः स्पृहणीया 1. जगती नास्ति अनू. / 2. वृन्दं अनू । 3. यशो नास्ति अनू. / For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ 314 दमयन्ती-कथा-चम्पू: अभिलषणीया या उक्तयस्ताभिरभिधातव्यः-वाच्यः । यथेयं तस्मिन्ननुरक्ता कृता विद्यते तथा सोप्येतस्यांरागवान् विधेय इति, कन्दलेभ्योपि रागस्य-रक्तताया उत्पत्तिर्भवतीति छायार्थः । यतः, न ह्येकहस्तेन तालिका वाद्यते । न चैकं तप्तं लोहं अपरेण-अन्येन अतप्तेन लोहेन संधीयते-सन्धान संश्लेषं प्राप्रोति । "कर्म कर्तरि यक्" [ ] / तथा नाप्येकं रक्तमपि वस्त्र अन्येन-अरक्तेन वाससा संयोजितं-सन्धितं सत् शोभां लभते । केवलं-परं वियुगलंविरुद्धयुगलमेव भवति, विरुद्धमेव द्वन्द्वं स्यात् । इत्येवं वदितुं शीलं यस्याः सा इत्येववादिनी तां परिहासशीलां प्रति दमयन्ती अलपत् । सखि, किमस्य निष्कारणवत्सलस्यैवमभ्यर्थ्यते । यस्यास्मासु निरपेक्षः पक्षपातः स्वभावजं सौजन्यम्, अकृत्रिमः स्नेहभावः, अनुपचरितमुपकारित्वम्, अपरिचया प्रीतिः, अनभ्यासं सौहार्दम्, अदृष्टपूर्वा मैत्री । तदेवंविधो निनिमित्तबन्धुः किमर्थ्यते3 / केन याच्यन्ते चन्द्रचन्दनसज्जनाः परोपकाराय । किन्तु कतिपयमुहूर्त्तमैत्रीरस रञ्जितास्मन्मनसो दुस्त्यजस्याकाण्ड एवास्य गन्तुमुत्सहमानस्य किं ब्रूमः । मा गा इत्यशकुनः6, गच्छेति निष्ठरता, यदिष्टं तद्विधीयतामित्यौदासीन्यम्, आदर्श नात्प्रियोऽसीति कि याशून्यालापः, कस्त्वमेवंविधो दिव्यवाक्पक्षिरत्नमित्यप्रस्तुतः7 प्रश्नः, केनार्थीत्यप्रकान्तम्, किं ते प्रियमाचराम इत्युपचार वचनम्, कृतोपकारोऽसीति प्रत्यक्षस्तुतिः । हे सखि ! अस्य निष्कारणवत्सलस्य-कारणं विनैव स्निग्धस्य हंसस्य किंएवमुक्तनीत्या अभ्यर्थ्यते-किं याच्यते । यस्य-हंसस्य अस्मास निरपेक्षः-अपेक्षां प्रयोजनं विनैव पक्षपात:-मित्राद्यवष्टम्भः, अन्येषां हि अपेक्षां-अपेक्ष्यैव पक्षपातो भवत्यस्य त्वन्यथापि । तथा अस्य सौजन्यं-सुजनता स्वभावजं-अकृत्रिमम् , अन्येषां हि सौजन्यं कृत्रिमं स्यात् अस्य तु न तथेति । तथा अस्य स्नेहभावः अकृत्रिमः-स्वभावजः । तथा अस्य उपकारित्वं-उपकारजनकत्वं अनुपचरितंअगौणं मुख्यमित्यर्थः । तथा अस्य प्रीति:-प्रेम अपरिचयात्-परिचयं विनैव, अन्येषां हि प्रीति: परिचयात्-सह संवासात् भवति, अस्य तु परिचयं विनाऽपि । तथा अस्य सौहार्द 1. एकहस्ततलेन अनू. / For Personal & Private Use Only Page #460 -------------------------------------------------------------------------- ________________ 315 पञ्चम उद्दासः अनभ्यासं-अभ्यासोऽभावः प्रत्ययनिर्देशात् सामीप्य नास्त्यभ्यासो यत्र, तथाविधं अन्येषां हि सामीप्यात् सौहार्दं भवति अस्य तु अन्यथापि । तथा अस्य मैत्री न पूर्वं दृष्टं-दर्शन यस्यां सा अदृष्टपूर्वा । " भावे क्तः [ ] आहिताग्न्यादित्वान्निष्ठान्तं प्राक् प्रयोज्यं, अन्येषां हि मैत्री दर्शनपूर्वा भवति अस्य तु पूर्वमदृष्टायामपि मयि मैत्रीकरणशीलता इति । तत् इत्युपसंहारे, तस्मात् एवंविधो निर्निमित्तबन्धुः- निमित्तं विनैव बन्धुः-स्वजन: किमर्थ्यते-किं याच्यते । यतः केन याच्यन्ते चन्द्रचन्दनसज्जनाः परोपकाराय, यदुत भवन्त उपकुर्वन्त्विति, किन्तु स्वत एव उपकुर्वन्ति प्रार्थिताः । किन्तु कतिपयान्-कियतो मुहूर्त्तान् यावद् यो मैत्रीरसस्तेन रञ्जितं - आवर्जितं अस्माकं मनो येन स तस्य, दुस्त्यजस्य - त्यक्तुमशक्यस्य अस्य-हंसस्य अकाण्ड एव - अप्रस्ताव एव गन्तुमुत्सहमानस्य उद्यच्छतः - अभिलषतः किं ब्रूमः - किं वच्म: ? मा गा इत्यपशकुनः गच्छेति निष्ठुरता - कर्कशत्वं । अथ यत् इष्टं वाञ्छितं तद् विधीयतामित्यौदासीन्यं - उदासीनता । अथ आदर्शनात् - दर्शनं यावत् प्रियोसि - वल्लभोसि इति क्रियाशून्य आलाप:, उपविश गच्छ वा इति क्रिया तया रहित आलापः-आभाषणं । अथ कस्त्वं' एवंविधो दिव्यवाक्- मधुरगीः पक्षिरत्नमिति अप्रस्तुतः - अप्राकरणिकः प्रश्नः । अथ केनार्थी-केन वस्तुना अर्थी-अर्थोऽस्यास्तीति अर्थी, कि वस्तु अर्थयसे इति अप्रकान्तंअनावसरिकं । अथ किं ते प्रियं इष्टं आचराम: - कुर्मः इत्युपचारवचनं - सेवावाक्यं । अथ कृत उपकारो येन स कृतोपकारस्तथाविधोसि इति प्रत्यक्षा-साक्षात् स्तुतिः । तन्न जानीमः कल्याणबन्धो, किमुच्यसे । वरमदर्शनमेव भवादृशाम्, न तु लूयमानाङ्गावयवदुः सहो दर्शनव्याघातः । वरमनास्वादितमेवामृतम्, न तु सकृत्पीत्वा पुनरलाभदुःखम् । तत एष प्रार्थ्यसे भूयो दर्शनार्थम्, इयं च भविष्यति भवत्प्रियस्य कस्याप्युपायनमात्रमस्मदनुस्मरणनाटकसूत्रधारी हारलता4' इत्यभिधाय नलमुररीकृत्य 'महानुभाव, द्विधा' श्रुतोऽसि पान्थादस्माच्च राजहंसात्", द्वाभ्यामुह्यसे वाचा हृदयेन च, द्विकालं स्मर्यसे दिवा नक्तं च, द्वयी गतिरस्माकमिदानीं त्वं वा मृत्युर्वा' इति द्विसंख्यसंदेशार्थमिव ' द्विगुणीकृत्योन्मुच्य च स्वकण्ठकन्दलादुत्कण्ठामिव 10 स्वां11 मूर्तिमतीं तस्य 12 मुक्तावलीं गले व्यलम्बयत् । सोऽपि सुन्दरि, सोऽयं 13 स्कन्धीकृतो मया मुक्तावलीच्छलेन तस्य 4 1. त्वं - नास्ति अनू. / For Personal & Private Use Only Page #461 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 316 पुरो भवद्वर्णनाभारः" इत्यभिधाय सह तेन वियद् विहंग गणेनोत्पपात । प्रत्यक्षे स्तुतिरनुचिता, तत् इत्युपसंहारे, तस्माद्धेतोः हे कल्याणबन्धो ! - भद्रभ्रातः ! न जानीमः किमुच्यसे- कथं कथ्यसे । यत्र तत्रापि वाक्ये बाधासम्भवात् भवादृशां - सुभगमूर्तीनां अदर्शनं-अवीक्षणमेव वरं मनागिष्टं, न तु लूयमाना:-छिद्यमाना ये अङ्गावयवास्तद्वद् दुःसहः-सोढुमशक्यो दर्शनव्याघातः - दर्शनविच्छेदो वरं, एकशो मिलित्वा पुनर्वियोगस्तु अतितरां दुःखं जनयतीत्यर्थः । अमृतं अनास्वादितं - अपीतमेव वरं, न तु सकृत्-एकवारं पीत्वा पुनः अलाभेन - अप्राप्त्या दुःखं वरं । तत एष त्वं प्रार्थ्यसे-याच्यसे भूयो दर्शनार्थं - पुनर्दर्शनं देया इत्यर्थः । अस्माकं अनुस्मरणमेव नाटकं नृत्यं तस्य सूत्रधारीव - सूचिकेव रङ्गाचार्येव अनया दृष्ट्या अस्माकं स्मरणं भविष्यतीत्येवंरूपा इयं च हारलता भवतः प्रियस्य- इष्टस्य कस्यापि उपायनमात्रंढौकनिकामात्रं भविष्यतीति अभिधाय उक्त्वा नलं उररीकृत्य - अधिकृत्य इति द्विसंख्यसंदेशार्थं द्विप्रकारसन्देशनिमित्तमिव द्विगुणीकृत्य - द्विसरीकृत्य स्वकण्ठकन्दलातात्मकण्ठपीठात् उन्मुच्य च - उत्तार्य मूर्तिमतीं- सदेहां उत्कण्ठामिव - वाञ्छामिव मुक्तावलीं तस्य-हंसस्य गले व्यलम्बयत् - निचिक्षेप । इतीति किम् ? हे महानुभाव ! नल द्विधा श्रुतोऽसि पान्थात् अस्माच्च राजहंसात् । तथा द्वाभ्यामुद्यसे - धार्यसे वाचा हृदयेन च वाण्या त्वन्नाम गृह्यते मनसा च स्मर्यसे इति । तथा द्विकालं स्मर्यसे दिवा दिनेन नक्तं- रात्रौ । तथा द्वयीगतिरूपा योऽस्माकं इदानी त्वं त्वदप्राप्तौ मृत्युर्वा । सोऽपि - हंस इति अभिधाय तेन विहंगगणेन सह वियति - व्योम्नि उत्पपातउड्डीन: / इतीति किम् ? हे सुन्दरि ! मया मुक्तावलीछलेन - मुक्तालतादम्भेन तस्य नलस्य पुरः - अग्रे सोऽयं भवद्वर्णनाभारः- त्वदीयस्तुतिसंदोहः स्कन्धीकृतः - अङ्गीकृतः, त्वदीया स्तुतिस्तस्य पुरो वक्तव्येत्यादृतमित्यर्थः । भारो हि उद्वहनाय स्कन्धे क्रियत इति । उत्पतिते च नभस्तलम् 'आगच्छत, संपद्यन्तां 3 सफललोचना: 4, पश्यतापूर्वं स्त्रीरत्नम्' इति चलत्पक्षपल्लवव्याजेन दूराद्दिक्पालानिवाह्वयति तीव्रब्रध्नमयूखसंतप्तां दिवमिवोपवीजयति, दिक्कुञ्जरनिरुद्वावकाशा आशा इवाश्वासयति, पक्षिपटले तस्मिन्विस्मयोन्मुखी सा भूपालपुत्री निर्निमेषं निक्षिप्य चक्षुश्चिरमूर्ध्वं वावस्थे । अथ नभस्तलं उत्पतिते च- उड्डीने च तस्मिन् पक्षिपटले- हंसवृन्दे विस्मयेन-आश्चर्येण उन्मुखी-ऊर्ध्वमुखी सा भूपालपुत्री - दमयन्ती निर्निमेषं - अक्षिसंकोचरहितं चक्षुर्निक्षिप्य - For Personal & Private Use Only Page #462 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 317 संस्थाप्य चिरं-चिरकालं ऊध्र्वैव-अनुपविष्टैव अवतस्थे-स्थिता । उत्तानितनेत्राभ्यां राजहंसानवलोकयन्ती तस्थौ इत्यर्थः । किम्भूते पक्षिपटले ? उत्प्रेक्ष्यते, चलन्तौ यौ पक्षपल्लवौ-पक्षती तयोर्व्याजतः-दम्भेन दूरात् दिक्पालान् इति आह्वयतीव-आकारयतीव । अनेन भावि दिक्पालागमनसूचा । इतीति किम् ? आगच्छन्त भो दिक्पालाः ! यूयं, तथा सफललोचना:-सफलनेत्राः भवन्तः सम्पद्यन्तां, नेत्रयोः फलमास्वादयन्तु इत्यर्थः । तथा यूयं अपूर्व-अद्भुतं स्त्रीरत्नं पश्यत । अन्योपि यो दूरात् कमपि आह्वयति स किल विततकरचालनयाऽऽह्वयति तथैते हंसा अपि । पुनरुत्प्रेक्ष्यते, तीव्राः-उग्रा ये ब्रनमयूखा:रविकरास्तैः संतप्तां दिवं-नभ उपवीजयतीव-व्यजयतीव व्यजनकर्म कुर्वतीव, अन्योपि यस्तप्तो भवति स किल शान्तीकरणाय वीज्यते तथैतत्पक्षिवृन्दमपि चलत्पक्षतिभ्यां रविकरतप्तं व्योमवीजयतीति । पुनरुत्प्रेक्ष्यते, दिक्कुञ्जरैः-दिग्गजैः निरुद्धः-व्याप्तो अवकाशः-अन्तरालं यासां ता ईदृश्य आशा:-दिश आश्वासयतीव-तासां दुःखनिवृत्ति कुर्वतीव । अन्योपि यः कैश्चिद् बलवद्भी रुद्धो भवति तस्य दुःखनिवृत्यर्थमाश्वासनं क्रियते तथैते राजहंसा अपि चलत्पक्षतिभ्यां दिग्गजाक्रान्तदिशां आश्वासनं कुर्वन्तीति । चिन्तितवती च तात तावन्ममाप्येवं न विधत्से प्रजापते । पक्षौ पक्षिवदुड्डीय येन पश्यामि तन्मुखम् ॥ 3 ॥ चिन्तितवती च-विचारयति स्म तातेति । तावदादौ हे तात-पितः ! प्रजापते !-वेधः । एवमिति यथैषां पक्षौ विहितौ स्तः तथा ममापि पक्षौ किं न विधत्से-किं न कुरुषे ! किमिति अध्याहियते । येनहेतुना पक्षिवत् उड्डीय-विहायो गति विधाय तस्य-नलस्य मुखं पश्यामि ॥ 33 ॥ अपि च उड्डीय वाञ्छितं यान्तो वरमेते विहङ्गमाः । न पुनः पक्षहीनत्वात्पगुप्रायं कुमानुषम् ॥ 4 ॥ अपि च-पुन: उड्डीयेति । उड्डीय वाञ्छितं-अभिलषितं देशं यान्त:-गच्छन्त एते विहङ्गमा:-पक्षिण: वरं-मनागिष्टा, न पुनः पक्षहीनत्वात्-पिच्छरहितत्वात् पङ्गप्रायं-पङ्गसदृशं कुमानुषं वरं । वरमिति मनागिष्टेऽव्ययम् । यद्यपि मनोरपत्यं स्त्री-मानुषी पुमान्-मानुष इति "द्विचतुःपद" 1. आसादयन्तु अनू. / For Personal & Private Use Only Page #463 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः [ ] इत्यादि लिङ्गसूत्रान् मानुषशब्दस्य स्त्रीपुंसवृत्तिता, तथापि नपुंसकत्वं लिङ्गस्य लोकाश्रयत्वात् । तथा च भवभूतिः - 318 "अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्, विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्यया परिणते यत्स्नेहसारे स्थितं, भद्रं तस्य तु मानुषस्य कथमप्येकं हि तदुर्लभम् ॥ 4 ॥ [ ] इति चिन्तयन्ती 1 गतेष्वपि तेषून्मुखी तां दिशमनुविस्मयविस्फारितलोचना' निष्पन्दतया काष्ठकल्पामवस्थां दधाना चिरात्सखीभिः सम्बोध्य स्वगृहान् अनीयत । इति- अमुना प्रकारेण चिन्तयन्ती - विचारयन्ती तथा तेषु -हंसेषु गतेष्वपि उन्मुखी - ऊर्ध्वमुखी सती तां उत्तरां दिशं अनुलक्षीकृत्य विस्मयेन - आश्चर्येण विस्फारिते-विकासि लोचने यया सा तथाविधा । तथा निष्पन्दतया - निश्चलतया तदवलोकनरसिकत्वेन काष्ठकल्पावस्थां-दारुसदृशावस्थितिं दधाना सती सा दमयन्ती चिराय - चिरकालं सखीभिः सम्बोध्य 'हे सखि एहि, गृहं यामः' इत्येवं सम्बोधनेन विषयीकृत्य स्वगृहान् अनीयत प्रापिता । "गृहाः पुंसि च भूम्येव" [ ] इत्यमर: / णीर्द्विकर्मकः । ततः प्रभृति तस्याः सरलीभवन्ति निश्वासा न हासाः, स्खलन्ति वाचो न शुचः, वर्धते तन्द्रा न निद्रा, द्रवति स्वेदाम्भो न स्तम्भः, मन्दायते स्वरो न स्मरः, वाञ्छा चन्दनाय न स्पन्दनाय, सन्तापशान्तये तद्गुणादानं न स्नानम्, प्रीतये" हारो नाहारः, सुखायाङ्गे लगन्नुद्यानप्रभञ्जनो न जनः । पठति च मुहुर्मुहुरिदं श्लोकम् । ततः प्रभृति- आगमनदिनादारभ्य तस्याः - दमयन्त्याः निश्वासाः सरलीभवन्ति - दीर्घो भवन्ति, न हासा : - हास्यानि सरलीभवन्ति । तथा तस्याः वाचः - वाण्यः स्खलन्तिप्रतिघातमाप्नुवन्ति, न शुचः - शोकाः स्खलन्ति, सर्वदापि तासां प्रवृत्तेः । तथा तस्यास्तन्द्राआलस्यं वर्धते-स्फीतीभवति, न निद्रा - स्वापो वर्द्धते विरहिणीत्वान्न निद्रातीत्यर्थः । तथा तस्याः स्वेदाम्भ:- घर्मजलं द्रवति-क्षरति, न स्तम्भः - जाड्यं द्रवति । तथा तस्याः स्वरः - ध्वनिर्मन्दायते - मन्दीभवति वक्तुं न शक्नोतीति भावः, न स्मरः - कामो मन्दायते स च दिने दिनेऽधिको भवतीत्यर्थः । तथा तस्याः विरहतापतप्तत्वात् चन्दनाय - गोशीर्षद्रवाय वाञ्छा 1. 'वरणात्ययात् अनू. / For Personal & Private Use Only Page #464 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः ईहा, न स्यन्दनाय - रथाय वाञ्छा, न स्यन्दनमारूढवतीत्यर्थः । तथा तस्याः सन्तापशान्तये तस्य-नलस्य ये गुणाः-औदार्यादयस्ते, यदा दानं - ग्रहणं तद्गुणादानं तदभूत्, न स्नानं सवनं सन्तापशान्तयेऽभूत् । ततः प्रभृति न कदापि स्नाति स्मेत्यर्थः । तथा तस्याः प्रीतये - प्रेम्णे हर:- शम्भुरेवाऽभवत्, न आहार:- भक्षणं प्रीतयेऽभूत् । तथा तस्या अङ्गे शरीरे उद्यानप्रभञ्जन:वनवात एव लगन्-आश्लिष्यन् सुखाय, न जन:- परिजनाङ्गे लगन् सुखायेति । मुहुर्मुहुः-1 वारम्वारं इदं श्लोकं-पद्यं पठति च-- विश्राम्यन्ति न कुत्रचिन्न च पुनर्मुह्यन्ति मार्गेष्वपि, प्रोत्तुङ्गेऽपि लगन्ति नान्तरतरुश्रेणीशिखापञ्जरे । खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया, धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन्प्रियः ॥ 5 ॥ विश्राम्यन्तीति वृत्तम् । यस्मिन् देशे स प्रियः - नल आस्ते - विद्यते "सत्तायां अस्ति आस्ते" [ ] इति क्रियाकलापे । तं देशं प्रति उत्कण्ठया - वाञ्छया धावन्तः -द्वतं गच्छन्तो अमी मनसि रथा इव मनोरथाः - संकल्पाः कथं न कुत्रचित् विश्राम्यन्ति - श्रान्ता भवन्ति । तथा पुनर्मार्गेष्वपि कथं न मुह्यन्ति - मूढा भवन्ति । न चेति सामुदायिको निपातो निस्सेधार्थ्ः। तथा प्रोत्तुङ्गेऽपि प्रकर्षेणोच्चेऽपि अन्तरे - तयोरन्तराले यास्तरुश्रेणी-शिखास्ता एव अतिगहनत्वात् पञ्जरमिव पञ्जरं तस्मिन् कथं न लगन्ति न श्लिष्यन्ति । तथा कथं न खिद्यन्ते न खिन्ना भवन्ति । तथा कथं विषमे - दुःसंचारे पथि मार्गे न स्खलन्ति- न प्रतिहता भवन्ति, यत्र गन्तव्यं तत्र गच्छन्तीत्यर्थः । विश्रामादयो रथधर्माः, अन्ये हि रथा विश्राम्यन्ति, तथा विषममार्गेषु मुह्यन्ति, तथा दुपंक्तिशिखापञ्जरे लगन्ति, तथा खिद्यन्ते स्खलन्ति च, न पुनरमी मनोरथा इत्याधिक्यमेषां तेभ्यां इति ॥ 5 ॥ 319 " तेऽपि राजहंसा: शशाङ्कधरेषु, सप्रपञ्चपञ्चाननेषु, शिवरूपेषु वनेषु, सुशोभां कौमुदी दधत्सु शश्वदनुकृतसामुद्रवृद्धिषुर, चन्द्रमण्डलरूपेष्विव सरःसलिलेषु विहरन्तस्तुहिनाद्रिनिकुञ्जानिव सत्त्रिपथगान्नगनगरग्रामाग्रहारपुर ' पत्तनप्रदेशानुल्लङघयन्तः कतिपयदिवसैरासेदुरुद्यानं निषधायाः । क्रीडितुमारभन्त च स्वच्छन्दम् । अथ तेऽपि राजहंसा वनेषु - काननेषु सरःसलिलेषु च - सरसीजलेषु च विहरन्तः 1. मुहुः नास्ति । 2. विश्रान्ता अनू. / For Personal & Private Use Only Page #465 -------------------------------------------------------------------------- ________________ 320 दमयन्ती-कथा-चम्पू: विचरन्तस्तथा नगाश्च-पर्वता नगराणि च-पुराणि ग्रामाश्च-सवृत्तयो जनावासा अग्रहाराश्चद्विजस्थानविशेषाः पुराणि च, पत्तनानि च-पुटभेदनानि तेषां प्रदेशान्-स्थानानि उल्लंघयन्तः-अतिक्रामन्तः कतिपयैः-कियद्भिर्दिवसैः निषधाया उद्यानं आसेदुः-आपुः । नगरपुरयोः गुरुलघुत्वकृतो विशेषः । यद्वा, पुराणि-गृहाणि । यदनेकार्थः-"पुरं शरीरे नगरे गृहपाटलिपुत्रयोः" [2/450] इति । "ग्रामो वृन्दे शब्दादिपूर्वके । षड्जादौ संवसथे च" [2/324-325] इत्य्नेकार्थ्ः। कीदृक्षु वनेषु ? शशा अङ्के-उत्सङ्गे यस्याः सा तथाभूता धरा-भूमि-र्येषु शशासंकुले, इत्यर्थः । तथा सप्रपञ्चा:-सछद्मानः पञ्चानना:-सिंहा येषु तानि तेषु । पुनः किम्भूतेषु ? शिवरूपेषु-कल्याणस्वरूपेषु । पक्षे, शिवरूपेषुशम्भुस्वरूपेषु । किम्भूतेषु शिवेषु? शशाङ्क-चन्द्रं धरन्ति ये ते तथाविधेषु, तथा सह प्रपञ्चैः-पृथग्मार्गागमोपदेशलक्षणैर्वर्तन्ते यानि तथाभूतानि पञ्चसंख्यानि आननानि-वक्त्राणि येषां ते तथा तेषु । किम्भूतेषु सरोजलेषु ? कुमुदानामियं कौमुदी तां शोभनशोभां दधत्सुबिभ्रत्सु । तथा शश्वन्-निरन्तरं अनुकृता-अनुहृता समुद्रस्य वृद्धियस्तानि तथा तेषु, यादृशी अब्धेरम्भसां वृद्धिस्तादृशी सरोजलानामपि । उत्प्रेक्ष्यते, चन्द्रमण्डलरूपेष्विवशशिबिम्बस्वरूपेष्विव । किम्भूतेषु चन्द्रबिम्बेषु ? शोभना शोभा यस्याः सा तथाविधां कौमुदीं-ज्योत्स्नां दधत्सु, तथा शश्वत् अनु-उदयात् पश्चात् कृता समुद्रस्य वृद्धि/स्तानि तथा तेषु, चन्द्रोदयो हि जलधिवृद्धये । यदि वा, न विद्यन्ते नावो यत्र तत् अनु, अनु यथा भवति, एवं कृतसमुद्रवृद्धिषु, पूरोत्पीडे हि न कोपि नाव क्षिपति । कीदृशो नगनगरादिप्रदेशान् ? सत्राणि-ब्राह्मणादीनां भोजनस्थानानि, यज्ञा वा विद्यन्ते येषु ते सत्रिणः ते च ते पन्थानश्च सत्रिपथास्तान् गच्छन्ति-प्राप्नुवन्तीति सत्त्रिपथगास्तान् सत्त्रवन्मार्गसहितानित्यर्थः । कानिव? तुहिनादिनिकुञानिव- हिमाद्रिकुञ्जानिव । तान् किम्भूतान् ? सह त्रिपथगया-गङ्गया वर्तन्त इति सत्रिपथगास्तथाविधान् । च-पुनस्ते-हंसा: स्वच्छन्दं-स्वेच्छया क्रीडितुं-रन्तुं आरभन्त । अथ 'तेषामध्येन्यतमामवलोक्य क्रीडातडागपङ्कजपञ्जरे राजहंसी समागत्य त्वरया हंसदर्शनोत्सुकं सरोरक्षिका राजानं व्यजिज्ञपन् । 'देव, हंसवार्तामनुदिनं संपृच्छति देवस्तदद्य काचित् । कुरुते नालकवलनं दूरं विक्षिपति गर्भजम्बालम् । त्वदरिवधूरिव राजन्नुद्यानसरोगता हंसी ॥ 6 ॥ 1. सवृतयो अनू. / For Personal & Private Use Only Page #466 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 321 अपि च - अभिलषति नालमशनं स्वपिति नवाम्भोजपत्रशयनेऽपि । नीरागमना नृपते तव रिपुवनितायते हंसी ॥ 7 ॥ __ अथ च तेषां हंसाना मध्ये अन्यतमां क्रीडातडागस्य यानि पङ्कजानि-पद्मानि तेषां पञ्जरे-मध्ये राजहंसीमवलोक्य सरोरक्षिका-सरसीरक्षित्री त्वरया-वेगेन समागत्य हंसदर्शनोत्सुकं-मरालावलोकनोत्कण्ठितं राजानं व्यजिज्ञपत्-विज्ञप्तवती । हे देव ! देवः-भवान् राजा हंसवार्ता अनुदिवसं-प्रतिदिनं पृच्छति तदद्य काचित् ह्ण्सी। कुरुत इति वृत्तम् । हे राजन् !-नृप ! उद्यानसरः-वनतडागं गता-प्राप्ता हंसी नालस्य-विसकाण्डस्य कवलनं-ग्रासं कुरुते, तथा गर्भजम्बालं-गर्भे तन्मध्ये यो जम्बालःकर्दमस्तं च दूरं-अनिकटे विक्षिपति-परिहरति । केव ? त्वदरिवधूरिव-त्वदीयवैरिस्त्रीव । सा च किम्भूता ? उद्यानेन पलायनेन सरोगता सामयता यस्याः सा तथाविधा । तथा अलकानां-केशानां वलनं-सन्मार्जनं न कुरुते । तथा गर्भे जातं बालं-डिम्भं दूर विक्षिपति, भीत्या हि गर्भः पतति ॥ 6 ॥ अपि च-पुनः अभीति ? हे नृपते !-राजन् ! हंसी तव रिपुवनितेव आचरति रिपुवनितायते । कथम् ? या हंसी नालं-कमलकाण्डं अशनं-आहारं अभिलषति-वाञ्छति, तथा नवाम्भोजशयने-नूतनाब्जपत्रशय्यायां स्वपित्यपि, तथा नीरे-जले आगमनं यस्याः सा नीरागमना । रिपुवनिता तु नीरागं-वैराग्योपेतं मनो यस्याः, अतएव अलं-अत्यर्थं, अशनं नाभिलषति नापि कमलदलतल्प शेते । वा-अथवार्थः ॥ 7 ॥ राजापि तस्याः श्लिष्टार्थमिदमार्यायुगलमवधार्य सावसरं प्रशस्तस्तोकं स्मितसुधाधवलिताधरपल्लवः 'लवङ्गिके, यथा कथयसि तथा तेऽप्यागता हंसाः कथमन्यथा तस्याः खल्वेकाकिन्याः संभवः' इति तद्वार्तया यावदास्ते । तावन्नीलोत्पलदलदीर्घलोचना चन्द्रमुखी बन्धूकुसुमकान्तदन्तच्छदा नीलांशकपटी परिदधाना पक्वकलममञ्जरीगौराङ्गी प्रकाशहासा हंसैरनुगम्यमाना मूर्तिमती शरदिव वनपालिका प्रविश्य 'देव, सोऽयं कथमप्या1. अथवार्थे अनू. / For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 322 गतो रणरणककारणमपराधी विहंगः' इत्यभिधाय तं राजहंसमुभयकरकमलाञ्जलिगतमुत्फुल्लपाण्डुपङ्कजार्धमिव पुरः पादारविन्दयोर्निधाय राज्ञः प्रणाममकरोत् । राजाऽपि तस्याः-सरोरक्षिकायाः श्लिष्टार्थं द्व्यर्थमिदं आर्यायुगलं-छन्दोजातिविशेषनिबद्धपद्यद्वयमवधार्य - मनसि आकलय्य स्तोकं - अल्पं यत् स्मितं- हास्यं तदेव सुधापीयूषं तया धवलितः - पाण्डुरितः अधरपल्लवो यस्य स तथाविधः सन्नुवाच-हे लवङ्गिके ! सावसरं- ससमयं प्रस्तावोचितं प्रशस्तं - प्रधानं यथा भवति तथा कथयसि, तथा तेऽपि हंसा आगताः, अन्यथा तेषामनागमने खलु - निश्चितं तस्याः एकाकिन्याः हंस्याः कथं सम्भव:, इति तद्द्वार्त्तया - हंसवार्त्तया यावदास्ते । हंसगमनवार्तां यावत् कुरुते नृपस्तावत् मूर्तिमती - सदेहा शरदिव वनपालिका प्रविश्य- राजाङ्गणान्त: प्रवेशं विधाय हे देव ! सोऽयं यः पूर्वं तद्द्वार्त्तामकरोत् स एवाऽयं रणरणककारणं-औत्सुक्यनिमित्तं अपराधी - विरहव्यथोत्पादकत्वात् कृतापराधो हंसः कथमपिकेनचित् प्रकारेण आगत इत्यभिधाय - उक्त्वा उभयाभ्यां करकमलाभ्यां यो अञ्जलिस्त गतं-प्राप्तं उभाभ्यां कराभ्यां धृत्वा तं राजहंसं राज्ञः पादारविन्दयोः पुरः- अग्रे निधायसंस्थाप्य प्रणामं अकरोत् न [- ननाम । किम्भूतम् ? उत्प्रेक्ष्यते, उत्फुल्लं - विकसितं यत् पाण्डुपङ्कजं-श्वेतपद्मं तदेव अर्ध: - पूजाविधिस्तमिव । मन्ये, पाण्डुपङ्कजमेवार्थी कृतमिति । किम्भूता वनपालिका ? नीलोत्पलदलवद् दीर्घे - आयते लोचने यस्याः सा, तथा चन्द्रवद्वर्तुलं मुखं यस्याः सा चन्द्रमुखी, तथा बन्धूककुसुमवत् कान्तौ - रक्तौ दन्तच्छदौओष्ठौ यस्याः सा, तथा नीलं अंशुकं - वासस्तस्य पटी - उत्तरीयं तां परिदधाना - वसाना, तथा पक्वा या कलममञ्जरी तद्वद्गौरं पीतवर्णं अङ्गं शरीरं यस्याः सा परिपाके हि शालो गौरवर्णा भवन्ति । तथा प्रकाश:- प्रकटो हास: - हास्यं यस्याः सा तथा हंसइ: - अपरैर्मरालैः अनुगम्यमाना-अनुस्रियमाणा, पुरतो वनपालिका पश्चात्ते हंसा आगच्छन्तीति । किम्भूता शरत् ? नीलोत्पलदलान्येव दीर्घे लोचने यस्याः सा तथा चन्द्र एव मुखं यस्याः सा शरदि सप्रभवत्वाच्चन्द्रमसः, तथा बन्धूककुसुमान्येव कान्तौ - मनोज्ञौ दन्त - छदौ यस्याः सा तथा नीलां - नीलवर्णांशुका एव पटी तां परिदधाना - बिभ्रती, तथा पक्वकलममञ्जर्य एव गौरं अङ्ग यस्याः सा, तथा प्रवृद्धाः कासा:- कासपुष्पाण्येव हासो यस्याः सा, तथा हंसैरनुगम्यमाना शरदि मानससरसो हंसानामागमनात् । तदानीमेव अब्जानां विकसनात् उत्फुल्लपाण्डुपङ्कजार्थतापि युक्ता । For Personal & Private Use Only www.jalnelibrary.org Page #468 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 323 राजाऽपि 'सारसिके, साधु कृतम् । तत्क्रियतामशून्यः स्वाधिकारः । गम्यतामिदानीं 'यथास्थानम्' इत्यभिधाय तुष्टिप्रदानपरितोषितां तां लवङ्गिकासहितां विसृज्य, विरलीकृत्यपरिजनः प्रत्युज्जीवनौषधमिव प्राणरक्षाक्षरमिव स्वस्थीकरणमणिमिवाश्वासनभेषजमिवाह्लादनकन्दमिव तमग्रेस्थितमानन्दनिःस्पन्दपक्ष्मपालिना चिरं चक्षुषाऽविलोक्य बहुमानयन्मुग्धस्मितेन स्वागतमपृच्छत् । राजाऽपि-नलः उवाच -हे सारसिके ! त्वया साधु कृतं-चारु चक्रे । तदित्युपसंहारे, तस्मात् स्वाधिकारः-वनपालनलक्षणो निजाधिकारः अशून्यः-अविरहितः क्रियताम् । तथा यथास्थानं स्वं स्वं स्थानमनतिक्रम्य-यथास्थानं स्वीये स्वीये स्थाने इदानीं गम्यतां इत्यभिधाय, तुष्टया-हर्षेण यत्प्रदानं-हारादेवितरणं वासनेति यावत् तेन प्रकर्षण तोषितां-आनन्दितां तां-सारसिकां लवङ्गिकासहितां विसृज्य-मुक्त्वा । तथा परिजनं विरलीकृत्य- स्तोकीकृत्य अग्रे स्थितं तं-हंसं आनन्देन निःस्पन्दे-निश्चले पक्ष्मपालीप्रशस्तनेत्ररोमाणि यस्य तत्तथाविधेन चक्षुषा चिरं विलोक्य बहुमानयन्-गौरवयन् मुग्धस्मितेन-रम्यहास्येन स्वागतमपृच्छत्-सुखागमनवार्ता पप्रच्छेत्यर्थः । पृच्छेर्द्विकर्मकता । किम्भूतं तम् ? उत्प्रेक्ष्यते, प्रत्युज्जीवनस्य-पुन: प्राणधारणस्य औषधमिव-अगदमिव, अनेनागतेन नलस्य प्रत्युज्जीवनमिव जातमित्यर्थः । तथा प्राणरक्षाया अक्षरमिव, यथा प्राणरक्षाक्षरेण गच्छन्तः प्राणास्तिष्ठन्ति तथा अनेन हंसेन नलस्य गच्छन्तः प्राणा धृता इति । तथा स्वस्थीकरणस्य चेतः स्वास्थ्यविधानस्य मणिमिव, यथा स्वस्थीकरणमणिना चेतः स्वास्थ्यं विधीयते तथा अनेनापि । तथा आश्वासनाय-दुःखनिवर्त्तनाय भेषजमिवाउषधमिव, यथा भेषजेन आश्वासो जायते तथा अनेनापि । तथा आह्लादनाय-प्रीतिजननाय कन्दमिव, यथा कन्दात्-प्ररोहोत्पत्तिस्तथाऽस्मान्नलस्य आह्लादो जायत इति । सोऽपि 'देव' त्वदर्शनामृतमनुभवतो ममाद्य स्वागतम्' इत्यभिधायोपश्लोकयांचकार । देव प्रसृतकमलगन्धं नीरसंसक्तकण्ठं, धृतकुवलबमालं जातभङ्गोर्मिकं च । त्वयि कृतरुषि भीतास्तावदास्तां तडागं, निजमपि च कलत्रं शत्रवो नाद्रियन्ते ॥ 8 ॥ For Personal & Private Use Only Page #469 -------------------------------------------------------------------------- ________________ 324 दमयन्ती-कथा-चम्पू: किं चान्यत् असमहरिततीरं विस्रजम्बालशेषं, स्फुटकुमुदपरागोल्लाससंपद्वियुक्तम् । वयमिह बहुशोकं दृष्टवन्तो वनान्ते, त्वदरियुवतिलोकं ग्रीष्ममासे सरश्च ॥ 9 ॥ सोऽपि-हंस इत्यभिधाय नलं उपश्लोकयाञ्चकार-श्लोकाभ्यां उपस्तौति स्म । इतीति किम् ? हे देव ! तव दर्शनमेव अमृतं अनुभवतः-आस्वादयतः अवलोकयत इत्य्र्थ्ः। मम स्वागतं-शोभनमागतं-आगमनम् । हे देव ! प्रसृतेति । त्वयि कृतरुषि-रुष्टे सति आस्तां तावद् यद् भीताः-त्रस्ताः शत्रवस्तडागमेवं नाद्रियन्ते-नादरं कुर्वन्ति यावन्निजं कलत्रमपि-रमणीमपि नाद्रियन्ते । किम्भूतं तडागम् ? प्रसृतः-प्रवृत्तः कमलानां-अब्जानां गन्धो यत्र तत्, तथा नीरेण संसक्त:संयुक्तः कण्ठः-पालिप्रान्तो यस्य तत्, तथा धृता कुवलयानां-नीलोत्पलानां माला-पंक्तिर्येन तत्, तथा जाता-उत्पन्ना भङ्गाः-तरङ्गाः ऊर्मयश्च-कल्लोला यत्र तत् । एतच्चतुष्टयं तडागादरहेतुः । किम्भूतं कलत्रम् ? प्रसृतः के-मूनि मलगन्धो यस्य, तत्स्नानाभावात् । तथा निर्गतो रसो वक्त्रामृतकलाशृङ्गारादिर्वा यस्मात्तत्, तथा [सं]सक्त:-अन्तर्लग्नः कण्ठो यस्य तत् । तथा धृता कुत्सितवलयानां सुवर्णाद्यभानात् काचादिवलयानां माला-पंक्तिर्येन तत् । तथा जातभङ्गा-भग्ना ऊर्मिका-अङ्गुलीयकं यस्य तत् ॥ 8 ॥ किञ्चान्यत्-पुनरपरं किम् ? असमेति । हे देव ! वयं इह वनान्ते-वनप्रान्ते एवंविधं त्वदरियुवतिलोकंत्वदहितस्त्रीलोकं ग्रीष्ममासे एवंविधं सरश्च दृष्टवन्तः-अवलोकितवन्तः । किम्भूतं त्वदहितस्त्रीलोकम् ? हरितते:-सिंहपद्धतेः सकाशात् ईर:-क्षेपस्त्रासो हरिततीरः, असम:विषमो हरिततीरो यस्य स तम् । अथवा मा-लक्ष्मीस्तया सह वर्तत इति समं न समं असमं-असश्रीकं, तथा हरितती:-वानस्पंक्ती ईरयति-क्षिपयतीति हरिततीरः, पश्चात् कर्मधारयस्तम् । तथा विस्रजं-विगतमालं, तथा बाला एव शेषाः-अवशिष्टा यस्य स तं, हतभादित्वात् । तथा स्फुटं कु-कुत्सा यस्य स तं स्फुटकुं, तथा उद्गतोऽपरागस्यरागाभावस्य उल्लासो यस्य तथाविधश्चासौ सम्पद्वियुक्तश्च । अथवा स्फुटा कुत्सिता उदरभरणादिमात्रजां उद्यस्य स स्फुटकुमुद्, तथा अपगतो रागोल्लासो यस्य स्फुटकुमुच्चासौ 1. एवंविधं अनू. / For Personal & Private Use Only Page #470 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 325 अपरागोल्लासश्च स्फुटकुमुदपरागोल्लासः स चासौ सम्पद्वियुक्तश्च । तथा बहुः-बहुल: शोक:-शुक् यस्य स तं । कीदृशं ग्रीष्मे शरः ? समं हरितं तीरं यस्य तत् समहरिततीरं, न समहरिततीरं असमहरिततीरं-विषमं शुष्कं च तीरं यस्येत्यर्थः । तथा विस्रः-आमगन्धिको जम्बाल:-कर्दम एव शेषो यत्र तत् । तथा विकसितकुमुदरेणूल्लाससमृद्धिरहितं । तथा नास्ति कं-जलं अत्रेति अकं, बहुश इति क्रियाविशेषणम् ॥ 9 ॥ राजापि 'श्लेषोक्तिनिधे, तथा गृहीत्वास्मन्मनो गतवानसि, यथा सुखसंपत्तिशून्याः1 संतापारभ्भिणो रणरणकाङ्कुरप्ररोहकाः कथमप्यस्माकमेतेऽतिक्रान्ता दिवसाः । तत्कथय । का नाम साभिनन्दनीया3 दिक्, यस्यां विहारमकरो:4 / te5 सफलचक्षुषो जनाः, यैश्चिरमालोकितोऽसि । ते 6लब्धसुभाषितामृतरसास्वादाः यैः संभाषितोऽसि । ते प्राप्तप्राणितफलाः, यैः सह गोष्ठीमनुष्ठितवानसि । स्पृहणीयसंगम, गते त्वयि तर्कशास्त्रमिव प्रस्तुतपरमोहम्, व्याकरणमिव भूतनिष्ठमिदमस्माकमासीन्मनः । तदेह्येहि इत्यभिधाय स्वयं करकमलतलेनोत्क्षिप्य सस्नेहं परा-मृशत्1देग् । राजाप्युवाच-हे श्लेपोक्तिनिधे ! तथा अस्मन्मनो गृहीत्वा गतवानसि । यथाऽस्माकं कथमपि महता कष्टेन एते सुखसम्पत्त्या-सुखसमृद्ध्या शून्याः-रहिताः तथा सन्तापं-दुःखं आरभन्ते-जनयन्तीत्येवंशीलाः सन्तापारम्भिणः, तथा रणरणकमेव-दमयन्ती प्रत्यौत्सुक्यमेव अङ्करास्तेषां प्ररोहका:-जनकाः दिवसा अतिक्रान्ताः । तत्-तस्मात् कथय । का नाम साभिनन्दनीया-स्तवनीया दिक् यस्यां दिशि त्वं विहारमकरोः । हे हंस ! ते सफलचक्षुष:-कृतार्थनेत्रा जनाः । यैस्त्वं चिरं आलोकितोसिवीक्षितोसि । तथा ते लब्धः सुभाषितान्येव अमृतरसस्तस्य आस्वादो यैस्ते लब्धसुभाषितामृतरसास्वादाः जनाः यैः सम्भाषितोसि-वादितोसि । तथा ते प्राप्तं प्राणितस्य-जीवितस्य फलं यैस्ते प्राप्तप्राणितफलाः, यैः सह गोष्ठी-संलापं अनुष्ठितवान्-कृतवानसि । "गोष्ठीसंलापे परिषद्यपि" इत्यनेकार्थः [2/107] / -1. दमयन्ती अनू. / For Personal & Private Use Only Page #471 -------------------------------------------------------------------------- ________________ 326 दमयन्ती-कथा-चम्पू: स्पृहणीयः-अभिलषणीयः सङ्गम:-सम्बन्धो यस्य स तस्य सम्बोधनं क्रियते हे स्पृहणीयसङ्गम !-हे हंस ! त्वयि गते सति इदं अस्माकं मनः प्रस्तुतः-प्रकृतः परःउत्कृष्टो मोहः-मूर्छा यस्मिंस्तत्तथाविधं प्राप्तचैतन्यराहित्यं आसीत् , मूर्छितं जातमित्यर्थः । किमिव ! तर्कशास्त्रमिव । किम्भूतं तर्कशास्त्रम् ? प्रस्तुतः परम ऊहः-वितर्को यत्र तत्तथाविधं । तथा त्वयि गते सति अस्मन्मनः भूतनिष्ठं भूता-सञ्जाता निष्ठा-क्लेशो यत्र तत्तथाविधं आसीत् । किमिव ? व्याकरणमिव । किम्भूतं तत् ? भूते-अतीते काले निष्ठा-संज्ञः प्रत्ययो यत्र तत् । "निष्ठोत्कर्षव्यवस्थयोः, क्लेशे निःपतौ नाशेंते निर्वाहे यातने व्रते" इत्यनेकार्थः [2/108] / तत्-तस्माद्वेतोः हे हंस ! एहि एहि-आगच्छ आगच्छ इत्यभिधाय-उक्त्वा स्वयं करकमलतलेन उत्क्षिप्य-उच्चैर्गृहीत्वा सस्नेह-सप्रेमं परामृशत्-पस्पर्श । / सोऽपि 'एष महान्प्रसादो यदेवमनुकम्पतेऽस्मान्देवः' इत्यभिधाय गमनादारभ्य दमयन्तीदर्शनालापव्यतिकरमशेष हारलतार्पणपर्यन्तमाचचक्षे । आख्याय च चरणेनैकेन ग्रीवाग्रादाकृष्य तां तथास्थितामेव मुक्तावलीमिदमवादीत् । ___ सोऽपि-हंस, इत्यभिधाय गमनादारम्य-यद्दिने इतो गमनं विहितं तद्गमनदिनादारभ्य दमयन्त्या दर्शनं च-अवलोकनं आलापश्च-सम्भाषणं तयोर्व्यतिकर:-वृत्तान्तस्तं अशेषंसमस्तं हारलताया यत् अर्पणं-दानं तत्पर्यन्तं-तदवसानं आचचक्षे-आख्यातवान् । इतीति किम् ? हे राजन् ! एष महान्प्रसाद:-अनुग्रह: यत् एवं करस्पर्शनादिना देवः-भवान् अस्मान् अनुकम्पते-दयां कुरुते । आख्याय च-उक्त्वा च एकेन चरणेन च तां मुक्तावली-हारलतां, तथा स्थितामेवद्विगुणीकृतामेव ग्रीवाग्राद् आकृष्य-गृहीत्वा इदमवादीत् । उन्मादिनी मदनकार्मुकमण्डलज्या, सौभाग्यभाग्यपरवैभववैजयन्ती । मुक्तावली कुलधनं नरनाथ सैषा, कण्ठग्रहं तव करोतु भुजेव तस्याः ॥ 10 ॥ उन्मादिनीति वृत्तम् । हे नरनाथ ! सा' - एषा मुक्तावली तव कण्ठग्रह-कण्ठस्वीकार 1. सा नास्ति अनू. / For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 327 करोतु, कण्ठकन्दले निधीयतामित्यर्थः । केव ? तस्या: - दमयन्त्या भुजलतेव यथा तस्या भुजलता तव कण्ठालिङ्गनं करिष्यति तथेयमपि करोतु । उभयी अपि कीदृशी ? उन्मदयति-हर्षयतीत्येवंशीला उन्मादिनी, तथा मदनकार्मुकमण्डलस्य-कुण्डलीकृतस्मरधनुषो ज्येव-प्रत्यञ्चेव, उभयीभ्यामपि जगज्जयात् । तथा सौभाग्यस्य सुभगत्वस्य भाग्यस्य च - भागधेयस्य परं-उत्कृष्टं यद्वैभवं - प्रभुत्वं तेन वैजयन्तीव - पताकेव या सा, अत: परं सौभाग्यं भाग्यं च कस्या अपि नास्तीत्यर्थः । तथा कुलस्य - तदन्वयस्य धनं स्वं कुलधनं तत्कुलसर्वस्वमित्यर्थः । इदं मुक्तावलीमेवापेक्ष्य विशेषणम् ॥ 10 ॥ अपि चप्रेमप्रपञ्चनवनाटकसूत्रधारी, मूर्त्ता मनोभवनृपस्य नियन्त्रणाज्ञा । तस्या: स्वयंवरपरिग्रहदूतिरेषा हारावली हृदि पदं भवतः करोतु ॥ 11 ॥ , अपि च-पुन: प्रेमेति वृत्तम् । हे नृप ! एषा हारावली भवतो हृदि - हृदये पदं - अवस्थानं करोतु, त्वध्रदयमलङ्करोतु । किम्भूता हारलता ? प्रेमप्रपञ्च एव - प्रीतिविस्तार एव नवं नाटकंनृत्यं तस्य सूत्रधारीव-रङ्गाचार्येव यथा सूत्रधारी नृत्यं प्रवर्तयति तथेयं प्रेमप्रपञ्चं प्रवर्तयतीति । तथा मनोभवनृपस्य - कामभूपस्य मूर्त्ता - सशरीरा नियन्त्रणाज्ञा- - युवजनमनोबन्धनरूप आदेशः । तथा तस्याः - दमयन्त्याः स्वयम्वरे यः परिग्रहः-स्वीकारस्तत्र दूतिकेव या सा । यथा दूती प्रियस्य प्रियाया: स्वीकारं कारयति, तथेयमपि दमयन्तीस्वीकारं कारयिष्यतीति ॥ 11 ॥ राजा तु तामादाय निरूप्य च चिरं चिन्तयांचकार । राजा तु तां-हारलतामादाय निरूप्य च - अवलोक्य च चिरं चिन्तयाञ्चकारविचारयामास । आनन्दिसुन्दरगुणामलकोपमान मुक्ताफलप्रचयमद्भुतमुद्वहन्ती । एषा च सा च नयनोत्सवकारिकान्तिश्चेतोहरा हृदि पदं न करोति कस्य ॥ 12 ॥ आनन्दीति वृत्तम् । एषा चेयं - हारलता सा च दमयन्ती कस्य हृदि - वक्षसि चेतसि च पदं - अवस्थानं न करोति, अपितु सर्वस्यापि करोत्येवेत्यर्थः । किम्भूता हारलता ? For Personal & Private Use Only Page #473 -------------------------------------------------------------------------- ________________ 328 दमयन्ती-कथा-चम्पू: आनन्दी-आनन्दजनकः सुन्दरो गुणः-तन्तुर्यस्यां सा आनन्दिसुन्दरगुणाः, तथा अद्भुतंआश्चर्यकारिणं आमलकोपमानानां मुक्ताफलानां-मौक्तिकानां प्रचयं-समवायं उद्वहन्तीधारयन्ती, तथा नयनयोरुत्सवकारिणी-हर्षविधात्री कान्तिः-छविर्यस्याः सा, तथा चेतोहरामनोहरा । किम्भूता सा दमयन्ती ? आनन्दितः सुन्दरा गुणाः-शौर्यौदार्योदयो यस्याः सा तथाविधा, तथा मलात्-पापात् मालिन्याद्वा कोपात्-क्रोधान्मानात्-गर्वात् सादृश्याद् वा मुक्ता-भ्रष्टा, तथा अद्भुतं-चित्रं फलानां प्रचयं उद्वहन्ती परिणेतुरिति शेषः, तथा नेत्रयोरुत्सवकारिणी-हर्षविधायिनी कान्ति:-देहदीप्तिर्यस्याः सा, तथा चेतसि हरो यस्याः सा चेतोहरा ॥ 12 ॥ इति चिन्तयन्द्विगुणामेकगुणीकृत्य पुनः सस्पृहमैक्षत । हंसस्तु विहस्य परिहासमकरोत् । इति-अमुना प्रकारेण चिन्तयन् सन् स नृपः द्विगुणां तां मुक्तालतां एकगुणीकृत्यएकसरीकृत्य पुनः सस्पृहं-साभिलाषं ऐक्षत-व्यलोकयत् । हंसस्तु विहस्य परिहासं-नर्मलीलामकरोत् । तया दत्ता मयानीता स्वयमाह्लादिनी तव । इत्यनेकगुणाप्येषा कथमेकगुणीकृता ॥ 13 ॥ तयेति । वृत्तम् । हे राजन् ! तया-दमयन्त्या दत्ता, मया-हंसेन आनीता, तव स्वयमाणादिनी-प्रीतिजनयित्री इत्येवं अनेके चारुतादयो गुणा यस्याः सा अनेकगुणाः, एवंविधाप्येषा-हारलता कथं एकगुणीकृता-एकचारुत्वादिगुणसंयुता कृता, पक्षे एकसरीकृता ॥ 13 ॥ राजापि परिहासेनान्तःसूत्रं दर्शयन् 'पक्षिपुंगव, किं न पश्यस्यैकगुणैवेयम् । राजापि परिहासेन-लीलापूर्वकहासेन अन्तःसूत्रं-मध्यगतं गुणं दर्शयन् हे पक्षिपुङ्गव !-पक्षिश्रेष्ठ ! किं न पश्यसि एकगुणैवेयम् । अथवाअथवा-इति पक्षान्तरे, For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 329 कः करोति गुणवान्गुणसंख्यां, श्लाघ्यजन्ममहसः स्फुटमस्याः । कुम्भिकुम्भपरिणाहिनि तस्याः, स्वैरमास्यत यया कुचयुग्मे' ॥ 14 ॥ कः करोतीति । वृत्तम् । को गुणवान् अस्याः-हारलतायाः स्फुट-प्रकटं गुणसंख्यांगुणगणनां करोति । किम्भूताया अस्याः ? श्लाघ्यं-प्रशस्यं जन्म-उत्पत्तिस्थानं महश्च-तेजो यस्याः सा । यया हारलतया तस्याः-दमयन्त्याः कुचयुग्मे-पयोधरद्वन्द्वे स्वैरं-स्वेच्छया आस्यत-आस्थीयत । किम्भूते कुचयुग्मे ? कुम्भिकुम्भवत् परिणाह:-विशालता विद्यते यस्य तत्तस्मिन् कुम्भिकुम्भपरिणाहिनि ॥ 13 / / इत्यभिधाय नीत्वा च निजकण्ठकन्दलम्, 'इहास्ते सा तव पूर्वप्रणयिनी' इत्यन्त:स्थितां दमयन्ती दर्शयितुमिव हृन्मध्यवर्तिनी तामकरोत् । कृत्वा च किंचिदनुच्चस्मितं मधुरमधुरया' वाचा 'विहंगमपुंगव, पुनः कथ्यतां कीदृशी ? कीग्रूपा ? किं वयः ? कीदृशी लावण्यसंपत् ? को विनोदः ? कीदृशं वैदग्ध्यम् ? किं प्रियम् ? का गोष्ठी ? इति श्रुतमप्यपूर्वामिव तद्वार्तामादरेण पृच्छ नागच्छंश्च चटुल करकृतशरसंधानस्यान वरतविरचिताद्भुतभ्रमणकर्मकार्मुकवलयस्य लक्ष्यतां मकरकेतोरविदिताप kramAnatibahUnkAlavAna'degvatasthe / स्थिते च विभूय मध्यम11नभोभागं भगवति भासुरभासि12 भास्वति श्रवणपुटपथमवतरति च प्रहरवसानप्रहरमांकारिभेरीरवे, 13वयस्य, विश्राम्यमिदानीममन्दमन्दारतरुपरिकरितरोधसि मन्दिरोद्यानारविन्ददीर्घिकायामेव14 प्रार्थ्यसे च न गन्तव्यमविसर्जितेन त्वया पूर्ववत्, इति नियम्य तं राजहंसं स्वयमप्याह्निकायो'5दतिष्ठत् । इति-अमुना प्रकारेण अभिधाय निजकण्ठकन्दलं नीत्वा च हे हारलते ! सा तव पूर्वप्रणयिनी-पूर्वं प्रणयः-स्नेहो विद्यते यस्यां सेति पूर्वप्रणयिनी-पूर्वसहचारिणी दमयन्ती इह-हृदये आस्ते । इति-अमुना प्रकारेण अन्तःस्थितां-चित्तस्थितां दमयन्ती दर्शयितुमिव तां-हारलतां हृन्मध्ये वर्तितुं शीलं यस्याः सा तां अकरोत्-हृदये न्यधात् । च-पुन: किञ्चित्-अल्पं अनुच्चस्मितं-अप्रकटं हास्यं कृत्वा मधुरमधुरयाअतिशयेन मृष्टया वाचा उवाच । हे विहङ्गमपुङ्गव !-पक्षिराज ! पुनः कथ्यताम्-कीदृशी For Personal & Private Use Only Page #475 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 330 सा? कीदृग् रूपा ? कीदृग् आकृति: ? किं वयः ? कीदृशी लावण्यसम्पत् ? नयनलेह्यं सौन्दर्यं - लावण्यं तस्य सम्पत्- समृद्धिः, को विनोदः ? - सुभाषितादिरसास्वादलक्षणं कौतुकम्, तस्याः कीदृशं वैदग्ध्यं चातुर्यं ? किं प्रियं - इष्टं ? का गोष्ठी - पर्षत् संलापो वा ? इत्येवं श्रुतामपि अपूर्वामिव - अश्रुतपूर्वामिव तद्वार्तां आदरेण - गौरवेण पृच्छन् । तथा चटुलकराभ्यां-लघुहस्ताभ्यां कृतं शरस्य सन्धानं - संयोजनं येन स तस्य, तथा अनवरतंअजस्रं विरचितमद्भुतं - आश्चर्यकारि भ्रमणकर्म यत्र ईदृशं कार्मुकवलयं - मण्डलीकृत्य धनुर्यस्य स तथाविधस्य, मकरकेतोः - कामस्य लक्ष्यतां वेध्यतां आगच्छंश्च-कामकृतां पीडां सहमानश्च स राजा हंसवार्तया न विदित:- ज्ञातोऽपक्रम:- अतिक्रमणं येषां ते तथाविधान् अतिबहून् काललवान्-कालविशेषान् अवतस्थे तस्थिवान् । अथ भास्वरभासि-दीप्ततेजसि भगवति भास्वति सूर्ये मध्यमं नभोभागं विभूष्यालङ्कृत्य स्थिते च सति, मध्याह्ने जाते सतीत्यर्थः । तथा प्रहरस्य द्वितीययामस्य अवसाने-अन्ते यः प्रहार : - ताडनं तेन भाङ्कारिणी भेरी तस्या यो रवः-ध्वनिस्तस्मिन् श्रवणपुटपथं-श्रोत्रमार्गं अवतरति सति, भेरीशब्दे श्रूयमाणे सतीत्यर्थः । हे वयस्य ! - मित्र ! हंस ! मन्दिरोद्यानारविन्ददीर्घिकायां-गृहकाननकमलवाप्यां इदानीं विश्राम्यतां-श्रान्तिच्छेदः क्रियताम् । किम्भूतायाम् ? अमन्दा: - अनल्पा ये मन्दारतरवः - कल्पवृक्षास्तैः परिकरितंवेष्टितं रोध:-तटं यस्याः सा तस्यां । च पुनः एष त्वं प्रार्थ्यसे - याच्यसे अविसर्जितेन मया अमुक्तेन त्वया पूर्ववत् न गन्तव्यं । यथा पूर्वं अविसर्जित एवाऽऽगास्तथाऽद्य अविसर्जितेन न गन्तव्यम् । इति - अमुना प्रकारेण राजहंसं नियम्य - नियन्त्र्य स्वयमपि राजा आहितका - नित्यक्रियायै उदतिष्ठत्-उत्तस्थौ । एवं च शिथिलिंतसकलान्यव्यापृतेस्तस्य राज्ञः, परिहतनिजबन्धोर्यान्ति हंसेन सार्धम् । दिनमनु दमयन्तीवृत्तवार्ताविनोदैरविदितपरिवर्त्ता वासरा: शारदीनाः ॥ 15 ॥ एवञ्च - अमुना प्रकारेण शिथिलितेति । शिथिलिता - मुक्ताः सकलाः समस्ता अन्या हंसगोष्ट्या अपरा व्यापृतय:-राज्यव्यापारा; येन स तस्य राज्ञ: हंसेन सार्द्धं दिनं अनुदिनं लक्षीकृत्य एतेन रात्रिनिषेधः । पक्षिणो हि निशि नीडे निलीयन्ते । दमयन्त्या वृत्ता:- भूता ये वार्ता - For Personal & Private Use Only Page #476 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 331 विनोदास्तैः । यद्वा, दमयन्त्या या वृत्तवार्ताः-चारित्रवृत्तान्तानि ता एव विनोदा:-कौतुकानि तैः, अविदितः परिवर्त्तः- गमनं येषां ते तथाविधाः, शरदि भवं शारदं रूपं उष्णत्वातिशयादि तद्विद्यते यस्याऽसौ शारदी, शारदी इनः-सूर्यो येषु ते शारदीना वासराः यान्ति । एतेन तद्दिनानां तापहेतुत्वेपि हंसवार्त्तया सुखातिक्रमणमुक्तम् । किम्भूतस्य राज्ञः ? परिहता-हंसेनैव सह वार्ताकरणात् त्यक्ता निजा बन्धवः-स्वजना येन स तस्य । "वृत्तं वृतौ दृढे मृते । चरित्रे वर्तुले छन्दस्यतीताधीतयोवृते" [2/201] इत्यनेकार्थः ॥ 15 ॥ __एकदा तु प्रस्फुरत्प्रभातारम्भप्रभया प्रभिद्यमाने नवनीलाञ्जनिकाकुसुम कान्तिनि तमसि, विलीनलाक्षाम्भोभिरिव सिच्यमानायां शनै:3 शचीदयितदिशि मन्द मुन्मिषत्कमलमुकुलोच्छ लच्चटुलालिचक्रवालकलकलेनोनिद्रितेन तन्द्रामुद्रितोन्मिषश्चक्षुषा चलच्चञ्चुकोटिकण्डूयनविरामधुतपक्षरोमराजिना राजहंसकदम्बकेनानुगम्यमानो विहंगमोविहाय सरस्तीरम्, उपसृत्य किंनरमधुर गीतध्वनिविनिद्रितमावश्यकशौचाऽदेग्वसाने राजानम्, ida11मवादीत् । एकदा तु-एकस्मिन् दिने एवम्भूतेन राजहंसकदम्बकेन अनुगम्यमान:-अनुत्रियमाणः सविहङ्गमः-पक्षी राजहंसः सरः-तीरं विहाय-त्यक्त्वा, उपसृत्य-राज्ञः समीपे समागत्य किन्नराणां मधुरः-मनोज्ञो यो गीतध्वनिः-रागवच्छब्दोच्चारस्तेन विनिद्रितं-प्रबुद्धं आवश्यक:-शौचावसाने-अवश्यकरणीयशुचिकर्मप्रान्ते राजानं इदं वक्ष्यमाणं अवादीत् । क्व सति ? तमसि-अन्धकारे प्रस्फुरन्ती-दीप्यमाना प्रभातारम्भे-प्रत्यूषोदये या प्रभा-दीप्तिस्तया प्रभिद्यमाने-विध्वस्यमाने सनि । किम्भूते तमसि ? नवं-नूतनं यन्नीलाञ्जनिका-कुसुमंतापिच्छतरुपुष्पं तद्वन्नीला कान्तिर्यस्य तत्तथा तस्मिन् । पुनः क्व सत्याम् ? उत्प्रेक्ष्यते, शचीदयितः-इन्द्रस्तस्य दिशि-प्राच्यां शनैः-मन्दं मन्दं विलीनलाक्षाभ्मोभिःगलितजतुपानीयैः सिच्यमानायामिव-प्लाव्यमानायामिव । किल प्रकृत्यैव प्रभाते प्राची लोहिता भवति परं कविरुत्प्रेक्षां कुरुते, मन्ये लाक्षारसेन सिच्यत इति । किम्भूतेन राजहंसकदम्बकेन ? मन्दं-शनैरुन्मिषन्ति-विकसन्ति यानि कमलमुकुलानि-पद्मकुड्मलानि तेभ्य उच्छलत्-निःसरच्चटुलं-चञ्चलं यदलिचक्र वालं-भ्रमरवृन्दं तस्य कलकलेनझङ्कारारवेण कृत्वा उन्निद्रितेन-त्यक्तनिद्रेण, तथा तन्द्रया-आलस्येन मुद्रिते-संकोचिते उन्मिषती-विकसती चक्षुषी येन तत्तथाविधेन, तथा चलन्ती या चञ्चुकोटि:-चञ्च्वग्रं तया यत् कण्डूयनं-खर्जूकरणं तस्य विरामे-निवृत्तौ सति विधूता-कम्पिता पक्षयो रोमराजिःतनूरुहपंक्तिर्येन tattena । For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ 332 दमयन्ती-कथा-चम्पूः अथ हंसो यदुवाच तदाह 'देव, विज्ञापयामो' देवस्य दर्शनम्, अनालेप्यं चन्दनम्, अस्पर्श कर्पूरपांशुपटलोद्भूलनम्, अपातव्यममृतम्, अनास्वाद्यं रसायनम्, अलेह्यं मधु, कुतः किलैतदनुभवतामस्माकमपि वर्षसहस्रेणापि परितोष:3 / किं तु तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहो दुस्त्यजाश्च जलजन्मनोऽपि जन्मभूमयो5 भवन्ति । अवगमिष्यति च विश्रब्धमेतत्सर्वमपि देवो यादृशा । येन ये च जन्मान्तराराधनोपरोधेन प्रेषिता वयम् । अनवसरः खल्वयमस्य कथाप्रक्रमस्य । तदादिशतु देवोऽस्मानगमनाय । न च प्रस्तुतानुचरालापेषु वयं विस्मरणीयाः । किमन्यज्जन्म च जीवितं च तदेव श्लाघ्यं मन्यामहे, यत्र प्रसङ्गेन'0 भवादृशा11 सर्वतः12 अनुस्मृति कुर्व्न्ति। तदेष प्रस्थानप्रार्थनाप्रणामः' इत्युक्तवन्तमिममवनिपालः कथं13 कथमपि विसर्जयामास14 / / हे देव ! वयं विज्ञापयामः-निवेदयामः । किम् ? देवस्य भवतो दर्शनं अनालेप्यं चन्दनं-गोशीर्षद्रवः, अन्यत् चन्दनमालेप्यं आलेपनाह भवति इदं च न तथा । तथा अस्पर्श-स्पर्श विनैव कर्पूरपांशुपटलस्य-घनसारधूलिवृन्दस्य उधूलनं-चूर्णं, अन्यत् तदुचूलनं सस्पर्शं भवति इदं च तदभावेऽपि । तथा अपातव्यं-अपेयममृतं-पीयूषं, अन्यदमृतं पातव्यं भवति इदं च न तथा । तथा अनास्वाद्यं-अननुभवनीयं रसायनंजरामरणापहमौषधं, अन्यद्रसायनमास्वाद्यं भवति इदं च न तथा । सर्वत्राप्यानन्दकारित्वादिति हेतुः । किलेति सम्भाव्यते, एतदर्शनमनुभवतां वीक्षमाणानां आस्तां मनुष्याणामस्माकमपि पक्षिजातीनामपि कुतो वर्षसहस्रेणापि परितोष:-सन्तोषः । किन्तु हे राजन् ! प्राणिनां-जन्तूनां परेण परिग्रहः-स्वीकारः परवशवर्तित्वं स्वातन्त्र्यं-स्वेच्छया प्रवर्तनं तिरयति-तिरस्करोति, परवशः किल स्वेच्छया प्रवतितुं न शक्तोति । एतावता ज्ञापितं त्वया अविजितेन न गन्तव्यमिति नियन्त्रणा दुःसहेति । तथा जलजन्मनोऽपि-जलोद्भवस्यापि जन्मभूमयो दुस्त्यजाश्च भवन्ति । एतत्सर्वमपि विस्त्रब्धं-विश्वस्तं यथा भवति तथा देव:-नृपः अवगमिष्यति-ज्ञास्यति । एतदिति किम् ? यादृशा ये च वयं येन केनचित् जन्मान्तरे यदाराधनं-सेवनं तस्योपरोधेन, अनुग्रहेन जन्मान्तरप्रीत्या प्रेषिता-भुक्ता । खलु-निश्चितं अस्य कथाप्रक्रमस्य-कथापरिपाट्याः अनवसरः-असमयः । तत्-इत्युपसंहारे, तस्माद्देवः-नृपः अस्मान् गमनाय आदिशतु-आज्ञापयतु । हे राजन् ! वयं-हंसाः प्रस्तुताः-प्रकृता ye For Personal & Private Use Only Page #478 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः अनुचराणां - सेवकानामालापाः - कथनानि अस्माकमयं सेवक:- अयं च सेवक इत्येवंरूपाणि तेषु न च विस्मारणीयाः - न विस्मार्याः । यथाऽन्ये सेवकास्तथाऽस्माकं ते हंसा अप्यनुचरा इति स्मृतिविषयी कार्याः । किमन्यत् - अपरं किम् ? अस्माकं तदेव जन्म जीवितं च वयं श्लाध्यं मन्यामहे-प्रशस्यं जानीमहे यत्र - जन्मनि जीविते च वर्तमानानस्मान् प्रसङ्गेनानुचरगणनाप्रस्तावेन भवादृशा:- महानुभावाः सर्वत इति - सर्वेषां मध्ये अनुस्मति अनुस्मरणं कुर्वन्ति । सर्वत इति "सार्वविभक्तिकस्तस्" [ ] / तत् इत्युपसंहारे, हे राजन् ! एष प्रस्थानप्रार्थनाया:-गमनयाञ्चायाः प्रणामः इति - अमुना प्रकारेण उक्तवन्तमिमं - हंसं अवनिपाल:-नलः कथं - कथमपि महता कष्टेन विसर्जयामास मुमोच । गते च तस्मिन्नविस्मरणीयोपकारे' कादम्बकदम्बकेश्वरे, श्रवणप्रणालिकया प्रविश्य मानसं सरस्तरलयन्त्यां विदर्भराजहंससुतायां 3 आकर्णपूरीकृतकार्मुकगुणे प्रहरति प्रत्यङ्गमनङ्गधानुष्के समीपवनविकासिकुन्दमकरन्दास्वादमदमेदुरगिरां गच्छति श्रवणपथमतिमधुरे मधुलिहां झंकारे रणरणकारम्भिणि तत्रावसरे । गते चेति । अविस्मरणीयः - अविस्मार्यः प्रियासन्देश कथनादिरूप उपकारो यस्य स तस्मिन् अविस्मरणीयोपकारे तस्मिन् कादम्बकदम्बकेश्वरे - हंसवृन्दनेतरि गते च सति श्रवणंआकर्णनमेव प्रणाली-जलमार्गस्तया कृत्वा मानसं - चेत एव सर: - तडागं, अथ च मानसाख्यं . देवतडागं कर्म्मतापन्नं प्रविश्य सत्यां, विदर्भराज एव हंसस्तस्य पुत्र्यां- दमयन्त्यां पक्षे हंस्यां तरलयन्त्यां-कम्पयन्त्यां सत्यां, "हंसो विहङ्गभेदे स्यान्निर्लोभनृपतावपि । " [विश्व. सान्त. 8-9] तथा आकर्णपूरीकृत - आकर्षणेन कर्णान्तं प्रापितः कार्मुकगुण:-धनुः प्रत्यञ्चा येन स तस्मिन् अनङ्गधानुष्के - कामधनुर्धरे प्रत्यङ्ग - प्रतिप्रतीकं प्रहरति- प्रहारान् ददति सति, तथा अतिमधुरे मधुलिहां - अलीनां झङ्कारेण श्रवणपथं - कर्णौ गच्छति सति । किम्भूतानां मधुलिहाम् ? समीपवने विकासिन:- विकसनशीलो ये कुन्दा:- पुष्पविशेषास्तेषां यो मकरन्दास्वादः-मधुपानं तेन यो मदः - मत्तता तेन मेदुरा - मांसला पुष्टा गीर्येषां ते तथा तेषां । सान्द्रः स्निग्धस्तु मेदुर: [ अभि. 3 / 140 ] मदोरेतस्य हंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैब्ये च । इत्यनेकार्थः [2 / 234-35 ] / तथा रणरणकारम्भिणिअउत्सुक्यकारीणि तत्र अवसरे सति । आविर्भूतविषादकन्दमसमव्यामोहमीलन्मन-, श्चिन्तोत्तम्भितनिर्निमेषनयनं निःश्वासदग्धाधरम् । 1. सत्यां नास्ति अनू. 1 333 For Personal & Private Use Only Page #479 -------------------------------------------------------------------------- ________________ 334 दमयन्ती-कथा-चम्पू: जातं स्थानकमुत्सुकस्य' नृपतेस्तत्तस्य यस्मिन्नभू-, त्प्रेयान्पञ्चमराग एव रिपवः शेषास्तु सर्वे रसाः ॥ 16 ॥ आविरिति वृत्तम् । उत्सुकस्य-दमयन्तीमिलनाय उत्कण्ठितस्य तस्य नृपतेः-नलस्य तत्स्थानकं-अवस्थानान्तरं जातं यस्मिन् स्थानके पञ्चमराग एव-पञ्चमाख्यरागविशेष एव प्रेयान्-अतिशयेनेष्टोऽभूत्, शेषास्तु सर्वे रसाः-विषयानुरागा रिपव:-अनिष्टा जाताः । किम्भूतं स्थानकम् ? आविर्भूतः-प्रकटीभूतो विषादः-मनःपीडा एव कन्दो यस्मिस्तत् । तथा असम:-अतुल्यो यो व्यामोह:-मूर्छा तेन मीलत्-संकुचत् उपरतविषयानुरागं मनो यत्र तत् । तथा चिन्तया-तदध्यवसायेन उत्तम्भिते-उच्चैःकृते निर्निमेषे-अक्षिसङ्कोचरहिते नयने-नेत्रे यत्र तत्तथाविधं । तथा निःश्वासेन-विरहोष्ममुखवायुना दग्धौ अधरौ-ओष्ठौ यत्र तत् । उत्तम्भितेति, स्तम्भुः सौत्रो धातुः स्वार्थिको णिच् क्तः ॥ 16 ॥ ततश्च वृश्चिकदंशदुःसहव्यथामवस्थामनुभवन्निवरे, कण्टकैश्चरणमर्मणि विध्यमान iva3, मुहुर्मुहुर्मुर्मुरपुञ्जराजीवाङ्गानि धारयन्नुष्ण5ग्रीष्मानिलोल्लोलैरिवालिङ्ग्यमानो, मनागपि न क्वापि शयितो विप्रबुद्धो वा शर्म लेभे । - ततश्चेति । ततो दमयन्तीविरहात् स राजा मनागपि-स्तोकमपि न क्वापि शयितःसुप्तो विप्रबुद्धो वा- गतनिद्रः सन् शर्म-सुखं लेभे-प्राप । नलः किं कुर्वन्निव ? उत्प्रेक्ष्यते, वृश्चिकदंशेन-अलिभक्षणेन दुःसहा-सोढुमशक्या व्यथा-पीडा यत्र ईदृशीमवस्यां-दशामनुभवन्निव, मन्ये वृश्चिकेन दष्ट इति । तथा कण्टकैश्चरणमर्मणि-पादमर्मप्रदेशे विध्यमान इवभिद्यमान इव कामव्यथयातिपीडितत्वात् । तथा मुहुर्मुहुः-वारम्वारं तापातिरेकेण क्षिप्तमात्रशुष्कत्वात् मुर्मुरः- पुञ्जो येषां तानि' मुर्मुरपुञ्जानि तथाभूतानि राजीवानि येषु अङ्गेषु तानि च तान्यङ्गानि धारयन् । मुर्मुरस्तुषवह्निः । यद्विश्वप्रकाश:-"मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रथवाजिनि" [रान्त. 140] तथा उष्णां-तप्ता ये ग्रीष्मानिलाःनिदाघवायवस्तेषां ये उल्लोला:-कल्लोलास्तैरालिंग्यमान इव-आश्लिष्यमाण इव । तथाहितथाहीति । विरहिणोः दुःखमेव दर्शयति श्च्योतच्चन्द्रमणिप्रणाल शिशिराः सौगन्ध्यरुद्धाम्बरैनिर्गच्छन्नवधूपधूमपटलैः संभिन्नवातायनाः । 1. पुंजानि अनू. येषां तानि नास्ति । For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 335 सौधोत्सङ्गभुवो विकीर्णकुसुमाः पूर्णेन्दुरम्यश्रिया,1 रम्यायां निशि नो हरन्ति हृदयं हृद्यं किमुद्वेगिनाम् ॥ 17 ॥ श्च्योतदिति वृत्तम् । सौधोत्सङ्गभुवः-नृपमन्दिरमध्यभूमयः पूर्णेन्दुरम्यश्रियापरिपूर्णचन्द्रचारुशोभया रम्यायामपि-रमणीयायामपि निशि-रात्रौ हृदयं-चेतो न हरन्ति-न . वशीकुर्वन्ति, किन्तु उद्वेगाय भवन्तीत्यर्थः, राज्ञ इति शेषः । युक्तं चेतत् उद्वेगिनांदुःखितानां किं हृद्यं-किं मनोहरं ? न किमपीति भावः । किम्भूताः सौधोत्सङ्गभुवः ? श्च्योतन्तः-जलं क्षरन्तो ये चन्द्रमणिप्रणाला:-चन्द्रकान्तजलमार्गास्तैः शिशिराः-शीताः, तथा सौगन्ध्येन-सौरभ्येण रुद्वं-व्याप्तं अम्बरं यैस्तानि तथा तैः सुगन्धितनभोभिर्निर्गच्छन्तिगवाक्षमार्गेण निःसरन्ति यानि नवधूपधूमस्य पटलानि वृन्दाति तैः सम्भिन्नानि-मिश्रितानि वातायनाति-गवाक्षा यासां ताः सम्भिन्नवातायनाः, तथा विकीर्णानि-विक्षिप्तानि पुष्पाणि यासु ताः । प्रणालशब्दस्त्रिलिङ्गः ॥ 17 ॥ अपि च हृद्योद्यानसरस्तरङ्गशिखरप्रेडोलनायासिताः, संभोगश्रमखिन्नकिंनरवधूस्वेदोदबिन्दुच्छिदः । सायं सान्द्रविनिद्रकैरववनान्यान्दोलयन्तः शनै रङ्गेऽङ्गारसमाः पतन्ति पवनाः प्रालेयशीता अपि ॥ 18 ॥ अपि च-पुन: हृद्येति वृत्तम् । एवंविधाः शनैरङ्गे लगन्तः प्रालेयशीता-हिमसमा अपि पवनाःवायवः अङ्गारसमा इव पतन्ति, विरहसन्तापोत्पादकत्वात् । किम्भूताः पवनाः ? हृद्यानिरम्याणि यानि उद्यानसरांसि-वनतडागानि तेषां यानि तरङ्गशिखराणि-ऊर्म्यग्राणि तेषां यत् प्रेखोलनं-तरलनं तेन आयासिता:-खेदिताः, खिन्ना इत्यर्थः, एतेन जलकणवाहित्वमुक्तम् । अतएव पुनः किम्भूताः ? सम्भोगश्रमेण-सुरतखेदेन खिन्ना:-श्रान्ताः याः किन्नरवध्वस्तासां स्वेदोदबिन्दून्-धर्मजलपृषतान् छिन्दन्ति-शोषयन्ति ये ते तथाविधाः । तथा सायं-सन्ध्यायां सान्द्राणि-निविडानि विनिद्राणि-विकस्वराणि यानि कैरववनानिकुमुदखण्डानि तानि अन्दोलयन्तः-कम्पयन्तः, एतावता शीतो मन्दः सुरभिश्चेति गुणत्रययुतस्यापि वायोविरहिणां दुःखजनकत्वमेवोक्तम् ॥ 10 ॥ तदा प्रभृति चास्य प्रायः प्रीतिरभूद्दाक्षिणात्यजनेष्वेव, पुलकमकरोन्ना For Personal & Private Use Only Page #481 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पू: मापि विदर्भदेशस्य, श्रुतापि श्रवणयोः सुखमजीजनदक्षिणा दिक् । तदा प्रभृति च-यहिने हंसेन प्रतिगतं तद्दिनादारम्य अस्य-नलस्य प्रायः-बाहुल्येन दाक्षिणात्यजनेष्वेव-दक्षिणदिग्वासिपथिकेष्वेव प्रीतिरभूत्, तथा विदर्भदेशस्य नामापि पुलकं-रोमाञ्चं अकरोत्, तथा श्रवणयोः-कर्णयोः श्रुताऽपि दक्षिणदिक्सुखमजीजनतुत्पादयामास । किं बहुना लिप्तेवामृतपङ्केन घृष्टेवानन्दकन्दलैः । आसीदिग्दक्षिणा तस्य कर्णयोर्मनसो दृशोः ॥ 19 ॥ किम्बहुना-किम्बहूक्तेन लिप्तेति वृत्तम् । दक्षिणा दिक् तस्य-नलस्य कर्णयोर्मनसो दृशोरीदृशी आसीत् । किम्भूता ? उत्प्रेक्ष्यते, अमृतपङ्केन लिप्तेव-दिग्धेव, तथा आनन्दस्य ये कन्दला:-प्ररोहास्तैः घृष्टेव । स्पृष्टेवेति पाठान्तरं परमालादजनकत्वादित्यर्थः ॥ 19 ॥ दमयन्त्यपि हंसदर्शनदिवसादारभ्य भ्रमद्भङ्गकुलकलकलोन्नादितपर्यन्तेषु, प्रत्यग्रोल्लूनपुष्पपल्लवास्तरणेषु, 2विलसद्विनोदविहंगेषु विहरति नासन्नोद्यानलतामण्डपेषु, न च विकचकुवलयकह्लारकुशेशय सारवारिणि रणश्चटुलचञ्चरीकचक्रवाकचक्रे क्रीडति क्रीडासरसि, न स्पृशति पाणिनापि माणिक्यमालामण्डनानि, न च रचयति रुचिरालकवल्लरीभङ्गान्तरेषून्मिषत्कुसुमविन्यासान्, न च क्वचिदुच्चहंसतूलीतल्पेऽपि कोमलकपोलावष्टम्भभाजि निद्रासुखमनु भवति, केवलमधिपाण्डुगण्डपालिनिहित पाणिपल्लवा प्रेषयन्ती प्रतिक्षणमुत्तरस्यां दिशि दृशं तद्देशागतानगगन पक्षिणोऽपि सस्पृहं पश्यन्ती, तत्रत्यानध्वगानपि बन्धुबुद्ध्यालापयन्ती, तन्मण्डलागताय मरुतेऽप्यपनीतोत्तरांशुका स्वयं हृदयमर्पयन्ती दिनं दिनमनङ्गेनाभ्यभूयत । दमयन्त्यपि हंसदर्शनदिवसादारभ्य आसन्नोद्यानलतामण्डषेषु-निकटवर्त्तिवनस्य द्राक्षादिलतामण्डपेषु न विहरति-न विचरति । किम्भूतेषु लतामण्डपेषु ? भ्रमत्-सञ्चरद् For Personal & Private Use Only Page #482 -------------------------------------------------------------------------- ________________ पञ्चम उछ्वासः 337 यद्भृङ्गकुलं-भ्रमरसमूहस्तस्य कलकलेन झङ्कारारवेण उन्नादित:- मुखरितः पर्यन्तः-प्रान्तो येषां ते तेषु, तथा प्रत्यग्राणि - नवानि उल्लूनानि त्रोटितानि यानि पुष्पाणि पल्लवाश्च-किसलयानि तेषामास्तरणानि-स्रस्तरा येषु ते तेषु तथा विलसन्तः - क्रीडन्तो विनोदेन - कौतुकेन विहङ्गाःपक्षिणो येषु ते तेषु । तथा न च क्रीडासरसि क्रीडति - खेलति । किम्भूते क्रीडासरसि ? विकचानि-सविकासानि यानि कुवलयानि - नीलोत्पलानि कल्हाराणि च सौगन्धिकानि कुशेशयानि च - कमलानि तैः सारं प्रधानं वारि पानीयं यस्य तत्तस्मिन् । तथा रणत्-शब्दं कुर्वत् चटुलचञ्चरीकाणां चञ्चलालीनां चक्रवाकाणां च चक्रं - वृन्दं यत्र तत्तस्मिन् । तथा माणिक्यमालामण्डनानि माणिक्यानां - रत्नानां या मालास्ता एव मण्डनानि - अलङ्कारास्तानि पाणिनाऽपि न स्पृशति । तथा रुचिरा - सुन्दरा या अलकवल्लरी-वेणीदण्डस्तस्या भङ्गान्तरेषु-विच्छित्त्यन्तरालेषु उन्मिषन्ति - विकसन्ति यानि कुसुमानि तेषां विन्यासान्रचनानि न च रचयति-नं करोति । तथा कोमला - 1 मृदुर्यः कपोलयोरवष्टम्भ:-गण्डूकस्तं भजति-आश्रयति यत्तत्तथाविधे क्वचिदपि - कस्मिंश्चिदपि उच्चं - उन्नतं यत् हंसतूलीतल्पंहंसतूलीशय्या तस्मिन् न च निद्रासुखमनुभवति, न कदापि निद्रातीत्यर्थः । केवलं-परं एवंविधा सती सा दमयन्ती अनङ्गेन कामेन अभ्यभूयत - पराभूयत । किम्भूता ? विरहात् पाण्डुर्या गण्डपालि:-कपोलोत्सङ्गस्तामधिकृत्य अधिपाण्डुगण्डपालिकपोले निहितः-न्यस्तः पाणिपल्लवो यया सा दत्तकपोलहस्ता । एवंभूता सती प्रतिक्षणं - प्रतिसमयं उत्तरस्यां दिशि दृशं-नेत्रं प्रेषयन्ती-ददती । पालिर्यूकाश्रिपंक्तिषु । जातश्मश्रु स्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः । इत्यनेकार्थः [ 2/508-509] / तथा तद्देशागतान्-उत्तरनीवृदायातान् गगनपक्षिणोपि सस्पृहं - साभिलाषं यथा भवति तथा पश्यन्ती-अवलोकयन्ती, नलोक्तानि वाक्यानि श्रुत्वा आगता भविष्यन्तीत्यभिप्रायेण । तथा तत्रत्यान्-उदीच्यान् अध्वगानपि पथिकानपि बन्धुप्रीत्या - स्वजनस्नेहेन आलापयन्तीसम्भाषयन्ती, यथा बन्धुर्मधुरालापेन भाष्यते तथा तानपि । तथा तन्मण्डलागतायौदीच्यदेशागताय मरुतेऽपि - वायवेऽपि अपनीतं - दूरीकृतं उत्तरांशुकं - उपरिवस्त्रं यया सा । एवम्भूता सती स्वयं आत्मना हृदयं - वक्षो अर्पयन्ती - ददती, वक्षःस्थलं निर्वस्त्रीकृत्य उदीच्यं वायुमपि स्पृशतीत्यर्थः, तदङ्गं स्पृष्टा वायुरागतो भविष्यतीत्यभिप्रायेण । तथाहि तथाहीति । तदेव अनङ्गस्य अभिभवनं तस्या दर्शयति लास्यं पांसुकणायते नयनयोः शल्यं श्रुतेर्वल्लकी, नाराचाः कुचयोः सचन्दनरसाः कर्पूरवारिच्छटाः । 1. कोमलो अनू. / 2. गगन नास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #483 -------------------------------------------------------------------------- ________________ 338 दमयन्ती-कथा-चम्पू: तस्याः काप्यरविन्दसुन्दरदृशः सा नाम जज्ञे दशा, प्राणत्राणनिबन्धनं प्रियकथा यस्यामभूत्केवलम् ॥ 20 ॥ [लास्यमिति । ] अरविन्दसुन्दरदृशः-कमलविशाललोचनायास्तस्या:-दमयन्त्याः सा कापि-अनिर्वाच्या दशा-अवस्था जज्ञे-जाता । नामेति सम्भाव्यते । यस्यां-दशायां नयनयोःनेत्रयोविषये लास्य-नृत्यं क्रियमाणं पांशुकण इव-रजोलव इव आचरति पांशुकणायते असुखकारित्वात् । तथा यस्यां वल्लकी-वीणा श्रुतेः-श्रोत्रस्य शल्यं-भल्लीव । तथा यस्यां कुचयोः-पयोधरयोः सचन्दनरसा:-चन्दनद्रवसहिताः कर्पूरवारिच्छटाः-घनसाररससेचनानि नाराचा:-शितबाणप्रहारतुल्याः । तथा यस्यां दशायां केवलं असहायं प्रियकथैव-नलवातैव प्राणानां-असूनां त्राणे-रक्षणे निबन्धनं-कारणमभूत्, प्रियकथैव तस्याः जीवित्म्धार्य्दित्य्र्थ्ः। "नाम प्राकाश्यकुत्सयोः । सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि" इत्यनेकार्थः [2/46-47] ॥ 20 // एवमनयोरन्योन्यप्रेषितप्रच्छन्नदूतोक्तिवधिंतानुरागयोः चलन्त्य ङ्गानि न मनोरथाः, परिवर्त्तते चक्षुर्न हृदयम्, कशतामेत्यङ्यष्टिर्नोत्कण्ठा, मन्दतां यात्युत्साहो नाभिलाषः, स्फारीभवति निःसहता न निद्रा, वर्धते चिन्ता न रतिः, शुष्यत्यधरपल्लवो नाग्रहरसः । एवं अमुना प्रकारेण अन्योन्यं-परस्परं प्रेषिताः-मुक्ताः प्रच्छन्नाः-गुप्ता ये दूतास्तेषां उक्तिभिःवचनैर्विवर्धितः-अधिकीभूतोऽनुराग:-प्रेमानुबन्धो ययोस्तौ, तथाविधयोरनयो:-दमयन्तीनलयोः अङ्गानि-शरीरावयवाश्चलन्ति, न मनोरथाश्चलन्ति । तथा चक्षुः परिवर्तते-तां दिशं प्रति अभिमुखीभूय निवर्तते, न हृदयं-चेतः परिवर्तते । तथा अङ्गयष्टिः-तनुलता कृशतां-तानवं एति-प्राप्नोति', नोत्कण्ठा-वाञ्छा कृशतामेति, उत्कण्ठा-वाञ्छा दिने दिने अधिका जायते इत्यर्थः । तथा उत्साह:प्रगल्भता मन्दतां-अल्पतां याति-आप्नोति, दिने दिने उत्साहः स्तोकः स्तोकः सञ्जायते, नाभिलाषः-वाञ्छाऽल्पीभवति । तथा नि:सहता-विरहस्य असह्यता स्फारीभवति-विशाला जायते, दिने दिने विरहः सोढुमशक्यो जायते, न निद्रा-प्रमीला स्फारी भवति, विरहान्न निद्रात इत्यर्थः । तथा चिन्ता-तत्स्मरणं वर्द्धते न रतिः, कस्मिन्नपि वस्तुनि रागो वर्द्धते । तथा अधरवल्लवो विरहाच्छुष्यति, न आग्रहरस:- आसक्तिरागः शुष्यति, दिने दिने तयोरन्योन्यमासक्तिरसो वर्द्धते इत्यर्थः । "आग्रहोऽनुग्रहे ग्रहे आसङ्गाक्रमणयोश्चापि'' इत्यनेकार्थः [3/804] / किं बहुना किम्बहुना-किम्बहूक्तेन1. आप्नोति अनू. / For Personal & Private Use Only Page #484 -------------------------------------------------------------------------- ________________ पञ्चम उछास: 339 कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैराकीर्णेऽपि विवर्त्तमानवपुषोः त्रस्तस्त्रजि स्त्रस्तरे । मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयो र्यस्यां चन्दनचन्द्रचम्पकदल3 श्रेण्यादि वह्नीयते ॥ 21 ॥ कर्पूरेति । अन्यत्-अपरं किम् ? तयोः-नलदमयन्त्योः सा कापि-अनिर्वाच्या अवस्था अभवत् । यस्यां-अवस्थायां चन्दनं च चन्द्रश्च चम्पकदलानि च-चम्पकपत्राणि तेषां या श्रेणिः-पंक्तिः सा आदिर्यस्य कर्पूरादेस्तव' चन्दनचन्द्रचम्पकदल श्रेणिकर्पूरप्रभृति वह्निरिवाचरतीतिरे वह्नीयते, तानि शीतान्यपि तयोः दुःखायन्त इत्यर्थः । किम्भूतयोस्तयोः? कर्पूराम्बुनिषेकं-घनसारद्रवसेचनं भजति यः स त तस्मिन्, कर्पूरद्रवेण सिक्त इत्यर्थः । तथा सरसैः-आर्दैः अम्भोजिनीनां-पद्मिनीनां दलैः-पत्रैराकीर्णेऽपि-व्याप्तेपि । तथा स्रस्ताः-विक्षिप्ताः स्रजः-माला यस्मिन् स तथा तस्मिन्, एवंविधेपि स्रस्तरे-संस्तरे स्वास्थ्याभावात् विवर्तमानं-वामपादिक्षिणपार्श्वे दक्षिणपार्थ्याच्च वामपाद्ये परावर्तनं कुर्वाणं वपुर्ययोस्तौ त्योविव्र्त्मान्व्पुस्स्ः। पुनः किम्भूतस्योस्तयोः ? मन्दोन्मेषाअल्पोन्मीलना दृक् ययोस्तयोर्मन्दोन्मेषदृशोः, दृशौ मनागुन्मीलयतः ॥ 21 / / __ आसीच्च तयोः कृतान्योन्यगुणप्रश्नालापजपयोः पुनरुक्तावर्तितनामधेयस्वाध्याययोः संकल्पसमागमाबद्धध्यानयोः स्मरानले स्वहृदयं जुह्वतोस्तप्यमानयोरङ्गीकृतमौनव्रतयोरपि वियोग एव, न' योगः । आसीदिति । च-पुनः कृतोऽन्योन्यं-परस्परं यो गुणानां प्रश्नालाप:-प्रश्नाभाषणं स एव जपः-जाप्यं यकाभ्यां तयोः । तथा पुनरुक्तावर्तितं-वचनमुक्तं "भावे क्तः" [ ], पुनः पुनः कथनेन परावर्तितं नामधेयं-नामैव स्वाध्यायो याभ्यां तयोः, नलो दमयन्त्या नाम पुनः पुनः कथयति दमयन्ती च नलस्य, इत्येवंविध एव यः स्वाध्यायस्तं कुर्वतोः । तथा सङ्कल्पे-चित्तकर्मणि यः समागमस्तत्र आबद्धं-निबद्धं ध्यानं यकाभ्यां तयोः । तथा स्मरानले-कामाग्नौ स्वहृदयं -स्वचेतो जुह्वतो:-होमवतोः, तथा त्प्य्मान्यो:स्न्ताप्म्नुभ्व्तोः। तथा कृतं मौनव्रतं यकाभ्यां तयो मौ निनोरपि तयो:दमयन्तीनलयोवियोग:-विरह एव आसीन्न योगः । योगः सम्बन्धोऽध्यात्मविषयश्च, अन्यस्य जपं स्वाध्यायं ध्यानं होमं तपो मौनव्रतं च कुर्वतो योगलाभः स्यात्, अनयोस्तु वियोग एव बभूव, न योग । इति अपिशब्देन व्यज्यते । तप्यमानेति सन्तापपक्षे "कर्म कर्तरि यक्" [ ] आत्मनेपदादि, अन्यत्र तु कर्तरि तपः कर्मविषयत्वात् । 1. तत् अनू. / For Personal & Private Use Only Page #485 -------------------------------------------------------------------------- ________________ 340 दमयन्ती-कथा-चम्पूः कदाचित्तु तरुणजननयनकुरङ्गवागुरामनङ्गगजेन्द्रमदप्रवाहढक्कामपहसितसुरासुर सुन्दरीरूपश्रियं 2शृङ्गाररसराजधानीमिवावलोक्य यौवनावस्थां दमयन्त्याः 'कोऽस्याः किलानुरूपः पतिर्भवेत्' इति, चिरं चिन्ताकुलो विदर्भेश्वरः स्वयं स्वयंवरकर्म प्रारम्भाय समं मन्त्रिभिमन्त्रनिश्चयं चकार । ___ न चिराच्च प्राच्योदीच्यप्रातीच्यदाक्षिणात्य नरपतिनिमन्त्रणाय सप्राभृतान्प्रगल्भप्रश्रयान्प्रधानप्रेष्यान्प्रेषयामास । प्रस्थितं च कंचिदुदीच्यनरपतिनिमन्त्रणाय प्रबुद्धवृद्धब्राह्मणमाप्तसखीमुखेन दमयन्ती श्लिष्टार्थमिदमवादीत् । कदाचित्तु-कस्मिंश्चित्प्रस्तावे दमयन्त्या एवंविधां यौवनावस्थां-तारुण्यदशामवलोक्य विदर्भेश्वर:- भीमः को अस्याः-दमयन्त्याः किलेति सम्भावनायां अनुरूप:-गुणादिभिरेतत्सदृशः पतिर्भवेत् ? इति अमुना प्रकारेण चिरं चिन्ताकुलः-सचिन्तः सन् स्वयंआत्मना स्वयम्वरकर्मप्रारम्भाय-स्वयम्वरविधिविधानाय मन्त्रिभिः समं मन्त्रनिश्चयंगुप्तवादनिर्णयं चकार-व्यधात् । "मन्त्रो देवादिसाधने । वैदांशे गुप्तवादे च" इत्यनेकार्थः [2/457-58] / किम्भूतां यौवनावस्थाम् ? तरुणजनानां नयनान्येव कुरङ्गास्तेषां वागुरेवमृगबन्धनमिव यासा ताम्, यथा वागुरया मृगा बध्यन्ते तथाऽनया युवनयनानीति । तथा अनङ्गः-कामः स एव गजेन्द्रस्तस्य मदप्रवाहाय ढक्केव-वाद्यविशेष इव यासा तां । यथा गजेन्द्रस्य मदप्रवृत्तये ढक्का भवति तथा इयं कामस्य मदप्रवृत्तिकारिणी, अस्यां दृष्टायां कामः स्फीतीभवतीत्यर्थः । तथा अपहसिता-तिरस्कृता सुरासुरसुन्दरीणां रूपश्री:सौन्दर्यलक्ष्मीर्यया सा तां । तथा शृङ्गाररसस्य राजधानीव सुखावस्थानहेतुत्वात् यासा ताम् । ततो मन्त्रिभिर्मन्त्रकरणानन्तरं विदर्भेश्वरो न चिराच्च-स्तोकेनैव कालेन प्राच्याःप्राच्यां पूर्वस्यां भवाः प्राच्याः, उदीच्याः- उत्तरदिगुत्पन्नाः, तथा प्रतीत्याःपश्चिमदिगुत्पन्नास्तथा दाक्षिणात्या:-दक्षिणदिगुद्भवास्ततो' द्वन्द्वः, एवंविधा ये नरपतय:राजानस्तेषां निमन्त्रणाय-आह्वानाय सप्राभृतान्-ढौकनिकासहितान् प्रगल्भः-प्रौढः प्रश्रय:स्नेहो येषु ते तथाविधान् प्रधानाः-वार्तासु दक्षा ये प्रेष्या:-दूतास्तान् प्रेषयामास-मुमोच । प्राच्येति, 'धुप्रागप्रागुदक्प्रतीचो यत्' [पा. सू. 4/2/101] इति यत्, दाक्षिणेत्येति, दक्षिणा पश्चात् पुरसस्त्यक्" [पा. सू. 4/2/98] इति त्यक्, जातादौ तेषां मध्ये 1. उत्पन्नास्ततो अनू. / For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ 341 पञ्चम उच्छ्वासः उदीच्यनरपतिनिमन्त्रणाय प्रस्थितं च-चलितं कञ्चित्प्रबुध:- पण्डितो वृद्ध:-जरत् यो ब्राह्मणस्तं प्रति दमयन्ती आप्तसखीमुखेन - यथार्थवाक् वयस्या द्वारा श्लिष्टार्थं - द्वयर्थं इदंवक्ष्यमाणमवादीत् । भूपालमन्त्रणे तात तथा संचर्यतां 1 यथा । नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः परम् ' ॥ 22 ॥ भूपालेति वृत्तम् । तातेति सम्बोधने हे तात ! भूपालामन्त्रणे - नृपनिमंत्रणे तथा त्वया सञ्चर्यतां तथा प्रवर्त्यतां यथा आगमबुद्धिः - आगमावगतिः शास्त्रप्रतीतिर्लोप्या - निषेध्या न स्यात्, इति बाह्योर्थः । इष्टार्थस्तु, नलनामापि नृपो यथा आगमनबुद्धिर्भवेदिति । अतः परं इतोप्यधिकं किं प्रार्थ्यसे- किं याच्यसे न किमपीत्यर्थः ॥ 22 ॥ सोऽप्यवगत श्लोकार्थस्तथाविधमेव प्रत्युत्तरमदात् । सोऽपि ब्राह्मणो दक्षत्वात् अवगतः - ज्ञातः श्लोकस्य-पद्यस्य अर्थः- तात्पर्यं येन स तथाविधः सन् तथाविधं श्लिष्टमेवैकं प्रत्युत्तरं - प्रतिवचनमदात् । केनापि व्यवहारेण कयापि प्रौढलीलया । करिष्याम्यागमस्यार्थे रभसेन नलङ्घनम् ॥ 23 ॥ केनापीति वृत्तम् । अहं केनापि - अद्भुतेन व्यवहारेण व्यापारेण तथा कयापि प्रौढलीलया-प्रगल्भविलासेन आगमस्य - शास्त्रस्य अर्थे - तात्पर्ये न लङ्घनं - अतिक्रमणं करिष्यामीति बाह्योर्थः । इष्टार्थस्तु आगमनस्यार्थे - निमित्तं रभसेन - औत्सुक्येन घनं - निविडं नलाख्यं नृपं करिष्यामि, यथा आगमननिमित्तं अत्युत्सुको भविष्यति तथा विधास्यामि, आनेष्याम्येवेत्यर्थः ॥ 23 ॥ तदायुष्मति सुखमास्ताम् इत्यभिधाय गतवान् । अथ नातिचिरेणागतस्तस्या रहः समाहूय स ब्राह्मणः सोमशर्मा नर्मालापलीलया दमयन्त्या बभाषे । तत् इत्युपसंहारे तस्मात् हे आयुष्मति ! - दमयन्ति ! भवती सुखमास्तां - सुखं तिष्ठतु, इति-उक्तप्रकारेण अभिधाय उक्त्वा गतवान् । For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः अथ - अनन्तरं नातिचिरेण - स्तोकेनैव कालेन तत्र गत्वा आगतस्ततस्तया दमयन्त्या रह: - एकान्ते समाहूय - आकार्य स सोमशर्मा ब्राह्मण:- सोमशर्मा - चन्द्रवच्छीतला या नर्मालापलीला-परिहासवचनविलासस्तया - हेतुभूतया बभाषे - उक्तः । 342 आहूतोदीच्यभूपेन तातादेशविधायिना । नालीकापि त्वया वार्ता विद्वन्नावेदिता मम ॥ 24 ॥ आहूति । आहूता:- आकारिता उदीच्च भूपा:- उत्तरदिग्भवनृपा येन स तथाविधेन, तथा तातादेशं पित्रादेशं विदधातीत्येवंशीलस्तातादेशविधायी तेन त्वया हे विद्वन् ! मम अलीकाऽपि-असत्यापि वात्तां न आवेदिता - कथिता, इति बाह्योऽर्थः । आन्तरस्तु, नलस्य नृपस्य इयं नालीवार्त्ता सा कापि त्वया न अभ्यधायि । सोऽपि 'एष कथयामि श्लेषोक्तिकुशले, श्रूयताम्' इत्यभिधाय विहसन्नाख्यातुमारब्धवान् । इतो निर्गत्य मया मण्डलेश्वरामन्त्रणक्रमेण परिभ्रमतां सताऽभ्रंकषानेककूटकोटिस्थपुटितकटकस्य निषधनास्नो महीध्रस्य दक्षिणारण्यस्थलीषु मृगयासक्तः । सोऽपि ब्राह्मणः एषो अहं कथयामि । हे श्लेषोक्तिकुशले ! द्व्यर्थवचनविलासदक्षे ! श्रूयतामिति अभिधाय विहसन् - किञ्चिद्वास्यं कुर्वन् आख्यातुं कथयितुमारब्धवान्-प्रायतत । इतः-स्थानान्निर्गत्य-निःसृत्य मया मण्डलेश्वराणां उदीच्यनृपाणां आमन्त्रणस्यआह्वानस्य यः क्रमः-परिपाटी पूर्वं तेषां आह्वानं पश्चात्तेषामित्येवंरूपा तेन, परिभ्रमतापर्यटता सता अभ्रङ्कषाणि - अभ्रंलिहानि अत्युच्चानि अनेकानि - बहूनि यानि कूटानि - शिखराणि तेषां याः कोटयः - अग्रभागास्ताभिः । यद्वा, कोटि : संख्याविशेषस्तया स्थपुटत्वंविषमोन्नतत्वं जातं यस्मिन्नसौ स्थपुटितः "तारकादित्वादितच्"[तदस्य सञ्जातं तारकादिभ्य इतच् पा. सू. 5 / 2 / 36 ] | एवंविधः कटक:- निनन्दो यस्यासौ, एवम्भूतस्य निषधनाम्नो महीध्रस्य-पर्वतस्य सम्बन्धिनीषु दक्षिणारण्यस्थलीषु मृगयायामासक्तः-लग्नः । माद्यन्मांसलतुङ्गपुंगवककुत्कूटोन्नतांसस्थलः, कालिन्दीजलकान्तिकुन्तलशिराः पूर्णेन्दुबिम्बाननः । For Personal & Private Use Only www.jalnelibrary.org Page #488 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 343 एकः कोऽपि मनोहरः पथि युवा दृष्टः स यस्मिन्सकृद् दृष्टे नष्टनिमेषया मम दृशा ल धं फलं जन्मनः ॥ 25 ॥ माद्यदिति पद्यम् । एकः कोऽपि मनोहर:-सुन्दराकृतिः पथि-मार्गे स युवा दृष्टः । यस्मिन्-यूनि सकृद्-एकवारं दृष्टे सति नष्टः कौतुकावलोकनाद् गतो निमेष:-अक्षिसं कोचो यस्याः सा तया विस्फारितया मम दृशा जन्मनः-उत्पत्तेः फलं लब्धं, तद्दर्शनेन सा कृतकृत्या बभूवेत्यर्थः । किम्भूतो युवा ? माद्यन्-दृप्यन् मांसलः-मेदुरस्तुङ्गः-उन्नतो यः पुङ्गवः पुमांश्चासौ गौश्च पुङ्गवः-वृषभ इत्यर्थस्तस्य यत्ककुत्-कूटं स्कन्धः-शिखरं तद्वदुन्नतं अंसस्थलं-स्कन्धौ यस्य स । पुङ्गवेति "गोरतद्धितलुकि" [पा. सू. 5/4/92] इति गोन्तात् तत्पुरुषादच्समासान्तः । तथा कालिन्दीजलवत्-यमुनानीरवत् कान्ति:-कृष्णा छविर्येषां ईदृशाः कुन्तला:-केशा: यस्मिन्ननेवंविधं शिरो यस्य सः । तथा पूर्णेन्दुबिम्बवत् राकाशशाङ्कमण्डलवत् वर्तुलं आननं-मुखं यस्य सः । / 25 ॥ तेनापि 'दाक्षिणात्योऽयम्' इति निश्चित्य साभिलाषामाभाषितोऽस्मि । मयापि कृतोचितालापेनोक्तम् । तेनाऽपि-यूना दाक्षिणात्योऽयमिति निश्चित्य-निर्णीय साभिलाषं-सस्पृहं यथा भवति तथा अस्मि-अहं आभाषित:-वादितः । मयाऽपि कृत उचितो "ब्राह्मणं कुशलं पृच्छेत् क्षत्रं बन्धुमनामयं । वैश्यं क्षेमं समागम्य शूद्रमाहूयमेव च । " [ ] इति मनुवाक्यात् क्षत्रिययोग्य आलाप:-अनामयत्वप्रश्नरूपं आभाषणं येन स तथाविधेन उक्तम् । 'यथेयमाकृतिर्लोकलोचनानन्ददायिनी । तव भद्र तथा सत्यं सत्त्यागोऽसि नलोभवान्' ॥ 26 ॥ यथेति । हे भद्र !-कल्याणिन् ! तव लोकलोचनानां आनन्दं-आह्लादं dadAtI'ti लोकलोचनानन्ददायिनी यथा-येन प्रकारेण इयं आकृतिः-आकारो दृश्यते सत्यं-अवितथं तथा तेन प्रकारेण सत्-शोभनस्त्यागः-दानं यस्य स सत्त्यागो वर्त्तसे तथा न त्वं लोभवान् असीति अव्ययं युष्मदर्थे । पक्षे, सत्त्यागस्त्वं नल:-नलाख्यो भवान्, इति पृथक्वाक्यद्वयं एकवाक्यतायां तु भवानसीति मध्यमपुरुषो दुर्लभः ॥ 26 ॥ एवमुक्तः सोऽपि मनाङमुग्धस्मितमेवोत्तरं कल्पितवान् । अथ 'प्रथमवयोविशेषविभूषिताङ्गस्तुणतुरंगमारूढो गाढग्रथित1. शूद्रमारोग्यमेव च अनू. / For Personal & Private Use Only Page #489 -------------------------------------------------------------------------- ________________ 344 दमयन्ती-कथा-चम्पू: परिकरः करेण कोदण्डमास्फालयंस्तद्वितीयो युवा तमेवोद्देशमायातवान् । आगत्य च बालनीलनलशाद्वलशालिनि शिलोच्चयस्थलीप्रदेशे कांचित्काञ्चनकुम्भकान्ति कुचकुम्भ लुठित कुसुममालिकामवलोकयन्निदमवादीत् । एवं-अमुना प्रकारेण उक्तः, सोऽपि युवा मनाक्-ईषत् मुग्धस्मितमेव-रम्यहास्यमेव उत्तरं कल्पितवान्-रचितवान् अब्रुवन्, ईषज्जहासेत्यर्थः । / अथ-अनन्तरं, तद्वितीयः-स एव-नल एव द्वितीयो यस्य स तद्वितीयः-नलस्य सखा, यद्वा, तस्मात्-नलाद् द्वितीयः-अन्यस्तद्वितीयः, यद्वा स एव-नल एव द्वितीयस्तद्वितीयो-नलसमानो युवा तमेवोद्देशं-यस्मिन् प्रदेशे नलस्तमेव प्रदेशं आयातवानागतः । किम्भूतः ? प्रथमवयोविशेषेण-नवयौवनारम्भेण विभूषितं अलङ्कृतं अंगं यस्य सः, तरुण इत्यर्थः । तथा तुङ्गं उन्नतं तुरङ्ग-अश्वमारुढः, तथा गाढं-अत्यर्थं ग्रथितः-बद्धः परिकरः-कटिवेष्टनपटी येन सः, तथा करेण-शयेन कोदण्डं-धनुरास्फालयन्-टङ्कारयन् । आगत्य च बालाः-प्रत्यग्रा नीला:-नीलवर्णा ये नला:-नडाः शाद्वलाश्च-बालतृणानि तैः शालते-शोभते इत्येवंशीलस्तस्मिन्, तथाभूते शिलोच्चयस्य-पर्वतस्य य: स्थलीप्रदेशस्तस्मिन्, काञ्चित्काञ्चनकुम्भवत्-सौवर्णकलसवत् कान्तौ-मनोज्ञौ यौ कुचकुम्भौ तयोलुंठिता-परिवर्तमाना कुसुममालिका यस्याः सा तथाविधां गोपबालिकां अवलोकयनिदमवादीत् । 'युवराज, पश्यहे युवराज ! कुमार ! नृप ! पश्य-अवलोकय नद्यास्तीरे विदर्भायाः कापि गोपालबालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरम् ॥ 27 ॥ नद्या इति । विशिष्टो दर्भो यस्यां सा विदर्भा तस्या नद्या:-सरितस्तीरे एषा प्रत्यक्षा कापि-अनिर्दिष्टनाम्नी गोपालबालिका-गोपी वरं-श्रेष्ठं नलं-तृणविशेष क्षेत्रीकृत्यकेदारीकृत्य समुद्-सहर्षा सती गा:-धेनुः चारयति ॥ 27 / / For Personal & Private Use Only Page #490 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 345 एतदाकर्ण्य मयाप्युक्तम्- 'महानुभाव, न केवलमियमन्यापि' क्वापि कापि' इति । इत्युक्तवन्तं मामवलोक्य भावितार्थः स पुनः युवा सस्मितमवोचत् । ___ एतत्युवोक्तं आकर्ण्य-श्रुत्वा श्लेषवक्रोक्त्या मयाप्युक्तं-हे महानुभाव ! न केवलमियं गोपालबालिका, अन्यापि कापि क्वापि नद्या इति विदर्भाभिधानाया नद्यास्तीरे कापि महनीयमहिमा गोपालस्य राज्ञो बालिका-सुता नलं-राजानं वरं-वरयितारं क्षेत्रीकृत्यआश्रयीकृत्य गाः-गिरः सम्यगुच्चारयति । "वर ईप्सायाम्" [पा. धा. 1853] वर्यत इति वरः । क्षेत्रं सद्भूमिः । इति-अमुना प्रकारेण उक्तवन्तं मामवलोक्य भावितार्थ:-यदयं नलमधिकृत्यैवं वदतीति विदितपरमार्थः । स पुनर्युवा सस्मितं-सहास्यं यथा भवति तथा अवोचत् । 'इयं च सा चानुभवतु चिराय चञ्चलाक्षीरसपरिणामफलानि गोपपुत्री । अपसरति महोद्यमेन यस्याः कथमपि संप्रति नैषधेऽनुरागः' ॥ 28 ॥ इयं च सा च अनुभवेति । गोपपुत्री-गोपालिका क्षीरस्य-दुग्धस्य सपरिणामानि-परिणतानि यानि फलानि-दधिघृतक्षैरेयीप्रभृतीनि तानि अनुभवतु-आस्वादयतु । किम्भूता ? चिरायचिरकालं चञ्चला-लोला गोचारणवशात् । यस्याः-गोप्याः सम्प्रत्पेषः-धेनुरागो महोद्यमेन हेतुना कथमपि-केनापि प्रकारेण न अपसरति-न निवर्तते । श्लेषे तु-गोपपुत्री-भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी-चञ्चलनेत्रा शृङ्गारादिरसपरिपाकफलानि अनुभुक्तां, यस्याः साम्प्रतं महोद्यमे-महाप्रयत्नवति नैषधे-नलेऽनुरागः-प्रेमबन्धः कथमपि नाऽपसरति, तत्रैवानुरागः प्रवर्तत इत्यर्थः ॥ 28 ॥ / आस्तां च तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच कियद्वाद्यापि वीतक्रमितव्यम्' इति । एवं कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः, For Personal & Private Use Only Page #491 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 346 कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यनुयुक्तः स पुनरुक्तवान् । 'अयमसौ 10 सौम्य 11, समस्तशास्त्रशस्त्रकोविदो 12 विदारितवैरी वैरसेनिर्नल: 13 / किमन्यदहमपि श्रुतशील 14 नामास्यैवाज्ञाकारी, इत्यभिधाय विश्रान्तवान् । नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः, समर्थ्य ca15 स्वयंवरामन्त्रणमुत्सुकतया तत्कालमेवोड्डीयेवागन्तुमीहमानः संभाषितेन स्मिते 17 नालोकितेन 18 च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि प्रतिग्राह्य च बलादनर्थ्याणि स्वाङ्गाभरणानि चिरादेव 19 व्यसर्जयत् । आस्तामिति । तावत्-आदौ अन्यत् - अपरं च प्रष्टव्यान्तरं आस्तां - तिष्ठतु । अध्वन्य! कथय-कुतः-कस्माद्देशात् त्वं प्रष्टव्योसि, कुतः समागतोसीत्यर्थः । तथा कञ्च कियद्वा-कियत्प्रमाणं अद्यापि वर्त्म अतिक्रमितव्यं-उल्लंघितव्यमिति । एवं कथितं स्ववृत्तान्तं यत आगतं यद् यावदागन्तव्यमित्येवंरूपं येन स तथाविधेन मयाऽपि । इति पर्यनुयुक्तः - पृष्ठः सन् स पुनः श्रुतशील उक्तवान् । ईतीति किम् ? कोऽयमशेषमनुष्याणां समस्तमनुजानां मस्तकमणिरिव - चूडामणिरिव यः स प्रधानत्वात् । तथा च-पुन: स्वप्रज्ञाप्राग्मारेण - स्वबुद्धिवैभवेन पराङ्मुखीकृतः - निर्जितः पुरन्दरगुरुःबृहस्पतिर्येन ईदृग्विधो भवानपि कः । हे सौम्य ! - सुन्दर ! अयं - असौ समस्तानि यानि शास्त्राणि च-आगमाः शस्त्राणि च - आयुधानि तेषु कोविदः - दक्षः । तथा विदारिता- विध्वस्ता वैरिणो येन ईदृशो वीरसेनस्यापत्यं वैरसेनिः - नलः । किमन्यत् अहमपि श्रुतशीलनामा अस्यैव आज्ञाकारी - आदेशकारी इत्यभिधाय विश्रान्तवान्- विशश्राम, तूष्णीं बभाजेत्यर्थः । वैरसेनिरिति '"अत IJ " [पा. सू. 4/1 / 95] इत्यपत्येर्थे इञ् । नलोऽपि त्वं दमयंत्येव आश्रयो यासां तास्त्वदाश्रयास्त्वामधिकृत्य प्रवृत्ता इत्यर्थः, तास्ताः प्रकटिता:- प्रकाशिताः प्रेमकन्दला:- स्नेहप्ररोहा यासु तास्तथाविधाः कथाः कृत्वा । च - पुनः स्वयम्वरामन्त्रणं समर्थ्य यदहमेष्यामीति अङ्गीकृत्य उत्सुकतया तत्कालं - तस्मिन् समये उड्डीय इव आगन्तुमीहमान: वाञ्छन्, तथा सम्भाषितेन - आलापितेन स्मितेनईषद्धास्येन आलोकितेन-वीक्षितेन च मां अमृतवर्षेण- पीयूषसेचनेनेव आह्लादयन्-आनन्दयन् सन्, अनिच्छन्तं-अनभिलषन्तमपि मां अनर्घ्याणि - बहुमूल्यानि स्वाङ्गाभरणानि - हारकेयूरादीनि बलाद्-हठात् प्रतिग्राह्य च - ग्राहयित्वा चिरादेव व्यसर्जयत् - मुमोच । 1. सन् नास्ति अनू. / For Personal & Private Use Only Page #492 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 347 स्वयं च मृगयाव्यसनितया मृगयालुभिः सह स्वयं य मृगया व्यसनं-आसक्तिविद्यते यस्यासौ मृगयाव्यसनी तद्भावस्तयाआखेटकरसिकतया मृगयालुभिः-आखेटकारिभिः सह धीरं रङ्गन्तमारुह्य सारं रहसि वाजिनम् । हारं रम्यं गले बिभ्रत्स्वैरं रन्तुमगात्पुनः ॥ 29 ॥ धीरमिति । धीर-अत्रासं रङ्गन्तं-वल्गन्तं तथा रंहसि-वेगे सारं-उत्कृष्टं ईदृशं वाजिनं-अश्वमारुह्य-अधिष्ठाय गले-कण्ठे हारं-गुणं बिभ्रत्-बिभ्राणः स्वैरं-स्वच्छन्दं रन्तुंक्रीडितुं पुनरपि अगात्-अयात् ॥ 29 / / तदायुष्मति, स्वाभिसुते यथा मया तत्कथाप्रश्नानुराग उपलक्षितस्तथा निश्चितमचिरादयमेष्यति' इत्यभिधाय स ब्राह्मणः स्वगृह मगात् । ___ तत् इत्युपसंहारे, हे आयुष्मति !-चिरञ्जीविनि ! स्वामिसुते !-भर्तृदुहित: ! यथा-येन प्रकारेण मया तस्य-नलस्य यः कथाप्रश्ने-भवद्वार्ताप्रच्छन्नेऽनुरागस्तत्कथाप्रश्नानुराग उपलक्षितः-ज्ञातस्तथा तेन प्रकारेण निश्चितमचिरात् अयं-नल एष्यतीति अभिधाय स ब्राह्मणः-सोमशर्मा स्वगृहमगात् । गते च तस्मिन्दमयन्ती 'श्लाध्यः स कः कालः, धन्यः स कतरो3 वासरः, सलक्षणा' सा का नाम वेला', यस्यामिन्दु दर्शनेनेव कुमुदमस्मच्चक्षुस्तदालोकनेन कम प्यानन्दमनुभविष्यति, इति चिन्तयन्ती कान्यपि दिनानि कयाप्यवस्थया अनैषीत् । ___ गते च तस्मिन्-ब्राह्मणे दमयन्ती इति-अमुना प्रकारेण चिन्तयन्ती कान्यपि दिनानि कयापि-अनिर्वाच्यया अवस्श्या-दुःखावस्थानेन अनैषीत्-अतिवाहयामास । इतीति किम् ? स क: श्लाघ्य:-प्रशंस्यः कालः तथा स कतरो धन्यो वासरः ? तथा सा का सलक्षणालक्षणोपेता, 'शुभलक्षणेति' पाठान्तरं, नामेति कोमलामन्त्रणे वेला ? यस्यां-वेलायां अस्मच्चक्षुस्तस्य-नलस्य आलोकनेन-वीक्षणेन कमपि-अद्भुतं आनन्दं-आह्लादं अनुभविष्यति । केन ? किमिव ? इन्दुदर्शनेन कुमुदमिव । यथा चन्द्रदर्शनेन कुमुदं-कैरवं आह्लादमाप्नोति । For Personal & Private Use Only Page #493 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः अथ नलोऽप्यामन्त्रितस्तेन ब्राह्मणेन रणरणकेन च, प्रेरितो मन्त्रिणा मदनेन च, सेनयोत्कण्ठया च परिवृतः, तत्कालमेव विदर्भमण्डलाभिमुखमुदचलत् । चलिते च चतुरङ्गबल र चलनचूर्णितशिलोच्चयचक्रवाले चक्रिचक्रचङंक्रमणचीत्कारबधिरितककुभि विषमवैरिवृन्दवनवैद्युतानले नले, चलन्तश्चटुलतरचरणप्रहाररणितधरणिमण्डलाः कान्तकाञ्चनरचनारोचिष्णवश्चकासां चक्रुश्चक्रवर्त्तिवाहनोचिताः साश्चर्यमपर्यन्तपर्यायाः 4 पर्याणितास्तुरङ्गाः शृङ्गारिताश्च चलच्चारुचामरावचूलवालंकृत" कपोलभित्तिभाग' मिलितभृङ्गसंगीतमुखरितमुखमण्डलाः कथमप्याधरोरण7 निरुध्यमानशौर्यविकारविस्फुरणाः स्फुरत्कुम्भभित्तिसिन्दूरा दूरापसारितस्यन्दनाः स्यन्दमानामन्दमदकर्दमितमेदिनीकाः कम्पयांबभूवुर्भुवं भूरिभारभुग्नाङ्गपन्नगशिर: 'शिथिलवष्टम्भामिभेन्द्राः । अथ - अनन्तरं नलोपि तत्कालमेव - तत्समयमेव विदर्भमण्डलाभिमुखं - विदर्भदेशं प्रति उचलत् - प्रतस्थे । किम्भूतेन ! तेन ब्राह्मणेन आमन्त्रितः, तथा रणरणकेन च उत्कण्ठया च आमन्त्रितः - आहूतः तद्दिशायै उत्कण्ठापि जातेत्यर्थः । तथा मन्त्रिणा - श्रुतशीलेन प्रेरितः यथा - स्वामिन् ! तत्र गम्यतामिति, मदनेन च - कामेन च प्रेरितः, मदनातुरो जात इत्यर्थः । तथा सेनया - चम्वा परिवृत: - परिकारितः तथा उत्कण्ठया चवाञ्छया परिवृत:-वेष्टितः, तस्यै वाञ्छा बभूव इत्यर्थः । 348 नले चलिते च सति चलन्तः - गच्छान्तः पर्याणिता:-पल्ययनितास्तुरङ्गाः साश्चर्यं - साद्भुतं यथाभवति तथा चकासाञ्चकुः शुशुभिरे । किम्भूते नले ? caturaGgabalasyahastyazvarathapadAtirUpa'senA यश्चलनेन - चंक्रमणेन चूर्णितं पिष्टं शिलोच्चयानां गिरीणां चक्रवालं-वृन्दं येन स तस्मिन् । एतावता सेनाबाहुल्यमुक्तम् । तथा चक्रिचक्रस्यस्यन्दनसमूहस्य yacca'kramaNaM - गमनं तस्मिन् यश्चीत्कारस्तेन बधिरिता: - 2 शब्दान्तरश्रवणागोचरीकृताः ककुभः - दिशो येन स तस्मिन् । तथा विषमं - दुःसहं यद्वैरिवृन्दंप्रत्यर्थिसमूहस्तदेव वनं तत्र वैद्युतानल इव - वज्रवह्निरिव यः स तस्मिन् । यथा वैद्युतानलेन वनं भस्मसात् क्रियते तथा येन वैरिवृन्दनिहतमिति । एतावताऽस्य शौर्याधिक्यं वर्णितम् । किम्भूतास्तुरंगा: ? चटुलतरा :- अतिचञ्चला ये चरणप्रहारा :- खुराघातास्तै रणितं - शब्दितं 1. रूपाया: अनू. / 2. बधरिता: अनू. / 3. वैरिवृन्दं निहतमिति अनू. / For Personal & Private Use Only Page #494 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः धरणिमण्डलं-भूतलं यैस्ते । तथा कान्ता - मनोज्ञा या काञ्चनरचना - मुखादिविभूषायै सौवर्णभूषणपरिधापनं तया रोचिष्णवः - शोभनशीलाः । तथा चक्रवर्तिनः- सार्वभौमस्य वाहनाय - धारणाय, यद्वा चक्रवर्तिनो वाहनानीव - पत्राणीव उचिता: - योग्याः प्रधाना इत्यर्थः । तथा अपर्यन्तां - विशाला हृदयादयः पर्यायाः- धर्म्मा येषां ते यद्वा अपर्यन्तः - दीर्घः पर्यायः - निर्माणं येषां ते, अत्युच्चा इत्यर्थः । यदनेकार्थ :- "पर्यायोऽवसरे क्रमे निर्माणे द्रव्यधर्मे च"[3/525] इति । तथा शृङ्गारिताश्च विभूषिता इभेन्द्राः - महाहस्तिनो भुवं कम्पयाम्बभूवुः - कम्पयन्तिस्म । किम्भूता इभेन्द्राः ? चलती - चलनवशादेजमाने चारुणी - मनोज्ञे चामरे यत्र । तथा अवचूलाभ्यां-अधोमुखकुर्चकाभ्यां अलङ्कृतः - मण्डितः पश्चात्कर्मधारयः ईदृग्विधो यः कपोलभित्तिभाग:-गण्डस्थलं तत्र मिलिताः - समवेता ये भृङ्गास्तेषां सङ्गीतेन-झङ्कारारवेण मुखरितं - वाचालितं मुखमण्डलं येषां ते । तथा कथमपि महता कष्टेन आधोरणेन - हस्तिपकेन निरुध्यमानं-निवार्यमाणं शौर्यविकारस्य - मदवशात् गमनचाञ्चल्यस्य विस्फुरणं-व्यापारो येषां ते, तथा स्फुरद्-दीप्यमानं कुम्भभित्तौ सिन्दूरं - नागजं येषां ते तथा दूरे अपसारिता:अपनीताः स्यन्दनाः-रथा येभ्यस्ते । तथा स्यन्दमानः-क्षरन् अमन्दः - अनल्पो यो मदः-दानं तेन कर्दमिता-पङ्किलीकृता मेदिनी - भूर्यैस्ते, बहुव्रीहौ कः । किम्भूतां भुवम् ? भूरिभारेणबहुवीवधेन भुग्नं-1 कुब्जीकृतं ? अङ्गं शरीरं यस्य ईदृशो यः पन्नगः - शेषस्तस्य यच्छिरः- मूर्धा तदेव शिथिल:-अदृढ: अवष्टम्भ:- आधारो यस्याः सा तां भूरिभारमसहमानेन शेषेण वपुर्वक्रीकृतं तेन शिरोऽपि मनाग् निम्नीभूतं ततो धरावष्टम्भभूतस्य शेषशिरसः शिथिलत्वम् । किंबहुना । तत्रावसरे किम्बहुना - किम्बहूक्तेन, तत्रावसरे - सेनायाः प्रस्थानसमये पूर्वापरपयोराशिसीमासंक्रान्तसैनिके । तस्मिन्सस्मार भूर्भाराद्वराहवपुषो हरेः ॥ 30 ॥ पूर्वेति । पूर्वापरपयोराश्योः सीमानं - पर्यन्तं यावत् संक्रान्ता-चलिताः सैनिकाःचमूचरा यस्य स तस्मिन् पूर्वापरसागरावधिसंक्रान्तचमूचरे तस्मिन् - नले सतिभूःमेदिनीभारात्-हेतोः वराहवपुषः - वराहावतारस्य हरेः - विष्णोः सस्मार - स्मृतवती । यद्ययं वराहवपुर्हरिरधुना भविष्यत् तदा एनं भारं उदवक्ष्यत् मया तु वोढुं न शक्यते, इत्येवं वराहरूपधारिणं नारायणं स्मरति स्म । हरेरिति स्मृत्यर्थकर्मणि षष्ठी ॥ 30 ॥ 1. भुग्नं रुग्नं अनू. / 2. कुब्जीभूतं अनू. / 349 For Personal & Private Use Only www.jalnelibrary.org Page #495 -------------------------------------------------------------------------- ________________ 350 दमयन्ती-कथा-चम्पू: अपि चआसीत्पिण्डितपाण्डुपङ्कजवनं श्वेतातपत्रैः क्वचिन्मायूरातपवारणैः क्वचिदभूदुन्नालनीलोत्पलम् । उन्मेषं क्वचिदूर्ध्वधूलिपटलैस्तस्य प्रयाणेऽभव- / त्प्रोद्वीचि क्वचिदम्बरं सर इव प्रेवत्पताकापटैः ॥ 31 ॥ अपि च-पुनः आसीदिति । तस्य-नलस्य प्रयाणे-प्रस्थाने सर इव-तडागमिव अम्बरं-आकाशमभवत्-जातम् । सरोधर्मान् नभस्यवतारयन्नाह-क्वचित्-प्रदेशे अम्बरं श्वेतातपत्रैः-धवलच्छत्रैः कृत्वा पिण्डितानां-मिलितानां पाण्डूनां-सितानां पङ्कजानां वनं यत्र ईदृशं आसीत् । मन्ये, अमूनि सितातपत्राणि न भवन्ति किन्तु पिण्डितसिताब्जवनमिति । तथा क्वचिन्नभ: मायूरातपवारणैः-श्रीकरिभिः कृत्वा उन्नालानि-ऊर्ध्वकाण्डानि नीलोत्पलानि यत्र ईदृशमासीत् । तथा क्वचित्प्रदेशे नभः ऊर्ध्वं-नभोगामीनि यानि धूलीपटलानि-रेणुसमूहास्ते कृत्वा उन्मेषं-उन्नतमेघं जातम् । तथा क्वचित्प्रदेशे नभः प्रेङ्खन्तः वायुवशात् कम्पमाना ये पताकापटा:-ध्वजवस्त्राणि तैः कृत्वा प्रकृष्टाः ऊर्ध्वं वीचयः-कल्लोला यत्र तत् प्रोद्वीचि आसीत् । यथा सरःपिण्डितपाण्डुपङ्कजवनं भवति, तथा उन्नालनीलोत्पलं च भवेत्, तथा उन्मेघमपि । प्राच्यदेशमहासरस्सु मेघा अम्भो ग्रहीतुं उन्नमन्ति इति प्रसिद्ध्या उन्मेषत्वमुक्तम् । तथा उदीच्यपि भवेत्तथाम्बरमेभिरितिः ॥ 31 ॥ जाताश्च जवाजघनस्पृशो, वक्षःस्थलीलोलनलम्पटाः, ग्रीवाग्रहणग्रहिण्यः, प्रसभं लगन्त्यो वस्त्रेषु, निस्त्रपाः स्त्रिय इव, नखपदाभिघातोद्यताः, चुम्बन्त्यश्चिबुककपोलाधरचयूंषि सैनिकानाम्, अतिप्रसरेण शिरोऽवलग्नाः, प्रबला धूलयो, वियदावरणाश्च चक्रुरुच्चैरतिप्रसङ्गमासन्नवननिकुञ्जेषु । कूजन्तश्च कोटिशः कोदण्डमण्डलाग्रव्यग्रपाणयः, पाणिनीया इवाधिकरणकर्मकुशलाः समुल्ललन्तो विचेरुर्वल्गनपटवो लाम्पट्योल्लुण्ठितारिपुरः पुरः पदातयः । धूलयो निस्त्रपा:-निर्लज्जाः स्त्रिय इव जाताः । उभयोऽपि कीदृश्यः ? जङघाजघने For Personal & Private Use Only Page #496 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः स्पृशन्तीति जङ्घजघनस्पृशः । तथा वक्ष:स्थल्यां यल्लोलनं - विलसनं तत्र लम्पटा:लालसाः । तथा ग्रीवाया:- कन्धरायाः ग्रहणे - स्वीकारे आग्रह:- हठो विद्यते यासां ताः ग्रीवाग्रहणग्रहिण्यः । तथा वस्त्रेषु प्रसभं - हठात् लगन्त्यः । पुनः किम्भूता, धूलय: ? नखा:अश्वादीनां खुराः पदं - पादविन्यासस्तेषां अभिघातात् ' - प्रहारदानात् उद्यता:- उत्थिताः । किम्भूता निस्त्रपाः स्त्रियः ? नखाभिघाते - नखक्षते पदयोश्चाभिघाते उद्यताः-सोद्यमाः । तथा सैनिकानां चमूचराणां चिबुकं च- असिकाधः कपोलो च- गण्डौ अधरौ च- ओष्ठौ, चक्षुषी च-नेत्रे तानि चुम्बन्त्यः, निस्त्रपाः स्त्रियोप्येवंविधा एव भवन्ति । धूलिपक्षे, चुम्बन्त्य इत्यत्र चुम्बनं - वक्त्रसंयोगः स चात्रानुपपन्न इति, तस्य स्पर्शनमात्रं लक्षयति, तेन चुम्बन्त्य:स्पृशन्त्य इति चुम्बितपदमत्यन्ततिरस्कृतवाच्यम् । तथा चोक्तं काव्यप्रकाशे" एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाममुदयाचलचुम्बिबिम्बम् । " [5/15] इति, स्त्रीपक्षे तु, चुम्बनं धात्वर्थपरं व्याख्येयम् । तथा अतिप्रसरेण - अतिप्रसक्त्या शिरोवलग्ना:-शिरसि लग्नाः, स्त्रियोप्येवंविधा एव स्युः । तथा बलात् - सैन्यात् प्रवृद्धाः प्रबलाः, स्त्रियश्च प्रवृद्धवीर्याः । तथा धूलयो वियत्-नभ आवृण्वन्तीति वियदावरणा:नभश्छादिन्यः । विपूर्वस्येणः शतृङावियदिति, स्त्रियश्च वियच्छवस्त्रा: / तथा धूलय आसन्नवननिकुञ्जेषु उच्चैः- अतिशयेन अतिप्रसङ्गं - अतिव्याप्तिं चक्रुः । पक्षे स्त्रियःआसन्नकाननकुञ्जेषु रतिप्रसङ्ग - सुरतप्रसङ्गं कुर्वन्ति । तथा पुरःप्रस्थितस्य नृपस्य अग्रे पदातय: - पादचारिण; समुल्ललन्तः - समुच्छलन्तो विचेरु:-चलन्ति स्म । किं कुर्वन्तः पदातयः कोटिशः-अनेकधा कूजन्तः shbdaaymaanaaH। तथा कोदण्डेन - धनुषा मण्डलाग्रेण च - असिना व्यग्राः - व्याकुला रुद्धा: पाणयो येषां ते । तथा अधिकं - अतिशयेन रणकर्मणि-संग्रामक्रियायां कुशलाः- दक्षाः । के इव ? पाणिनीया इव - पाणिनिशिष्या इव । ते किम्भूताः ? कर्मणि कारके तयोः कुशलाः । तथा वल्गनेकूर्दने पटवः-चतुराः । तथा लाम्पट्येन - तदीयधनादिवस्तुग्रहणलम्पटतया उल्लुण्ठिताःविध्वस्ता अरिपुर:-अरिनगर्यो यैस्ते तथाविधाः । तत्र च व्यतिकरे तत्र च व्यतिकरे - तस्मिन्नवसरे मन्दं मन्दरमन्दिरेषु शयितानुन्निद्रयन्किनरान्मेरोर्मस्तककन्दरे' प्रतिरवानुत्थापयन्नुल्बणः । 1. अभिघातास्तत् अनू. / 2. अधिकरणकर्मणी अनू. / 351 For Personal & Private Use Only www.jalnelibrary.org Page #497 -------------------------------------------------------------------------- ________________ 352 दमयन्ती - कथा - चम्पूः आध्वं धावत यात मुञ्चत पुनः 1 पन्थानमेवंविधस्त्रैलोक्यं बधिरीचकार वहतः 2 सैन्यस्य कोलाहलः ॥ 32 ॥ मन्दमिति वृत्त्म्। भो सैनिका: ! यूयं प्राध्वं-आनुकूल्येन धावत- शीघ्रं गच्छत । "धावुञ् जवे" [ ] / तथा यातः - इतः स्थानादन्यत्र गच्छत । तथा पुर:-अग्रतः पन्थानं-मार्गं मुञ्चत । एवंविधः-एवंप्रकारो वहतः - गच्छतः सैन्यस्य कोलाहलः - कलकलस्त्रैलोक्यं - त्रिभुवनं बधिरीचकार-श्रवणापटु अकार्षीत् । किम्भूतः कोलाहलः ? मन्दं शनै: मंदरमन्दिरेषु- मेरुसदनेषु शयितान्-सुप्तान् किन्नरान् उन्निद्रयन्-जागरयन् । यतः पुनः किं कुर्वन् ? मेरोर्मस्तके कन्दरेशिखरदर्यां प्रतिरवान्-प्रतिशब्दान् उत्थापयन् - उद्भावयन् । तथा उल्वणः- उत्कटः । प्राध्वं नम्र्मानुकूल्ययोः 1", [अने. परि. 47] प्राध्वं उपविशत वा, "आसू उपवेशने 2" [ ] आशिषि मध्यमपुरुषबहुत्वे भाष्यकारमतेन सलोपे आध्वमिति रूपम् । / 32 / / एवमसौ क्रीडितानेकपामरान्गिरीन्ग्रामांश्चरे बहुतरङ्गोपशोभिताः सरितः सीम्नश्च व्यूढपत्त्ररथान्पथ: पादपांश्च लङ्घयन्, सालसहिताः पुरीर्नारीश्च सेवमानः, पच्यमानगोधूमश्यामला: क्षेत्रभुवो भिल्लपल्लीश्च' परिहरन्, विधवाः शत्रुसीमन्तिनीरटवीश्चातिक्रामन् , परिवारीणि बन्धुकुलानि सरांसि च बहुमानयन्, नातिचिरेण रविरथतुरंगमपरिहृतविषमशिरः शिखरसहस्रम - मरगणगन्धर्वसिद्धरुद्धस्कन्धमध्यं विन्ध्याचलमनुससार । एवं अमुना प्रकारेण असौ - नल इदं इदं कुर्वन् नातिचिरेण - स्तोकेनैव कालेन विन्ध्याचलं-विन्ध्याद्रिं अनुलक्षीकृत्य ससार - चचाल । किं कुर्वन् । लङ्घयन्-अतिक्रामन् । कान् ? गिरीन् ग्रामांश्च । किम्भूतान् गिरीन् ? क्रीडिता: - खेलिताः अनेकपा:-गजा अमराश्चदेवा येषु तान् । किम्भूतान् ग्रामान् ? क्रीडिता अनेके - बहवः पामरा:- ग्राम्या येषु तान् । तथा सरित:-नदीः सीम्नश्च - ग्रामावधीन् लंघयन् । किम्भूताः सरित: ? बहुभिस्तरङ्गैरुप - शोभिताः-अलङ्कृताः । किम्भूताः सीम्नः ? बहुतरं यथा भवति तथा गोपैः-गोपालैः शोभिताः । तथा पथ:-मार्गान् पादपांश्च- तरून् लंघयन् । किम्भूतान् पथः 3 / विशेषेण ऊढानि-प्रवृत्तानि पत्राणि - वाहनानि हस्त्यश्वादीनि रथाश्च येषु ते तथाविधान् । किम्भूतान् पादपान् ? व्यूढा:-धारिता: पत्ररथा:-पक्षिणो यैस्ते तथाविधान् । तथा एवंविधाः पुरी: नारीश्च वनिताः सेवमान:- भजमानः । किम्भूताः पुरी: ? सालेन-प्रकारेण सहिताः । किम्भूता नारी: ? सालसाः- आलस्योपेताः हिताश्च - अनुकूलाः पश्चात् कर्मधारयः । अलसशब्दोऽत्र भावप्रधान: लवणादिशब्दवत् । तथा एवंविधा: क्षेत्रभुव:- केदारभूमी : भिल्लपल्लीश्च-शबर 1. नर्म्मानुकूलयो: अनू. / 2. As anU. / 3. tarUn anU. / For Personal & Private Use Only www.jalnelibrary.org Page #498 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 353 निवासस्थानानि परिहरन्-त्यजन् । किम्भूताः क्षेत्रभुवः ? पच्यमानैः-पाचलिमैर्गोधूमैःसस्यविशेषैः श्यामला:-नीलवर्णाः । पच्यमानेति "कर्म कर्तरि यक्" [ ] / किम्भूताः भिल्लपल्ली: ? गो:-भूमेधूमो गोधूमः ततः पच्यमानः-परिपाकं गच्छन् बहुलीभवन् योऽसौ गोधूमस्तेन श्यामलाः, न तु पच्यमाना यासौ गौश्चेति अदन्तता प्रसङ्गात् । कृष्णावती हि दग्धा सती समधिकं फलतीति । तथा चोक्तं रघुकाव्ये [9/80] शरवणवधाकारे, कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो, बीजप्ररोहजननी ज्वलनः करोति । " गोशब्दोऽत्र भूम्यर्थो, न धेन्वर्थोऽनौचित्यात् । तथा एवंविधाः शत्रुसीमन्तिनीः-प्रत्यर्थिकामिनी: अटवीश्च अतिक्रामन्लंघयन् । किम्भूताः शत्रुस्त्रीः ? विगता धवा-भर्तारो यासां ताः विधवास्तां हतभर्तृकत्वात् । किम्भूता अटवीः ? विशिष्टा धवाः-तरुविशेषा यासु ता विध्वास्ताः। तथा एवंविधानि बन्धुकुलानि-स्वजनवंशान् सरांसि च बहुमानयन्-गौरवयन् । बन्धुकुलानां हिरण्यादिदानेन बहुमाननं सरसां च अवस्थाने न बहुमाननम् । किम्भूतानि बन्धुकुलानि ? परिवृण्वन्तिपरिवारी भवन्ति यानि तानि तथा तानि परिवारीणि । किम्भूतानि सरांसि ? परि-समन्ताद् वारि-जलं येषु तानि तथा तानि परिवारीणि । किम्भूतं विन्ध्याचलम् ? रविरथतुरङ्गमैःतरणिरथाश्वैः परिहतं-त्यक्तं विषमशिरः शिखराणां-दुर्गाग्रकूटानां सहस्रं यस्य स तं, रविरथाश्वास्तत्र गमनस्य विषमत्वात् तदधित्यकामध्यं परित्यज्य अन्यमार्गेण गच्छन्तीति भावः । सहस्रशब्दोऽत्र बहुत्ववचनः । तथा अमरगणाश्च-देवसमूहाः गन्धर्वाश्च-देवगायनाः सिद्धाश्च-देवविशेषास्तै रुद्धः-व्याप्तः स्कन्धः-मध्यभागो यस्य स तथा तम् । ततश्च दिशि दिशि किमिमानि प्रच्यवन्तेऽन्तरिक्षादविरतमुत देवी भूतधात्री प्रसूते । इति zabaravadhUbhistaya'mANAnyavApuH, सपदि विपुलविन्ध्यस्कन्धमध्यं बलानि ॥ 33 ॥ ततश्च-ततोनन्तरम् दिशीति । शबरवधूभिः-भिल्लीभिः इति-अमुना प्रकारेण तळमाणानि-ऊह्यमानानि बलानि-सैन्यानि सपदि-शीघ्रं विपुलं-विशालं यद्विन्ध्यस्कन्धमध्यं तत् अवापुः-प्रापुः । इतीति किम् ? अन्तरिक्षात्-आकाशात् किम्-इति वितर्के, दिशि दिशि-सर्वासु दिक्षु इमानि बलानि प्रच्यवन्ते-भ्रश्यन्ति पतन्ति । उत- अथवा भूतधात्री-भूर्देवी इमानि अविरतंनिरन्तरं प्रसूते-जनयति । एतावता सैन्यजनानां बाहुल्यं darzitam ॥ 33 / / For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ 354 दमयन्ती-कथा-चम्पू: श्रुतशीलस्तु तुङ्गशृङ्गरङ्गत्सारङ्गाङ्गनासु नक्षत्रासन्नाकाशावकाशविशदवंशजालजटिलासु चलच्चित्रचित्रककरिकलभकदम्बकसंचारशबलासु हारिहरिताङ्कुररमणीयासु वनस्थलीषु निक्षिप्तचक्षुषमवलोक्य राजानमिदमवादीत् । श्रुतशीलस्तु एवंविधासु वनस्थलीषु निक्षिप्ते-निहिते चक्षुषी येन तथाविधं तत्र दत्तदृष्टिं राजानं-नलमवलोक्य इदमवादीत् । किम्भूतासु वनस्थलीषु ? तुङ्गशृङ्गेषु-उच्चगिरिशिखरेषु रङ्गन्त्यः-क्रीडन्त्यः सारङ्गाङ्गनाः- मृग्यो यासु तास्तासु । तथा नक्षत्राणामासन्नः-निकटवर्ती य आकाशावकाशः-नभोऽन्तरं तेन विशदं-सप्रकाशं यवंशजालं-वेणुवृन्दं तेन जटिलासु-व्याप्तासु "एतावता वंशानां नक्षत्राणि यावदुच्चत्वं आख्यातम्' / "जट झट कट संघाते" [पा. धा. 305-307] औणादिक इल्लप्रत्ययः । तथा चलन्तः-विचरन्तश्चित्रा:-आश्चर्यकारिणो ये चित्रकाश्च- द्वीपिनः करिणश्च-गजाः कलभाश्च-करिपोतास्तेषां यत्कदम्बकं-वृन्दं तस्य सञ्चारेण-प्रवर्तनेन शबलाःकर्बुरवर्णास्तासु । तथा हारिणः-मनोहरा ये हरिताङ्कराः-नीलप्ररोहास्तै रमणीयासु-रम्यासु । अथ श्रुतशीलो यदुवाच tadAha'deva'mAdyaddantikapolapAlivigaladdAnAmbusiktadrumAH, क्रीडत्क्रोडकुलार्धचर्वितपतन्मुस्तारसामोदिताः । अन्तःसुस्थितपान्थमन्थरमरुल्लोलल्लतामण्डपाः, कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥ 34 ॥ हे देव !-नृप ! माद्यदिति । हन्त इति प्रमोदे, एता-इमा विन्ध्यस्थलीभूमयः कस्य हृदयं-चेतो न हरंति-न वशीकुर्वन्ति । "हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च" इत्यनेकार्थः [परि. 33.] / किम्भूताः ? माद्यन्तः-दृप्यन्तो ये दन्तिन:गजास्तेषां कपोलपालिभ्यः-गण्डप्रान्तेभ्यो विगलत्-क्षरत् यद्दानाम्बु:-मदजलं तेन सिक्ताःआर्द्राकृता द्रुमा यासां ताः । तथा क्रीडत्-खेलत् यत क्रोडकुलं-वराहवृन्दं तेन अर्धचर्विताः-अर्धास्वादिताः पतन्त्यो या मुस्ता:-कन्दविशेषास्तासां रसेन-निर्यासेन आमोदिताः-सुगन्धिताः । तथा अन्तः-मध्ये सुस्थिता:-सुखेनावस्थिताः पान्था येषां 1. चापि अनू. / For Personal & Private Use Only Page #500 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः एवंविधाः मन्थरमरुता - मन्दानिलेन लोलन्त: - चलन्तो लतामण्डपा यासु ताः ॥ 38 ॥ इतश्च पश्यतु देव: एषा सा विन्ध्यमध्यस्थल 'विपुलशिलोत्सङ्गरङ्गत्तरङ्गाः, सम्भोगश्रान्ततीराश्रयशबरवधूशर्मदा नर्मदा च । यस्याः सान्द्रद्रुमालीललिततलमिलत्सुन्दरीसंनिरुद्धैः, सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छा: 1 ॥ 35 ॥ इतश्च-अस्मिन् देशे देव:-नृपः पश्यतु एषेति । सा एषा नर्मदा वर्तते । किम्भूता ? विन्ध्यमध्यस्थले विपुलाः - विशाला ये शिलोत्सङ्गाः-शिलाक्रोडास्तेषु रङ्गन्तः - विलसन्तस्तरङ्गाः-वीचयो यस्याः सा । तथा सम्भोगेन-सुरतेन श्रान्ता: - खिन्नास्तथा तीरं - तटमाश्रयन्ते यास्तास्तीराश्रयाः, यद्वा तीरे आश्रयः-गृहं यासां तास्तीराश्रयाः, पश्चात् कर्मधारयः । एवंविधाः याः शबरवध्वस्तासां शर्म ददातीति सम्भोगश्रान्ततीराश्रयशबरवधूशर्मदा । सेति का ? यस्या:- नर्मदाया एते कूलकच्छा:-तटानुपप्रायदेशाः सिद्धैः - देवविशेषैः सेव्यते । किम्भूतैः सिद्धैः । सान्द्रानिविडा या द्रुमाली-वृक्षपंक्तिस्तस्या ललितं - मनोहरं यत्तलं - अधोभागस्तस्मिन् मिलन्त्यःपुञ्जीभवन्त्यो याः सुन्दर्यस्ताभिः सन्निरुद्धैः - आश्रितैः, स्त्रीभिः सहितैरित्यर्थः । किम्भूताः कूलकच्छा: ? मृगैर्मृदिता - दलिता दलन्तः - विकसन्तः कन्दला:- प्ररोहा येषु ते तथाविधाः । "कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि य" इत्यनेकार्थः [2/63 ] ॥ 35 ॥ अपि च । अन्तरेऽप्यस्या: .6 मज्जत्कुञ्जरकुम्भमण्डलगलद्दानाम्बुनः सौरभाद्भ्राभ्यद्भृङ्गकुलावली" कुवलय श्रेणीः समाबिभ्रतः । कल्लोलाः कलिकालकल्मषमुषः प्रोल्लीललीलाकृत: स्वः सोपानपरम्परा इव वियद्वीथीमलंकुर्वते ॥ 36 ॥ हे देव ! अस्या:-नर्मदाया अन्तरेपि - मध्येपि 1. सेव्यन्ते अनू. / 355 मज्जदिति । कल्लोला वियद्वीथीं- नभोमार्गं अलङ् कुर्वते - शोभयन्ति । किम्भूता: ? प्रकर्षेण ऊर्ध्वं लोलत्वलीलां - चञ्चलत्वविलासं कुर्वत इति प्रोल्लोललीलाकृत:-ऊर्ध्वमुच्छलन्त इत्यर्थः । लोलशब्दोऽत्र भावप्रधानो लवणादिशब्दवत्, ataeva " For Personal & Private Use Only www.jalnelibrary.org Page #501 -------------------------------------------------------------------------- ________________ 356 दमयन्ती-कथा-चम्पू: उत्प्रेक्ष्यते, स्वः-स्वर्गस्य सोपानपरम्परा इव । मन्ये, अमी कल्लोला न भवन्ति किन्तु स्वर्गमारुह्यतां' एता आरोहणपरिपाट्य इति । किं कुर्वन्तः कल्लोलाः ? मज्जन्तः-स्नानं कुर्वन्तो ये कुञ्जरास्तेषां कुम्भमण्डलात् गलत्-क्षरद् यद् दानाम्बुः-मदजलं तस्य सौरभात्सौगन्ध्यात् भ्राम्यन्त्यः-उपरि सञ्चरन्त्यो या भृङ्गाकुलावल्यः-मधुकरवृन्दपंक्तयो भ्राम्यद्भुङ्ग कुलावल्यस्ता एव कुवलयश्रेणी:-नीलोत्पलराजीः समा बिभ्रतः-दधतः, भृङ्गकुलानां कुवलयान्युपमानं । तथा कलिकालस्य-कलियुगस्य कल्मषं-पापं मुष्णन्ति स्नानादपनयन्तीति कलिकालकल्मषमुषः ॥ 36 / / इतश्चास्यास्तीरेषु' अण्स्त्र्ण्सिज्लार्द्र्ज्र्ज्र्ज्त्ताजूत्तैर्म्नान्ग्म्न्थ्रास्तिम्य्त्तार्व्त्न्तुनिर्मित्कुथ्त्कौपीन्मात्र्च्छ्दाः। शीतोत्कण्टकितास्थिशेषतनवः स्नात्वोत्तरन्तः शनैरेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ॥ 37 ॥ हे देव ! इतश्च-अस्मिन्प्रदेशे अस्या:-नद्यास्तीरेषु-तटेषु अंसेति वृत्तम् । पश्य-अवलोक्य एते जरत्तापसा: जरन्त:-वृद्धाश्च ते तापसाश्चतपस्विनो जरत्तापसाः पिच्छिलं-मसृणं कर्दमिलं यत् शिलाजालं-शिलावृन्दं तस्मिन् पतन्तिस्खलन्ति । किम्भूताः ? अंसयोः-स्कन्धयोः स्रंसिनः-पतनशीला जला:-जलक्लिन्ना जर्जरा:धवलीभूता ये जटाजूटरा:-जटाबन्धास्तैर्मनाक्-ईषन् मन्थरा:-अलसगतयः, आर्द्रजटानां भारोद्वहनात् मन्दं मदं गच्छन्त इत्यर्थः । तथा तरुषु भवास्तारवास्ते च ते तन्तवश्च तारवतन्तवस्तैनिमितं -रचितं कुथत्-शटितं यत्कौपीनं-कक्षापट: तिम्यत्-आर्दीभवद् यत्तारवतन्तुनिर्मितकुथत्कौपीनं तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनं तन्मात्रमेव तदेव छदःआवरणं येषां ते । तथा शीतेन-हिमवायुना उत्कण्टकिता-ऊर्ध्वं पुलकिता अस्थिशेषा तनुर्येषां ते, तथाविधा, अजस्रं तपः करणादस्थिशेषत्वं । तथा शनैः स्नात्वा स्नानं विधाय उत्तरन्तःतटं प्रति गच्छन्तः पश्य । इत्यत्र वाक्यार्थस्यैव कर्मत्वं पश्य मृगो धावतीत्यादिवत् ॥ 37॥ इतोऽपिपश्यैताः करिकुम्भसंनिभकुचद्वन्द्वोल्लसद्वीचयः, - क्रीडन्त्यब्जविकासभाजि2 पयसि स्वैरं पुलिन्दस्त्रियः । 1. स्वर्गमारुहतां अनू. / For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः उन्मीलन्नवनीलनीरजधिया पक्ष्मान्तरे नेत्रयो र्यासां हस्ततलाहता? अपि परिभ्राम्यन्ति भृङ्गाङ्गनाः ॥ 38 ॥ हे देव ! इतोऽपि - अस्मिन्नपि प्रदेशे - I पश्येति । वृत्तम् । हे देव ! त्वं पश्य, एताः पुलिन्दस्त्रियः - शबरनार्यः अस्याः पयसि स्वैरं-स्वेच्छया क्रीडन्ति - रमन्ते । किम्भूते पयसि ? अब्जविकासं भजतीति यत्तत्तस्मिन् विकसितपङ्कजवति । किम्भूताः पुलिन्दस्त्रियः । करिकुम्भसन्निभं - हस्तिमस्तकसदृशं यत् कुचद्वन्द्वंपयोधरद्वन्द्वं तेन उल्लसन्तः - उच्छलन्तो वीचयो याभ्यस्ताः । यासां - पुलिन्दवनितानां नेत्रयोः पक्ष्मान्तरे-नेत्ररोम्णां मध्ये भृङ्गागना:- भ्रमर्यः हस्ततलेन आहता अपि-अपनीता अपि उन्मीलत्विकसन्नवं-नूतनं नीलवर्णं यन्नीरजं पद्मं तस्य धिया-बुद्ध्या परितः समन्तात् भ्राम्यन्ति-सञ्चरन्ति । नेत्ररोम्णां नीलत्वत् कुवलयमिदमिति बुद्ध्या मुग्धत्वात् भृङ्गागना: परिभ्रमन्तीति भावः ॥ 38 ॥ इतोऽप्यवलोकयतु देवः बालोन्मीलत्कुवलयवनं विस्तरद्गन्धरुद्धभ्राम्यद्भृङ्गैरनुकृतपयःपूर्णमेघान्धकारम् । हर्षात्पश्यत्ययमतितरां तीरचारी मयूरो, मुग्धः पार्श्वे भ्रमति नितरां चक्रवच्चक्रवाकः ॥ 39 ॥ 357 देवः-नृपः इतोपि-अस्मिन्नपि प्रदेशे अवलोकयतु । बालेति वृत्तम् । अयं तीरचारी - तटसञ्चरिष्णुर्मयूर : अतितरां - अतिशयेन हर्षात्-प्रमोदात् बालं-नवं उन्मीलद्-विकसद् यत् कुवलयवनं - नीलोत्पलखण्डं तत्पश्यतु' - अवलोकयतु । किम्भूतं वनम् ? विस्तरता - प्रसरता गन्धेन - सौरभ्येण रुद्धा - अन्यत्रगमनान्निषिद्धा अतएव भ्राम्यन्तो ये भृङ्गास्तैः कृत्वा अनुकृत:-तुलितः पयः पूर्णमेघोन्धकारश्च येन तत् । मयूरचक्राभ्यामित्यवगम्यन्ते सभृङ्गमिदं वनं न, किन्तु पयःपूर्णो मेघोऽन्धकारश्चेति । तथा तीरचारी मुग्धश्चक्रवाको नितरां भृशं चक्रवत्-कुलालोपकरणवत् पार्श्वे - वनस्य समीपे भ्रमति । मेघाद्धि मयूरस्य हर्षो भवति, अन्धकाराच्य रात्रिशंकया चक्रवाकस्य भ्रमः ॥ 39 ॥ इदं च कुररभरसहं सहंसमालं मुदितमयूरचकोरचक्रवाकम् । क इह सुरुचिरं चिरं विलोक्य प्रवरमते रमते नरो न रोधः ॥ 40 ॥ 1. पश्यति अनू. / 2. अवलोकयति अनू. / 3. अवगम्यते अनू. / For Personal & Private Use Only Page #503 -------------------------------------------------------------------------- ________________ 358 he deva ! इदञ्च - कुरेति वृत्तम् । प्रवरा - प्रकृष्टा मतिर्यस्य तस्य सम्बोधने हे प्रवरमत ! इह - नद्यां इदं च रोध:-तटं विलोक्य चिरं चिरकालं को नरो न रमते न क्रीडति ? अपितु सर्वोऽपि क्रीडत्येव । किम्भूतं रोध: ? कुरराणां - उत्क्रोशाभिधपक्षिणां भरं - अतिशयं सहते इति कुररभरसहं । तथा सह हंसमालया वर्तत इति सहंसमालं । तथा मुदिता:- हृष्टा मयूराश्च चकोराश्च चक्रवाकाश्च यत्र तत् । यतः सुष्ठु रुचिरं मनोहरम् ॥ 40 ॥ इतश्च बककृतनिनदं नदं न दम्भात्कृतसवनं सवनं भजन्त एते । निरुपमविभवं भवं स्मरन्तः प्रशमधना मुनयो नयोपपन्नाः ॥ 41 ॥ इतश्च - अस्मिन्प्रदेशे हे देव ! दमयन्ती - कथा - चम्पू: ति वृत्तम् । प्रशम एव धनं येषां ते प्रशमधना, एते मुनयः निरुपमविभवं- अनुपमसामर्थ्यं भवं - ईश्वरं स्मरन्तः - ध्यायन्तः ईदृशं नदं जलाश्रयविशेषं भजन्ते सेवन्ते । किम्भूता: ? नयेन - न्यायेन उपपन्ना: - युक्तां नयोपपन्नाः । किम्भूतं नदम् ? बकैः कृतो निनद:- शब्दो यत्र तं । तथा न दम्भात्-न कपटात्, अपितु धर्मवासनया कृतं सवनं स्नानं यत्र तं । तथा वनै सह युक्तं सवनम् ॥ 42 ॥ विधूतपाप्मानः खल्वमी महानुभावाः । तथाहि मुहुरधिवसतां सतां मुनीनामपविपदां विपदाङ्कपङ्कभाञ्जि । तटनिकटवनानि नर्मदायाः कथमिभवन्ति भवन्ति कल्मषाणि ॥ 42 ॥ खलु निश्चितं अमी महानुभावा: - मुनयो विधूतः - अपाकृतः पाप्मा - पापं यैस्ते विधूतपाप्मानः । तथाहि - तदेव दर्शयति मुहुरिति वृत्तम् । नर्मदायास्तटनिकटवनानि -तीरसमीपकाननानि कर्मभूतानि मुहु:वारम्वारं अधिवसतां'-आश्रयतां सतां - विदुषां मुनीनां कथं कल्मषाणि - पापानि भवन्ति ? अपितु न भवन्त्येवेत्यर्थः । किम्भूतानि तटनिकटवनानि ? इभवन्ति - गजवन्ति तथा वीना 1. जलाधारविशेषं अनू. / 2. अधिकवसतां अनू. / For Personal & Private Use Only w Page #504 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 359 पक्षिणां पदं-अङ्को यत्र ta1. नयति अनू. थोक्तं पङ्कं भजन्ते यानि तानि तथा तानि विप्दान्ग्क्प्न्ग्क्-भान्य्जि। किम्भूतानां मुनीनाम् ? अपगता विपयेभ्यस्तादृशम् । / 42 / / इतश्च क्वचित्प्रवरगैरिकासमसमुल्लसत्पल्लवं, लवङ्गलवलीलतातलचलच्चकोरं क्वचित् । क्वचिगिरिसरित्तटीतरुणविस्फुरत्कन्दलं, दलन्निचुलमञ्जरीमधुनिरुद्धभृङ्ग क्वचित् ॥ 43 ॥ क्वचिच्चटुलकोकिलाकुलितनूतचूताङ्करं, कुरङ्गकुलसेवितप्रदल सालमूलं क्वचित् । क्वचित्प्रवरसंचरत्सुरवधूपदैः पावनं, वनं नयति विक्रियामिह मनो मुनीनामपि ॥ 44 ॥ युग्मम् ॥ इतश्च-अस्मिंश्च प्रदेशे हे देव ! क्वचिदिति । इह-नर्मदायास्तीरे वनं मुनीनामपि मनोविक्रियां नयन्ति-सविकारं कुरुते । अथ वनविशेषणानि, किम्भूतं वनम् ? क्वचित् प्रदेशे प्रवरं गैरिकं-धातुविशेषो यत्र तत् । तथा असमं-अप्रतिमं सर्वोत्कृष्टमिति यावत् । तथा समुल्लसन्तः पल्लवा:-किसलयानि यत्र तत् पश्चाद्यथायुक्तिकर्मधारयः । गैरिकशब्दो नपुंसकः । प्रवरगैरिकोपमेति वा पाठः । तथा क्वचित् लवङ्गानि-देवकुसुमद्रुमाः लवलीलताश्च-द्रुविशेषास्तेषां तले चलन्तःसञ्चरन्तश्चकोरा यत्र तत् । तथा क्वचिद् वनं गिरिसरित्तट्यां -पर्वतनदीतटे तरुणा:अभिनवोद्गता विस्फुरन्तः-चकचकायमानाः कन्दला:-प्ररोहा यत्र तत् । तथा क्वचिद्वनं दलन्ती-विकसन्ती या निचुलमञ्जरी तस्या यन्मधुः-मकरन्दस्ते न निरुद्धाःअन्यत्रगमनान्निवारिताः भृङ्गा यत्र तत् ॥ 43 ॥ क्वचिदिति । तथा क्वचिद्वनं चटुलकोकिलाभिः आकुलिताः-व्याकुलीभूताः सन्तापिता: नूताः-स्तुताश्चूताङ्कराः-आम्रप्ररोहा यत्र तत् । "NU स्तवने, [पा धा. 1398] निष्ठायां रूप्म्"| तथा क्वचिद्वनं कुरङ्गकुलैः सेवितं प्रदलानां-प्रकृष्टपत्राणां शालानांतरुविशेषाणां मूलं-निकुञ्जो यत्र तत् । "मूलं पाआद्ययोरुद्रौ । निकुज्जशफयोः" इत्यनेकार्थः [2/518-19] / तथा क्वचिद्वनं प्रवराः-प्रधानाः सञ्चरन्त्यो याः सुरवध्वस्तासां पदैः-चरणन्यासैः पावनं-पवित्रम् ॥ 44 ॥ युग्मम् । 1. नयति अनू. / For Personal & Private Use Only Page #505 -------------------------------------------------------------------------- ________________ 360 दमयन्ती-कथा-चम्पू: तदिदमद्यतनं दिवसमस्य सैन्यस्याध्वश्रमापनुत्तिरेनिमित्तमधिवसतु देवः । यत्र वायस्कन्धमवष्टभ्य स्फारितैः पुष्पलोचनैः । वियद्विस्तारमेते हि वीक्षन्त इव पादपाः ॥ 45 ॥ तत्-तस्माद्धेतोः देव:-नृपः अद्यतनं दिवसं अस्य-सैन्यस्य अध्वन:-मार्गस्य यः श्रमः-खेदस्तस्य या अपनुत्तिः-अपनोदस्तन्निमित्तं इदं वनं अधिवसतु-आश्रयत् । "उपान्वध्याङवसः" [पा. सू. 1/4/48] इति उपादिपूर्वस्य वसतेराधारस्य कर्मसंज्ञा । ननु सैन्यस्य कुतो' आवासस्तमाह-योति । वायुरिति । हि:-यस्मात् यत्र-वने एते पादपाः, स्कन्धशब्दः संहत्यर्थो सार्थश्च, वायोः स्कन्धमवष्टभ्य-अवलम्ब्य स्फारितैः-विकसितैः पुष्पाण्येव लोचनानि तैः कृत्वा वियद्विस्तारं-नभोविशालत्वं वीक्षन्त इव । अन्योऽपि उच्चैर्यो वीक्षते सोऽपि कस्यचित् स्कन्धमवष्टभ्यैव वीक्षत इति । एतावताऽत्र तरवस्तुङ्गाः पुष्पिताश्च सन्ति अतो निवासास्पदमेतदिति भावः ॥ 45 ॥ अपि च येषाम् स्कन्धशाखान्तरालेषु पश्य जीमूतपङक्तयः । लम्बमाना विलोक्यन्ते चलद्वल्गुलिका इव ॥ 46 ॥ अपि च-पुनः येषां स्कन्धमिति । हे राजन् ! त्वं पश्य । येषां तरूणां शाखान्तरालेषु-शाखाभ्यन्तरेषु जीमूतपंक्तयो लम्बमानाः-अधो दोलायमाना वीक्ष्यन्ते । उत्प्रेक्ष्यते-चलन्त्यो या वल्गुलिका:-तैलपायिकास्ता इव, ता अपि शाखान्तरालेषु लम्बमाना एव तिष्ठन्तीति तासां भ्रमं कुर्वते मेघपंक्तय इति । मन्ये, एता वल्गुलिका इति । / 46 / / येषां च उञ्चैः शाखाग्रसंलग्ना मन्ये नूनं नगौकसाम् । 6 कुर्वन्ति पुष्पसंदेहं निशि नक्षत्रपङ्क्तयः ॥ 47 ॥ 1. कुतोऽत्र अनू. / For Personal & Private Use Only Page #506 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः येषां चेति उच्चैरिति । हे देव ! अहमेवं मन्ये सम्भावयामि नूनं निश्चितं येषां च तरूणां उच्चैः - ऊर्ध्वं शाखाग्रेषु संलग्ना:- प्राप्ताः निशि - रात्रौ नक्षत्रपंक्तयो नगौकसां नगे-पर्वते ओक:-निवासो येषां ते नगौकसस्तेषां गिरिशिखरनिवासिनां पुरुषाणां पुष्पसन्देहं - कुसुमभ्रान्ति कुर्वन्ति - जनयन्ति । ते जानन्ति एता नक्षत्रराजयो न भवन्ति, किन्तु पुष्पाण्येव लग्नानि सन्तीति ॥ 47 ॥ इतश्च एतेषु प्रचण्डपवनाहततरुतल' गलितसुगन्धिविकच 'कुसुमप्रकरमकरन्दमापीय3 पुनः शिखरशाखाभिमुखमुत्पतन्त्यो विभान्ति दुरारोहतया कृताः केनापि निःश्रेणय इव श्रेणयो मधुलिहाम् । 361 इतश्च निश्चलानां सैन्यभयेन तुङ्गतरुशिखरपञ्जरपुञ्जितगोलाङ्गूलमण्डलानां निर्यन्नवप्ररोहाङ कुराकाराः कुर्वन्ति वनदेवतानां 5 क्रीडान्दोलनदोलारज्जुशङ्कामधोलम्बिलाङ गूललतिकाः 6 / इतश्च चकासत्युड्डीयमानास्तरुशिखर शाखाग्र स्खलनविलग्नग्रहगणविमानपङक्तिपताका इव विहंगावलयो' / इतश्च विजृम्भमाण' मञ्जरीजालेषु सर्वर्तुविकासिसहकारवनेषु वनदेवताभिरुद्दामदवदहनप्रतीकारार्थमनागतमेव सुगृहीत 'वारिगर्भाम्भोदपटलमिवा19 लोक्यते 12 कोकिलाकुल कदम्बकम् । इतश्च विकसितसितपुष्पपिण्डपाण्डुरशिखराः 14 सुधाधवलितोर्ध्वभूमयो विलासप्रासादा इव कुसुमसायकस्य जराधवलमौलयः कञ्चुकिन iva For Personal & Private Use Only Page #507 -------------------------------------------------------------------------- ________________ 362 दमयन्ती-कथा-चम्पू: वनदेवतानाम् उन्मादयन्ति मनोऽमन्दमुचुकुन्दपादपाः । तदेवंविधेषून्मिषन्मुकुलविगलितमकरन्द15सीकरासारसुरभितभूतलेषु मुग्धमृगपरिहृतदावानलज्वालायमानोन्मदश16बरसीमन्तिनीचरणप्रहारविकसिताशोककाननेषु नवजलधरनिकुरम्बकान्तितमालतरुशिरः-17 स्थितशब्दानुमेयमाद्यन्मयूरमण्डलेषु मदनालसपुलिन्दराजसुन्दरीशिक्ष्यमाण18 नवकपोतकुक्कुटकुक्कुहकलकुहरितेषु19 कूजत्कुररपरिवारितसरःपरिसरेषु चलच्चकोरसारसरवरमणीयेषु विहरतु देवः सह सैन्येन नर्मदोमिमन्दानिलान्दोलितलतापल्लवेषु वनेषु । हे देव ! इतश्च-अस्मिन्प्रदेशे-एतेषु वृक्षेषु मधुलिहां-भ्रमराणां श्रेणयः प्रचण्डपवनेन-वेगवद्वायुना आहताः-कम्पिता ये तरवः-वृक्षास्तेषां तलेषु-अधोभागेषु गलित:-क्षरितो यः सुगन्धीनां सुरभीणां विकचानां-सविकासानां कुसुमानां प्रकरस्य-वृन्दस्य मकरन्दः-मधु तं आपीय-ईषत्पीत्वा, पुनः शिखरशाखाभिमुखं अग्रशाखासम्मुखं उत्पतन्त्यः-उड्डीयमाना विभान्ति-शोभन्ते । उत्प्रेक्ष्यते, केनापि दुरारोहतया-दुःखेन आरोह:उपरि चटनं येषु ते दुरारोहास्तद्भावस्तया, पादपानामत्युच्चत्वात् तत्र आरोढुं न शक्यते, अतएव निःश्रेणयः-अधिरोहिण्यः कृता इव । मन्ये, उत्पतन्त्य एता अलिपंक्तयो न भवन्ति किन्तु तरुषु आरुहता' पुंसा केनापि एता निःश्रेणयः कृताः सन्तीति । / हे देव ! इतश्च-प्रदेशे सैन्यभयेन निश्चलानां-निःप्रकम्पानां तुङ्गानि उच्चानि यानि तरुशिखराणि-वृक्षाग्राणि तेषां पञ्जरे-मध्ये पुञ्जिताः-मिलिता ये गोलाङ्गलाःकृष्णमुखमर्कटास्तेषां यानि मण्डलानि-समूहास्तेषां अधोलम्बिन्यः-अधोदोलायमाना या लाङ्गेललतिकाः-पुच्छवल्ल्यस्ता वनदेवतानां क्रीडायै-खेलनाय यदन्दोलनं-ऊर्ध्वाधौत्सर्पणं तदर्थं या दोलारज्जवस्तासां शङ्कां-भ्रमं कुर्वन्ति । ता जानन्ति एता लाङ्गेललता न भवन्ति किन्तु इमा अस्माकं क्रीडनाय दोलारज्जव इति । किम्भूता ? अतिलोमशत्वात् निर्यन्त:-निस्सरन्तो ये नवप्ररोहाङ्कुरास्तेषां आकारः-आकृतिर्यासां ताः । प्ररोहाङ्कुरयोर्लघुगुरुत्वकृतो भेदः । हे देव ! इतश्च-प्रदेशे उड्डीयमानात्2 तरुशिखरात् उत्पतन्त्यो विहङ्गावलयःपक्षिपंक्तयश्चकासति-शोभन्ते । उत्प्रेक्ष्यते, उच्चत्वात् तरुशिखरशाखाग्रेषु यत् स्खलनंप्रतिघातस्तेन विलग्नाः-आश्लिष्टाः ग्रहाः-मङ्गलादयो गण्यन्ते अष्टाविंशतिसंख्ययेति गणानि अभीच्यादीनि नक्षत्राणि बहुलवचनादल् ग्रहाश्च-गणानि चेति द्वन्द्वस्तेषां, यद्वा ग्रहा:-नक्षत्राणि 1. आरुहतां अनू. / 2. उड्डीयमानाः अनू. / For Personal & Private Use Only Page #508 -------------------------------------------------------------------------- ________________ 363 पञ्चम उच्छ्वासः तेषां गणः-वृन्दं ज्योतिषीभ डुग्रह इत्युक्तेः, तस्य या विमानपंक्तयस्तासां पताका इवध्वजपटा इव । उत्पततां पतत्रिणां तदाकृत्या प्रतिभासात् । हे देव ! इतश्च-प्रदेशे विजृम्भायमाणानि - विकस्वरीभवन्ति मञ्जरीजालानि येषु ईदृशेषु सर्वेषु ऋतुषु विकासीनि - विकसनशीलानि यानि सहकारवनानि तेषु निश्चलं-स्थिरं कोकिलकुलकदम्बकं- पिकान्वयवृन्दं आलोक्यते । कोकिलवृन्दं किमिव ? उत्प्रेक्ष्यते, वनदेवताभिः उद्दामः - उत्कटो यो दवदहन: - दावाग्निस्तस्य प्रतीकारार्थं - शमनाय अनागतमेव दवोद्भवात् पूर्वमेव सुष्ठु गृहीतं वारिगर्भे मध्ये यस्येदृशं अम्भोदपटलमिवजलवृन्दमिव' / कृष्णत्वान्निश्चलत्वाच्च पिकानां जलदभ्रान्तिजनकत्वम् । इतश्च-प्रदेशे विकसितानि - विहसितानि यानि सितपुष्पाणि - श्वेतकुसुमानि तेषां पिण्डेन-समवायेन पाण्डुरं शिखरं- अग्रं येषां ते ईदृशाः अमन्दा: - अनल्पा ये मुचुकुन्दपादपास्ते मन उन्मादयन्ति - उन्मत्तं कुर्वन्ति, सकामं कुर्वन्तीत्यर्थः । उत्प्रेक्ष्यते, कुसुमसायकस्य-कामस्य सुधया-लेपविशेषेण धवलिता ऊर्ध्वभूमिर्येषां ईदृशा विलासार्थं - रमणार्थं प्रासादा इव । सितपुष्पाणां सुधाधवलनमुपमानम् । "पिण्डो वृन्दे जपापुष्पे गोले बोलेंगसिल्हयोः कवले" [2/124-25] इत्यनेकार्थः । पुनरुत्प्रेक्ष्यते, वनदेवतानां जरयाविस्रसया धवल:-पलितवान् मौलि:- मस्तकं येषां ते ईदृशा: कञ्चुकिन इव सौविदल्ला इव्। सितपुष्पाणां धवलकेशा उपमानम् । तत् इत्युपसंहारे, तस्मात् एवंविधेषु - एवंप्रकारेषु वनेषु देवः - नृपः सैन्येन सह विहरतु - क्रीडतु । किम्भूतेषु वनेषु ? उन्मिषन्ति - विकसन्ति यानि मुकुलानि - कुड्मलानि अतएव तेभ्यो विगलिता:- क्षरिता ये मकरन्दशीकराः - मधुपृषतास्तेषां य आसारःवेगवद्वर्षस्तेन सुरभितानि - सुवासितानि भूतलानि येषु तानि । तथा तेषु, मुकुलंअर्धविकसितं पुष्पं । तथा मुग्धमृगैः परिहृतानि - त्यक्तानि । तथा दावानलज्वालेव आचरन्ति दावानलज्वालायमानानि । तथा उन्मदा: - दृप्ताः याः शबरसीमन्तिन्यस्तासां चरणप्रहारेणपादाघातेन विकसितानि प्रफुल्लानि ततः कर्मधारयः । ईदृशानि अशोककाननानि येषु तानि तथा तेषु लोहित्यान्मुग्धमृगैर्दावानलभ्रान्त्या कुसुमिताशोककाननानि परिहृतानीति भावः । तथा नवजलधराणां यन्निकुरुम्बं - वृन्दं तद्वत् कृष्णा कान्तिः - छविर्येषामेवंविधा ये तमालतरवस्तेषां शिरसि - अग्रे स्थिताः शब्देन - केकया अनुमेया-अनुमातुं योग्या माद्यन्त:प्यन्तो मयूरा यत्र तेषु नवमेघाभतमालावलोकनात्ते माद्यन्ति ततः केकायन्ते, ततश्चोभयोरपि नीलवर्णत्वेन विशेषपरिच्छेदाभावात् केकायन्ते - अनुमीयन्ते यथाऽत्र बर्हिणः क्रीडन्तीति । तथा मदनेन-कामेनालसाः-मन्थरा याः पुलिन्दराजस्य सुन्दर्यस्ताभिः शिक्ष्यमाणा - विनीयमाना ये 1. जतदवृन्दमिव अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #509 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः नवा:-नूतनाः कपोलाश्च- पारापता: कुक्कुटाश्च - ताम्रचूडाः कुकुहाश्च पक्षिविशेषास्तेषां कलंमधुरं कुहरितं - शब्दितं येषु तानि तथा तेषु । " कुहरितं तु रटिते पि कालापे रतस्वने" इत्यनेकार्थः [4/110] / तथा कूजन्त: - शब्दायमाना ये कुररा:- पक्षिभेदास्तैः परिवारितःवेष्टितः सरःपरिसरः-सरसीसमीपं येषु तानि तेषु । तथा चलन्तः - विचरन्तो ये चकोराश्च सारसाश्च तेषां यो रवः - कूजितं तेन रमणीयानि - रम्याणि यानि तानि तथा तेषु । पुनः किम्भूतेषु वनेषु ? नर्मदोर्मिभिः-नर्मदावीचिभिर्मन्दाः- तत्संघट्टनादनल्पवेगा ये अनिलाःवायवस्तैरन्दोलिताः-कम्पिता लतापल्लवा येषु तानि तथा तेषु । एतेन वातानां शैत्यं मान्द्यं च दर्शितं, अतएव च ते अध्वश्रमापनयने हेतवोऽपि भवन्तीति । 364 राजापि श्रुतशीलेन दर्शितांस्तास्तांनुद्देशानवलोक्य चिन्तितवान् । कृतक्रीडाः क्रोडैर्मदकलकुरङ्गीक्षितमृगाः 1, परिभ्राम्यद्भृङ्गाः परभृतकुलाक्रान्ततरवः । वनोद्देशाः पौष्पैः सुरभितदिगन्ताः परिमलैर्न चेतः कस्यैते विलसितविकारं विदधति ॥ 48 ॥ राजापि नलः श्रुतशीलेन मन्त्रिणा दर्शितान् अवलोकितान् तांस्तानुद्देशान्- प्रदेशान् अवलोक्य चिन्तितवान्-विचारितवान् । किं चिन्तितवान् इत्याह कृतेति । एते वनोद्देशाः - वनप्रदेशाः कस्य चेतः मनः विलसितः - उल्लसितो विकार:-विक्रिया यत्र ईदृशं न विदधति - न कुर्वन्ति, सर्वस्यापि मनः सविकारं कुर्वन्तीत्यर्थः । किम्भूता वनोद्देशाः ? क्रोडइ: - वराहैः कृता क्रीडा - केलिर्यत्र ते तथाविधाः । तथा मदकलं-मदेन उन्मत्ततया कलं - मनोज्ञं सकामं यथा भवति तथा कुरङ्गीभि: ईक्षिता मृगा येषु ते तथाविधाः । तथा परितो भ्राम्यन्तः - सञ्चरन्तो भृङ्गा येषु ते तथाविधाः । तथा परभृतकुलेन' - पिकवृन्देन आक्रान्ताः - अध्यासितास्तरवो येषु ते तथाविधाः, तथा पौष्पै:पुष्पसम्बन्धिभिर्परिमलैः- आमोदैः सुरभिताः - सुवासिता दिगन्ताः - दिश एव येषु ते तथा विधा: / अत्र अन्तशब्दः स्वरूपार्थः । " अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः " / अवयवेऽपि" [2/159] इत्यनेकार्थः ॥ 48 ॥ इतश्च वीचीनां निचयाः स्पृशन्ति जलदानुद्गन्धिसौगन्धिकानृत्यत्केकिकदम्बकानि विकसद्वीरुन्धि रोधांसि च । 1. परिभृतकुलेन अनू. / For Personal & Private Use Only Page #510 -------------------------------------------------------------------------- ________________ पञ्चम उछ्वासः धत्ते सैकतमुन्नदन्मदकलक्रौञ्चावलीसारसाऽनस्या: पद्मपरागपिङ्गपयसः सेव्यं च सिन्धोर्न किम् ॥ 49 ॥ इतश्च - अस्मिन्प्रदेशे, वीचीनामिति । अस्याः - नर्मदाया वीचीनां निचया:- - समूहा जलदान्-मेघान् स्पृशन्ति - आश्लिष्यन्ति उच्चत्वात् । किम्भूता: ? उद्गन्धीनि - उद्गतसुरभिगन्धीनि सौगन्धीनि - सौगन्धिकानि कल्हाराणि येषु ते तथाविधाः । "उद्गन्धिरिति गन्धस्येदुत्पूतिसु सुरभिभ्यः " [ ] इतीदन्त: / च पुन: वीचीनां निचया रोधांसि तटानि स्पृशन्ति । किम्भूतानि रोधांसि ? नृत्यत् - ताण्डवयत् केकिनां कदम्बकं-वृन्दं येषु तानि, तथा विकसन्त्यः - पुष्पन्त्यो वीरुधः - लता येषु तानि । तथा अस्या:- नद्याः सैकतं जलोज्झिततटं? क्रौञ्चावल्यश्च सारसाश्च क्रौञ्चावलीसारसाः उन्नदन्तः - उच्चैः कूजन्तो मदेन कला - मनोज्ञा ये क्रौञ्चावलीसारसास्तान् धत्ते - बिभर्ति । चकारो वार्थे, वा- अथवा, अस्यां नद्याः सिन्धोः- नर्मदायाः किं न सेव्यन्ते । अपितु सर्वमपि । किम्भूतायाः सिन्धोः ? पद्मानां पराग:-रजस्तेन पिङ्गं - पिञ्जरं पय: - जलं यस्याः सा तस्याः ॥ 49 ॥ " तदुचितमिहाद्य दिवसमावासं कर्तुम्' इति विचिन्त्य भ्रूकोणसंज्ञाज्ञापितसेनासन्निवेशस्तत्कालमेव 'विरचयत तुरङ्गमन्दुरा: 6 सरसदीर्घदूर्वानल 'नीलनिम्नस्थलीषु, कुरुत कायमानानि सरित्सेव्यसैकतेषु, उन्नमयत पटकुटी:, कूलकाननेषु आलानयत ' समदमत्तमतङ्गजान्मदकन्डूलकपोलकाषसहेषु सरलशालसल्लकीसर्जार्जुनस्कन्धेषु, दूरमुत्सारयत शैवलशिलाजालकाष्ठकूटकण्टकपटलानि, समीकुरुत विषमभूभागान्' इति 365 सेनापतिप्रमुखमुखरलोककलकलमुत्तालमुत्थितमसहमानस्तद्विरामावसरं प्रतिपालयन्नेकान्तेऽन्यतमप्रदेशे तस्याः सरितः सूक्ष्ममुक्ताफलक्षोदधवलबालुकापुलिनपृष्ठ एवास्था गोष्ठीं बबन्ध । तत्-तस्माद्धेतोः इह प्रदेशे अद्य दिवसमावासं निवासं कर्त्तुमुचितमिति विचिन्त्य - विचार्य भ्रूकोणेन-थ्रू कोट्या या संज्ञा - प्रयोजनसूचनं तया भ्रूप्रान्तसंकेतेन ज्ञापितः सेनासन्निवेशः-चम्ववस्थानं येन सः, ईदृशो नल इति- अमुना प्रकारेण तत्कालमेवसेनासन्निवेशसमय एव उत्तालं - शीघ्रं उत्थितं - उच्छलितं सेनापतिप्रमुखा:- चमूपतिप्रभृतयो मुखरा:-वाचालाः ये लोकास्तेषां कलकलं - कोलाहलं असह्यमानस्तस्य कोलाहलस्य विरामावसरं-निवृत्तिसमयं प्रतिपालयन् - प्रतीक्षमाणः तस्याः सरित: एकान्ते - विजने अन्यतरप्रदेशे सूक्ष्मः-तनुर्यो मुक्ताफलक्षोदः - मौक्तिकचूर्णं तद्वद्धवला - श्वेता बालुका यत्र 1. जलोज्झितं तटं अनू. / 2. सेव्यं अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #511 -------------------------------------------------------------------------- ________________ 366 दमयन्ती-कथा-चम्पू: ईदृशं यत् पुलिनपृष्ठं तस्मिन्नेव आस्थानगोष्ठी-सभासंलापं बबन्ध-रचयामास । यावत्सैन्यस्य कोलाहलनिवृत्तिर्न भवति तावदत्रैव विद्वद्गोष्ठी करिष्याम इति भावः । इतीति किम् ? भो किङ्कराः ? तुरङ्गाणां मन्दुरा-वाजिशाला विरचय-कुरुत । मन्दुरापदेनैव वाजिशालात्वे लब्धे तुरङ्गपदं करिकलभवदुक्तपोषकत्वान्न दुष्टम् । तथा सरसा:-आर्द्राः दीर्घाः-प्रलम्बा या दूर्वाश्च अनन्ता नलाश्च-नडास्तैर्नीलाः-नीलवर्णा या निम्नस्थल्यः-नीचैर्भूमयस्तासु कायमानानि-तृणौकांसि कुरुत । कायमानं माहिषादितृणमयावास विशेषः । तथा सरित:नद्याः सेव्यानि-सेवितुं योग्यानि यानि सैकतानि-जलोम्झिततटानि तेषु पटकुटी:-वस्त्रगृहाणि उन्नमयत-वंशैरुत्तम्भयत । तथा समदाः-सदानाम्बवो मत्ताः-दृप्ता ये मतङ्गजा:-हस्तिनस्तान्, क्वचित् मदमत्तेति पाठस्तत्र मदेन-वीर्यविपाकेन मत्ता नत्वौषधादिप्रयोगात् ये मतङ्गजास्तान् कूलकाननेषु-सरित्तटवनेषु मदेन-दानेन कण्डूलयो:-कण्डूयावतोः कपोलयो:गण्डयोः काषं-कषणं सहन्ति ये ते तथाविधेषु, सल्लक्यश्च-गजप्रियाः सर्जाश्च-साला: अर्जुनाश्च-कुकुभाख्यद्रुमाः2 सल्लकीसर्जार्जुनाः, सरलाः-प्रलम्बाः शाला:-स्कन्धाशाखा येषां एवंविधा ये सल्लकीसर्जार्जुनास्तेषां स्कन्धेषु-प्रकाण्डमस्तकेषु आलानयत-बध्नीत । सरलसालेति पाठे सरलसाला:-देवदारुतरवः । "सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि" इत्यनेकार्थः [2/527] / कण्डूः खजूंरस्यास्तीति कण्डूलः, "सिध्मादित्वात्" [पा. सू. 5/ /2/97] मत्वर्थे लप्रत्ययः । तथा शैवलानि-शेवालानि शिलाश्च- दृषदः जालानि चमर्कटिकाख्यकृमिकृतगृहाणि काष्ठानि च दारुणि कूटञ्च-वप्रं कण्टकानां पटलं च-वृन्दं एतानि दूरं इतः स्थलाद्विप्रकृष्टं देशं उत्सारयत-अपनयत । तथा विषमा निम्नोन्नता ये भूभागा:-भूप्रदेशास्तान् समीकुरुत-समारचयत । ___अथ नातिदूरे पुरोऽस्य शीतशैवलचक्रवाले चरतश्चक्रवाककदम्बकस्य मध्ये कोऽप्युत्क्षिप्य पक्षपुटम्, उन्नमय्य ग्रीवाग्रम्, अनङ्गपरवशो दूरादुपसर्पन्ननुरागिणीं काञ्चिञ्चक्रवाकी, दर्शितचाटुचातुर्यश्चक्रवाकयुवा दृष्टिपथमवातरत् । अपरे च चत्वारो राजहंसास्तामेव चक्रवाकी कामयमानास्तमापतन्तमन्तरान्तरा' निपत्य स्खलयाम्बभूवुः । 1. रोहिषादिदेग् अनू. / 2. ककुभारन्यद्रुमाः अनू. / For Personal & Private Use Only Page #512 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 367 तांश्च विलोक्य राजा विहसन्नासन्नवर्तिनं श्रुतशीलमाबभाषे । 'वयस्य, विलोक्यतामिदमसमञ्जसम् । अमी राजहंसा: सतीष्वपि स्वजात्युचितानुचरीषु कथमन्यासक्तामपीमां चक्रवाककामिनी कामयन्ते । न खल्वेषामियमनङ्गक्रीडा भूमिः । / / अथ-एकान्ते आस्थानगोष्ठीरचनानन्तरं अस्य नलस्य पुरः-अग्रे नातिदूरे-समीपे शीतं यच्छैवलचक्रवालं-शेवालवृन्दं तस्मिन् चरतः-सञ्चरतः चक्रवाककदम्बकस्य मध्ये कोऽपि चक्रवाकयुवा-तरुणचक्रवाक: पक्षपुटं-पक्षतिद्वन्द्वं उत्क्षिप्य-उच्चैविधाय तथा ग्रीवाग्रमुन्नम्यौच्चैर्दीधैं कृत्वा अनङ्गेन-कामेन परवशः-पराधीनो अनुरागिणीं-स्वस्मिन्ननुरक्तां काञ्चिच्चक्रवाकी प्रति दूरादुपसर्पन्-समीपमागच्छन् दर्शितं चाटु-प्रियप्रायं चातुर्य-कौशलं येन ईदृग्विधः सन् दृष्टिपथं-दृष्टिमार्ग अवातरत्-अवतीर्णं, दृष्ट इत्यर्थः । अपरे च चत्वारो राजहंसास्तामेव चक्रवाकी कामयमानाः-अभिलषन्तः तंचक्रवाकयुवानं आपतन्तं-आगच्छन्तं अन्तरान्तरा-अन्तरन्तर्निपत्य स्खलयाम्बभूवुःतत्प्रतिघातं चक्रुः । तांश्च-राजहंसान् विलोक्य राजा विहसन् आसन्नवतिनं-निकटस्थितं श्रुतशीलमाबभाषे-अवदत् । हे वयस्य ! मित्र ! इदं असमञ्जसं-अन्यायो विलोक्यतां । को अन्यायः । इत्यत्राह अमी राजहंसाः स्वजाते:-हंसजातेरुचिता योग्या या अनुचर्यः-हंस्यस्तासु सतीष्वपि-विद्यमानास्वपि कथं-इति प्रश्ने अन्यस्मिन् चक्रवाके आसक्तां-बद्धप्रीतिमपि इमां चक्रवाककामिनी-चक्रवाकी कामयन्ते-अभिलषन्ति । एषां-हंसानां इयं-चक्रवाकी न खलु-नैव अनङ्गक्रीडाया भूमि:-स्थानं नात्र एषां सुरतक्रीडा युज्यत इत्यर्थः । एतावता यथा चक्रवाकी चक्रवाकस्य सजातीया एवं मनुष्यजातेर्नलस्य मानुषी दमयन्ती उचिता, यथा हंसानामनुचिता एवं लोकपालानां दमयन्तीति सूचितम् । अथवा अथवा-इति पक्षान्तरे For Personal & Private Use Only Page #513 -------------------------------------------------------------------------- ________________ 368 kimu कुवलयनेत्राः सन्ति नो नाकनार्य1 स्त्रिदशपतिरहल्यां तापसीं यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना - वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ 50 ॥ किम्विति । कुवलयनेत्राः - नीलोत्पलोपमलोचना नाकनार्य:-देवाङ्गनाः किमु किं नो सन्ति - न विद्यते ? यत् त्रिदशपतिः - इन्द्र: अहिल्यां - गौतमजायां तापसीं सिषेवे भेजे । परं हृदयमेव तृणकुटीरं-तृणाश्रयस्तस्मिन् स्मर एव अग्निस्तस्मिन् दीप्यमाने ज्वलति सति कः पण्डितोऽपि - विद्वानपि उचितं - इदं योग्यं अनुचितं वा इदं अयोग्यं इति वेत्ति ? अपितु न कोऽपि । अतएव स्मराकुला अमी अपि स्वानुचितामपि चक्रवाकीं कामयन्त इति, न कामिनां काऽपि असमञ्जसतेति । "हस्वा कुटी कुटीरं कुटी शुण्डाभ्यां ह्रस्वे र: " [कुटीशमीकुण्डाभ्यो रः पा. सू. 5 / 3 / 88] ॥ 50 // दमयन्ती - कथा - चम्पूः एवम्वादिनि राजनि, अकस्मात्कोमलकण्ठकुहरप्रेङ्खोलनालंकारसुन्दरोऽमन्दमूर्छनावच्छिन्नसरसरसस्वरूपः प्रसन्नप्रयुज्यमानतानविशेषाभिव्यक्तस्पष्टश्रुतिसुभगो गगने गान्धारग्रामगामी गीतध्वनिरुदचरत् । अवाच्च' चलदलिपटलपीयमानापूर्वपरिमलोद्गारिपारिजातमञ्जरीमकरन्दबिन्दुवर्षवाही वायुः । एवं अमुना प्रकारेण वदतीत्येवंशील, एवंवादी तस्मिन् एवम्वादिनि राजनि-नले सति अकस्मात्-अकाण्ड एव गगने - व्योम्नि गान्धार एव ग्राम: - ग्रामविशेषस्तं गच्छतिप्राप्नोतीति गान्धारग्रामगामी गीतध्वनिरुदचरत् - उच्चचार, ऊर्ध्वं जगामेत्यर्थः । *उदश्चरः सकर्मकात् उत्पूर्वाच्चरतेः सकर्मकात् तङानौ स्तः, धर्ममुच्चरते उत्क्रम्य यातीत्यर्थः, सकर्मकात् किं धूम उच्चरति ऊर्ध्वं गच्छतीत्यर्थः । * "गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे " इत्यनेकार्थ: [3/585] / "ग्रामो वृन्दे शब्दादिपूर्वके षड्जादौ संवसथेच " [ ] इति । गान्धारगामीति पाठान्तरम् । किम्भूतः ? कोमलं - मृदु कण्ठकुहरे - गलनाले यत् प्रेङ्खोलनंघोलनं तदेवालङ्कारस्तेन सुन्दर:- मनोज्ञः, तथा अमन्दा: - अनल्पा या मूर्छना:षड्जगान्धारमध्यमप्रभृतिस्वरेषु एकस्मात् स्वरात् स्वरान्तरगमनरूपाः स्वरसारणास्ताभिरवच्छिन्ना:- क्रोडीकृताः सरसा:- मधुरा ये स्वरा:- षड्जादयः सप्त चिह्नान्तर्गतपाठोनास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #514 -------------------------------------------------------------------------- ________________ 369 पञ्चम उच्छ्वासः तत्स्वरूप:-तदात्मक:, तथा प्रसन्नाः - विशदाः प्रयुज्यमाना:- क्रियमाणा ये तानविशेषास्तैरभिव्यक्ताः-प्रकटाः स्पष्टा:- अहीना या श्रुतय:- द्वाविंशतिप्रभेदाः सङ्गीतशास्त्रे ' प्रसिद्धास्ताभिः सुभगः - अभिरामः । तथा चोक्तम् सप्त स्वरास्त्रयो ग्रामाः मूर्छनास्त्वेकविंशतिः । ताना एकोनपञ्चाशदेतद् गेयस्य लक्षणम् ॥ 2 [ स्वरा:-षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषधाः सप्त । षड्जऋषभौ द्वौ ग्रामौ गान्धारश्च । अस्य तु स्वरूपं स्वर्गादेव ज्ञातुं शक्यते, तत्स्थत्वात् । च- पुनरेवम्विधो वायुरवात् वाति स्म । किम्भूतः ? चलत् - सञ्चरद् यदलिपटलंभ्रमरवृन्दं तेन पीयमाना:- चुम्ब्यमाना अपूर्वपरिमलोद्गारिणः- अद्भुतामोदप्रवर्तका ये पारिजातमञ्जरीणां कल्पतरुमञ्जरीणां मकरन्दबिन्दवः - रसकणास्तेषां वर्षं वर्षणं सेचनं वहतीत्येवंशीलः, मकरन्दबिन्दुभिर्भुवं सिञ्चन्नित्यर्थः । अथ कौतुकोत्तानिताननेन नरपतिनाप्यदृश्यत शातकुम्भभङ्गपिशङ्गप्रभामण्डलमध्यवर्तिनः प्रधानपुरुषस्याग्रे गृहीतजात्यजाम्बूनददीर्घदण्डः कुण्डलालंकारवानुन्मिषन्मन्दारमुकुलमालामण्डितमौलिरवतरन्नम्बरान्निर्निमेषः सुवेशः पुरुषः । अवतीर्य च सोऽतिविस्मयविस्फारितलोचन रे मवनिपालमवादीत् । 'निषधेश्वर, त्वरितमुत्तिष्ठ । अर्घाय सज्जो भव । अथ-दिव्यध्वनेरुच्चारादेवम्विधवायोश्च वानात् अनन्तरं कौतुकेन उत्तानितंउच्चैर्विहितं आननं मुखं येन एवंविधेन नरपतिनापि - नलेनापि अम्बरात् अवतरन् निर्निमेष:-अक्षिसंकोचरहितः सुवेषः - शोभनाकल्पः पुरुषः अदृश्यत - दृष्टः । किम्भूतः ? शातकुम्भं स्वर्णं तस्य यो भङ्गः- विच्छेदस्तद्वत् पिशङ्गं - पिङ्गलं यत्प्रभामण्डलं-कान्तिवृन्दं तस्य मध्ये वर्तितुं शीलं यस्य स तथाविधस्य, प्रधानपुरुषस्य अग्रे गृहीत: - धृतो जात्यजाम्बूनदस्य-शुद्धस्वर्णस्य दीर्घः - प्रलम्बो दण्डः - यष्टिर्येन सः, तथा कुण्डलालङ्कारवान्-कुण्डलालङ्कृतगण्ड:, तथा उन्मिषन्ती - विकसन्ती या मन्दारमुकुलमालाकल्पतरुकुड्मलस्रक् तथा मण्डितः - विभूषितो मौलिः - मस्तकं यस्य सः । अवतीर्य च स-पुरुषः अतिविस्मयेन - अत्याश्चर्येण विस्फारिते - विकासिते लोचने येन तं अवनिपालं-नलमवादीत् । 1. शास्त्र' अनू. / , For Personal & Private Use Only www.jalnelibrary.org Page #515 -------------------------------------------------------------------------- ________________ 370 दमयन्ती-कथा-चम्पू: हे निषधेश्वर !-नल ! त्वरितं-शीघ्रं उत्तिष्ठ-उत्थानं कुरु । अर्घाय-पूजाविधये सज्जो भव । किं न पश्यसि अवतरति घृताचीस्कन्धविन्यस्तहस्तः, श्रुतिसुखकृतगीते किंनरे दत्तकर्णः । किमपि सपरिरम्भं रम्भयारभ्यमाण व्यजनविधिरधीशः स्वर्गिणामेष देवः ॥ 51 ॥ किं न पश्यसि-नावलोकयसि ? अवतरेति । एष स्वर्गिणां देवानामधीशः-स्वामीरेव-पुरन्दरः अवतरति । किम्भूतः? घृताच्याः-इन्द्राण्याः स्कन्धे अंशे लीलया विन्यस्तः-दत्तो हस्तो येन सः । तथा श्रुतीकी सुखयतीति श्रुतिसुखं-श्रवणसुखकारि "पचाद्यच्" [ ], एवम्विधं कृतं गीतंगानं येन स तस्मिन्, किन्नरे दत्र्ती की येन सः, तथा किमपि-कथञ्चित् सपरिरम्भंसालिङ्गनं यथा भवति तथा रम्भया-अप्सरो विशेषेण आरभ्यमाणः-क्रियमाणो व्यजनविधिः-वीजनप्रकारो यस्य सः ॥ 51 ॥ अपि च विरचितपरिवेषाः स्वामिरङ्गप्रभाभिभुवनवहनभारोद्धारधुर्यांसपीठाः । उरसि परिविलोलद्दीर्घदामान एते, यमवरुणकुबेराः स्वामिनो लोकपालाः ॥ 52 ॥ अपि च-पुन: विरचितेति । एते यमवरुणकुबेराः स्वामिनः-अधीशा लोकपाला अवतरन्तीति ग्म्य्ते। किम्भूताः? स्वाभिः-स्वीयाभिः अङ्गप्रभाभिः-देहकान्तिभिः विरचितः-कृतः परिवेषः-परिवेष्टनं? येषां ते, कान्तिकलापकलिता इत्यर्थः । तथा भुवनस्य-जगतो यद्वहनं-निर्वाहस्तदेव भारस्तस्य उद्धारे-उद्धरणे धुर्य इव धौरेय इव अंसपीठं-स्कन्धकूटं येषां ते तथाविधाः, यथा धुर्येण भार उध्रियते तथा यैर्जगत्पालनादिभारः स्वस्कन्धपीठे व्यूढोस्ति । तथा उरसि-हृदये परिविलोलद्दोलायमानं दीर्घ प्रलम्बं दाम-माला येषां ते तथाविधाः । / 52 / / 1. परितो वेष्टनं. अनू. / For Personal & Private Use Only Page #516 -------------------------------------------------------------------------- ________________ पञ्चम उठासः 371 राजा तु तदाकर्ण्य ससंभ्रमोत्थानवशवल्गितोत्तरीयाञ्चलस्खलत्कनककंकणरणत्कारमुखरितमाधाय मूर्ध्नि संपुटित पाणिपल्लवयुगलमाश्चर्यरसरभसोच्छ्वास्यमान सर्वाङ्गपुलकः कतिपयपदान्यभिमुखः परिजनेन सहोच्चलितवान् । राजा तु-नलः तद्देवोक्तमाकर्ण्य-श्रुत्वा सम्भ्रमः-भयादिभिश्चित्तव्याक्षेपात् त्वरणं तेन सहितं सादरं वा यथा भवति तथा यदुत्थानं तद्वशात्-तन्निमित्ताद् वल्गितः-उच्छलितो य उत्तरीयाञ्चल:-वैकक्षपटप्रान्तस्तेन स्खलद् यत्कनककङ्कणं-स्वर्णकटकं अतएव तस्य यो रणत्कारस्तेन मुखरितं-वाचालितं एवंविधं सम्पुटितं-मीलितं यत्पाणिपल्लवयुगलं तन्मूनि आधाय-संस्थाप्य आश्चर्यरसस्य-अद्भुतरसविशेषस्य यो रभस:-वेगस्तेन उच्छ्वास्यमानाःउल्लास्यमानाः सर्वाङ्गे पुलका:-रोमाञ्चा यस्य स एवम्विधः सन् परिजनेन-परिवारेण सह कतिपयपदानि अभिमुख:-पुरन्दरादीनां सम्मुख उच्चलितवान्-जगाम । "सम्भ्रमो भीतौ संवेगादरयोरपि" इत्यनेकार्थ [3/504] / "रभसो वेगहर्षयोः" [3/795] इत्यनेकार्थः । अथ सकलसुरशिरःशेखरायमाणचरण रेणुरनेकनाकि कामिनीकुचकुम्भकुङ कुममञ्जरीमुद्राङ्कितविपुलवक्षःस्थलीदृश्यमानमहानीलमणिमण्डननिभ भव्यवृत्रशस्त्रव्रणः, श्रवणशिखरारोपितप्रत्यग्रपारिजातमञ्जरीगलबहलझिल्ककणानुपान्ते गायतस्तम्बरो:8 साक्षादमतायमानगीतरसतुषारानिव परिपूर्णकर्णोद्गीर्णान्कपोलपालिलग्नानुद्वहन्, अनवरतशचीचुम्बनसंक्रान्तताम्बूललाञ्छनायमानाच्छाच्छ हरिचन्दननिरुद्धबन्धुरस्कन्धसंधिः, अन्धक इव हारयष्ट्यास्फालितवक्षःस्थलः, विन्ध्यगिरिरिव सहस्राक्षः, पन्नगेन्द्र इव कुण्डली पातालमुद्भासमानश्च, कलिकालशापावतीर्णसरस्वतीगीतप्रवाह इव मत्तमातङ्गगामी, दिशि दिशि विकीर्णकनककपिशांशुरंशुमानिवाविकृतपद्मरागारुणप्रभामण्डलमण्डनः, सह लोकपालैर्भगवान्पुरंदरः पूर्वदिग्भागाम्बरादवातरत् । __ अथ-अनन्तरं लोकपालैः- यमादिभिः सह भगवान् पुरन्दरः-इन्द्रः पूर्वदिग्भागाम्बरात्-पूर्वदिग्भागव्योम्नः अवातरदित्यन्वयः । किम्भूतः शक्रः ? सकलसुराणां शिरस्सु शेखरायमाण:-अवतंसोपमः चरणरेणुर्यस्य सः, सर्वैरपि सुरैर्यत्पादौ नम्येते इत्यर्थः । तथा अनेका या नाकिकामिन्यः-अप्सरसस्तासां कुचकुम्भयोर्या कुङ्कुममञ्जरीघुसृणपङ्कस्तस्या For Personal & Private Use Only Page #517 -------------------------------------------------------------------------- ________________ 372 दमयन्ती-कथा-चम्पू: आलिङ्गनात् या मुद्रा-लाञ्छनं तया अङ्किता-चिह्निता विपुला-विशाला या वक्षःस्थली तस्यां दृश्यमानः-ईक्ष्यमाणो महानीलमणिमण्डननिभ:-इन्द्रनीलरत्नालङ्कारसदृशो भव्यः-सुन्दरो वृत्रस्य-दैत्यविशेषस्य शस्त्रव्रणः-शस्त्रकृतं यस्य सः, वीराणां हि वपुरग्रभागे शत्रुशस्त्रव्रणोऽलङ्कारायते, अतएव वक्षो व्रणस्य भव्यत्वमुक्तम् । तथा श्रवणशिखरे आरोपिता:-न्यस्ता प्रत्यग्रा:-नवोत्पन्ना या पारिजातमञ्जरी तस्या गलन्त:-क्षरन्तो बहला:-निविडा ये किञ्जल्ककणा:-केसरलवास्तान् उद्वहत्-बिभ्रत् । उत्प्रेक्ष्यते, परिपूर्णी-समन्ताद्धृतौ यौ कर्णौ श्रवसी अतएव ताभ्यां उद्गीर्णान् अधिकत्वान्निःसृतान् कपोलपाली-गण्डपर्यन्तौ आमर्यादीकृत्य आकपोलपालिकपोलपर्यन्तं यावत् लग्नान् उपान्ते-श्रवःसमीपे गायतस्तुम्बुरो:-देवगायनस्य साक्षात्-प्रत्यक्षं अमृतायमाना-अमृतमिव आचरन्तो ये गीतरसतुषारा:- गानरसजलकणास्तानिव मन्ये, अमूनि कल्पतरुमञ्जरीकिञ्जल्कानि न भवन्ति किन्तु तुम्बुरोर्गायतो गीतरसतुषारा एव कर्णयोरमान्त:-सन्तो निर्गताः कपोलयोर्लग्नाः सन्तीति । तथा अनवरतं-निरन्तरं यच्छच्या:घृताच्याश्चुम्बनं तेन संक्रान्तं-लग्नं यत्ताम्बूलं तस्य लाञ्छनमिव-लक्ष्मेव आचरत् रक्तत्वाद् यत् अच्छाच्छहरिचन्दनं-अतिशयेन स्वच्छगोशीर्षद्रवस्तेन निरुद्धः-लिप्तो बन्धुरः-रम्यः स्कन्धयोर्सन्धिर्यस्य स । तथा हारयष्ट्या-मुक्तालतया आस्फालितं-चलनवशादास्फोटितं वक्षःस्थलं यस्य सः । क इत ? अन्धक इव-दैत्यविशेष इव ? स च किम्भूतः ? हरस्येयं हारी-यष्टिः शूललक्षणा तथा आस्फालितं-आहतं वक्षःस्थलं यस्य सः । तथा सहस्रं अक्षीणि यस्य स सहस्राक्षः "समासान्तोऽच्" [ ] / क इव? विन्ध्यगिरिरिव । स च किम्भूतः? सहस्रं-बहवो अक्षा:-बिभीतका यस्मिन् स तथा, सहस्रशब्दः-प्राचुर्यवचनः । तथा कुण्डलीकर्णालङ्कारवान् तथा पाता:-रक्षिता तथा अलं-अत्यर्थं उद्भासमानश्च-रोचमानः । क इव ? पन्नगेन्द्र इव-शेष इव्। स च किम्भूतः ? कुण्डली-कुण्डलाकारो अस्ति अस्येति कुण्डली, तथा पाताले मुत् पातालमुत् तया भासमानः-दीप्यमानः पातालवासित्वात् । तथा मत्तमातङ्गः-औचित्यादैरावणस्तेन गच्छतीत्येवंशीलो मत्तमातङ्गगामी । क इव ? कलिकालेकलियुगे शापेन-दधीचिमुनेः आक्रोशेन-अवतीर्णा-आयाता या सरस्वती-वाग्देवी तस्या गीतप्रवाह इव-गाननैरन्वर्थमिव । स च किम्भूतः ? मत्तमातङ्ग:-क्षीबचाण्डालस्तस्मिन् गच्छतीत्येवंशीलो मत्तमातङ्गगामी । किल पुराणादौ श्रूयते-पुरा सरस्वतीदधीच्योर्देवत्वविषये संवादे जायमाने क्रुद्धेन दधीचिना शप्ता सती सरस्वती कलिकाले चाण्डालकुलेऽवततार । अतएव कलिकाले चाण्डाला एव मधुरं गायन्तीति । तथा दिशि दिशि-सर्वासु दिक्षु विकीर्णाः-विक्षिप्ताः कनकवत् कपिशा:-पिङ्गलवर्णा अंशवः-किरणा येन सः, तथा आविष्कृतंप्रकटितं पद्मरागस्य-लोहितमणेर्यत् अरुणं-लोहितं प्रभामण्डलं-कान्तिवृन्दं तदेव मण्डनं यस्य सः । क इव ? अंशुमान इव-रविरिव । स च किम्भूतः ? आविष्कृतो यः पद्मानां राग: For Personal & Private Use Only Page #518 -------------------------------------------------------------------------- ________________ 373 पञ्चम उद्दासः रक्तता तथा अरुणस्य-सारथेर्या प्रभा - कान्तिः तथा मण्डलं- बिम्बं ततो द्वन्द्वः, एतानि मण्डनंअलङ्करणं यस्य सः । अवतीर्य चक्षुषां सहस्रेणोन्मीलन्नीरजवनानुकारिणा निरूप्य पादयोः पुरः पतितमष्टाङ्गाश्लिष्टभूतलमिमम्, ऐरावतकुम्भकूटास्फालनकर्कशाङ्गुलिना, दुर्दान्तदैत्यदानववधूवैधव्यदानशालामूलस्तम्भेन, शची कुचकलशसंस्पर्शसंक्रान्तकुङ कुमपत्त्रवल्लीकेन, दक्षिणपाणिना सहेलमुन्नमय्य मूर्ध्नि पस्पर्श । कृत्वा च कुशलप्रश्नालापव्यतिकरानुञ्चैः kAJcanAsanasamulla'sanmaNimayUkhamaJjarIjAlajaTilamavanibhujA स्वहस्तापनीतमध्यतिष्ठत् । चोपविष्टेषु यथोचितासनमासन्नेषु5 यमवरुणकुबेरप्रमुखेषु देवेषु क्रमेण कृतोचिताचारः पुरः पृथ्वीपृष्ठ एव विनयान्निषद्य निषधेश्वरः पुरंदरमवादीत् । अथ अम्बरादवतीर्य - उत्तीर्य पुरन्दरः उन्मीलद् - विकसत् नीलं - नीलवर्णं यन्नीरजवनंकमलखण्डं तत् अनुकरोतीत्येवंशीलं नीलकमलखण्डतुल्यं तेन चक्षुषां सहस्रेण पादयोः पुरः-अग्रे पतितं अष्टभिरङ्गैः-शिरोनासाकूर्प्परजानुपादद्वयरूपैः श्लिष्टं - आश्लिष्टं भूमितलं येन स तथा इमं-नलं निरूप्य - अवलोक्य, एवम्विधेन दक्षिणपाणिना - अपसव्यहस्तेन सहेलंसविलासं यथा भवति तथा उन्नमय्य - उच्चैः कृत्वा मूर्धिन - शिरसि पस्पर्श-परामृशत् । किम्भूतेन दक्षिणपाणिना ? ऐरावतकुम्भकूटस्य - ऐरावणकुम्भस्थलस्य यत् आस्फालनंतत्प्रोत्साहनाय ताडनं तेन कर्कशा : - कठोरस्पर्शा अङ्गुलयो यस्य स तेन । तथा दुर्दान्ताःउत्कटास्तथा दितेरपत्यानि दैत्या एवम्विधा ये दानवाः - असुरास्तेषां या वध्वस्तासां वैधव्यरूपं यद्दानं तस्य या शाला तस्या मूलस्तम्भ इव- - मूलस्थूणेव य: स तेन । यथा दानशालामूलस्तम्भेन ध्रियते तथा येन स्वपाणिना तद्वधूवैधव्यदानशाला अध्रियत, स्वकरेण दानवानां हननात् तासां वैधव्यदत्तमित्यर्थः । दैत्येति "दित्यदित्यादित्यपत्युत्तरपदाण्य:" [पा. सू. 4 / 12 / 85] इति प्राग्दीव्यतीयार्थेषु ण्यः । अत्र पदसंस्कारपक्षाश्रयणाद्दैत्यपदस्य विशेषणत्वं बोद्धव्यं, अन्यथा असुरादिति दनुजा: [ 2 / 152] इत्यभिधान कोषप्रामाण्यात् उभयोः पर्यायरूपत्वेनैकत्रयुगपदुपन्यासेऽन्यतरस्य वैयर्थ्यामापद्येत । तथा 1 For Personal & Private Use Only Page #519 -------------------------------------------------------------------------- ________________ 374 दमयन्ती-कथा-चम्पू: शच्याः-इन्द्राण्याः कुचकलशयोर्यः संस्पर्शः-संघट्टनं तेन संक्रान्ता-प्रतिबिम्बिता कुङ्कुमपत्रवल्ली-घुसृणपत्रलता यस्मिन् स तेन । "बहुव्रीहौ कः" [ ] / च-पुनः कुशलप्रश्नालापस्य यो व्यतिकरः-सम्पर्कः भवतां कुशलमित्येवंरूपस्तं कृत्वा अवनिभुजा-नलेन स्वहस्ताभ्यामुपनीतं दत्तं उच्चैः-उत्कृष्टं काञ्चनासनंसौवर्णपीठमध्यतिष्ठत्-अशिश्रयत् । किम्भूतं काञ्चनासनम् ? उल्लसन्ती-निर्गच्छन्ती या मणिमयूखमञ्जरी-रत्नकिरणमञ्जरी तस्या यज्जालं-वृन्दं तेन जटिलं-व्याप्तम् । च-पुनः यमवरुणकुबेरप्रमुखेषु देवेषु यथोचितासनं-यथायोग्यपीठं आसन्नेषु इन्द्रस्य निकटेषु उपविष्टेषु सत्सु क्रमेण-यथा ज्येष्ठादिपरिपाट्या कृत उचित:-योग्य आचारःपादधावनादिर्येन सः, एवम्विधो निषधेश्वरः-नलः पुरस्तेषामेव अग्रे विनयात् पृथिवीपृष्ठे एव-भूतले' एव निषद्य-उपविश्य पुरन्दरं-इन्द्रमवादीत् । दिष्ट्या दिवौकसां नाथ जातो युष्मत्समागमात् । आकल्पं कीर्तनीयानां श्रेयसामस्मि भाजनम् ॥ 53 ॥ दिष्ट्येति । हे दिवौकसां नाथ !-शक्र ! युष्माकं समागमात्-आगमनात् अस्मि-अहं दिष्ट्या-आनन्देन आकल्पं आयुगान्तं कीर्त्तनीयानां-प्रशस्यानां श्रेयसां-कल्याणानां भाजनंआश्रयो जातः । "दिष्टिरानन्दे माने च" [2/93] इत्यनेकार्थः । अस्मीति अव्य्य्म्ह्म्र्थे। ॥ 53 ॥ अपि च इष्ट्वा क्रतून्युगशतानि तपश्चरित्वा, वाच्छन्ति संगमसुखं मुनयोऽपि येषाम् । तेषामनुग्रहकृतां स्वयमेत्य मेऽद्य, युष्माकमादिशत किं प्रियमाचरामि ॥ 54 ॥ अपि च-पुनः इष्ट्वेति । हे भगवन् ! येषां-भवतां मुनयोऽपि क्रतून्-यागान् इष्ट्वा यागान् विधायेत्यर्थः । यथा' युगशतानि तपश्चरित्वा-तपोविधाय संगमः-संयोग एव सुखं तद् वाञ्छन्ति-ईहन्ते । अद्य-स्वयमेत्य-आगत्य न तु यागादिप्रेरणया मे-मम अनुग्रहं-प्रसाद कुर्वन्तीति अनुग्रहकृतस्तथाविधानां तेषां युष्माकं किं प्रियं-इष्टं आचरामि-करोमि, 1. भूतल अनू. / 2. प्रशंस्यानां अनू. / 3. अहमित्यर्थे अनू. | 4. तथा अनू. / For Personal & Private Use Only Page #520 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 375 यूयमादिशत आज्ञापयत । अन्येषां हि यूयं बहुभिर्यागादिभिः कृतैर्दर्शनं दध्वे मम तु तदभावेऽपि दर्शनमदध्वं । ततो वदत किमिष्टं करोमीति भावः ॥ 54 ॥ इति प्रकाशित प्रश्नालापे पार्थिवपुंगवे पुरंदरो दरदलितकुन्दकलिकाकान्तदन्तद्युतिद्योतिताधरदलमीषद्विहस्य लीलावलितकंधरः कुबेरमुखमवलोकयांचकार । सोऽपि 'निषधेश्वर, श्रूयतामस्मदागमनकारणम् । 'अस्ति विदर्भाधिपतेर्भीमभूमिपालस्य सुता सुतारनयननिर्जितेन्दीवरा वरार्थिनी निजकान्तितिरस्कृत 'त्रिदिवनारीरूपसंपत्तिः कुन्ददन्ती दमयन्ती नाम । तस्याश्च3 चम्पकदलावदातदेहायाः किल स्वयंवरमहोत्सवः सांप्रतं प्रस्तुत:' इति नारदादधिगम्य वयमपि विदर्भाधिपतिपुरं प्रस्थिताः । किंतु पुरुषं लघयति स्वमुखेनार्थिभावो यतस्तत्र गत्वापि दमयन्तीं किं ब्रूमो वयमिन्द्रादयो " लोकपालास्त्वामर्थयामह इत्यसदृशं महिम्नोऽस्मद्विधेषु, स्पृहणीयरूपासि कं नोत्सुकयसीत्यनुचितमपरिचितेषु चाटुचातुर्यम्, अजरसः खल्वमरा वयमिति ग्राम्यः स्वप्रशंसोप्रकम:', प्राइ त्रयाणामपि लोकानामाधिपत्यमस्मत्संगमादिति महत्प्रागल्भ्यप्रलोभनम्, अल्पायुषो मानुषा 10 स्तदस्माकं देवानां मध्ये कंचिद् वृणीष्वेति पापीयः परदोषोदाहरणद्वारेणाभ्यर्थनम् । पार्थिवपुङ्गवे-नले इति-अमुना प्रकारेण प्रकाशित: - 1 प्रकटितः प्रश्नालापः किं प्रियमाचरामीत्येवंरूपो येन स तथाविधे सति पुरन्दरः- शक्रो दर:- ईषत् दलिता-विकसिता या कुन्दकलिका कुन्दः - पुष्पविशेषस्तस्य कलिका - कोरकस्तद्वत् कान्ता - श्वेता या दन्तद्युति:-दशनदीधितिस्तया द्योतितं - प्रकाशितं अधरदलं यस्मिन् कर्मण्येवं यथा भवति तथा ईषद्विहस्य- स्मितं विधाय लीलया - विलासेन वलिता - परिवर्तिता वक्त्रीकृता कन्धराग्रीवा येन ईदृग्विध सन् कुबेरमुखं आलोचयाञ्चकार - ददर्श । दरेत्यव्ययमीषदर्थे । 1 - 2. प्रकासितः अनू. / For Personal & Private Use Only Page #521 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: शक्रेणावलोकितः सन् सोऽपि कुबेर इत्यभिधाय उक्त्वा व्यरंसीत्-विरराम, तूष्णीमस्थात् । ईतीति किम् ? हे निषधेश्वर ! - नल ! अस्माकं यदागमनं तस्य कारणंनिमित्तं श्रूयतां-आकर्ण्यतां त्वयेति विशेष: / आगमनकारणमेवाह 376 विदर्भाधिपतेः-भीमभूपालस्य सुता दमयन्ती नामेति प्रसिद्धा अस्ति । किम्भूता ? सुताराभ्यां-शोभनकनीनिकाभ्यां नयनाभ्यां निर्जितं इन्दीवरं यया सा । तथा वरं वरयितारं अर्थयते-अभिलषतीत्येवंशीला या सा वरार्थिनी । तथा निजकान्त्या आत्मशरीरशोभया तिरस्कृता-निर्जिता-त्रिदिवनारीणां - अप्सरसां रूपसम्पत्तिः - सौन्दर्यसम्पद् यया सा तथा कुन्दवत् दन्ता यस्या: सा कुन्ददन्ती । " स्त्रियां संज्ञायाम्" [पा. सू. 5/4/143] इति दत्त्रादेशः नासिकोदरोष्ठेत्यादिना नदादित्वादी: / तस्याश्च चम्पकदलवत् - चम्पकपत्रवत् अवदात:- विमलो मनोज्ञो वा देहो यस्याः सा तस्या:-गौराङ्ग्याः दमयन्त्याः, किलेति वार्त्तायां स्वयम्वरमहोत्सवः साम्प्रतं प्रस्तुत इति नारदात् अधिगम्य-ज्ञात्वा वयमपि विदर्भाधिपतेः - भीमस्य पुरं प्रति प्रस्थिताः । " अवदातं विमले मनोज्ञेप्सितपोतयोः " [4 / 96] इत्यनेकार्थः । तर्हि भवद्भिरेव किनिति तत्र न गम्यते ? तत्राह किन्त्विति । स्वमुखेन-निजवक्त्रेण अर्थिभाव:- याचकत्वं यतः पुरुषं लघयति-लघुं करोति - हीनी करोति, यदा स्वमुखेनैव याच्यते तदा गुरोरपि लाघवं स्यात् । लघ " तत्करोति तदाचष्टे" [पा. गण. चुरादि.] इति णिच् । पुनस्तत्रागमने हेत्वन्तरमाह-तत्रेति । तत्र गत्वापि दमयन्तीं प्रति किं ब्रूमः - किं वदामः ? वयं इन्द्रादयो लोकपालाः त्वां दमयन्तीं अर्थयाम इति अस्मत्विधेषु - अस्मत्सदृक्षेषु महिम्न:- अनुभावस्य असदृशं - अतुल्यं, एतदर्थनमस्मन्महिमाया अनुचितमित्यर्थः । अथ स्पृहणीयं- अभिलषणीयं रूपं यस्याः सा एवंविधा त्वं कं नोत्सुकयसि-नोत्सुकं कुरुषे, इति अपरिचितेषु - असंस्तुतेषु चाटुचातुर्यं प्रियवचनकौशलं अनुचितं, परिचितानामेव पुरश्चाटु- चातुर्यं दर्श्यते नापरिचितानाम् । अथ खलु निश्चितं वयं अमरा: अजरस:-जरया रहिता, जराराहित्यं स्त्रीणां प्रलोभकमिति वचनात्, इति स्वप्रशंसायाः-स्वीयवर्णनायाः प्रक्रमः - अवसरो ग्राम्य: - अनुचितः । " प्रक्रमोऽवसरे क्रमे " [3/498] इत्यनेकार्थः । अथ त्रयाणामपि लोकानां स्वर्गमर्त्यपातालानां आधिपत्यं ऐश्वर्यमाप्नुहि, अस्मत्सङ्गमात् इति महता प्रागल्भ्येन - उत्साहेन प्रलोभनं - विमोहनं । " लुभ विमोहने" [पा. धा. 1306 ] | अथ अल्पायुषा :- अल्पजीवितधारिणो मानुषास्तत्तस्माद्धेतोः 1. शेषः अनू. / For Personal & Private Use Only Page #522 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 377 अस्माकं देवानां मध्ये कञ्चित्-कमपि वृणीष्वेति पापीयः-अतिशयेन पापं-अनिष्टं परदोषाणां यदुदाहरणं-कथनं यथा अल्पायुषा नरा इत्येवंरूपं तस्य द्वारेण-मुखेन अभ्यर्थनंयदस्मान् वृणीष्वेत्येवंरूपम् । अतो? देशकालकार्योक्तिकुशलस्त्वमुच्यसे । गच्छाग्रे, भव दूतो देवानामशेषवैदग्ध्यविशेषोक्तिकोविदः2 किमन्यदिह शिक्ष्यसे, तैस्तै-रुपायैः, ताभिस्ताभिः कलाभिः, तैस्तैः प्रलोभनप्रकारैः, क्रियतां देव-कार्यम्, आर्याणां प्रायः3 परोपकारकरणार्थमेव जन्म च जीवितं च, न च भवन्तमस्मदनुभावादन्यः कोऽपि कन्यान्तःपुरे रहस्यमपि वर्तमानां विदर्भेश्वरसुतामुपसर्पन्तमुपलक्षिष्यते' इत्यभिधाय व्यरंसीत् । अतो अस्माकं कथनविधेरभावो अतोऽस्माद्धेतोः अस्माभिर्यस्मिन् देशे यस्मिन्काले यस्मिंश्च कार्ये या उक्ति:-कथनं तस्यां कुशलः-दक्षस्त्वमुच्यसे-कथ्यसे । यथा अग्रे गच्छपुरो याहि, अशेष-समस्तं यद् वैदग्ध्यं-चातुर्यं तस्य ये विशेषा:-परमार्थास्तेषां या उक्तयःवचनानि तत्र कोविदः-पण्डितस्त्वं देवानां दूतो भव । अन्यत्-अपरं इह दूत्ये किं शिक्ष्यसे -किं विनीयसे ? तैस्तै:-अद्भुतैरुपायैः, ताभिस्ताभिः कलाभिः, तैस्तैः प्रलोभनप्रकारैः अस्मासु गार्द्धयजनकविधिभिर्देवकार्य क्रियताम् । यतः- प्रायः-बाहुल्येन आर्याणां-सतां परोपकरणार्थमेव-परहितविधानार्थमेव जन्म च जीवितञ्च-प्राणधारणं "आर्यो सज्जनसौविदौ" इत्यनेकार्थः [2/349] / तहि मया तत्र कन्यान्तःपुरे कथं गंस्यते ? इत्यत आह-न चेति। न च अस्मदनुभावात्-अस्मत्प्रभावादन्यः कोऽपि मनुष्यः कन्यान्तःपुरे रहस्यपि-एकान्तेपि वर्तमानां-विद्यमानां विदर्भेश्वरसुतां दमयन्तीं प्रति उपसर्पन्तं-समीपे गच्छन्तं भवन्तं त्वां उपलक्षिष्यते-ज्ञास्यते । एतावता तत्र गतस्य तव दूत्यं सुखेन साध्यं भविष्यतीति । 3 नलोऽप्येतदाकर्ण्य तदिदं संकटम् 'इतो व्याघ्र इतो दुस्तटी, इतो दावाग्निरितो दस्यवः, इतो दुष्टदन्दशक इतोऽप्यन्धकूपः' इति न्यायात् । इतः कर्णान्ताकृष्टशरासनो मर्म प्रहारी प्रहरति मकरध्वज इतश्चायमेतेषामलङ्गनीय आदेशः । तन्न जानीमः किमत्रोत्तरम् । एकत्रार्थेऽस्माकं भवतां च प्रवृत्तिरिति प्रणयप्रार्थनाभङ्गकारिणी विहतविनया प्रतिकूलोक्तिः, अनभिज्ञोऽस्मि दूतोक्तीनामिति शाठ्यम्, असमर्थोऽस्मि संदिग्धक्रियाकारितायामित्याज्ञालङ्घनम्, आज्ञालङ्घनं च सेतुबन्धनमिव 1. नास्ति अनू. / 2. यतो अनू. / 3. भविष्यन्तीति अनू. / For Personal & Private Use Only Page #523 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः स्खलयति श्रेयःस्रोतांसि 11 षण्ढमुख 1 2 दर्शनमिव वर्धयत्यलक्ष्मीम्, रजस्वलाभिगमनमिव हरत्यायुः इत्यनेकविधमवधार्य न नाम दुरधिगमाः केऽपि पदार्थास्तत्रभवतामशेषजगदीश्वराणाम्, न च न जानीथ ममापि प्रसिद्धमध्यवसायम्, एवं स्थितेऽप्येष वः करोम्यादेशम्, आदिष्टपरामर्शो न श्रेयानादेशकारिणः, किं तु बलीयान्परतो विधि: प्रमाणम्' इत्यभिधाय भक्त्या भयेन च देवानां दौत्यादेशं समर्थितवान् । 378 स्थित्वा च 13 किंचित्क्षणमुचितालापलीलया कृत्वा च कांश्चिदन्योन्यप्रस्तुतप्रियव्यवहारान्, आपृच्छ्य, यथागतं गतेष्वथ तेषु देवेषु 14 निषधेश्वरश्चिरं चिन्तयांचकार । अथ नलोऽपि एतत्-कुबेरोक्तं आकर्ण्य-चिन्तितवान् । तदिदं संकटं - सम्बाधं आपतितं । इत:-अस्मिन् प्रदेशे व्याघ्रः, इतो दुस्तटी - भ्रश्यत्प्रदेशत्वात् दुष्टतटिनीतटं । इतो दावाग्नि:-दावानलः, इतो दस्यवः - चौराः । इतो दुष्टो दन्दशूक:- सर्पः, इतोऽपि अन्धकूप:सान्धकारोऽन्धुः । इति न्यायात् - इति निदर्शनेन । इतः कर्णान्तं यावदाकृष्टं शरासनं - धनुर्येन ईदृशो मर्मप्रहारी - अरुन्तुदो मकरध्वजः - कामः प्रहरति । शरा अस्यन्ते - क्षिप्यन्ते अनेनेति शरासनं धनुः । इतश्च एतेषां देवानामयमादेशः अलङ्घनीयः - दुर्लंध्यस्तन्न जानीमः, किमत उत्तरं प्रतिवचः । एकत्रार्थे - दमयन्तीवरणलक्षणे एकस्मिन्नेवार्थे अस्माकं भवता च प्रवृत्तिरिति प्रणयप्रार्थनाया:- स्नेहयाञ्चायाः भङ्गं करोतीत्येवंशीला विहतः - 1 निरस्तो विनयो यया सा एवंविधा प्रतिकूलोक्तिः - प्रतिकूलकथनं यदैवमुच्यते, 2 तदा एभिः स्नेहेन या प्रार्थना कृता सा भग्नैव विनयोप्यपास्त एव । अथ दूतोक्तीनां - दूतवचनपद्धतीनां अनभिज्ञःअचतुरः, दौतीयवचनानि वक्तुं न जानामीति शाठ्यं धूर्तता, जानन्नपि अजानोस्मीत्युक् स्पष्टा धूर्तता । अथ सन्दिग्धक्रियायां - दमयन्ती भवतः परिणेष्यति न वा इति संशयितविधौ या कारिता भवतां तां लम्भयिष्यामीति निश्चयकरणशीलता तस्यां असमर्थोस्मि - अप्रभुरस्मि, विवाहलक्षणं सन्दिग्धं कार्यं कर्तुं न शक्नोमीति आज्ञालंघनं, अस्माकमिदं कार्यं कुरु इत्येवंरूपादेशप्रतिषेधनं । आज्ञालंघनं च सेतुबन्धनमिव - पालिकरणमिव श्रेयांस्येव स्रोतांसि जलप्रवाहास्तानि स्खलयति - प्रतिघातयति, यथा आगच्छत् स्रोतः सेतुबन्धनेन प्रतिषिध्यते । तथा महतामाज्ञालंघनं आगच्छत् श्रेयः प्रतिघातयतीति । तथा आज्ञालंघनम् षण्ढस्यनपुंसकस्य यन्मुखदर्शनं - वक्त्रावलोकनं तदिव अलक्ष्मीं- अश्रियं वर्द्धयति, यथा षण्ढमुखदर्शनादलक्ष्मीर्जायते तथाऽऽज्ञालंघनादपि । तथा आज्ञालंघनं रजस्वलायां-पुष्पवत्यां 1. विहितः अनू. / 2. यदानीमेवं अनू. / For Personal & Private Use Only Page #524 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 379 यदभिगमनं विषयोपभोगासेवनं, गमनं हि लोके परिभोग एवोच्यते, तदिव आयु:- जीवितं हरति, यथोदक्यागमनादायुः क्षीयते तथा आज्ञालंघनादपि । इति - अमुना प्रकारेण अनेकविधं - अनेकप्रकारं अवधार्य मनसि आकलय्य इति अभिधाय य उक्त्वा स नलः भक्त्या भयेन च देवानां दूत्यादेशं - दूतकर्मकरणाज्ञां समर्थितवान् - अङ्गीकृतवान् । दूतस्य कर्म दूत्यं दूतवणिग्भ्यां च यः । इतीति किम् ? नामेति, नामेति अभ्युपगमे, अशेषजगतां - समस्तभुवनानामीश्वरा:- 'अशेषजगदीश्वरास्तेषां तत्र भवतां - पूज्यानां न केपि पदार्था दुरधिगमा:- दुर्ज्ञेयाः, अशेषभुवनाधिपत्वात् । ममापि प्रसिद्धं - प्रकटमध्यवसायं - मनोवृत्तिं न जानीथ - न वित्थ ? इति न च अयमपि परिणयनार्थमेव प्रवृत्त इत्येवं मम मनोवृत्तिमपि अवगच्छथ । एवं स्थितेऽपि एष - अहं वः - युष्माकं आदेशं करोमि "वर्त्तमानसामीप्ये वर्त्तमानवद्वा " [पा. सू. 3/3/131] इति वचनात् भविष्यति वर्त्तमाना करिष्यामीत्यर्थः । यस्मात् आदेशकारिणः- आज्ञाकरणशीलस्य पुरुषस्य आदिष्टस्य - आज्ञापितस्य वस्तुनः परामर्श: करोमि, न करोमीत्येवंरूपो विचारो न श्रेयान्, किन्तु अविमर्शं कर्त्तव्यमेवेत्यर्थः । यत उक्तम्-"आज्ञा गुरूणां ह्यविचारणीया" [ इति । किन्तु परतः - पश्चात् वलयान् विधिरेव-दैवमेव प्रमाणं, मया तु भवदादेश करिष्यते, परं पश्चाद् विधिः किं विधास्यतीति न जानामि । च:- अथार्थः । अथ उचितालापलीलया - योग्याभाषणविलासेन किञ्चित्क्षणं-कियन्तं कालं स्थित्वा, तथा कांश्चित् अन्योन्यं - परस्परं प्रस्तुताः - प्रकृता ये प्रियव्यवहारा:-इष्टव्यापारा उचित - प्रतिपत्तिरूपास्तान् कृत्वा च । अथ आपृच्छ्य- नलं पृष्ट्वा यथागतं यथायातं गतेषु तेषु - पुरन्दरप्रमुखेषु देवेषु निषधेश्वरः- नलश्चिन्तयाञ्चकार-विचारितवान् । किं चिन्तितवान् ? इत्याह तदिदम्, अनुच्छ्वासविरामं मरणम्, अमोहं मूर्च्छनम्, अरोगमङ्गव्यथनम्, अशल्यप्रवेशमन्तः शूलम्, अदारिद्र्यो ? निद्राविघातः । किमन्यत् तस्यामाकणितानुरागायां यन्ममाद्य दीर्घदौर्जन्य' दोहदिना दैवेनाकस्मिकमौत्सुक्यानुरागव्यवसायं वन्ध्यमध्यवसितं कर्तुम् । इदानीं किमत्र श्रेयो यस्माद्, अनुपयोगं गमनम्, अश्लाध्यं 3 निवर्तनम्, अपार्थकमासनम्, असाधीयानध्यवसायः । For Personal & Private Use Only www.jalnelibrary.org Page #525 -------------------------------------------------------------------------- ________________ 380 दमयन्ती-कथा-चम्पू: तदिदमित्यादि । तत् इदं-दूत्यं अनुच्छ्वासविराम-उच्छ्वासनिवृत्ति विना मरणं, अन्यस्मिन् मरणे उच्छ्वासनिवृत्तिर्भवति, अत्र तु न तथेति । तथा अमोहं-मोहं वैचित्यं विना मूर्छनं, अन्यन्मूर्छनं समोहं भवति इदं च तदभावेपि । तथा अरोगं-रोगं विना अङ्गव्यथनंतनुपीडनं, अन्यदङ्गव्यथनं रोगाद् भवेत्, इदञ्च तदभावेपि । तथा अशल्यप्रवेशं-शल्यप्रवेशं विनाऽपि अन्तःशूलं- अङ्गमध्यवर्तिशूलाख्यं अस्त्रं, शल्यप्रवेशे हि अङ्गमध्ये शूलं भवत्येव, परमत्र शल्यप्रवेशाभावेपि इदं अन्तःशूलमिति । यद्वा, शूलाख्यो रोगः । "शूलं रुगस्त्रयोः" इत्यनेकार्थः [2/526] / तथा अदारिद्रयः-दारिद्र्यं विनापि निद्राव्याघातः । अन्यो हि निद्राव्याघातो दारिद्रयेण भवति अत्र तु तदभावेपि । अन्यत् किं-अपरं किम् ? यत् आकर्णितः-श्रुतः अनुरागः-मयि प्रेमबन्धो यस्याः सा तथाविधायां तस्यांदमयन्त्यां विषये दीर्घ-चिरकालस्थायि यद् दौर्जन्यं-दौरात्म्यं तस्य दोहदं-श्रद्धा वाञ्छा यस्य तत् तेन दैवेन-विधिना मम अद्य आकस्मिकं-अकस्माद्भवं औत्सुक्यानुरागव्यवसायंऔत्सुक्येन-उत्कण्ठया यो दमयन्त्यां अनुरागव्यवसाय:-प्रेमबन्धोद्यमस्तं वन्ध्यं-निष्फलं कर्तुं अध्यवसितं-अध्यवसायः कृतः । एषामेतस्यामभिलाषे ममोद्यमस्तु निःफल एव जात इत्यर्थः । इदानी किमत्र श्रेयः । यद् यस्माद्धेतोरस्मात्प्रदेशात् गमनं तत्र यानं अनुपयोगं-नि:प्रयोजनं, तान् मुक्त्वा न मां अङ्गीकरिष्यतीति । तर्हि पश्चान्निवर्ते ? तत्राह-अश्लाघ्यंअप्रशस्यं निवर्तनं, निवर्तनेन लोके अयशो भविष्यतीति । तर्हि अत्रैव तिष्ठामि ? इत्यत्राह-आसनं-अत्रैवावस्थानं अपार्थकं-निरर्थकं । तर्हि अत्रैव निये ? इत्यत्राह-अयं अध्यवसाय:-मरणाभिप्रायः असाधीयान्-न सुन्दरः । इति चिन्ताकुले नले मनाङ्मूकीभूतेष्वासन्नवर्तिषु परिजनेषु प्रणयात्प्रावरणप्रान्तप्रच्छादित वदनभागं किमप्यासन्नमुपसृत्य शस्तत्कालयोग्यालापैरनुशीलयशीलज्ञः श्रुतशीलो नलमाबभाषे । ____ इति-अमुना प्रकारेण नले चिन्ताकुले सति तथा आसन्नवर्तिषु-निकटस्थितेषु परिजनेषु मनाक्-ईषत् मूकीभूतेषु अवदत्सु सत्सु शीलं-साधुवृत्तं जानातीति शीलज्ञः श्रुतशीलः प्रावरणप्रान्तेन-उत्तरीयपटाञ्चलेन प्रच्छादितः-आवृतो वदनभाग:-वक्त्रदेशो यस्य स, तथाविधं नलं किमपि-स्तोकं आसन्नं-समीपमुपसृत्य-आगत्य शनैः-मन्दं मन्दं तत्काले 1. न नास्ति अनू. / For Personal & Private Use Only Page #526 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 381 तस्मिन् विषादावसरे योग्या ये आलापास्तैरनुशीलयन्-प्रसादयन् सन् प्रणयात्-स्नेहेन आबभाषे-उवाच । किमवादीत् ? इत्याह 'देव, जानामि देवस्य देहं दहति दहन इव दारुणो दौत्यचिन्ताभारः । को नाम सामान्योऽपि स्वयमभिलषितेऽर्थे दूतत्वदा सभावमङ्गीकुर्यात् । विशेषतोऽनुरागिण्यङ्गनाजने । तथापिं किं न जानाति देवो, यथा याचको ब्राह्मण इव निर्वेदः कस्य संतोषाय, विषवैद्य इव विषादः संदेहकारी शरीरस्य, भीमाभिमन्युनिरुद्धं कुरुबलमिव मनो महान्तं संतापमनुभवेत् । तदलमनेन वातूलीभ्रमेणेव मीलयता चक्षुरुद्वेगेन । देवेति । हे देव !-नृप ! अहं जानामि-वेद्मि यत् देवस्य देहं दारुणः-उग्रो दूत्यचिन्ताभारो दहन इव-अग्निरिव दहति-भस्मीकरोति । नामेति सम्भाव्यते, कः पुमान् सामान्येपि-अविशिष्टेपि स्वयं-आत्मनाऽभिलषिते['थें]-वाञ्छितार्थे' दूतरूपं- दासभावं अङ्गीकुर्यात् ? अपि तु न कोपि कुर्यात्, विशेषतोऽनुरागिणि स्वस्मिन्ननुरक्ते अङ्गनाजने को दूतदासत्वं यथा स त्वां वाञ्छन्तीत्येवंरूपं दूतकर्म विदधीत । तथापि देव:-नृपः किं न जानाति ? अपि तु जानात्येव । यथा निर्वेदः- खेदः कस्य सन्तोषाय भवति ? अपि तु न कस्यापि । क इव ? याचको ब्राह्मण इव । यथा अर्थो द्विजो निर्वेदः-वेदरहितः कस्य सन्तोषकृत् ? अपि तु न कस्यापि । तथा विषादः-अतीतशोचनं शरीरस्य सन्देहं करोतीत्येवंशीलः सन्देहकारी, विषादपन्नः प्राणी शरीरमपि त्यजेत् इत्यर्थः । क इव ? विषवैद्य इव । स च विषं-कालकूटमादयतीति, विषादः शरीरस्य सन्देहं करोत्येव, कदाचिद्विषादिनः शरीरं त्याजयत्येवेत्यर्थः । तथा भीमः-रौद्रो यो अभितो मन्युः-दैन्यं तेन निरुद्धं-व्याप्तं मनो महान्तं सन्तापं अनुभवेत् । किमिव ? कुरुबलमिवकक्षत्रियसैन्यमिव, तदपि भीमेन मध्यमपाण्डवेन अभिमन्युना च-अर्जुनसुतेन निरुद्धं सत् महान्तं सन्तापं अनुब्भूव्। तदित्युपसंहारे, तस्मात् अनेन उद्वेगेन-दुःखेन अलं-पर्याप्तं उद्वेगं मा कुरु इत्यर्थः । किम्भूतेन ? चक्षुः-नेत्रं मीलयता-संकोचयता । केनेव ? वातुलीभ्रमेणेव-वात समूहभ्रान्त्येव । तेनापि किम्भूतेन ? चक्षुर्मीलयता तथा उत्-ऊर्ध्वं वेगो यस्य स तेन । 1. वांछितेऽर्थे अनू. / For Personal & Private Use Only Page #527 -------------------------------------------------------------------------- ________________ 382 दमयन्ती-कथा-चम्पू: किं च' देवेन न श्रुतम्, अमृतमथनावसरे surAsurakaraparivaya'mAnamandaramanthAnanirghoSabadhirita समस्तरोदःकंदरादिवापि दूरोच्छलितदुग्धतुषारासारतारकितनभसः, समुत्पन्नानेककौस्तुभादिवस्तुविस्तारादुद्गच्छदप्सरोमुखमण्डलैः क्षणमिव विहितविकचनलिनारेखण्डशोभाद्, अनेकाश्चर्यकुक्षेः क्षीरसागरादजनि जनितजगद्विस्मया स्मरजननी हस्तस्थिततरुणारविन्दा देवी देदीप्यमानपुण्यलक्ष्मा लक्ष्मीः । यस्याः सर्वाङ्गलावण्यमधुविकचलोचनचषकैरापीय पीयूषजुषो मदन मदपरवशा: परस्परमेवेर्ण्यन्तश्चक्रुश्चक्रपाणिना समं सङ्गरम् । अथ6 सा सर्वानप्यन्तरान्तरापततस्तानुल्लङ्घय मन्दरगिरिशिखरशातकुम्भनिकषोपलायित बाहोर्भगवत चिक्षेप क्षेपीयः कण्ठे वैकुण्ठस्य स्वयंवरकुसुममालाम् । ____ एवं साऽपि10 कदाचिञ्चम्पककलिकाकलापगौराङ्गी रागिणी त्वयि वञ्चयिष्यति देवान् । वञ्चितो यतः पूर्वमात्मुखमण्डलश्रिया शशी, तिरस्कृतो मदनः सौभाग्येन । असकृत्प्रनृत्तायाश्च11 किमवगुण्ठनेन । विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति । किञ्च-पुनः देवेन-राज्ञा न श्रुतम् ? अमृतमथनावसरे अमृताय-पीयूषार्थं यन्मथनं तस्यावसरे-समये एवम्विधात् क्षीरसागरात् जनित:-कृतो जगति विस्मय:-आश्चर्यं यया सा, तथा स्मरस्य जननीमाता, तथा हस्ते स्थितं तरुणं-नवं अरविन्दं पद्मं यस्याः सा हस्तस्थिततरुणारविन्दा, तथा देदीप्यमानानि पुण्यानि-पवित्राणि लक्ष्माणि-चिह्नानि यस्याः सा एवम्विधा लक्ष्मी:-देवी-अजनि-जाता । किम्भूतात् क्षीरसागरात् ? सुरासुरैः करैः कृत्वा परिवर्त्यमानः-परिभ्रम्यमाणो यो मन्दर एव-मेरुरेव मन्थान:-मन्थदण्डकः तस्य यो निर्घोषः-स्वनः तेन बधिरितः1- श्रवणापटूकृतः समस्तो रोदः कन्दर:-दिवस्पृथिवीदरी येन स तस्मात्, यत् स्वनाद् अन्यन्न किमपि श्रूयत इत्यर्थः । तथा दिवापि-दिनेपि दूरंअतिशयेन उच्छलिता:-निःसृता ये दुग्धतुषारा:-पयःकणास्तेषां य आसारः-वेगवद्वर्षस्तेन तारकितं-तारका जाता अस्मिन्निति तारकितं नभो यस्मात् स तस्मात् । "तारकादिभ्य इतच्"[तदस्य सञ्जातं तारकादिभ्य इतच् पा. सू. 5/2/36] तथा समुत्पन्न:-जात: अनेक: कौस्तुभादिवस्तूनां विस्तारो यस्मात् स तथा तस्मात् । तथा उद्गच्छन्त्यः-तन्मथनान्नि: 1. बधरित: अनू. / For Personal & Private Use Only Page #528 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः सरन्त्यो यो अप्सरसस्तासां मुखमण्डलैः क्षणमिव क्षणमेकं यावत् विहिता विकचनलिनखण्डस्य -सविकासपद्मवनस्य शोभा यस्मिन् स तस्मात्, मन्ये आसां मुखमण्डलानि न भवन्ति किन्तु अमूनि सविकासानि कमलानीति । तथा अनेकाश्चर्याणां कुक्षिरिव - उदरमिव य: स: तथा तस्मात्, यथा कुक्षेः सन्तानोपत्तिस्तथाऽस्मादनेकान्यद्भुतानि उद्भूतानि । इति । 383 यस्याः-लक्ष्म्याः पीयूषं - अमृतं जुषन्ते - सेवन्त इति पीयूषजुषः - देवाः सर्वाङ्गाणांसर्वशरीरावयवानां यल्लावण्यं - नयनलेह्यं सौन्दर्यं तदेव मधुः- मद्यं तत् विकचानिसविकासानि यानि लोचनानि तान्येव चषकाणि - मद्यपात्राणि तैरापीय - पीत्वा, तल्लावण्यं दृष्ट्वेत्यर्थः । चषकैरेव मधु पीयत इति छायार्थः । मदनमदेन - कामोन्मत्ततया परवशा:परतन्त्राः सन्तः परस्परमेव - अन्योन्यमेव ईर्ष्यन्तः - एको ब्रूते अहमेनां परिणेष्यामि, अन्यो ब्रूते अहं, इत्येवं क्रुध्यन्तः चक्रपाणिना- विष्णुना समं सङ्गरं - रणं चक्रुः- कुर्वन्ति स्म । अथ - अनन्तरं सा - लक्ष्मीः सर्वानपि अन्तरान्तरा - अन्तरन्तः आपततः - परिणयनार्थमागच्छतस्तान्-देवान् उल्लंध्य अतिक्रम्य मन्दरगिरिशिखरस्य यच्छातकुम्भं स्वर्णं तस्य निकषोपलौ इव-कषपट्टपाषाणौ इव आचरन्त्यै' बाहू - भुजौ यस्य स तस्य । कृष्णाभत्वात् भुजयोर्निकषोपलोपमानम् । मथनावसरे मेरो : बाहुभ्यां संघर्षश्च भवेदेव भ वैकुण्ठस्य- हरेः कण्ठे क्षेपीयः - अतिशयेन क्षिप्रं - शीघ्रं स्वयम्वरस्य - स्वत एव वरणस्य या कुसुममाला तां चिक्षेप - यत् । एवमिति । यथा श्रीरन्यान् देवान् परित्यज्य विष्णुमेव उपायत - परिणीतवती तथा साऽपि चम्पककलिकाकलापवद् गौरं पीतं अङ्गं यस्याः सा तथाविधा दमयन्ती त्वयि रागिणी -अनुरक्ता सती देवान् वञ्चयिष्यति । यतः - यस्मात् कारणात् अनया पूर्वमपि आत्ममुखमण्डलस्य या: श्री:- शोभा तया शशी देवो वञ्चितः - तिरस्कृतः । तथा अनया सौभाग्येन-सौन्दर्येण मदनः - स्मरो देवस्तिरस्कृतः । असकृत् - पुन: पुन: प्रनृत्ताया:-नर्तितुं प्रवृत्तायाश्च नर्त्तक्या: किं अवगुण्ठनेन - कौसुम्भवस्त्रेण रे नीरंग्या घुंघटकरणेन ? 4 तथा तया पूर्वमेव देवा वञ्चितास्तह्येषां वञ्चने का तस्यास्त्रपेति भावः । अथवा वामभ्रुवां रमणीनां विधेरिव - ब्रह्मण इव अचिन्तनीयानि - कलयितुमशक्यानि चरितानि - वृत्तानि भवन्ति । किमु न स्मरति देवो दिवि विश्रुतमर्थसारं स्वर्लोकादवतीर्य पुरा गीतं गन्धर्वगायनैर्गीतगोष्ठीस्थितस्याग्रे युगलमिदमार्याया देवस्य 3 / किम्विति । पुरा- पूर्वं गन्धर्वगायनै:-देवगायनैः स्वर्लोकात् स्वर्गादवतीर्य दिवि - आकाशे गीतं-रागवत् ध्वनिनोच्चरितं गीतगोष्ठ्यां - गानपर्षदि स्थितस्य देवस्य नृपस्य अग्रे विश्रुतं - 1. आचरन्तौ अनू. / 2. परिणीतवती नास्ति अनू. / 3. कौसुम्भवस्त्रेण नास्ति अनू. / 4. घुंघुटकरणेन अनू. / 5. अनया अनू. / For Personal & Private Use Only Page #529 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः विख्यातम् । तथा अर्थेन - तात्पर्येण सारं प्रधानं इदं आर्याया:- छन्दोविशेषस्य युगलं देवः किमुकिं न स्मरति ? तदेव आर्यायुगलमाह 384 क्वचिदपि कार्यारम्भेऽकल्पः कल्याणभाजनं भवति । न तु पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ 55 ॥ अपहस्तियान्तरायानर्थानुररीकृतान्प्रसाधयतः । विधिरपि बिभेति तस्मान्निरतिशयं साहसं यस्य ॥ 56 ॥ क्वचिदपीति । क्वचिदपि - कस्मिंश्चिदपि कार्यारम्भे-कार्यप्रवृतौ अकल्पःअनिर्विण्णः पुमान् कल्याणभाजनं भवति । यो हि कार्यं कुर्वन् न निर्विद्यते स श्रेयःपात्रं भवति । तु पुनरिति शब्दो सम्भूयवाचकत्वात् पुनरर्थमेव द्योतयतः । पुनः - अधिकविषादात् मन्दीकृतं-अल्पीकृतं पौरुषं - विक्रमो येन, एवंविधः पुरुषः अल्पोद्यमः कल्याणभाजनं न । पुरुषाणां कर्म पौरुषं "युवादित्वादण्" [हायनान्तयुवादिभ्योऽण् पा. सू. 5/1/130] ॥ 55 // अपेति ? यस्य पुंसो निरतिशयं - सर्वाधिकं साहसं धाष्टर्यं तस्मात् पुंसो विधिरपिवेधा अपि बिभेति । किम्भूतात् तस्मात् ? अपहस्तिता - दूरीकृता अन्तरायाः - विघ्ना येषु तान् तथाविधान् उररीकृतान् अङ्गीकृतान् अर्थात् - कार्याणि प्रसाधयतः -निष्पादयतः । एतावता धैर्यं बिभृहि, येन भवतोप्यर्थसिद्धिर्भवेदिति द्योतितम् । "साहसं तु दमे दुष्करकर्मणि अविमृशाकृतौ धायें " [3/801-802] इत्यनेकार्थः ॥ 56 ॥ एवमनेकधा प्रस्तुतपुराणपुरुषाख्यानप्रपञ्चक्रमेणातिक्रान्ते भूम्नि दिवसे मङ्गलोद्गार इव वाञ्छितार्थसिद्धेः, तर्जनहुंकार इवान्तरायाणाम्, ओंकार इवोत्साहस्मृतेः, पुण्याहध्वनि एरिव हृदयप्रसादप्रासादस्य, पुनर्नवीकृतानुरागस्तम्भोत्तम्भनस्य तस्य नरपतेः शिश्राय श्रुतिं श्रुतशीलेन श्रावितमिममेवार्थं समर्थयन्निव मध्याह्नशङ्खध्वनिः 5 / एवं - अमुना प्रकारेण अनेकधा प्रस्तुतानि - प्रकृतानि यानि पुराणपुरुषाख्यानानिचिरन्तनपुरुषकथानकानि तेषां यः प्रपञ्चः - विस्तारस्तस्य क्रमेण - कथनपरिपाट्या भूम्निभावप्रत्यया विवक्षया बहौ - बहुले दिवसे अतिक्रान्ते - व्यतीते सति यद्वा दिवस इति दिवसविषये भूम्नि - बहुत्वे अतिक्रान्ते सति, स्तोके दिने अवशिष्टे सतीत्यर्थः । बहोर्भावो भूमा, "बहोर्लोपो भू च बहोः [पा. सू. 6/4/158] इति बहोर्भूरादेश: iman pratyayazca For Personal & Private Use Only Page #530 -------------------------------------------------------------------------- ________________ 385 पञ्चम उच्छ्वासः भावार्थः । मध्याह्नशङ्खध्वनिर्नरपते:- नलस्य श्रुतिं - कर्णं शिश्राय- श्रुत इत्यर्थः । किभूतो मध्याह्नशङ्खध्वनिः ? वाञ्छितार्थस्य- दमयन्तीप्राप्तिलक्षणस्य सिद्धेः - निष्पत्तेर्मङ्गलोद्गार इवमङ्गलवाक्योच्चार इव, यथा मङ्गलवाक्योच्चारे वाञ्छितार्थसिद्धिस्तथाऽनेनापि । तथा अन्तरायाणां-विघ्नानां तर्जनाय हुङ्कार इव - निषेधमन्त्राक्षरमिव यथा हे अन्तराया: ! यूयं दूरे यातेति । तथा उत्साहस्य - उद्यमस्य स्मृते:- स्मरणस्य ओङ्कार इव - प्रणवाक्षरमिव, अनेन श्रुतेन पुनरप्युत्साहः सञ्जात इत्यर्थः, यद्वा उत्साह एव स्मृतिशास्त्रविशेषस्तस्य ओंकार इव । तथा पुनर्नवीकृतं-पुनरुत्पादितं अनुराग एव - प्रेमबन्ध एव स्तम्भ :- स्थूणस्तेन' उत्तम्भनं - ऊर्ध्वं नयनं यस्य, एवंविधस्य हृदयप्रसाद एव - चेतः प्रसन्नतैव प्रासादस्तस्य पुण्यध्वनिरिव - पुण्यं च तत् अहश्च पुण्याहं "पुण्यसुदिनाभ्यामह्नः " [पा. वा, तत्पु.] सुदिनशब्दः शोभावाची यथा सुदिना सुभास्विति, क्लीबतेष्टा, तस्य ध्वनिरिव । अद्य पुण्यदिनं विद्यते हृदयप्रसादप्रासाद उध्रियतामिति शङ्खध्वनिना निवेद्यत इति भाव: / यद्वा, 'पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां' इत्यादिरूपो मन्त्रध्वनिः - पुण्याहध्वनिः । किं कुर्वन् शङ्खध्वनि: ? उत्प्रेक्ष्यते, श्रुतशीलेन श्रावितमिममेव आर्यायुगलोक्तमेवार्थं 'साहसं कुरु' इत्येवंरूपं समर्थ्ययन्ति- द्रढयन्निव । यथा कस्यचिदुक्तमर्थं अन्यस्तथैव ब्रुवन् समर्थयति तथा अयमपि समर्थयतीति । अनेनापि बोध्यते यथा साहसमेव विधेहीत्यर्थः । राजा तु तमाकर्ण्य विसर्जितपरिजनस्तत्रैव पुलिनमध्ये मध्याह्नसमयसमुचितव्यापारमकरोत् । राजा तु-नलस्तं- शङ्खध्वनिमाकर्ण्य - श्रुत्वा विसर्जितः - प्रेषितः परिजनो येन स एवंविधः सन् तत्रैव पुलिनमध्ये जलोज्झिततटमध्ये मध्याह्नसमयस्य समुचितो यो व्यापार:अनुष्ठानं तं अकरोत् । अनन्तरमतिक्रान्तेषु केषुचिन्मुहूर्तेषु गगनमध्यतलाद्विलम्बमाने मनाङमार्तण्डमण्डले चण्डवात्याहतशुष्कपत्त्रमिव दण्डप्रान्तप्रचलितकुलालचक्रमिव तेन पुरंदरादेशभ्रमेण भ्रान्तमात्मनो मनः क्वाप्येकान्तकमनीयनर्मदाप्र देशप्रदर्शन' विनोदेन स्वस्थीकर्तुमिच्छन्निच्छानुकूलकतिपयाप्तपरिजन परिवृतः श्रुतशीलस्कन्धावष्टम्भविहारी 3 विहाय दूरमिव शिबिरसंनिवेशम्, इतस्ततस्तरुणतमालमण्डपमण्डलितमयूरहारिणा चलच्चकोरचक्रवाकचक्रवालवलयितेन स्नानागततापसपदपङ्क्ति 1. स्थूणा अनू. / चिह्नान्तर्गतपाठो नास्ति अनू. / For Personal & Private Use Only Page #531 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: खर्वितदूर्वाङ्कुरेणापसरत्पयःपूरतरङ्गितवालुकेन पुलिनप्रान्तेन प्राचीं 386 दिशमयासीत् । अनन्तरं-मध्याह्नानुष्ठानकरणात् पश्चात् केषुचित् मुहूर्तेषु - कालविशेषेषु अतिक्रान्तेषु सत्सु मनाक्-स्तोकं मार्तण्डमण्डले - रविबिम्बे गगनमध्यतलाद् विलम्बमाने सति-अचलति सति, मध्याह्ने घटिकाद्वयं रविर्निश्चली भवतीत्यागमः । तेन पुरन्दरस्य - शक्रस्य आदेश एव भ्रमःकुन्दाख्ययन्त्रं तेन भ्रान्तं अनवस्थितमात्मनो मनः क्वापि - कस्मिश्चिदपि प्रदेशे एकान्ते - विजने कमनीया:-रम्या ये नर्मदाप्रदेशास्तेषां यत्प्रदर्शनं - अवलोकनं तस्य विनोदेन - कुतूहलेन स्वस्थीकर्तुं - स्वस्थं विधातुं इच्छन्-वाञ्छन् इच्छाया:-आत्मन: अभिलाषस्य अनुकूलाः-तदनुवर्तिनः स्वाभिलाषमनुप्रवर्तमाना इत्यर्थः । एवंविधाः कतिपये - कियन्तः आप्ताः - यथार्थवादिनो ये परिजनास्तैः परिवृत:-परिवारितः श्रुतशीलस्कन्धस्य यो अवष्टम्भ:-आलम्बनं तेन विहर्तुं शीलं यस्यासौ श्रुतशीलस्कन्धावष्टम्भविहारी-मन्त्रिस्कन्धमवष्टभ्य नलः दूरमिव इवशब्दोऽत्र वाक्यालङ्कारार्थः । दूरदेशस्थितमेव शिबिरसन्निवेशं सेनास्थितिप्रदेशं विहाय - परित्यज्य पुलिनप्रान्तेन-तटपर्यन्तपथेन प्रार्ची- पूर्वां दिशमयासीत् - जगाम । भ्रान्तं मनः किमिव ? चण्डवात्ययाप्रचण्डवातसमूहेन आहतं-कम्पितं यत् शुष्कपत्रं तदिव । तथा दण्डप्रान्तेन-दण्डाग्रेण प्रचलितंप्रेरितं यत् कुलालचक्रं तदिव । यथा तत्भ्रान्तं भवति तथेदमपि । पुरन्दरादेशभ्रमेति "भ्रमस्तु स्याभ्रमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्य यन्त्रे च" [2/333-334] इत्यनेकार्थः । किम्भूतेन पुलिनप्रान्तेन ? इतस्ततः - सर्वतः तरुणा:- नवा ये तमालमण्डपास्तेषु जलदभ्रमान्मण्डलिताःएकत्रमिलिता ये मयूरास्तैर्हारिणः- मनोज्ञेन, तथा चलन्तो ये चकोराश्च चक्रवाकाश्च तेषां यच्चक्रवालंवृन्दं तेन वलयितेन वेष्टितेन, तथा स्नानाय आगता ये तापसास्तेषां पदपंक्तिभिः-पादन्यासश्रेणिभिः खर्विताः-कुब्जीकृता दूवाङ्किरा यस्मिन् स तेन, तथा अपसरन्-पश्चान्निवर्तमानो यःपयःपूरःजलप्रवाहस्तेन तरङ्गिता-जाततरङ्गाकारा वालुका यस्य स तेन । यस्या उपरि जलप्रवाहो व्यूढो भवति सा वालुका तरङ्गाकारा दृश्यते । तरङ्गितेति "तारकादित्वादितच्" [पा. सू. प./2/36] / तत्र च चटुलचञ्चरीककुलाकुलितविविधवीरुधां तलेषु विचरतोऽस्य रसातलनिर्गता:5 पन्नगाङ्गना इव नागमदहारिण्यस्तमालकन्दलीकोमलाङ्गयष्टयः श्रोणीभारालसगमनास्त्रिवलीतरङ्गिततनुमध्यलतिकाः, काश्चित्कण्ठकन्दलीलम्बित 'मातङ्गमौक्तिकलताः स्फुरन्नक्षत्रवलया: कृष्णपक्षरात्रय इव कृतक्रीडाशरीरपरिग्रहाः, काश्चिदुभयश्रवणासक्त' दन्तिदन्तपत्त्रप्रभाधवलितमुखमण्डलाः सुरसरित्सलिलसंवलित' कालिन्दीजलदेवता iva For Personal & Private Use Only Page #532 -------------------------------------------------------------------------- ________________ 387 पञ्चम उच्छ्वासः नर्मदयामन्त्रिताः1, काश्चित्परिधानीकृतरक्तपल्लवस्फुरत्त डिल्लेखामेखलाश्शलदम्बुवाहपङक्तय इव विन्ध्यस्कन्धानुबन्धिन्यः, काश्चिन्मातङ्गमदमण्ड:नमिलन्मधुकरकरालिताः सकलनीलोत्पलवनलक्ष्म्य इवान्यजलाशयेभ्यो महानदीमवतरन्त्यः, काश्चिल्लोहिताशोककुसुम स्तबककृतकर्णावतंसोत्तंसास्त्रिपुरपुरन्ध्रय इव हरशरानलज्वालाकुलितशिरसो धूमध्यामला:6 सलिलमनुसन्त्यः, काश्चिल्ललितलीलामृगैरनुगम्यमानाः शरीरवत्योऽञ्जनशैलस्थलाधिदेवता इव तीर्थावगाहनानुरागिण्यः, काश्चिज्जराजर्जरशबरकञ्चुकिकरावलम्बलीलागामिन्यः स्फुरदिन्द्रनीलशिलापुत्रिका इवेन्द्र जालिकैः संचार्यमाणाः कृष्णाञ्जनिकाकु सुमकान्तयः, काश्चिच्चिपिटनासाः कुन्दकान्तदन्तपङक्तयो मायूर पिच्छगुच्छावनद्धकर्बुरकबरीकलापाश्चलद्वलयमुखरकरतलोत्तालतालिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः 'कादम्बरीमधुपानमद10-घूर्णितदृशो दृष्टिपथभवतेरुरपराह्नमज्जनागतास्तरुणकिरातकामिन्यः । / ___तत्र च-पुलिनप्रान्ते चटुलं-चञ्चलं यच्चञ्चरीककुलं- मधुकरवृन्दं तेन आकुलिताःव्याकुलीकृताः सन्तापिता विविधाः-अनेकप्रकारा या वीरुधः-लतास्तासां तलेषु-छायासु विचरतः-विहरतो अस्य-नलस्य एवंविधा अपराह्नमज्जनाय-सन्ध्याकालीनस्नानाय आगतास्तरुणाः-नवयौवनाः याः किरातकामिन्यः-भिल्लस्त्रियस्ता दृष्टिपथं अवतेरु:अवतीर्णः, दृष्टा इत्यर्थः । किम्भूतास्तरुणकिरातकामिन्यः ? नागमदेन-हस्तिदानाम्बुना हारिण्य:-मनोहरास्तेन अलङ्कृतत्वात् । का इव ? रसातलात्-पातालात् निर्गताः पन्नगाङ्गना इव । ता: किम्भूता: ? नागानां-वासुकिप्रभृतीनां मदं-गर्वं हरन्ति-मुष्णन्तीत्येवंशीला नागमदहारिण्यः तान् स्ववशे नयन्ति' इत्यर्थः । तथा तमालकन्दलीवत्-तापिच्छप्ररोहवत् कोमला-मृद्वी अङ्गयष्टिः-देहो यासां ताः, कृष्णदेहच्छवय इत्यर्थः । यष्टिशब्दस्तनुलतादिवच्छोभावाची । तथा श्रोणीभारेण-पृथुलनितम्बगौरवेण अलसं-मन्थरं गमनं यासां ताः । तथा त्रिवल्या:-तिसृभिरुदरलेखाभिस्तरङ्गिता-जाततरङ्गाकारा तन्वी-सूक्ष्मा मुष्टिग्राह्या मध्यलतिका अवलग्नं यासां ताः त्रिवलीविभूषितमध्या इत्यर्थः । तथा तासां मध्ये काश्चित्तरुण्यः कण्ठकन्दल्या लम्बिता-लम्बायमानी कृता मातङ्गमौक्तिकलता-गजसम्बन्धिमुक्तास्रक् याभिस्तां एवंविधा वर्तन्ते । मौक्तिकानां हि अष्टौ योनयस्तथा चोक्तम् 1. नयन्त्य अनू. / For Personal & Private Use Only Page #533 -------------------------------------------------------------------------- ________________ 388 iti / उत्प्रेक्ष्यते, ता: का इव ? कृतः क्रीडया शरीरपरिग्रहः- तनुस्वीकारो याभिस्ता मूर्ता: स्फुरन् - दीप्यमानो नक्षत्राणां वलय:- मण्डलं यासु एवंविधाः कृष्णपक्षस्य- रात्रय इवनिशा इव । मुक्तानां नक्षत्राणि स्त्रीणां च रात्र्य उपमानम् । तथा काश्चित् उभययोः श्रवणयोरासक्ते-लग्ने ये दन्तिदन्तपत्रे - करिदन्तघटितकर्णाभरणे तयोः प्रभया - श्वेतकान्त्या धवलितं - पाण्डुरितं मुखमण्डलं यासां ताः, एवंविधा वर्तन्ते । उत्प्रेक्ष्यते, नर्मदया आमन्त्रिताः-आहूताः स्फुरत्-विशदीभवत् यत् सुरसरित्सलिलं गङ्गाजलं तेन सम्वलितामिश्रिता या: कालिन्दीजलदेवता - यमुनास्ता इव । दन्तपत्राणां सुरसरित् स्त्रीणां च कालिन्द्युपमानम् । तथा काश्चित्तरुण्य परिधानीकृताः - अधो निवसनीकृता रक्ताः पल्लवाःकिसलयानि याभिस्ता रत्त. पल्लवाच्छादितकटीभागाः, एवंविधा वर्तन्ते । उत्प्रेक्ष्यते, विन्ध्यस्कन्धस्य-विन्ध्याचलमध्यस्य अनुबन्ध: - सम्बन्धो विद्यते यासां ता विन्ध्यस्कन्धानुबन्धिन्यः, विन्ध्यस्कन्धलग्ना इत्यर्थः । स्फुरन्ती - दीप्यमाना तडिल्लेखेव - विद्युदेव मेखला - कटिभूषणं यासां एवंविधाश्चलन्त्यो या अम्बुवाहपंक्तयस्ता इव । रक्तपल्लवानां तडिल्लतास्त्रीणां चाम्बुवाहपंक्तिंरुपमानम् । तथा काश्चित् तरुण्यः मातङ्गमदेन-करिदानेन यन्मण्डनं-मुखादेरलङ्करणं तेन मिलन्तः - पुञ्जीभवन्तो ये मधुकरास्तैः करालिताःव्यग्रीकृताः खेदं प्रापिता वर्तन्ते । उत्प्रेक्ष्यते, अन्यजलाश्रयेभ्यः - अपरजलाशयेभ्यो महानदी - नर्मदामवतरन्त्य:प:-आगच्छन्त्यः सकला या नीलोत्पलवनलक्ष्म्यः -कुवलयखण्डशोभास्ता इव्। स्त्रीणां कुवलयखण्डलक्ष्म्य उपमानम् । तथा काश्चित् तरुण्यः लोहिता ये अशोकस्य - कङ्केल्लेः कुसुमस्तबका:-गुच्छपुच्छास्तैः कृत्वः कर्णयोः अवतंसः - कर्णपूर: उत्तंसश्च-शिरसि शेखरो याभिस्ता: लोहिताशोककुसुमस्तबककृतकर्णावतंसोत्तंसाः, एवंविधा सन्ति । "आपीड शेखरोत्तंसावतंसा शिरसि स्त्रजि, उत्तरो कर्णपूरेऽपि " [3/318 ] इति हैमः कोषः । अत्रावतं सोत्तंसयोरेकार्थत्वप्रतीतिनिवृत्त्यर्थं अवतंसपदस्य सविशेषणत्वं । यद्वा, कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितेः 1 संनिधानादिबोधार्थं अवतंसादीनि कर्णाद्याभरणान्येव उच्यते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये । यथा अस्याः कर्णावतंसेन जितं सर्व विभूषणम् । "गजे' वराहदंष्ट्रायां मण्डूके सर्पमस्तके । वंशे शङ्खे घने शुक्तौ मुक्तानामष्टयोनयः ॥ " [ ] 1 देग्निर्मिति: अनू. / तथैव शोभतेऽत्यन्तमस्यां श्रवणकुण्डलं । अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुर्भृङ्गमुखराः शिरः शेखरशालिनः । दमयन्ती - कथा - चम्पूः For Personal & Private Use Only [ काव्यप्रकाश- 7/287 ] [ काव्यप्रकाश- 7/288 ] www.jalnelibrary.org Page #534 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 389 अत्र कर्णश्रवणशिरःशब्दाः सन्निधानप्रतीत्यर्थमिति काव्यप्रकाशोक्तः । समाधिविधिरत्रावसेयः । उत्प्रेक्ष्यते, हरस्य-शम्भोः शरानलज्वालाभि:-बाणहुताशनार्चिभिराकुलितंव्यग्रीकृतं-शिरो यासां ताः, एवंविधां धूमेन-अग्निलिङ्गेन-ध्यामला-कृष्णवर्णा सलिलमनुलक्षीकृत्य सरन्त्यः-आगच्छन्त्यः त्रिपुरस्य-दैत्यविशेषस्य पुरन्ध्रय इव -कुटुम्बिन्य इव । लोहिताशोककुसुमानां हरशरज्वालास्त्रीणां च श्यामत्वे धूमध्यामलत्वं उपमेति । पुरन्ध्रय इति पुरं धत्त इति पुरन्ध्रिः, "पृषोदरादित्वात् ध्यां3" [पृषोदरादीनि यथोपदिष्टम् पा. सू. 6/3/109] पुरन्ध्री, तथा काश्चित् तरुण्यः लालिताः-लघुवयस्तः पालिताः ये लीलामृगाः केलिकुरङ्गास्तैरनुगम्यमानाःअनुस्रियमाणाः वर्तन्ते पुरतस्ता आगच्छन्ति पश्चाल्लीलामृगा इति । उत्प्रेक्ष्यते, शरीरवत्यःदेहधारिण्यो मूर्तास्तीर्थावगाहने-तीर्थमज्जने अनुरागः-प्रेम विद्यते यासां ताः, एवम्विधा अञ्जनशैलस्थलस्य-सौवीरगिरिस्थल्या अधिदेवता इव-अधिष्ठातृदेव्य इव, ता अपि अनुगतमृगाः कृष्णाभाश्च भवन्तीति । तथा काश्चित् तरुण्यः जरया-जर्जरा जीर्णा ये शबरकञ्चुकिनःशबरसौविदल्लास्तेषां करावलम्बलीलया-करावष्टम्भविलासेन गच्छन्तीत्येवंशीलास्तथा कृष्णाञ्जनिका तापिच्छलतिका तस्याः कुसुमवन्नीला कान्तिर्यासां एवम्विधा वर्तन्ते । उत्प्रेक्ष्यते, इन्द्रजालिकै:असवस्तुदर्शिभिर्मा यिभिः सञ्चार्यमाणा:- चाल्यमानाः स्फुरन्यः-दीप्यमाना या इन्द्रनीलाशिलापुत्रिका:-नीलमणिशिलापाञ्चालिकास्ता इव । कञ्चुकिनां इन्द्रजालिकाः स्त्रीणां च इन्द्रनीलशिलापुत्रिका उपमानम् । तथा काश्चित्तरुण्यः चिपिटा पिच्चिततता नासिका यासां ताः, "चिपिटं पुनः । पृथुके पिच्चिततते' इत्यनेकार्थः । [3/158] "पिच्चितं-कुट्टितं सन्ततं-विस्तीर्णं पिच्चितततं, यथा केचिच्चिपिट नर्कुटा" [ ] इति तद्वृत्तिः । तथा कुन्दवत्-पुष्पविशेषवत् कान्ता- विशदा दन्तपंक्तिर्यासां ताः, तथा मयूरपिच्छगुच्छेनमयूरसम्बन्धिपत्रसमूहेन अवनद्धः-बद्धः अतएव कर्बुर:-शबलवर्णः कवरीकलापःकेशविन्याससमूहो यासां ताः, तथा चलद्भिवलयैः-कङ्कणैर्मुखरौ-वाचालौ यौ करतलौ-पाणितलौ ताभ्यामुत्ताल:-त्वरितः श्रेष्ठो वा यस्तालिकारम्भः-तालिकादानं तेन रमणीया-रम्या, तथा रसिकारसवती, एवम्विधा या रासकक्रीडा लोकप्रसिद्धा तया निर्भरा:-अतिशायिन्यः । "उत्तालस्त्वरिते कपौ । श्रेष्ठोत्कटकरालेषु" [3/663-64] इत्यनेकार्थः । रासः क्रीडानुगे द्रुहां, इत्यनेकार्थः [2/602] / तथा कादम्बरी-मदिरा मधु:-क्षौद्रं तयोः पानेन यो मदः-मत्तता तेन चूर्णितेघूर्णायमाने प्रचलायिते दृशौ यासां ताः । ___ ततश्च ताः सूक्ष्ममुक्ताफलधवलवालुकापुलिनपृष्ठे लब्धपरभागाः स्वैरं स्वैरमनुच्चचरणचलनक्रम' केंकारितनूपुररवाकृष्टकलहंसकुलमनाकुलकलगीततरङ्गासन्नरङ्गितकुरङ्गमनङ्गभावभूयिष्ठमनुभूय तीरविहारसुखम्, 1. तरुण्यः नास्ति अनू. / For Personal & Private Use Only Page #535 -------------------------------------------------------------------------- ________________ 390 अनन्तरमक्रूरजलचरमवेगवहत्सलिलमुत्फुल्लविविधविकसिताम्बुज जातिजीवितजीवंजीवकमुत्कृ जितकुररमारसितसारसमुन्मदहासिहंसावतंसमुरःप्रमाणाच्छोदकमतिरमणीयं हृदमवातरन् । दमयन्ती - कथा - चम्पूः तत:- अनन्तरं ताः-किरातकामिन्यः सूक्ष्मा:- तनवो मुक्ताफलवद्धवलाः-श्वेताः वालुका' यत्र एवम्विधे पुलिनपृष्ठे सैकतप्रदेशे लब्धः परभागः 2 - गुणोत्कर्ष: शोभातिशयोयाभिस्ता एवम्विधाः सत्यं, एवम्विधं तीरविहारस्य - तटविचरणस्य सुखं अनुभूय, अनन्तरंपश्चात् एवम्विधं अतिरमणीयं- अतिशयेन रम्यं हृदं - जलाधारविशेषं अवातरन् - प्राविशन् । किम्भूतं तीरविहारसुखम् ? स्वैरं स्वैरं - स्वेच्छया स्वेच्छया अनुच्चचरणाभ्यां - भूसन्निहितपादाभ्यां यश्चलनक्रम:-गमनपरिपाटी तेन फ्रेंकारिते - शिञ्जिते ये नूपुरे - तुलाकोटी तयो रवेण - स्वरेण आकृष्टं - स्वसमीपे आनीतं कलहंसकुलं यत्र तत्, नूपुरस्वरं श्रुत्वा राजहंसास्तासां समीपमागताः सन्तीत्यर्थः । तथा अनाकुलानि - अन्तरितानि कलानि - मधुराणि यानि गीतानि - गानानि तेषां ये तरङ्गाः - लहर्यः परम्परा इत्यर्थः क्रमेण लीलया समुल्लसनात् तैरासन्नाःनिकटा रङ्गिता:- आगताः कुरङ्गा यत्र तत् ताभिस्तथा कलङ्गीयते, यथा मृगा अपि तासां समीपे सञ्चरन्तीति । रगुत् गुलिगु गतौ के रंगितः । तथा अनङ्गभावेन - स्मरचेष्टया भूयिष्ठं - बहुलं, तत्र स्मरचेष्टा बह्वीस्ताभिर्दर्श्यत इत्यर्थ: / " भावोभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टयोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे" इत्यनेकार्थः [ 2/ 545-546 ] / किम्भूतं हदम् ? अक्रूरा:- अनुग्राः जलचरा:- मत्स्या, यस्मिन् स तं, अनेनाभिगम्यत्वं हदस्योक्तम् । तथा अवेगं - वेगरहितं वहत्सलिलं यत्र स तम् । तथा उत्फुला विविधा:-अनेकप्रकारा, विकसिता या अम्बुजजातयः-श्वेतारुणादिपद्मप्रकारास्ता-भिर्जीवितावर्तिता उपकृता जीवंजीवा:- पक्षिविशेषा येन स तम् । "शेषाद्वा कः " [शेषाद्विभाषा पा. सू. 5/ 4/154] / यद्वा, अम्बुजजातिरेव जीवितं येषामतिप्रियत्वात्, एवंविधा जीवंजीवा यत्र तम् । अत्र उत्फुल्लविकसितशब्दौ एकार्थौ विकासस्य आधिक्यं द्योतयतः । तथा उत्कूजिता: - शब्दिताः कुरा यत्र स तम् । तथा आरसिताः शब्दं कुर्वाणाः सारसा यत्र स तम् । तथा उन्मदा:-दृप्तास्तथा हासिन:-हसनशीलाः एवंविधाः हंसा एव अवतंसः - शेखरो यस्य स तम्, तन्मण्डिततीरत्वात् । तथा उरः प्रमाणं वक्षोदघ्नं अच्छं उदकं यत्र स तं, अगाधे हि पयसि न जलक्रीडा । , अवतीर्य च ताः काश्चित्पन्नगपतिपुरन्ध्रय इवोद्गीर्णविषगण्डूषाः, काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिव्यसनिन्यः, काश्चिद्गोपाङ्गना इव 1. श्वेता : वालुका अनू । 2. परिभागः अनू. / 3. स्वनं अनू. / For Personal & Private Use Only Page #536 -------------------------------------------------------------------------- ________________ 391 पञ्चम उछ्वासः गृहीतपुण्डरीकाक्षाः, काश्चित्कार्तिकेयशरपङ्क्तय इव विश्लेषित - क्रौञ्चाः, काश्चित्कुरुसेना इव धृतराष्ट्रशकुनिमार्गेणानुधावमानाः, काश्चिद्रात्रय इव विघटितचक्रवाकमिथुनाः, काश्चिच्चकोराङ्गना इव चञ्चकृतदीर्धकमलनालैः शशधर करनिकरनिर्मलजलमास्वादयन्त्यः, काश्चित्करिण्य इव सरसबिसाग्राणि ग्रसमानाः, काश्चिज्जलयन्त्रपुत्रिका इव संपुटितमुखपाणिपल्लवयुगलाग्ररन्थ्रोन्मुक्तसूक्ष्मवारिधाराः, काश्चिद्भीरुनार्य 4 - इव प्रियवारितरणाः, स्तनगण्डशैलशिखरास्फालनोल्ललत्तरङ्गान्तरतरत्तरुणतामरसरससुरभिसलिलमवगाहमानाश्चिरं चिक्रीडुः । अवतीर्य च' - हदान्तः प्रविश्य ताः - कामिन्यः स्तनावेव गण्डशैलौ - पर्वतच्युतस्थूलपाषाणौ तयोः शिखराभ्यां - अग्राभ्यां यदास्फालनं - जलप्रतिघातस्तेन उल्ललन्तः-उच्छलन्तो ये तरङ्गास्तेषां अन्तरे-मध्ये तरन्ति - उन्मज्जन्ति तरुणानि - नवानि यानि तामरसानि - महोत्पलानि तेषां रसेन-मकरन्देन सुरभि: - सुगन्धि यत्तत्, एवंविधं सलिलमवगाहमानाः-विलोडयन्त्यः सत्यश्चिरं चिक्रीडुः-क्रीडन्ति स्म । क्रीडनप्रकाराने वाह - किम्भूतास्ता: ? काश्चिद् उद्गीर्णाःविक्षिप्ताः विषस्य-जलस्य गण्डूषा :- चुलुका याभिस्ता: / का इव ? पन्नगपतेः-नागराजस्य पुरन्ध्रय इव-स्त्रिय इव । किम्भूता: ? उद्गीर्णा, विषस्य - गरस्य गण्डूषा याभिस्ताः । तथा काश्चित् रक्तोत्पलं-रक्ताब्जं तस्य आकृष्टिः- आकर्षणं, तत्र व्यसनं- आसक्तिर्विद्यते यासां ताः । का इव ? राक्षसानां प्रमदा इव ? ताः किम्भूताः ? रक्तेन - रुधिरेण उत्कृष्टं यत् पलं-मांसं तस्या कृष्टौ बलाद्ग्रहणे व्यसनं विद्यते या सा ताः । तथा काश्चित् गृहीतं - अवलोकितं पुण्डरीकं-सिताम्भोजं याभ्यां एवम्भूते अक्षिणी नेत्रे यासा ताः । चक्षुषो हि ग्रहणं अवलोकनमेव, यथा श्रोत्रग्रहणमाकर्णनं । अथवा शैत्यान्नेत्रन्यस्ताब्जा: / यद्वा, गृहीतः - आत्तः पुण्डरीकाणामक्ष:बीजकोशो याभिस्ताः। " अक्षो बिभीतके कर्षे रावणौ शकटात्मनो: / रथस्यावयवे तुच्छे व्यवहारवराटयोः । पाशके य" [2/3-4] इति अनेकार्थतिलकः । का इव ? गोपाङ्गना इव-गोप्य इव । ताः किम्भूता: ? गृहीतः पुण्डरीकाक्ष:- विस्स्न्नुर्याभिस्ताः। तथा काश्चित् विश्लेषिताः-वियोजिताः क्रौञ्चा:- पक्षिविशेषा याभिस्ताः । का इव ? कार्तिकेयस्यकुमारस्य शरपंक्तय इव । ताः किम्भूताः ? विश्लेषितः - विभिन्नः क्रौञ्चाख्यो गिरिर्घाभिस्ताः । क्रौञ्च इति "प्रज्ञादित्वादण्" [ प्रज्ञादिभ्यश्च पा. सू. 5/4/38 ] / "क्रोञ्चोद्वीपे खगे गिरौ" इत्यनेकार्थः [2 / 59 ] / तथा काश्चित् धृतराष्ट्रशकुनयो: हंसपक्षिणस्तेषां मार्गेणवर्त्मना अनुपश्चाद् धावमाना:- गच्छन्त्यः, का इव ? कुरुसेना इव ? ताः किम्भूता: ? धृतराष्ट्रः-दुर्योधनपिता शकुनि:- कौरवमातुलस्तयोर्मार्गेण पाण्डवचमूहननलक्षणेन अनुधावमाना For Personal & Private Use Only Page #537 -------------------------------------------------------------------------- ________________ 392 दमयन्ती-कथा-चम्पू: तदनुवर्तित्वात्तासाम् । "धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः" [रान्त.276] इति विश्वः । "शकुनि खगे करणभेदे कौरवमातुले" [3/452] इत्यनेकार्थः । तथा काश्चित् विघटितं-वियोजितं चक्रवाकाणां मिथुनं-दम्पतीरूपं द्वन्द्वं याभिस्ताः । अन्यत्र चक्रवाकी उड्डायिता, अन्यत्र चक्रवाक इति । का इव ? रात्रय इव ? ता अपि विघटितचक्रवाकमिथुना एव भवन्ति, रात्रौ हि श्रीरामशापेन तद्दम्पतीवियोगस्य भणनात् । तथा काश्चित् अचञ्चूनि चञ्चूनि कृतानि चञ्चूकृतानि एवंविधानि यानि कमलनालानि तैः कृत्वा शशधरकरनिकरवत् निर्मलं यज्जलं तद् आस्वादयन्त्यः-पिबन्त्यः । का इव ? चकोराङ्गना इव-चकोर्य इव । ता: किं कुर्वन्त्यः ? चञ्च्वा कृतानि-धृतानि यानि कमलनालानि तैः कृत्वा शशधरस्य करनिकर एव निर्मलजलं तदास्वादयन्त्यः, चकोर्यो हि चन्द्रकरान् पिबन्ति । तथा काश्चित् सरसानि आर्द्राणि यानि बिसाग्राणि-कमलतन्तुप्रान्तास्तानि ग्रसमानाः-भक्षयन्त्यः । का इव? करिण्य इव-हस्तिन्य इव । ताः किम्भूताः ? सरसबिसाग्राणि ग्रसमानाः । तथा काश्चित् सम्पुटितं-संयोजितं मुखं-अग्रं यस्य तादृशं यत् पाणिपल्लवयुगलं-करद्वयं तस्याग्रे यानि रन्ध्राणि-विवराणि तेभ्य उन्मुक्ताः-विक्षिप्ताः सूक्ष्माः-तन्व्यो वारिधारा याभिस्ताः । का इव? जलयन्त्रस्य पुत्रिका:-पाञ्चालिकास्ता इव । ता अपि एवम्भूता एव भवन्तीति । तथा काश्चित् प्रियं-इष्टं वारिणः-जलस्य तरणं यासां ताः प्रियवारितरणाः, का इव ? भीरुनार्य इव-भीलुकरमण्य इव । ताः किम्भूताः ? वारित:-निरुद्धो रण:-कलहो याभिस्ता वारितरणाः प्रियाणां वारितरणाः, प्रियवारितरणा:-यूयं वैरिभिः सह युद्धं मा कुरुध्वमिति । अवनिपतिरपि vismayavismRtanimeSonmeSanayanastAzcira'mavalokya चिन्तयांचकार । अवनिपतिरपि विस्मयेन-अवलोकनाश्चर्येण विस्मृतौ-मुक्तौ निमेषोन्मेषौ-संकोच- . विकासौ नयनयोर्येन सः, विस्फारितनेत्र इत्यर्थः । एवंविधः सन् ता:-किरातकामिनीश्चिरं अवलोक्य चिन्तयाञ्चकार । 'जातियत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी, रूपश्रीरपि यत्र तत्र सुलभः श्लाघ्यो न जन्मोदयः । इत्येकस्थसमस्तसुन्दरगुणप्रद्वेषमभ्यस्यतो, धातस्तात वृथाश्रमस्य भवतः सृष्टिक्रमो दह्यताम् ॥ 57 ॥ 1. कमलानि अनू. / For Personal & Private Use Only Page #538 -------------------------------------------------------------------------- ________________ पञ्चम उछ्वासः 393 जातिरिति । तातेति कोमलामन्त्रणे हे धातः ! -विधातः ! भवतः-तव सृष्टिक्रम:सर्गपरिपाटी ब्राह्मणादिरूपा दयताम्-भस्मसाद् भवतु । "कर्मकर्त्तरि यक्" [ ] / एतदुक्तौ कारणमाह- किम्भूतस्य भवतः ? यत्र जाति:-क्षत्रियादिस्तत्र नेत्रयोरुत्सवं-हर्ष आरभते-कुरुते इत्येवंशीला नेत्रोत्सवारम्भिणी रूपरचना-सौन्दर्यघटना न । अपिः-अथार्थः । अथ यत्र भिल्लादौरूपश्री:-सौन्दर्यलक्ष्मीस्तत्र न सुलभः-सुप्रापः श्लाघ्यः-प्रशस्यो जन्मोदयः-जन्मप्राप्ति जातिरित्यर्थः, आसां म्लेच्छजातित्वात् । इति-अमुना प्रकारेण एकस्मिन् तिष्ठन्तीति एकस्था ये समस्ताः सुन्दरगुणा यत्र जातिस्तत्रैव रूपश्रीरित्येवंरूपास्तेषामुपरि प्रद्वेषं-ईर्ष्या अभ्यस्यतः-अनुशीलयतः वियोगीकरणात् । अत एव पुनः किम्भूतस्य ? वृथा-निष्फल: श्रमः-सृष्टिप्रयासो यस्य स तस्य अभिलषितार्थासिद्धेः ॥ 57 / / अपि चग्रीवालम्बितपद्मनाललतिकाः कर्णावतंसीकृतप्रत्यग्रोन्मिषितासितोत्पलदलैः संदिग्धनेत्रद्वयाः । कस्यैता जलदेवता इव कुचप्राग्भारभुग्नोर्मयः1, स्नानासक्तपुलिन्दराजवनिताः कुर्वन्ति नोत्कं मनः ॥ 58 ॥ अपि च-पुनः ग्रीवेति । एता:-प्रत्यक्षतो वीक्ष्यमाणाः स्नाने-मज्जने आसक्ता -गाढबद्धानुरागा याः पुलिन्दराजवनितास्ता: कस्य-पुरुषस्य मन उत्कं-उत्सुकं कामाभिलाषि न कुर्वन्ति ? अपितु सर्वस्यापीति । किम्भूता वनिताः ? ग्रीवायां-कन्धरायां लम्बिता-लम्बायमानीकृता पद्मनाललतिका याभिस्ताः। तथा कर्णयोरवतंसीकृतानि-कर्णपूरीकृतानि प्रत्यग्राणि-नवानि उन्मिषितानां-विकसितानां असितोत्पलानां-कुवलयानां यानि दलानि-पत्राणि तैः कृत्वा सन्दिग्धं-संशयितं नेत्रद्वयं यासां ताः, उत्पलदलानां नीलवर्णत्वेन विशालत्वेन च नेत्रनिभत्वात् नेत्रद्वयसन्देहः, किन्तु एतासां द्वे एव नेत्रे उत बहूनि ? तथा कुचप्राग्भारेणपयोधरपीवरत्वेन भग्ना ऊर्मयो याभिस्ता वनिताः । का इव ? उत्प्रेक्ष्यते, जलदेवता इवहदाधिदेवता इव, ता अपि एवम्भूता एव भवन्तीति प्राग्भारो महत्त्वम् ॥ 58 ॥ अपि च - एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्, गुञ्जागर्भगजेन्द्रमौक्तिकसर श्रेणीमनोहारिणि । 1. इति नास्ति अनू. / 2. बहूनीति अनू. / For Personal & Private Use Only Page #539 -------------------------------------------------------------------------- ________________ 394 दमयन्ती-कथा-चम्पू: दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं, को वान्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥ 59 ॥ अपि च-पुनः एतस्या इति । एष तरङ्गो दूरादेत्य-आगत्य एतस्या:-किरातवनिताया: गुञ्जा:कृष्णला गर्भे-मध्ये येषां ते गुञ्जागर्भाः लुठन्ती- हृदये दोलायमाना गुजागर्भाणां गजेन्द्रमौक्तिकसराणां-दन्तिमौक्तिकदाम्नां या श्रेणी-राजिस्तया मनोहारिणि-मनोज्ञे करिकुम्भेन सन्निभः-सदृशो यः कुचप्राग्भारः-पयोधरमहत्वं तस्य पृष्ठे-उपरिभागे पतित:लग्नः सन्, कथमिति प्रश्ने वेगात्-शीघ्रं विलीनः-गलितः । वेति पक्षान्तरे, वा-अथवा अन्योपि कः सरसः-सशृङ्गारः सीमन्तिनीसङ्गमे-स्त्रीसंयोगे न विलीयते-गलितवीर्यो न भवेत् ? अपितु सर्वोपि । अयमपि सरस:-सजलः अतएव तत्सङ्गात् विलीन इत्यर्थः ॥ 59 / / इयं च निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् । दष्टाधरा तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ 60 ॥ इयं च-एषा शबरी निजेति । निजप्रियस्य-आत्मीयवल्लभस्य मुखभ्रान्त्या-आननभ्रमेण अम्बुजं-पञ हर्षेण अचुम्बत्-स्ववक्त्रसंयुक्तमकरोत् । सा जानात् इदं अम्बुजं न, किन्तु स्वप्रियाऽऽननमिति ततस्तद् अचुम्बदित्यर्थः । तु-पुनः भृङ्गेण दष्टः अधरो यस्याः सा, एवंभूता सती मृदु-अकर्कशं यथा भवति तथा सीत्कारमकरोत् । / 60 ॥ अनयापि अविरतमिदमम्भः स्वेच्छयोच्छालयन्त्या, विकचकमलकान्तोत्तानहस्तद्वयेन । परिकलित इवाघः कामबाणातिथिभ्यः, सलिलमिव वितीर्णां बाल्यलीलासुखाय ॥ 61 ॥ अनयापीति । अविरतमिति । विकचं-सविकासं यत्कमलं तद्वत् कान्तं-मनोज्ञं उत्तानं-ऊर्वीकृतं For Personal & Private Use Only Page #540 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 395 यत् हस्तद्वयं तेन अविरतं-निरन्तरं इदमम्भः-जलं कर्म स्वेच्छया-स्वकामेन अनयापि कामिन्या का उच्छालयन्त्या-उल्लालयन्त्या, उत्प्रेक्ष्यते, कामबाणातिथिभ्यः कामस्य बाणा:-मोहनादय एव अतिथयस्तेभ्यः, अर्घः-पूजाविधिः परिकलित इव-दत्त इव ते सत्कृता इत्यर्थः । पुनरुत्प्रेक्ष्यते, बाल्यलीलासुखाय सलिलं वितीर्णमिव-जलाञ्जलिर्दत्त इव, हे बाल्यलीलासुख त्वं दूरे चाहीत्यर्थः ॥ 61 ॥ अस्याश्चकर्णमूलविषये मृदु गुञ्जन्याणिपल्लवहतोऽपि हठेन । एष षट्पदयुवा हरिणाझ्याश्चुम्बति प्रिय इवास्यसरोजम् ॥ 62 ॥ अस्याश्चेति । कर्णेति । च-पुनः एष षट्पदयुवा कर्णमूलविषये-श्रवणसमीपे मृदु-मधुरं यथा भवति तथा गुञ्जन्-शब्दं कुर्वन् पाणिपल्लवेन-करकिसलयेन हतोऽपि-ताडितोऽपि अस्याः हरिणाक्ष्याः-कुरङ्गलोचनायाः प्रिय इव-भर्तेव आस्यसरोजं-मुखपद्मं हठेन-बलात्कारेण चुम्बति । यथा प्रियः पाणिपल्लवेन हतोपि हठात् प्रियाया मुखं चुम्बति तथाऽयमपि ॥ 62 / / इतोप्येषाभ्रमकरं मकरं मकरन्दिनी कमलिनीमलिनीमलिनीकृताम् । तरलयन्तमवेक्ष्य महाभयादुदतरत्सरितस्त्वरितैः पदैः ॥ 63 ॥ इतोऽपि-अस्मिन्नपि प्रदेशे एषेति भ्रमेति । मकरन्दः-मधु अस्ति अस्यामिति मकरन्दिनीनां तथा अलिनीभिःभृङ्गीभिर्मलिनीकृता-कृष्णीकृता या सा, अलिनीमलिनीकृता तथाभूतां कमलिनी-पद्मिनी तरलयन्तं-क्षिपन्तं भ्रमकरं-आवर्तकरं मकरं-यादोविशेष अवेक्ष्य-विलोक्य महाभयात्तदवलोकनोत्पन्नमहाभीतेर्हेतोः त्वरितैः-उत्तालैः पादैः-क्रमैः एषा-किरातकामिनी सरितःनद्या उदतरत्-उत्तीर्णा । / 63 / / एताश्च मन्दायते दिनमिदं मदनोतिसज्जस्तत्कि न गच्छत गृहानिति पद्मिनीभिः । For Personal & Private Use Only Page #541 -------------------------------------------------------------------------- ________________ दमयन्ती-कथा-चम्पूः मीलत्सरोजगतभृङ्गतैरिवोक्ताः, स्नात्वा शनैरनुसरन्ति तटं तरुण्यः ॥ 64 ॥ एताश्चेति । मन्देति । एतास्तरुण्यः स्नात्वा-स्नानं विधाय शनैः-मन्दं मन्दं तट-कूलं अनुलक्षीकृत्य सरन्ति-आगच्छन्ति । एकशोपि प्रयुज्यमानो शनैरिति शब्दो मुहुः शब्दवत् अभ्यासवृत्तिवचनः । किम्भूतास्तरुण्यः ? उत्प्रेक्ष्यते, पद्मिनीभिः-कमलिनीभिः मीलन्तिसंकुचन्ति यानि सरोजानि तद्गताः-तत्प्रविष्टा ये भृङ्गास्तेषां रवैरिति उक्ता इव-कथिता इव । इतीति किम् ? हे स्त्रियः ! इदं दिनं मन्दायते-अल्पीभवति, तथा मदनः-कामः अतिसज्जः-अतिशयेन सावधानो जायते तत्तस्मादचोतोहान् किं न गच्छत-न यात, भृङ्गाः, किल सायं स्वत एव गुञ्जन्ति । परं उत्प्रेक्ष्यते, पद्मिनीभिस्तद् रवेण तासां शिक्षाप्रदीयत इवेत्यर्थः ॥ 64 ॥ एवमने कविविलासासक्तशबरसुन्दरीदर्शनाल्हादपुलकिते विविधवितर्ककारिणि पङ्कनिमग्नजरत्करेणुकायमाननिःस्पन्ददृशि तत्कालमुत्पन्नया मन्मथव्यथया' धीरतया च स्पृहया च विचिकित्सयारे च जिघृक्षया च जिहासया च समकालमाकुलितहृदये संकीर्णभावभाजि राज्ञि3, राजीववनविराजिते तस्मिन्नर्मदादे सलिलक्रीडासुखमतिचिरमनुभूय तीरभुवि सेव्यसितसैकतस्थलीमलंकुर्वाणासु च तासु शबरराजसुन्दरीषु श्रुतशीलश्चिन्तितवान् । एवमिति । राज्ञि एवम्विधे सति च-पुनः तासु-शबरराजसुन्दरीषु तस्मिन्-नर्मदाहदे अतिचिरं-बहुकालं सलिलक्रीडायाः सुखमनुभूय-आसेव्य, तीरभुवि-कूलभूमौ सेव्या-सेवितुं योग्या सिता-श्वेता या सैकतस्थली-सिकतावद्देशस्तां अलंकुर्वाणासु विभूषयन्तीषु सतीषु श्रुतशीलश्चिन्तयाञ्चकार-विचारयामास । "सिकताशर्कराभ्यां च" [पा. सू. 5/2/104] इति मत्वर्थे अण् । सैकतः-सिक्तावान् देशः । किम्भूते नर्मदादे ? राजीववनेन viraajiteshobhte| किम्भूते राज्ञि ? एवमिति-पूर्वोक्तप्रकारेण अनेकविधविलासेषु-विविधविभ्रमेषु आसक्ता:-बद्धरागा याः शबरसुन्दर्यास्तासां दर्शनेन य आह्लादः-प्रमोदस्तेन 'पुलकिते-रोमाञ्चिते । तथा विविधान् वितर्कान्-ऊहान् करोतीत्येवंशीलो विविधवितर्ककारी तस्मिन् । तथा पङ्केकर्दमे निमग्ना-बुडिता जरती-वृद्धा या करेणुका-हस्तिनी सेव आचरन्ती करेणुकायमाना For Personal & Private Use Only Page #542 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 397 एवंविधा निःस्पन्दा-निश्चला दृक् यस्य स तस्मिन्, यथा जरतीकरेणुः पङ्कनिमग्ना सती निःस्पन्दा भवति तथा नलस्यापि दृक् तासां वीक्षणे निःस्पन्दाऽभवत् । तथा तत्कालंतत्समय एव उत्पन्नया-जातया मन्मथव्यथया धीरतया च-धैर्येण कथमेताः स्पृश्यामीति । तथा स्पृहया तासामुपरि वाञ्छया विचिकित्सया च-एता मया प्राप्स्यन्ते न वा इति संशयेन, तथा जिघृक्षया च-तासां ग्रहीतुमिच्छया, जिहासया च चाण्डालीत्वाद्धातुमिच्छया चेत्युभयप्रकारेण समकालं-एकसमय एव आकुलितं-व्यग्रीकृतं हृदयं-मनो यस्य स तस्मिन् । तथा संकीर्ण:जिघृक्षया जिहासया च मिश्रितो यो भाव:-अभिप्रायस्तं भजतीति संकीर्णभावभाक् तस्मिन् । यदचिन्तयत्तदाह उन्मादि यौवनमिदं शबराङ्गनानां, देवोऽप्ययं नववयाः कमनीयकान्तिः । रेवातटं चलचकोरमयूरहारि, किं स्यान्न वेद्मि जयिनी च मनोभवाज्ञा ॥ 65 ॥ उन्मादीति । शबराङ्गनानां इदं उन्मादयति उन्मादं करोतीत्येवंशीलं उन्मादियौवनं-तारुण्यं, तथा अयं देवोऽपि-राजापि नववयाः-यौवनस्थाः । किम्भूतः ? कमनीया-रम्या कान्तिर्यस्य स तथाविधः । तथा चला:-चपला ये चकोराश्च मयूराश्च तैर्हारि-मनोज्ञं इदं रेवातटं, तथा च-पुनः मनोभवस्य-कामस्य आज्ञा मनोभवाज्ञा जयिनी जयतीत्येवंशीला जयिनी-जगद्वशविधायिनी, ततोऽहं न वेद्मि-न जाने, न सम्भावयामि' किं स्यात्-किं भविष्यति? सर्वस्यापि उन्मादकारणस्य मिलितत्वात् मा कदाचिदकार्यं करोत्विति भाव्ः। *किं स्यादिति अनवत्कृप्तमर्षयोरकिं वृत्तेपीति किं वृत्ते किंवृत्तेपि "लिङ् लुटौ स्तः" [ ] असम्भावनामर्षयोस्त्रिषु कालेषु सर्वलकारापवादः इति असम्भावने भविष्यति लिङ् * ॥ 65 / / तथाहिविकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥ 66 ॥ तथाहीति । तदेव जगज्जयित्वं तस्या दर्शयति विकलेति । मकरध्वजः-कामो देवः कलासु कुशलं-दक्षं पुरुषं विकलयति1. संभावयामि नास्ति अनू. / *-* चिह्नान्तर्गतपंक्तिर्नास्ति अनू. किन्तु अस्य स्थाने इयं पंक्तिर्वर्तते "स्यादित्यव्ययं तिङन्तप्रतिरूपकम्" अनू. / For Personal & Private Use Only Page #543 -------------------------------------------------------------------------- ________________ 398 दमयन्ती - कथा - चम्पूः निःकलं कुरुते । तथा शुचि - शुद्धं अनुपहतं वा पुरुषं हसति - तर्जयति । तथा पण्डि विडम्बयति-लघूकरोति । तथा धीरपुरुषं अधरयति - गलहस्तयति विधुरयतीत्यर्थः । " शुचिः शुद्धे सितेऽनिले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे " इत्यनेकार्थः [2/61-62]' ॥ 66 // अपि च मध्ये' त्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ 67 ॥ अपि च- पुनः I मध्येति । चपलदृशां रमणीनां मध्येऽवलग्ने या त्रिवली सैव त्रिपथं तस्मिन् चपुन: पीवरौ कुचावेव चत्वरं - पथां श्लेषः तस्मिन्, हि-निश्चितं मनागपि स्तोकमपि स्खलनं'- तद्दत्तदृष्टिं पुरुषं मदन एव पिशाचो मदनपिशाचश्छलयति वशीकरोति । अन्योप पिशाचस्त्रिपथे चत्वरे च ईषत्स्खलितमपि भूपातादिना पुरुषं छलयति - विकलीकरोति । त्रयाणां पथां समाहारस्त्रिपथं ऋक्पूरब्धूः पथमानक्षे [पा. सू. पू. 5/4/74] / इति अप्रत्ययः समासान्तः, पात्रादित्वात् स्त्रीत्वं न ॥ 67 ॥ तदस्तु प्रस्तुतरसानुनयेनैव प्रभूणां मतयो निवर्त्यन्ते निषिद्धनिषेवणात, न प्रतिकूलतया' इत्यवधारयन्नवनिपति रेमवादीत् । 'देव' रमणीयः खल्वयं प्रदेशः । तत्-एतत् सर्वमुन्मादकारणमस्तु परं निषिद्धस्य निषेवणं- सेवनं आग्रहस्तस्मात् सकाशात् प्रभूणां-स्वामिनां मलय:- प्रस्तुतरसानुनयेनैव - प्रकृतरसानुमत्यैव निवर्त्यन्तेव्यावर्त्यन्ते, न प्रतिकूलतया हठात् । निषिद्धस्य निन्द्यजातिसङ्गमादेराग्रहं - स्वीकारं कुर्वाणः प्रभुः सहायसम्पदानुजीविना निवार्यः परं तदभिमतं प्राक् पुरस्कृत्य दोषं च दर्शयित्वा सहसा निवार्यमाणोपि हि प्रभुः पराभवमिव मन्येत । इति अवधारयन् -मनसि आकलयन् श्रुतशीलः अवनिपतिं नलं अवादीत् । हे देव ! रमणीयः खलु-निश्चितं अयं प्रदेशः । 1. स्खलितं अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #544 -------------------------------------------------------------------------- ________________ पञ्चम उछासः 399 तथाह्यत्र आह्लादयन्ति मृदवो मृदितार्विन्द्1nissyndmndmkrndknnaankirntH| ete किरातवनितास्तन गण्डशैल संघट्टजर्जररयः3 सरितः समीराः ॥ 68 ॥ तथाहीति । तदेव रमणीयत्वं दर्शयति । अत्रेति हे देव ! अत्र-नर्मदातीरे आह्लादेति। एते मृदवः-सुखस्पर्शाः सरित:-नद्याः समीराः-वाताः आह्लादयन्तिप्रमोदयन्ति । एतावता शैत्यं दशितम् । किं कुर्वन्तः समीराः ? मृदितानि-दोलितानि यानि अरविन्दानि तेषां निष्यन्दाः-रसरूपाः मन्दा:- तनवो ये मकरन्दकणास्तान् किरन्त:-विक्षिपन्तः । एतावता सौरभ्यमदर्शि । तथा किरातवनितानां-शबरवधूनां स्तनावेव गण्डशैलौ तयोः संघट्टनेन2संश्लेषेण जर्जरः-मन्दीभूतो रयः-वेगो येषां ते एवम्विधाः । अनेन मान्द्यं दर्शितम् । / 68 ॥ एताश्चउपनदि पुलिने पुलिन्दवध्वः स्तनपरिणाहविनिर्जितेभकुम्भाः । शिथिलितसलिलार्द्रकेशबन्धाः किमपि मनोभववैभवं वहन्ति ॥ 69 ॥ एताश्चेति । च-पुन: एता:-पुलिन्दवध्व: [उपनदीति] उपनदि-नद्याः समीपे पुलिने-सैकते किमपि-अद्भुतं मनोभवस्यकामस्य वैभवं-ऐश्वर्यं वहन्ति-धारयन्ति । किम्भूताः ? स्तनपरिणाहेन-पयोधरविशालतया विनिजित ibha'kumbho याभिस्ताः । तथा शिथिलित:-श्लथितो विरलीकृतः सलिलेन आर्द्रः-क्लिन्नः केशानां बन्धः-बन्धनं अन्योन्यग्रथनं याभिस्ताः ॥ 69 ॥ इतश्चावलोकयतु देव: सरसिजमकरन्दामोदमत्तालिगीतश्रवणसुखनिमीलच्चक्षुषः किंचिदेते । अपि दिवसमशेषं निश्चलानाः कुरङ्गाः, पुलिनभुवि विहाराहारवन्ध्या वसन्ति ॥ 70 ॥ इतश्च-अस्मिन्प्रदेशे अवलोकयतु-पश्यतु देव:1. नास्ति अनू. / 2. संघट्टेन अनू. / 3. निर्जित इव अनू. / For Personal & Private Use Only Page #545 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः सरसीति । पुलिनभुवि - तटभूमौ एते कुरङ्गाः अपि :- भिन्नक्रमे अशेषमपिसमस्तमपि दिवसं विहारेण - विचरणेन आहारेण च भक्षणेन वन्ध्या-रहिता वसन्तितिष्ठन्ति । तत्र कारणमाह- किम्भूता: ? किञ्चित् - अल्पं सरसिजानां पद्मानां यो मकरन्दस्तस्य यः आमोदः - परिमलस्तेन मत्ता ये अलय:-9 - भृङ्गास्तेषां यद्गीतं - झङ्कारारवस्तस्य श्रवणे यत्सुखं - सौख्यं तेन निमीलती - संकुचती चक्षुसी येषां ते तथाविधाः । पुनः किम्भूता: ? तद्गानरसादेव निश्चलानि अकं - प्राणि अङ्गानि - शरीरावयवा येषां ते । मृगा भृङ्गझङ्कारारवश्रवणरसिकतया विहारमाहारं च न कुर्वन्तीति समुदायार्थः ॥ 70 ॥ इतोऽपि पद्मान्यातपवारणानि नलिनीपत्राणि पर्यङ्किका, दोलन्दोलनदोहदोऽपि च चल' द्वीचीचयैः पूर्यते । आहारो बिसपल्लवाः पुलिनभूर्लीलाविहारास्पदं, रेवावारिणि राजहंसशिशवस्तिष्ठन्ति धन्याः सुखम् ॥ 71 ॥ 400 हे देव ! इतोपि - पद्मेति । रेवावारिणि धन्याः - पुण्यवन्तो राजहंसशिशवः सुखं- स्वेच्छया तिष्ठन्ति । अथ सुखावस्थानप्रकारानाह - येषां पद्मानि - अम्भोजानि आतपवारणानि - छत्राणि, तेषां तदधः स्थितत्वात् पद्मानां छत्राकृतित्वम् । तथा येषां नलिनीपत्राणि - कमलिनीदलानि पर्यङ्ककापल्यङ्कस्तेषामुपरि शयितत्वात् । तथा च पुनः येषां चलन्तः - प्रेङ्खन्तो ये वीचीचया:ऊर्मिसमूहास्तैः कृत्वा दोलया - प्रेङ्ख्या यद् अन्दोलनं - क्रीडनं तस्य दोहद: - अभिलाषोपि पूर्यते - सम्पद्यते । तथा येषां बिसानि - कमलतन्तवः पल्लवाश्च - किसलयानि ते आहार:भक्ष्यम् । तथा येषां पुलिन:-तटभूमिर्लीलाविहारस्य - लीलाविचरणस्य आस्पदं - आश्रयः, तत्र क्रीडन्तीत्यर्थः । अत्राऽऽतपत्रप्रभृतयो राजधर्मा राजहंसशिशुषु राजपुत्रेष्वपि उद्भावनीया: / पर्यङ्किका आहारास्पदानामजहल्लिङ्गता ॥ 71 ॥ इहापि - चिरविरचितचाटुश्चन्द्ररेखायमाणं 3, प्रथमरसबिसाग्रग्रासलीलार्पणेन । For Personal & Private Use Only Page #546 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः इह रमयति हंसीं राजहंसो रिरंसुः, पुलकयति च चञ्चूकोटिकण्डूयनेन ॥ 72 ॥ हे देव ! - नृप ! इहापीति चिरेति । इह रेवातटे रिरंसुः - रन्तुमिच्छुः राजहंसो हंसी श्वेतत्वात् श्लक्ष्णत्वाच्च चन्द्ररेखेव आचरत् चन्द्ररेखायमाणं प्रथमरसं प्रकृष्टास्वादं यद् बिसाग्रं-कमलतन्तुप्रान्तस्तस्य यो ग्रासः - कवलस्तस्य लीलया - विलासेन यदर्पणं वितरणं तेन रमयति-क्रीडयति, बिसग्रासं तस्या आनने अर्पयतीत्यर्थः । च- पुनः चञ्चूकोट्या - चञ्च्वग्रभागेन यत्कण्डूयनं - खर्जूकरणं तेन पुलकयति- रोमाञ्चयति । किम्भूतो राजहंसः ? चिरं चिरकालं विरचितं कृतं चाटुप्रियवचनं येन सः ॥ 72 ॥ अपि च इह चरति चकोर: कोरकं पङ्कजानामिह चलदलिचक्राच्चक्रवाको बिभेति । इह रमयति जीवंजीवको जीवितेशामिह वहति विकारं हारि हारीतकोऽपि ॥ 73 ॥ 401 अपि च- पुनः इहेति । हे देव ! इह-प्रदेशे चकोर: पङ्कजानां - पद्मानां कोरकं - कुड्मलं चरतिभक्षयति । तथा इह प्रदेशे चक्रवाकः चलद् - विचरद् यदलिचक्रं भृङ्गवृन्दं तस्माद् बिभेति त्रस्यति, तमस्विनी भ्रान्त्येति शेषः । तथा इह प्रदेशे जीवंजीवकः-पक्षी जीवितेशांप्रियां रमयति । तथा इह प्रदेशे हारी - मनोहरो हारीतकः - पक्षिविशेषः सोऽपि विकारंस्मरकेलिं वहति-बिभर्त्ति ॥ 73 ॥ एवमसौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वमपररमणीयप्रदेशान्तरदर्शनव्याजेनान्तरितशबरसुन्दरीदिदृक्षाग्रहो गृहान्प्रतिप्रत्यावृत्तः । एवं - अमुना प्रकारेण असौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वं - बुद्धिपूर्वकं यथा भवति तथा स्वबुद्ध्येत्यर्थः । अपराणि - शबरवधूरमणप्रदेशादन्यानि यानि रमणीयप्रदेशान्तराणि तेषां दर्शनव्याजेन-अवलोकनदम्भेन अन्तरितः - व्यवहितः शबरसुन्दरीणां दिदृक्षाग्रह:अवलोकनेच्छाहठो यस्य सः, श्रुतशीलदर्शितप्रदेशान्तरदर्शनेन विस्मृत तदवलोकनरसः For Personal & Private Use Only Page #547 -------------------------------------------------------------------------- ________________ 402 दमयन्ती-कथा-चम्पू: इत्यर्थः । एवंविधः सन् गृहान् प्रति-शिबिरसन्निवेशं प्रति प्रत्यावृत्तः-पश्चादायातः । चिन्तितवांश्च - 'कथं नुरे सा दमयन्ती पुरंदरप्रमुखेषु लोकपालेष्वर्थिषु मया मनुष्यजन्मना लब्धयेति । निवारयिष्यन्ति च तां खलु दिव्यसम्बन्धार्थिनो3 बान्धवाः । तत्किमिह शरणम्' इति विमुक्तदीर्घनिःसहनिःश्वासमसकृच्चिन्तयति राजनि राजन्, रामाजनः पद्म इव वारितः सुतरां प्रवर्तते । नालमस्य दीर्घमनुरक्तस्थ जायतेऽपरागोऽलीकामि- निवेशोऽस्य हीयते । किंचान्यदन्यपरिग्रहवर्तिनीनामपि स्त्रीणामन्यत्रापि रागाग्रहो6 भवति । यतः पश्यवरुणपरिग्रहेऽपि प्रतीचीयं मय्यपि रागिणी भविष्यति' / इत्येवमेनं1देग्माश्वासयन्निव11 भगवान्भानुरु12त्तुङ्गतरुशिखराणि करैः पतनभयादिवालम्बमान:13 शनैर्गगनतलादवतीर्य प्रतीची दिशमयासीत् । इति चिन्तितवांश्च-विचारितवान् । इतीति किम् ? नु-इति वितर्के, सा दमयन्ती पुरन्दरप्रमुखेषु पुरन्दरः प्रमुखः-मुख्यो येषां तेषु लोकपालेषु-कुबेरादिषु अर्थिषु-अभिलाषिषु सत्सु कथं मया मनुष्येषु जन्म-उत्पत्तिर्यस्यासौ मनुष्यजन्मा तेन लब्धव्या-प्राप्तव्या, इन्द्रादिवरेषु सत्सु मयि विषये कीदृगनुराग इत्यर्थः । च-पुनः दिवि भवा दिव्याः-इन्द्रादयः "धुप्रागपागुदक्प्रतीचो यत्" [पा. सू. 4/2/101] इति यत् शेषेऽर्थे, तैः सह यः सम्बन्धःस्वजनता तं अर्थयन्ते-अभिलषन्तीत्येवंशीला ये ते दिव्यसम्बन्धार्थिनस्तस्या बान्धवाः-भ्रात्रादयः, खलु-निश्चितं मत्तस्तां-दमयन्ती निवारयिष्यन्ति-प्रतिषेधयिष्यन्ति । 'अयं मनुजः इमे' देवाः ततो वरमेभिः सह सम्बन्ध' इति विमृश्य बान्धवा अपि तां तेष्वेव प्रोत्साहयिष्यन्तीति । तत्तस्माद्धेतोः इह-प्रस्तावे किं शरणम् ? इति हेतोविमुक्तो दीर्घो निस्सह:-सोढुमशक्यो निःश्वास:-मुखमारुतो, यत्र चिन्तने एवं यथा भवति तथा राजनि-नले असकृत्-वारंवारं चिन्तयति सति, शनै:-क्रमेण गगनतलाद् अम्बराद् अवतीर्य भगवान् भानुः प्रतीची-पश्चिमां अयासीत् अगात् । किं कुर्वन् ? एनं-नृपं एवं-अमुना प्रकारेण आश्वासयन्निव-दुःखनिवृत्तिं कारयन्निव । तमेव प्रकारमाह-अहो राजन् ! त्वया स्वचेतसि न एवं चिन्तनीयं यदिव्यसम्बन्धार्थिनो बान्धवा अपि तां वारयिष्यन्ति तदेषाऽस्मत्तो विरंस्यतीति । यतो रामाजनो वारितः-निषिद्धः सुतरां-उतीव प्रवर्तते । तथा अस्य-स्त्रीजनस्य दीर्घमनुरक्तस्य-बहुकालं सानुरागस्य सतो अलं-अत्यर्थं न अपरागः-रागापायो जायते, न तस्या, रागस्ततो निवर्तत इत्यर्थः । तथा अस्य-रामाजनस्य अलीकोपि-असत्योपि 1. अमी च अनू. / For Personal & Private Use Only Page #548 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 403 अभिनिवेश:- आग्रहो हठो न हीयते - नाल्पीभवति, किं पुनर्यादृक् त्वयि अभिनिवेश: / क इव ? पद्म इव । यथा पद्म:-अब्जं वारित:- जलात् प्रवर्तते तथा अस्य पद्मस्य रक्तस्य सतो नालं-काण्डं दीर्घमनु-सह पराग:-मकरन्द जायते, नालेन सह मकरन्दोपि वर्द्धत इत्यर्थः । सहार्थेनानुयोगेन द्वितीया । तथा अली- भृङ्गी कं- जलं तयोरभिनिवेश: - प्रवेशो यः सोप्यस्य पद्मस्य न हीयते-न हीन: स्यात्। पद्मशब्द उभयलिङ्ग । "पद्मोऽब्जसंख्यो" [ 57 ] इति लिङ्गानुशासनोक्तेः । किञ्च-पुनरन्यत् उच्यते, अन्यस्य परिग्रहे स्वीकारे वर्तन्त इत्येवंशीलाः अन्यपरिग्रहवर्त्तिन्यस्तासां अन्यपुरुषस्वीकृतानामपि स्त्रीणामन्यत्रापि - पुरुषान्तरे रागग्रहो भवति - रागानुबन्धः स्यात्, किं पुनरनया स्वीकृतायास्तस्या इत्यपि शब्दार्थः । यतः- यस्मात् सम्प्रति- अद्यापि पश्य त्वं वरुणस्यपश्चिमाधिपतेः परिग्रहेपि - वरुणस्वीकृतापि इयं प्रतीची - पश्चिमाशा मय्यपि ममापि विषये रागिणीरक्ता भविष्यति तथा सापि त्वयि रागिणी भविष्यतीति भावः । पुनः किं कुर्वन् ? उत्तुङ्गानि - उन्नतानि यानि तरुशिखराणि - वृक्षप्रान्तास्तानि करैः किरणैरालम्बमानः- आश्रयन्, वृक्षप्रान्तेषु सायं रविरुचिरवलोक्यते । उत्प्रेक्ष्यते, पतनभयादिव, अन्योपि पतनभीत्या कराभ्यां - पाणिभ्यां किञ्चिदालम्बत एव तथाऽयमपि । - अम्बरान्तः प्रसारितकरे रागिण रक्तया परियुक्ते' पश्चिमककुभाऽम्भोजिनीजीवितेश्वरे । तदानी अम्बरान्तः - नभोऽन्तः प्रसारिताः करा:- अंशवो येन स तस्मिन्, तथा रागिणि-रक्तयान्विते तथा रक्तया पश्चिमककुभा - प्रतीची दिशा परियुक्ते - सहिते, एवंविधे अम्भोजिनीजीवितेश्वरे- रवौ सति प्राच्या चिन्तितं तदाह पूर्वाहं विहितोदयाहमसकृत्तन्मां? विहायाधुना, यस्यामस्तमुपैति तां कथमयं रागी जघन्यामगात् । इत्येवं श्लथितांशुके दिनपतौ याते दिशं पश्चिमामीर्ष्यारोषविषादिनीव तमसा प्राची ककुब्लक्ष्यते ॥ 74 ॥ विश्लेषाकुलचक्रवाकमिथुनैरुत्पीड' माक्रन्दिते, कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे 5 गते । शोकेनेव दिगङ्गनाभिरभितः श्यामायमानैर्मुखैनिःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः ॥ 75 ॥ For Personal & Private Use Only www.jalnelibrary.org Page #549 -------------------------------------------------------------------------- ________________ 404 दमयन्ती-कथा-चम्पू: पूर्वाहमिति वृत्तम् । पूर्वा-आद्या अहं तथा असकृद्-वारम्वारं विहितः-कृत उदयो यया सा तथाविधा अहं, तत्तस्मात् मां विहाय अधुना यस्यां अस्तमुपैति-प्राप्नोति तां जघन्यां-निकृष्टां अयं रविः रागी-आरक्तः सन् कथं अगाद्-ययौ । इत्येवं-अमुना प्रकारेण पश्चिमामाशां गते श्लथितांशुके-शिथिलतांशौ दिनपतौ-रवौ विषये ईर्ष्या-रोषोऽसूया- कोपस्तस्माद् विषादिनी वसती प्राचीककुब्-पूर्वादिक् तमसा-अन्धकारेण कृत्वा लक्ष्यते-ज्ञायते । अन्योऽपि प्रथमां कृतोदयां विहाय अन्यामस्तंकारिणी निकृष्टां च यदा रागी विलासी याति तदा तस्मिन् शिथिलितवाससि पूर्वा स्त्री ईर्ष्याविषादिनी तमसा-तमोभावेन प्राप्यते ॥ 74 / / विश्लेषेति वृत्तम् । नलिनीषु-पद्मिनीषु मीलितासु-संकुचितासु सतीषु, उत्प्रेक्ष्यतेविश्लेषेण-वियोगेन आकुला ने- दुःखानि तानि' यानि चक्रवाकमिथुनानि तैः उत्कृष्टा पीडा यत्रेत्युत्पीडं यथा भवति तथा आक्रन्दिते-रटिते सति कारुण्यादिव-चक्रवाकद्वन्द्ववृन्दं दुःखितं दृष्ट्वा समुत्पन्न कृपारसादिव अन्योपि सदयः परं दुःखिनं दृष्ट्वा संकुचयत्येव । च-पुनः मित्रे-सूर्ये अस्तंगते सति, उत्प्रेक्ष्यते-दिगङ्गनाभिः शोकेनेव यदयं सर्वाशाप्रकाशकः सूर्यो अस्तंगत इति शुचेव अभितः कात्स्र्थेन श्यामायमानैः-अश्यामानि श्यामानि भवन्ति श्यामायमानानि तैर्मुखैः निःश्वासानलस्य-नि:श्वासाग्नेधूमवर्त्तय इव-धूमरूपा वर्त्तयः-दशा इव तमोराजय उद्गीर्णाः- उद्वान्ताः । मन्ये, इमास्तमोराजयो न भवन्ति किन्तु दिगङ्गनाभिरेनं-रविं अस्तमितं दृष्ट्वा स्वमुखेभ्यः शोकान्निःश्वासाने धूमा मुक्ताः सन्तीति समुदायार्थः । "वृत्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च । दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः" [2/196-97] इत्यनेकार्थः । श्यामायमानानीति "डाच् लोहितादिभ्यः" [लोहितादिडाज्म्यः क्यष् पा. सू. 3/1/13] इति क्यष । / / 75 ॥ तथाविधे च वेलाव्यतिकरे राज्ञः संध्यावसरमावेदयितुमासन विहारिने लीलाकिंनरमिथुनमिदमगायत् तथाविधे च-एवंरूपे वेलाव्यतिकरे-सन्ध्यासमयसम्बन्धे सति राज्ञः-नलस्य सन्ध्यावसरमावेदयितुं-ज्ञापयितुं आसन्ने-निकटे विहर्तुं शीलं यस्य एवंविधं यल्लीलायैकेलये किन्नरमिथुनं तत् इदं-वक्ष्यमाणं वृत्तमगायत्-गायति स्म । रक्तेनाक्तं विनिहितमधोवक्त्रमेतत्कपालं, तारामुद्राः किमु कलयता कालकापालिकेन । 1. दुःखितानि अनू. / For Personal & Private Use Only Page #550 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः संध्यावध्वाः किमु विलुठिता कौंकुमी शुक्तिरेवं, शङ्कां कुर्वज्जयति जलधावर्धमग्नार्कबिम्बम् ॥ 76 ॥ 405 रक्तेनेति । एवं इत्थं शङ्कां कुर्वत् उत्पादयत् जलधौ - समुद्रे अर्धं - शकलं मग्नं- ब्रुडितं यदर्कबिम्बं-रविमण्डलं तदधुना जयति । एवमिति कथम् ? काल एव - अनेहा एव कापालिक:-महाव्रतिकस्तेन' ताराः - नक्षत्राण्येव मुद्रा:- रुचकाख्यानि हस्तपदादीनां अस्थ्याभरणानि कलयता - युञ्जानेन सता अधस्ताद् वक्त्रं यस्य तदधोवस्त्रं - अधोमुखं तथा रक्तेन -रुधिरेण अक्तं-लिप्तं तत्तथाभूतं एतत् किमुरे - किं कपालं - नरशिरोऽस्थि विनिहतं - न्यस्तं । कपालेन चरति कापालिकः चरतीत्यर्थे ठक् । किम्विति वितर्फे वेत्याकृष्यते । किं वा सन्ध्यैव या वधूस्तस्याः सम्बन्धिनी कुङ्कुमेन रक्ता कौङ्कुमी शुक्तिर्विपरीता अधोमुखी लुठिता- विलुठिता । / 76 / / अथ क्रमेण गगनमन्दाकिनीतीरतापसैर्विकीर्णेषु संध्यार्घाञ्जलि - जलबिन्दुबुद्बुदेष्विव किंचिदुन्मीलत्सु विरलतरतारास्तबकेषु, वासरविरामवादितवाद्येष्वमरसदनेषु, दह्यमानबहलधूपधूममञ्जरीष्विव वियति विहरन्तीषु तनुतिमिरवल्लरीषु, स्वपत्पतत्रिकुलकोलाहलेन वासार्थिश्रान्ता.ध्वगस्वागतालापमिव कुर्वाणासु वनराजिषु, अन्यत्र परिभ्रमणपरिहारार्थमिव पद्मिनीनां" कोशपानमाचरत्सु चञ्चलचञ्चरीकेषु, रत्युत्सवोत्साहावेशमन्त्राक्षरेष्विव श्रूयमाणेषु 'सरित्कूलकुलायनिलीनजल-kukkubha'kuhariteSu, रामायणव्यतिकरेष्विव मन्दोदरीप्रहस्तप्रबोधितोत्सिक्त-दशाननेषु संध्याप्रदीपेषु जाते जरत्कुम्भकारकुक्कुटकुटुम्ब 'पक्षपिच्छविच्छाये मनाक्तमोनुविदधे संध्यारागे राजा विषादविस्मृतसंध्याह्निकः 1देग् परिजनानु-बन्धात्संध्यां ववन्दे11 / अथ-अनन्तरं राजा-नलः विषादेन - मनः पीडया विस्मृतं सन्ध्याया आह्निकंअनुष्ठानं यस्य स एवम्विधः सन् परिजनानुबन्धात् - परिजनाग्रहात् सन्ध्यां ववन्देसन्ध्यावन्दनां चकार । केषु सत्सु ? क्रमेण-क्षणातिक्रमपरिपाट्या विरलतरा :- अतिशयेन विरलाः पृथक् पृथक् वर्त्तमानास्तारा एव स्तबका: -गुच्छास्तेषु, किञ्चित्- स्तोकं उन्मीलत्सुविकसत्सु सत्सु । उत्प्रेक्ष्यते, गगनमन्दाकिन्याः - नभोगङ्गायास्तीरे ये तापसास्तैर्विकीर्णेषुविक्षिप्रेषु सन्ध्यायै ये अर्घाञ्जलिबिन्दवस्तेषां ये बुद्बुदाः-स्थासकास्तेष्विव । मन्ये, i'mAstArA 1. तेन नास्ति अनू. / 2. किं किमु अनू. / For Personal & Private Use Only Page #551 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 406 न भवन्ति किन्तु नभोगङ्गातटनिवासितापसैः सन्ध्यायै अर्घाञ्जलिर्ददे तस्य बुदबुदा अमी सञ्जाता इति । तथा वियति - आकाशे तन्व्यः - सूक्ष्माः किञ्चित्प्रकाशात् यास्तिमिरवल्लर्यःअन्धकारलतास्तासु विहरन्तीषु - विचरन्तीषु सतीषु । उत्प्रेक्ष्यते, अमरसदनेषु - देवगृहेषु दह्यमानो बहुल:-प्रचुरो यो धूप:- गन्धद्रव्ययोगविशेषस्तस्य या धूममञ्जर्यस्तास्विव । किम्भूतेषु अमरसदनेषु ? वासरविरामे - दिन - निवृत्तौ वादितानि वाद्यानि - वादित्राणि येषु तेषु । तथा उत्प्रेक्ष्यते, वनराजिषु-वनश्रेणिषु स्वपत् - शयनं कुर्वद् यत् पतत्त्रिकुलं-पक्षिवृन्दं तस्य यः कोलाहलस्तेन कृत्वा वासार्थिन: - वासाभिलाषुकाः श्रान्ताः - अध्वातिक्रमणेन खिन्ना ये अध्वगाःपान्थास्तेषां स्वागतालापं सुखागमनप्रश्नं कुर्वाणास्विव । मन्ये, वनराजिभिः पक्षिकूजितेन श्रान्तागतपथिकानां स्वागतं पृच्छ्यत इति भावः । तथा चञ्चलचञ्चरीकेषु-चपलभृङ्गेषु पद्मिनीनां कोश:-कुड्मलं तस्य पानमाचरत्सु - कुर्वत्सु सत्सु, पक्षे - कोश:- शपथविशेषः । उत्प्रेक्ष्यते, अन्यत्र जात्यादौ परिभ्रमणस्य - गमनस्य परिहारार्थमिव- निषेधार्थमिव, यथा वयमन्यत्र यास्यामः1 इत्यर्थे पद्मिनीनां समीपे कोशपानं कुर्वन्तीति । अन्योपि विलासी पद्मिन्याः पुरतो अन्यत्रगमनस्य प्रतिषेधं कुर्वन् कोशपानं - शपथविशेषं कुरुत एव । "कोशः कोष इवाण्डके । कुड्मले चषके दिव्येऽर्थे चये योनिशिम्बयोः । जातीकोषे सिपि धाने " [ 2/559560 ] इत्यनेकार्थः । तथा सरित्कूले - रेवातटे ये कुलाया:-नीडानि तेषु निलीना:-स्थिता ये जलकुक्कुभाः-कोयष्टिपक्षिणस्तेषां कुहरितेषु - शब्दितेषु श्रूयमाणेषु सत्सु, उत्प्रेक्ष्यते, रत्युत्सवस्य-सुरतोसवस्य उत्साह: - उद्यमः स एव आवेश :- ग्रहप्रवेशस्तस्मै मन्त्राक्षरेष्विवमन्त्रवर्णेष्विव । मन्ये, अमूनि तत्कुहरितानि न, किन्तु रत्युत्सवोत्साहावेशाय मन्त्राक्षराणि गीयन्त इति । यथा मन्त्राक्षरैर्ग्रहप्रवेशः संजायते तथा तच्छब्दितश्रवणात् सुरतोत्सवोत्साहो जायत इत्यर्थः । तथा मन्दोदरीभिः - क्षामोदरीभिः प्रहस्तेन प्रकृष्टपाणिना प्रबोधितानिज्वालितानि उत्सिक्तानि-तैलसिक्तानि दशाननानि - वर्त्तिमुखानि येषु एवम्विधेषु सन्ध्या- प्रदीपेषु सत्सु, केष्विव ? रामायणव्यतिकरेष्विव -रामायणवृत्तान्तेष्विव । तेषु किम्भूतेषु ? मन्दोदरीनाम्या पत्न्या प्रहस्तेन च सेनान्या प्रकर्षेण बोधितः - ज्ञापित: उत्सिक्तः उद्रिक्तः सन् दशानन:-' रावणो येषु ते तथा तेषु । "सम्बन्धे संकरवृत्तान्तयोः अपि व्यतिकरः " [ ] हेमानेकार्थवृत्तौ तथा जरन्त:- वृद्धा ये कुम्भकाराश्च कुक्कुटाश्च पक्षिविशेषास्तेषां यत्कुटुम्बंसमूहस्तस्य पक्षौ - पक्षती पिच्छानि च - पत्राणि तद्वद् विच्छाये - धूम्रवर्णे, तथा मनाक् - स्तोकेन तमसा अनुविद्धे - व्याप्ते एवम्भूते सन्ध्यारागे जाते सति । 1 1. न यास्यामः अनू. / 2. नास्ति अनू. / For Personal & Private Use Only 11 www.jalnelibrary.org Page #552 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः रजनिमवनिनाथ: सांध्यकर्मावसाने, हरचरणसरोजद्वन्द्वसेवां विधाय । मृदुकलितविपञ्चीपञ्चमप्रायगीतश्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ॥ 77 ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां? पञ्चम उच्छ्वासः समाप्तः ॥ रजनिमिति । स अवनिनाथ: - नलः तस्मिन्वने सान्ध्यकर्मण:-सन्ध्यावन्दनादेरवसाने-प्रान्ते हरचरणसरोजद्वन्द्वस्य- शम्भुपादपद्मयुगस्य सेवां विधाय - कृत्वा मृदु-मधुरं यथा भवति तथा कलिता - वादिता या विपञ्ची - वीणा तया, तथा पञ्चमरागः प्रायःबाहुल्येन यत्र एवंविधं यद्गीतं गानं तेन च श्रवणे - श्रोत्रे सुखयतीति श्रवणसुखा, एवम्विधा ये विनोदा:-कौतुकानि तैः कृत्वा रजनीं अनैषीत् - अत्यवाहयत् । श्रवणसुखेति "पचाद्यच्" [ ] ॥ 77 ॥ इति वाचनाचार्य श्रीप्रमोदमाणिक्यगणिशिष्य श्रीजयसोमगणितच्छिष्यपण्डित-श्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचितश्रीदमयन्तीकथाविवृतौ पञ्चम उच्छ्वासः समाप्तः । 1. सुखयन्तीति अनू. / For Personal & Private Use Only 407 - Page #553 -------------------------------------------------------------------------- ________________ 307. 308. 310. मूलपाठस्य पाठान्तराणि पञ्चम उच्छ्वासः 1. वचसि निपा0 : 2. अभिधायेवोपरुध्यमाना; अभिधायोपसृत्य निरुध्यमाना निपा 3. द्विजन्मनेव निपा0 / 4. इत्युक्तेव pu0; इत्युक्त्येव निपा0 / 5. कथं कथमपि ni0 cau0 / 6. त्यजतां pu0 / 7. शैशवव्यतिकारः pu0 / 8. इत्यभिधायेव ni0 cau0 / 9. मुग्धे स्पृष्टा ni0 cau0 / 10. इत्यनुशास्यैव निपा0 / 11. 'अवस्थं ni0 cau0 / 1. अवस्थां निपा0 / 2. मनोरथपथानीत निपा0 / 3. ताम्यन्तीं pu0 / 4. नास्माकं तद्गुण श्रवणायाद्यापि pu0 / 5. श्रोत्रेन्द्रियं ni0 cau0 / 6. प्रश्नरसायनाय ni0 cau0 / 7. न विरमत्यनुरागाय pu0 निपा0 / 8. तत्कथं कथय निपा0 / 9. कारिणः निपा0 / 10. अविगतायां pu0; अर्धगतायां निपा0 / 11. निवारणं pu0 ni0 cau0 / 12. अर्धे तृप्तिः pu0 / 13. अप्राप्तरतस्य ni0 cau0 / 14. युक्तमिवान्तरे ni0 cau0; युक्तमत्रान्तरे pu0 निपा0; 15. अकारणोपकारिन् pu0 निपा0 / 16. 'पुन: नास्ति ni0 cau0; प्रवर्त्यतां पुनः निपा0 / 17. पुण्यरासैः pu0 / 18. मण्डये निपा0 / 19. निर्वान्तुं च ni0 cau0 / 20. दमयन्ती तामधेन; दमयन्तीमधेक्षितेन निपा0 / 21 समालापयांचकार निपा0 / 1. प्रतिमस्याद्यापि ni0 cau0; 2. 'कि' नास्ति pu0 ni0 cau0 / 3. वेणुवीणाक्वाण: pu0 निपा0| 4. अनप्रसादिते निपा0 / 5. धनद इत्यभाषत निपा0 / 1. चाति pu0 / 1. सम्बाध्ते; सम्बोधो निपा0 / 1. सुष्ठुक्तेऽतिसुप्रतिष्ठिते जगत्याख्याते निपा0 / 2. सात्कृति0 निपा0 / 3. स्वार्थे सवंशस्थे विलसत्करकंकणस्थे पुण्यश्लोके निपा0 / 4. विचार्यमाणे निपा0 / 5. न वृत्तभङ्गो pu0 निपा0 / 6. टेकहस्ततलेन ni0 cau0; एकहस्ततलेन pu0 / 7. न वाद्यते pu0 / 8. अपरेण निपा0 / 9. विफलमेतद् निपा0 / 10. परिहासलीलां निपा0 / / 1. अभ्यर्थिते pu0 / 2. सौन्दर्यं निपा0 / 3. किमभ्यर्थ्यते pu0 ni0 cau0 / 4. परोपकारकरणाय निपा0 / 5. 'रस' नास्ति ni0 cau0 / 6. अशुकनं ni0 cau0 / 7. अप्रस्तुतप्रश्नं ni0 cau0 pu0 अप्रस्तुत निपा0 / 8. आचरामि ni0 cau0 / 9. उपचारः निपा0 / 1. भवादृशानां निपा0 / 2. अलाभस्तदुःखमेव निपा0 / 3. अतः प्रार्थ्यसे ni0 cau0; एष प्रार्थ्यसे pu0 निपा0 / 4. हारलते pu0 / 5. द्वाभ्यां ni0 cau0 / 6. अस्माद्राजहंसाच्च ni0 cau0 pu0| 7. द्विः कालं निपा; द्विकालं च pu0 / 8. त्वं मृत्युश्च निपा0 / 9. द्विसंख्यासंदेशनार्थभिव निपा0 / 10. उत्कण्ठिताभिव ni0 cau0 / 11. 'स्वां' नास्ति pu0 निपा0 / 12. 'तस्य' नास्ति pu0 / 13. सौयं sundari pu0 / 311. 312. 313. 314. 315. For Personal & Private Use Only Page #554 -------------------------------------------------------------------------- ________________ पञ्चम उवासः 409 316. 318. 319. 320. 321. 325. 1. 'वियद्' नास्ति ni0 cau0 / 2. विहंगम ni0 cau0 / 3. संपद्यतां निपा0 / 4. सफललोचनानि; सफललोचनता निपा0 / 5. अपूर्व pu0 / 6. पक्षिमण्डले ni0 cau0 / 7. निक्षिप्त निपा0 / 8. U?व pu0; ऊर्ध्वमुखैत निपा0 / 1. संचिन्तयन्ती निपा0 / 2. विस्मययविस्फारलोचना ni0 cau0; विस्मयेन विस्फारितविलोचना निपा0; विस्तारितलोचना निपा0 / 3. स्वगृहं ni0 cau0 / 4. प्रभृति च ni0 cau0 / 5. प्रीयते ti0 cau0 / 6. सुखायांगेषु pu0 / 1. प्रोत्तुङ्गे विलगन्ति ni0 cau0; प्रोत्तुङ्गेऽपि गलन्ति निपा0 / 2. सामुद्रवृद्धिषु ni0 cau0 / 3. विहरन्तो विसशकलानि कवलयन्तः कूजन्तः निपा0; विहरन्तस्तुहिनाचलदेग् pu0 / 4. कुञानिव pu0 ni0 cau0 / 5. 'पुर' नास्ति ni0 cau0 / 6. लंघयन्त: pu0 / 1. तेषामन्यतमां ni0 cau0 / 2. "पंकजपिञ्जरां पुः; पंकजपुञ्जपञ्जरे निपा0 / 3. आगत्य pu0 ni0 cau0 / 4. राजहंसं निपा0 / 4. सरोरक्षिका लवङ्गिका pu0 / 5. अनुदिनं pu0 ni0 cau0 / 1. अवधारयन् ni0 cau0; 2. 'सावसरं प्रशस्त' नास्ति ni0 cau0 / 1. सुखसंवित्तिशून्या: ni0 cau0 / 2. कथमप्येते निपा0 / 3. अभिनन्दनीया सा ni0 cau0 / 4. अकरोत् pu0 / 5. के ते pu0 ni0 cau0 / 6. के pu0 ni0 cau0 / 7. प्राप्तप्राणितव्यफलाः ni0 cau0 / 8. समं निपा0 / 9. तदेहि निपा0 / 10. परामृशत निपा0 / 1. उद्गतमावहन्ति निपा0 / 1. एकगुणेयं pu0 निपा0 / 1 मधुमधुरया pu0 / 2. विहंगपुंगव pu0 ni0 cau0 / 3. किं च ni0 cau0; कीदृग्वयाः; किं वयाः निपा0 / 4. कीदृश निपा0 / 5. वाग्वेदग्ध्यं ni0 cau0; वा वैदग्ध्यं pu0 / 6. श्रुतां श्रुतामपि; अतिभूयाः श्रुतामपि निपा0 / 7. 'तत्' नास्ति pu0 / 8. अपृच्छत् निपा0 / 9. चटुलतरदेग् pu0 / 10. वेलालवान् ni0 cau0 / 11. मध्यं निपा0 / 12. भासुरमासि pu0 ni0 cau0 / 13. विश्राम्यतां वयस्य pu0; विश्रम्यतां ni0 cau0 / 14. एवं ni0 cau0 / 15. माध्याह्नाहिकाय निपा0 / 1. एकदा ni0 cau0 / 2. "कुसुम्भ निपा0 / 3. शनैः शनैः pu0 निपा0 / 4. मन्दं मन्दं निपा0 / 5. उच्चलत् pu0 / 6. कदम्बेन निपा0 / 7. विहाय विहंगमः ni0 cau0 / 8. उपगम्य निपा0 / 9. मधुमधुर निपा0 / 10. 'शौच' नास्ति ni0 cau0 / 11. 'इदं' नास्ति pu0 / 1. विज्ञापयामः ni0 cau0 / 2. अनालेह्यं निपा0 / 3. परितः परितोषः निपा0 / 4. जलजन्मानोऽपि निपा0 / 5. निजजन्मभूमयो निपा0 / 6. सर्वमेतदपि pu0 / 7. येन च ni0 cau0; / 8. अपरोधितेन pu0 उपारोधिता निपा0 / 9. वयं श्लाध्यं निपा0 / 10. 327. 328. 329. 331. 332. For Personal & Private Use Only Page #555 -------------------------------------------------------------------------- ________________ 410 333. 334. 335. 336. 338. 339. दमयन्ती-कथा-चम्पू: प्रस्तावेन pu0 निपा0 | 11. भवन्तः pu0 निपा0 / 12. 'सर्वतः' नास्ति pu0 ni0 cau0 / 13. 'कथं' नास्ति ni0 cau0 / 14. विसर्जयांचकार निपा0 / 1. अस्मरणीयोपकारे निपा0; अविस्मरणीयपरोपकारे pu0 / 2. मानससर: pu0 निपा0 / 3. 'आकर्णपूरीकृत-कार्मुकगुणे' पाठो ni0 cau0 मध्ये अत्र स्थाने वर्तते परं 'मधुलिटां क्रंकारे' पाठस्थानन्तरं प्राप्यते । 4. चिन्तोत्तानितनिनिमेषनयनं pu0 ni0 cau0 / 1. उच्छकस्य pu0 / 2. अनुभवन भिन्न इव pu0; अनुभवन्निव भिन्न इव निपा0 / 3. 'विध्यमान इव' नास्ति pu0 निपा0 / 4. पुञ्जभाञ्जीवाङ्गानि निपा0 / 5. उग्र ni0 cau0 / 6. 'इव' नास्ति ni0 cau0 / 7. 'शयितो विप्रबुद्धो वा' नास्ति ni0 cau0| 8. प्रणालिदेग् pu0 निपा0 / 1. रश्मिश्रिया pu0 ni0 चौः; राश्मिश्रियो निपा0 / 2. आन्दोलयन्तः ni0 cau0 / 1. स्पृष्टेव ni0 cau0; सृष्टेव pu0 निपा0 2. विचलत् pu0 ni0 cau0 / 3. "कुशेशयचारु निपा0 / कुशेशये चारु निपा0 / 4. न च ni0 cau0 / 5. स्पृहयति निपा0 / 6. भंगान्तरालेषु pu0 ni0 cau0 / 7. गण्डस्थलस्थापित ni0 cau0 / 8. गगने pu0 ni0 cau0 9. उत्तरीयांसुका ni0 cau0 / 10. 'स्वयं' नास्ति ni0 cau0 / 1. स्खलन्ति; वलन्ति निपा0 / 1. प्रस्तरे निपा0 / 2. द्वयोः निपा0 / 3. चम्पकवन निपा0 / 4. स्वं हृदयं ni0 cau0 / 5. नियोगः निपा0 / 1. सकलसुरासुर pu0 / 2. शृंगारस्य राजधानी pu0; शृंगाररसराजधानी ni0 cau0:, शृंगाररसराजधानी निपा0 / 3. धर्म ni0 cau0 / धर्मकर्म निपा0 / 4. प्राच्यप्रतीचोदीच्यदाक्षिणत्य ni0 cau0; प्राच्योदीच्यवाच्यदाक्षिणात्य निपा0 / 5. निमन्त्रणे ni0 cau0 / 6. प्रगल्भप्रायात् pu0 ni0 cau0 / 7. 'च' नास्ति ni0 / 1. संचार्यतां pu0 ni0 cau0 / 2. उत्तरं निपा0 / 1. 'इति' नास्ति pu0 / 2. 'अस्मि' नास्ति pu0 / 3. ततो मया निपा0 / मया च निपा0 / 4. कृ तोचिताचारलाये न निपा0 / 5. प्रथमवयो विभूषितांगः ni0 चौः; प्रथमवयोविशेषभूषिताङ्गः; प्रथमवयोभूषितांग: निपा0 / 6. 'तुङ्ग' नास्ति निपा0 / 7. ग्रन्थिग्रथितपरिकरः निपा0; प्रथितपरिकरः निपा0 / 1. आयतवान् pu0; आगतवान् ni0 cau0 / 2. 'शाद्वल' नास्ति ni0 cau0 / 3. कान्त' निपा0 / 4. कुचकण्ठ ni0 cau0 / 5. "लुलितदेग् निपा0 / 1. इयमेवान्यापि निपा0 / 2. 'क्वापि' नास्ति pu0 / कापि क्वापि, नद्यास्तीरे विदर्भायाः कापि गोपालवालिकाः । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरं । निपा0 / 3. 'इति' नास्ति pu0 / 4. 'युवा' नास्ति ni0 cau0 / 5. 'च' नास्ति pu0 / 6. 'च' नास्ति pu0 ni0 cau0 / 7. 'अन्यत्' नास्ति pu0 / 8. कियच्याद्यापि निपा0 / 9. अथ ni0 cau0 / 10. 'असौ' नास्ति pu0 / 11. सौम्य: निपा0 / 12. samastazastrakovido ni0 cau0; 340. 341. 343. 344. 345. For Personal & Private Use Only Page #556 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः 347. 348. 350. 351. 352. 354. 355. 356. 357. 359. 360. 411 समस्तशस्त्राशास्त्रकोविदो निपा0 / 13. नलोनाम pu0 निपा0 / 14. श्रुतशीलो ni0 cau0 / 15. च स्वयं निपा0 / 16. उड्डीय गन्तुं ni0 cau0 / 17. सस्मितेन निपा0 / 18. अवलोकितेन निपा0 / 19. चिरादिव निपा0 / 362. 1. अचिरादेष्यति निपा0 / 2. स्वगृहान् निपा0 / 3. कतमो ni0 चौ; कः निपा0 / 4. सुलक्षणा निपा0 / 5. का नाम सा वेला pu0 / 6. यस्यामिदं ni0 cau0 / 7. कथमपि निपा0 / 8. व्यनैषीत् ni0 cau0 / 1. परिवृतः सेनयोत्कण्ठ या च ni0 cau0 / 2. चलच्चतुरङ्ग निपा0 / 3. बलचमूचलन निपा0 / 4. साश्चर्यापर्यन्तपर्याया: pu0 / 5. 'चामराव धूलनालंकृत ni0 cau0; चामरावधूननालंकृत' निपा0 / 6. संलगित ' ni0 cau0; संकलित pu0; संमिलतमदमिलित; संगलितमदजललुलित निपा0 / 7. आधोरणा' pu0 / 8. स्फुरणाः ni0 cau0 / 9. पन्नगशिरः सहस्र निपा0 / 1. समुल्लसन्तो ni0 cau0 / 2. उल्लुण्ठितनिपुपुरः ni0 cau0 / 1. 'कन्दर' निपा0 / 1. पुनः cau0 / 2. बहलः ni0 cau0 / 3. गिरीन्द्रान् निपा0 / 4. सीमाश्च निपा0 / 5. 'च' नास्ति pu0 / 6. अतिलंधयन् pu0 / 7. 'सहस्रमजस्रनमर' pu0 ni0 cau0 / 1. नक्षत्रावसन्नकाशावकाश' pu0 / 2. विशद्वंशजालजटिलासु ni0 cau0; विशदविकसितवंशजालजटिलासु निपा0 / 1. विन्ध्यशैलस्थल' निपा0; विन्ध्यमध्ये स्थल' pu0 / 2. कूटकच्छा: pu0 / 3. अन्तरे च यस्याः पु; अपि च अन्तरेप्यस्यां ni0 cau0; अपि च अन्तरेऽपि यस्याः निपा0 / 4. 'गण्ड' pu0 निपा0 / 5. भृंगकुलावलीः ni0 cau0 / 6. लीलाभृतः निपा0 / 1. तीरे ni0 cau0 / 2. भासि ni0 cau0 / 1. हस्तलताहता ni0 cau0 / 1. प्रबल ni0 cau0 / 1. अद्यतन निपा0 / 2. दिनं pu0 / 3 देग् श्रमापन्नखेदापनुत्ति' ni0 cau0 / 4. 'येषा' नास्ति pu0 / 5. वल्गवल्गुलि; वटवल्गुलि निपा0 / 6. वनौकसां ni0 cau0 / 1. 'पवनाहतितल पवनाहतलतागलि निपा0 / 2. 'सुगन्धिविविधविकाच ni0 cau0; सुगन्धिविवधविकच' pu0 / 3. मकरन्दामोदमापीय निपा0 / 4. तुंगतरतरुदेग् निपा0 / 5. वनदेवतायादेग् pu0 / 6. अधोविलम्बि ni0 cau0; अधोलम्बित निपा0 / 7. तरूशिरः शिखर pu0 ni0 cau0 / 8. विहगावलयो निश्चल ni0 cau0; विहंगावलयो निश्चलं pu0 / 9. जृम्भमाण निपा; विजृम्माय pu0 / 10. संगृहीत ni0 cau0; संगृहीतमिव निपा0 ; सुगृहीतमिव pu0 / 11. 'इव' नास्ति pu0 / 12. अवलोक्यते निपा0 / 13. कोकिलाकुल' ni0 cau0 / 14. पाण्डुशिखराः निपा0 / 15. विगलितबहलमकरंद pu0 For Personal & Private Use Only Page #557 -------------------------------------------------------------------------- ________________ 412 364. 365. 366. 367. 368. 369. 370. 371. दमयन्ती-कथा-चम्पू: ni0 cau0 / 16. "उन्माद pu0 / 17. "तरुशिखरशिरः निपा0 / 18. वनकपोत pu0 ni0 cau0 / 19. कुक्कुलकुल ni0 cau0; कुक्कुहकुहरितेषु pu0 / 1. हृतमृगा: pu0 ni0 चौः, वृतभृगाः निपा0 / 1. उन्नमन् निपा0 / 2. क्रौंचावली: सालसास्तस्य निपा0 / 3. न pu0 निपा0 / 4. सिन्धोः किमु pu0 निपा0 / 5. अद्यतन pu0 / 6. तुरंगममन्दुराः ni0 cau0 / 7. नाल" निपा0 / 8. मदमत्तमतंगजान् ni0 चौः; समदमतंगजान् निपा0 / 1. आपतन्तमन्तरा निपा0 / 1. तांश्चावलोक्य पुल ni0 cau0 / 2. कामयन्ति pu0 / 3. एतेषां निपा0 / 4. 'क्रीडा' नास्ति ni0 cau0 / 1. त्रिदिवपतिः pu0 ni0 cau0 / 2. अवादीच्च ni0 cau0 / / 1. अग्रे अथ pu0 / 2. कुंभनिभांग निपा0 / 3. विलोचन ni0 cau0 / 1. 'अपि च' नास्ति pu0 / 2. धरण pu0 निपा0; भरण निपा0 / 3. दीप्य' pu0 / 1. सम्पुट' निपा0 / 2. रभसवशमुच्छ्वास्यमान ni0 cau0; रभसोत्थाप्यमान निपा0 / 3. अभिमुखं ni0 cau0 / 4. सह परिजनेन ni0 cau0 / 5. "शिरःशायिचरण pu0 निपा0 / शिरः पर्यस्तचरण'; 'शयनचरण निपा0 / 6. 'नाक' ni0 cau0 / 7. निरुद्ध; निभस्य निपा0 / 8. तुम्बरो: pu0 / 9. "ताञ्छानाच्छाच्छ" निपा0 / 10. सभगवान् pu0 / 1. व्यवहारानुच्चैः ni0 चौ; व्यवहाराद्युच्चैः pu0 / 2. काञ्चनासनं समुल्लसन् ni0 cau0 / 3. स्वभुजोपनीतं ni0 cau0 / 4. उपविष्टेषु pu0 ni0 cau0 / 5. यथोचितासन्नमासनेषु ni0 cau0; 6. कृतोपचिताचारः pu0 / 7. सविनयान्निषद्य निपा0 / 1. स्वयमेव निपा0 / 1. प्रकाशितप्रश्रयालापे ni0 cau0; प्रकाशितप्रश्रये निपा0 / 2. निजकान्तिनिर्जित निपा0 / 3. 'च' नास्ति pu0 / 4. विदर्भाधिपतिपुरं ni0 cau0; विदर्भाधिपपुरं निपा0 / 5. स्वयं pu0 / 6. मद्विधेषु निपा0 / 7. नोच्छास्रयसि pu0 / 8. स्वप्रशंसोपक्रम: ni0 cau0 / 9. महत्प्रागल्भ्यप्रभं प्रलोभनं निपा0 / 10. मनुष्याः pu0 ni0 cau0 / 11. किञ्चिद् pu0 / 1. अथोद्देश निपा0 / 2. विशेषोक्तिकोविद ni0 cau0; विशेषकोविदः निपा0 / 3. 'प्राय:' नास्ति pu0 / 4. उपलक्ष्यते pu0; उपलक्षिष्यते निपा0 / 5. इतस्तटी ni0 cau0 / 6. दवाग्नि: ni0 cau0 / 7. कर्णान्तकृष्टशरासनो ni0 cau0 / 8. अमीषां pu0 / 9. अलंघनीयादेशः निपा0; अलंघनीयो निदेशः निपा0 / 10. 'आज्ञालंघनं' नास्ति निपा0 / 1. श्रेयः स्त्रोत: ni0 cau0 / 2. 'मुख' नास्ति निपा0 / 3. कंचित् ni0 cau0 / 4. 'देवेषु' नास्ति pu0 निपा0 / 1. अदारिद्रो pu0 / 2. 'दौर्गत्य' निपा0 / 3. श्लाध्य ni0 cau0 / 373. 374. 375. 377. 378 379. For Personal & Private Use Only Page #558 -------------------------------------------------------------------------- ________________ 413 382. पञ्चम उछासः 380. 1. भयान् मूकीभूतेषु ni0 cau0; भयान्मौकीभूतेषु pu0 / 2. प्रावरणप्रान्तच्छादित निपा0 / 381. 1. दहन इव दारु दारुणो ni0cau0; दहनदाहदारूणो निपा0 / 2. दौत्ये pu0 / दूत्य निपा0 / 3. अभिलिखिते pu0 / 4. 'दास' नास्ति pu0 / 5. अनुभवति ni0 cau0 / / 1. 'च' नास्ति ni0 cau0 / 2. बधरितदेग् pu0 / 3. विरुचनवनलिन pu0 निपा0 / 4. 'जगत्' नास्ति pu0 / 5. मदनपरवशाः निपा0 / 6. अथाभिलषतः सा निपा0; अथ सा समभिलषतः सर्वान् निपा0 / 7. पलायत pu0 / 8. 'भगवतः' नास्ति निपा0 / 9. कुसुममालिकां निपा0 / 10. सापि कदाचित् pu0 ni0 cau0 / 11. सकृत्प्रनृत्तायाश्च ni0cau0; असकृत्प्रवृत्तायाश्च निपा0 / 12. वामभ्रुवां pu0 / 383. 1. दिवि श्रुतं pu0 निपा0 / 2. गान्धर्वगायकैः pu0 गन्धर्वगीयमानं निपा0 / गन्धवैः समापन्नः निपाः । 3. युगलमिदमार्ययोर्देवस्य ni0 cau0 / 384. 1. प्रक्रमेण ni0 cau0 / 2. "स्मृतिरिव निपा0 / 3. 'तस्य' नास्ति निपा0 / 4. प्रियाय निपा0 / 5. ध्वनिरुदियाय निपा0 / 385-386.1. प्रदेशदर्शन ni0 cau0 / 2. पौरजन pu0 / 3. विहारो ni0 cau0 / . 4. तरंगितधवलबालुकेन निपा0 / 5. विनिर्गताः ni0 cau0; विनिर्गत pu0 / 6. 'कन्दलावलम्बितदेग् ni0 cau0 / 7. श्रवणावसक्तदेग् pu0 ni0 cau0 / 8. संकलित; संमिलित निपा0 / 1. नर्मदामन्त्रिता: निपा0 / 2. 'स्फुरत्' नास्ति. ni0 चौः । 3. तडिल्लतालेखा ni0 cau0 तडिल्लवलेखा निपा0 / 4. मण्डलदेग् ni0 cau0 / 5. अशोककुलकुसुम निपा0 / 6. धूमश्यामलाः निपा0 / 7. काश्चित्किचित् निपा0 / 8. मयूर निपा0 / 9. कादम्ब ni0 cau0 / 10. 'मद' नास्ति ni0 cau0 निपा0 / / 389. 1. क्रमात् ni0 cau0 / 2. भूयिष्ठं pu0 ni0 cau0 / 390. 1. 'ता:' नास्ति pu0 / 2. नागपति निपा0 / 3. गोपालाङ्गना ni0 cau0 / 391. 1. धार्तराष्ट्र ni0 cau0 / 2. दीर्घकमलनालैः pu0 ni0 cau0 / 3. 'निकर' नास्ति ni0 cau0 / 4. पुत्तिका निपा0 / 392. 1. अवलोक्य चिरं निपा0 / 393. 1. भुग्नोर्मयः ni0 cau0 / 2. सरिदेग् pu0 / 396. 1. मनाङ्मन्मथव्यथया ni0 cau0 / 2. विचिकित्सया pu0 / 3. राजनि pu0 ni0 cau0 / 4. अतिभूय निपा0 / 398. 1. मध्यमिवली pu0 निपा0 / 2. स्खलितं ni0 pu0 cau0 / 3. अवनिपालं निपा0 / 387. For Personal & Private Use Only Page #559 -------------------------------------------------------------------------- ________________ 414 399. 400. 402. दमयन्ती-कथा-चम्पूः 1. निष्यन्दि ni0 cau0 / 2. शैलगण्ड' ni0 cau0 / 3. रुचः ni0 cau0; रया: pu0 निपा; जवाः निपा0 / 1. दोहदोऽपि विचलद् निपा0 / 2. बिसलपल्लवं ni0 cau0 / 3. चन्द्ररेखायमाणः ni0 cau0; चन्द्ररेखायमाण pu0 / 1. 'च' नास्ति pu0 / 2. 'नु' नास्ति निपा0 / 3. त्रिदशसम्बन्धार्थिनो pu0 / 4. राजनि श्रुतशील एवं बभाषे राजन् pu0 / 5. परागो pu0 / 6. रागपरिग्रहो pu0 / 7. स्यात् निपा0 / 8. प्रतिग्रहेपि ni0 cau0; परिग्रहोपि निपा0 / 9. मयि रागिणी ni0 cau0 मय्यनुरागिणी निपा0 / 10. इत्येवमिमं ni0 cau0 / 11. आश्वासयन्निव pu0 / 12. भातुर्भगवान् pu0 / 13. अवलम्बमान: pu0 ni0 cau0 / 1. परियुक्ते तु ni0 cau0 / 2. तां मां निपा0 / 3. लभ्यते निपा0 / 4. रुत्पक्ष निपा0 / 5. मित्रं pu0 / 1. निवेदयितुमस्यासन्न ni0 cau0 / 2. 'विहारिहारि ni0 cau0 / 1. विकीर्यमाणेषु ni0 cau0 / 2. विचल निपा0 / 3. स्वपतत्; आपतत् निपा0 / 4. 'श्रान्तागताध्वग ni0 cau0 / 5. पद्मिनी pu0 / 6. महामन्त्राक्षरेष्विव ni0 cau0 / 7. महासरित्कूल ni0 cau0 / 8. कुक्कुह ni0 cau0 / 9. 'कुटम्ब pu0 / 10. सान्ध्याह्निक: pu0 / 11. ववन्दे, ततश्चक्रमेण ni0 cau0 / 1. "सरोजाङ्क: pu0 / 403. 404. 405. 407. For Personal & Private Use Only Page #560 -------------------------------------------------------------------------- ________________ श्रीः अथ षष्ठोच्छ्वास व्याख्या प्रस्तूयते अथ द्विजजननिकायकीर्णसंध्याञ्जलिजलैरिव क्षाल्यमाने मनाग्विमलतां व्रजति तिमिरमलिनेऽम्बरे, मालाकारेणेव प्रभातप्रभोद्भेदेनावचीयमानेषु गगनपुष्पवाटिकाकुसुमेष्विव नक्षत्रेषु निद्रापहारहङ्कार इवोत्थिते प्रभातभेरीशंख ध्वनौ, नरपतेः प्रबोधार्थमदूरे वैतालिक: पपाठ । षष्ठ उच्छ्वासः 1. गगनेपि अनू. / अथेति । अथ-निशातिवाहनानन्तरं स्वभावस्वच्छेऽपि तिमिरेण मलिने - कृष्णे अम्बरे-आकाशे मनाक्- स्तोकं विमलतां - निर्मलतां भजति सति । उत्प्रेक्ष्यते, द्विजजननिकायेन-ब्राह्मणजनसमूहेन विकीर्णानि - विक्षिप्तानि यानि सन्ध्याञ्जलिजलानि तैः क्षाल्यमाने इव-शोध्यमाने इव । अन्यदपि अम्बरं - वस्त्र स्वभावस्वच्छमपि तिमिरवन्मलिनं सत् क्षाल्यमानं मनाक् निर्मलं भवति । तथा गगनमेव पुष्पवाटिका तस्यां कुसुमानीव यानि तानि गगनपुष्पावाटिकाकुसुमानि तेषु नक्षत्रेषु मालाकारेणेव - मालिकेनेव प्रभातस्य या प्रभा तस्या उद्भेदः-उल्लासस्तेन अवचीयमानेषु - गृह्यमाणेषु सत्सु यथा मालिकः पुष्पवाटिकातः कुसुमानि उच्चिनोति तथा गगनमपि प्रभातप्रभया नक्षत्राणि उच्चीयन्ते, अतएव अल्पान्यल्पानि जायन्त इति भावः । तथा प्रभातस्य भेरीखो यः शङ्खध्वनिस्तस्मिन् उत्थिते सति-जाते सति । उत्प्रेक्ष्यते, निद्राया यो अपहार : - अपहरणं तत्र हुङ्कार इव निषेधशब्द इव, अस्मिन् जाते निद्रा दूरतोऽपयातेत्यर्थः । नरपतेः - नलस्य प्रबोधार्थं - जागरणाय अदूरे - समीपे वैतालिक:-सौखसुप्तिकः पपाठ । उदयगिरिगतायां प्राक्प्रभापाण्डुतायामनुसरति निशीथे शृङ्गमस्ताचलस्य । , For Personal & Private Use Only Page #561 -------------------------------------------------------------------------- ________________ 416 jayati kimapi तेजः सांप्रतं व्योममध्ये, सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥ 1 ॥ दमयन्ती - कथा - चम्पू: उदयेति । प्राक्प्रभापाण्डुतायां - प्रथमप्रभापाण्डिम्नि उदयगिरिगतायां - उदयाद्रिप्राप्तायां सत्यां, तथा निशीथे च अन्धकारे अस्ताचलस्य शृङ्गं अनुसरति गन्तुं प्रवृत्ते सति किमपि सर्वोत्कृष्टं तेजो जयति । तत्र कविरुत्प्रेक्ष्यते, तेजः किमिव ? साम्प्रतं - इदानीं व्योममध्ये जाह्नवं-गाङ्गं यामुनं च- कालिन्दीयं विभिन्नं सङ्गतं सलिलमिव । व्योम्नि जाह्नव्येवासीत् यमुनया सह सम्भेदः । साम्प्रतमेव अतएवास्मिन् वृत्ते वेणीकृपाणो अमर इतिवत्, धूम कालिदासवत्, घण्टा माघवत्, छत्र भारविवत् च यमुना त्रिविक्रम इति नाम कविरवापत् । तथा च स्तुतिवर: "प्राच्याद् विष्णुपदी हेतोरपूर्वोऽयं त्रिविक्रमः । निर्ममे विमलं व्योम्नि यत्पदं यमुनामपि ॥ " [ ] प्रभाया: पाण्डुता प्रभाकृत उद्योतः - प्रकाश इति यावत् । न तु प्रभायाः पाण्डुते ऽति समासः । उदये प्रभाया आरक्तत्वात् । प्रकाशस्तु इन्द्रनीलादीनामपि पाण्डुरेव । जाह्नवीदेवताअधिष्ठात्री । अस्येति "देवतार्थे अण्" [सास्य देवता, पा. सू. 4/3/24] अन्यथा शैषिका इयः स्यात् ॥ 1 ॥ अपि च यात्यस्ताचलमन्धकारपटले जातेऽरुणस्योदये, तापिच्छच्छदपद्मरागमहसोर्मध्ये ककुब्भागयोः । अन्तर्विष्णुविरिञ्चयोरिव मनाग्लिङ्गोद्भवभ्रान्तिकृत्तेजः पाण्डुरेच पिञ्जरं च किमपि श्यामं च तद्बोऽवतात् ॥ 2 ॥ अपि च- पुन: यतीति । अन्धकारपटले - तमःसमूहे अस्ताचलं अस्तगिरिं याति - गच्छति सति, तथा अरुणस्य रवेरुदये जाते, सति, तापिच्छस्य यानि छदानि - पत्राणि पद्मरागश्च - लोहितमणिस्तयोरिव महः - तेजो ययोस्तयोः ककुब्भागयोः पश्चिमायाः कृष्णायाः सम्पनारुणोदयायाः पूर्वभ्याश्च लोहिताया दिशोर्मध्ये पाण्डु च धवलं पिञ्जरं च- पीतरक्तं श्यामं चकृष्णं किमपि तत् दुर्लक्षं, मनाक् - स्तोकोदयं तेजोऽर्थात् प्रकाशात्मकं व:- युष्मान् पातु । प्रकाशारुणोदयतमः शेषसमुदायरूपत्वात् पाण्डु पिञ्जरं श्याम चेत्युक्तं । tat-ityanena For Personal & Private Use Only Page #562 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 417 आक्षिप्तं यच्छन्दवाच्यमुपमानमाह-उत्प्रेक्ष्यते, यत्तेजः विष्णु विरिञ्चयोरन्तः-मध्ये लिङ्गोद्भवस्य-शिवलिङ्गोदयस्य भ्रान्ति-सन्देहं करोतीति लिङ्गोद्भवभ्रान्तिकृत् तदिव दिग्भागयोर्विष्णुविरिञ्चौ । प्रकाशात्मनश्च तेजसो लिङ्गोद्भव उपमानम् । अथवा सत्वं पाण्डु तदेव विष्णुः, रञ्जः-पिञ्जरं तदेव च स्रष्टा, तमः-श्यामं तदेव च हरः एतत् त्रयीमयश्च रविरित्यागमिंकसमयः । तदुक्तम् "सत्वं शुभ्रं स हरिर्लोहित पीतं रज स जगत्कर्ता । कृष्णं तु तमः स भवो भानुरप्येतत् त्रयीमूर्तिः ॥ " [ ] अभिधानकारोप्याह-"द्वादशात्मा त्रयीतनुः" [हलायुध. 1/37]. एतेन पाण्डुतेजः इत्युक्ते, सत्वस्य पिञ्जरमित्युक्ते, रजस: श्याममित्युक्ते च तमसः प्रतीतिरिति । ततश्च तमोऽन्विताया अपाच्या अरुणान्वितायाश्च प्राच्यामध्ये मनाक्-ईषल्लक्ष्यं किमपि-अद्भुतं वैभवं तदुत्कृष्टं पाण्डु-पिञ्जरं श्यामं च तेजोऽर्थात् सत्वरजस्तमस्त्रयीमयं-त्रयीतनुलक्षणं वः-युष्मान् अव्तु। अमुमेवार्थं सत्वरजस्तमसां संज्ञान्तरेण विष्णुविरिञ्चिलिङ्गोद्भवलक्षणेन द्रढयन्नाहान्तरित्यादि । पुरा स्वमाहात्म्यार्थं विवदमानयो?हिणनारायणयोः शिवेन स्वस्य लिङ्गस्य ऊर्ध्वाधोमानविज्ञानं महत्त्वहेतुः पण उक्त इत्यागमः ॥ 2 ॥ अनन्तरमुत्तिष्ठतोत्तिष्ठतानयत गजवाजिवेसरी:1, संयोजयत शकटानि, वेष्टयत पटकुटीः, मुकुलयत मण्डपिका काण्डपटान्, उन्मूलयत कीलकान्, उद्वहत वेगाद्वहनीयभाण्डम्, भारयत करभकलभान्, उत्क्षिपत क्षीणोक्षकान्, उत्तरत सरितम्, अपसरत पुरतः, कुरुत संचारसहं मार्गम्, इत्यनेकविधप्रयाणाकुललोककोलाहले समुच्छलति, नदत्सुरे प्रस्थानवादित्रेषु, समुत्थाय नरपतिरावश्यकशौचावसाने नर्मदाम्भोभिषेकपूततनुरवन्ध्यं5 सांध्यं विधिरधिकृत्य भगवन्तमुदयगिरिशिखरभाज भास्करम्, इमं श्लोकमपठत् । अनन्तरं-सूर्योद्गमाद- इति-अनेन प्रकारेण विविधप्रकारो यः प्रयाणाकुलानांप्रस्थानव्यग्राणां लोकानां-सैनिकानां कोलाहल:-कलकलस्तस्मिन् समुच्छलिते-उत्थिते सति, तथा प्रस्थानस्य-प्रयाणस्य यानि वादित्राणि-तूर्याणि तेषु नदत्सु सत्सु, नरपतिः-नल: समुत्थाय-शयनादभ्युत्थानं विधाय आवश्यकशौचावसाने-अवश्यकरणीयमुखपादधावनाधनुष्ठानकरणप्रान्ते नर्मदाम्भसा यो अभिषेक:-स्नानं तेन पूजा-पवित्रा तनुः-शरीरं यस्य सः, तथा अवन्ध्या-सफला या सन्ध्या-"पदैकदेशे पदसमुदायोपचारात्" [ ] सन्ध्यावन्दनं For Personal & Private Use Only Page #563 -------------------------------------------------------------------------- ________________ 418 दमयन्ती-कथा-चम्पूः तत्र अवधिः-अवधानं चित्तैकण्यं यस्य स, फलवत्सन्ध्यावन्दननिहितचित्त इत्यर्थः । एवम्विधः सन् भगवन्तं उदयगिरिशिखरं भजतीति तथाविधं भास्करं उदयाद्रिचूलाप्राप्त रविमधिकृत्य-आश्रित्य इमं श्लोकं अपठत् । अवधिः स्यादवधाने कालसीमबिलेष्वपि [3/369] इत्यनेकार्थः । इतीति किम् ? भोः सैनिकाः ! यूयं उत्तिष्ठत उत्तिष्ठत, तथा गजाश्च वाजिनश्च वेसर्यश्च-वेगसर्यस्ता आनयत, तथा शकटानि-अनांसि संयोजयत-संघटयत वृषभैः सहेति शेषः, तथा पटकुटी: वेष्टयत-मीलयत्, तथा मण्डपिकानां ये काण्डपटा:गुणलयन्यस्तान् मुकुलयत-वेष्टयत, तथा कीलकान्-शकून् उन्मीलयत-उत्खातयत, तथा वेगात्-त्वरितं वहनीयं-विहङ्गिकादिना वाह्यं यद् भाण्डं-भाजनं तत् उद्वहत-धारयत, तथा करभा:-त्रिहायणाः दासेराः कलभाश्च-त्रिंशदब्दिकाः हस्तिनस्तान् भारयत:-भारवतः कुरुत, भारवन्तं करोति भारयति "तत्करोति तदाचष्टे" [ ] इति णिच् "विन्मतोलुंक्" [पा. सा. 5/3/65] इति मतुप्प्रत्ययस्य लुक्। तथा क्षीणा:-अतिभारोवहनात् ग्लाना ये उक्षकाः-वृषभास्तान् उत्क्षिपत-उच्चैः कुरुध्वं, तथा सरितं-नदी उत्तरतः-पारे यातेत्यर्थः । तथा पुरतः-अग्रतो अपसरत-गच्छत तथा सञ्चारसहं-कण्टकाद्यपनयनाद् गमनयोग्यं मार्ग कुरुत । अथ यं श्लोकमपठत् तमाह जयत्यम्भोजिनीबन्धुर्बन्धूकारुणरश्मिकः । वैद्रुमो वासरारम्भकुम्भः पल्लववानिव ॥ 3 ॥ जयतीति । अम्भोजिनीबन्धुः श्रीसूर्यो जयति-सर्वोत्कर्षेण वर्तते । किम्भूतः ? बन्धूकपुष्पवत्-बन्धुजीवककुसुमवत् अरुणा:-रक्ता रश्मयः-किरणा यस्य स । उत्प्रेक्ष्यते, पल्लववान्-किसलयमालोपशोभितकण्ठो वैद्रुमः-विद्रुमसम्बन्धी वासरारम्भस्यदिनप्रारम्भस्य कुम्भ इव । अन्यत्रापि विवाहाद्यारम्भे मङ्गलार्थं पल्लववान् कुम्भः क्रियत एव तथा दिनारम्भस्यायं रविः कुम्भ इव । अरुणकराणां पल्लवा रवेः वैद्रुमः कुम्भ उपमानम् ॥ 3 ॥ अभ्यर्च्य च पञ्चोपचारैः सुरासुरगुरुं गौरीपतिं तत्प्रियस्य भगवतो नारायणस्यापि वाञ्छितार्थसिद्धये स्तुतिमकरोत् । च-पुनः सुरासुराणां गुरुः सुरासुरगुरुस्तं गौरीपतिशम्भुं पञ्चभिरुपचारैःउपचर्याभिरभिषेकघुसृणाद्यनुलेपमाल्यगन्धधूपरूपाभिरभ्यर्च्य-पूजयित्वा तस्य शम्भोः For Personal & Private Use Only Page #564 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 419 प्रियस्य-इष्टस्य तन्मूर्त्तित्वात् तस्य भगवतो नारायणस्यापि वाञ्छितार्थसिद्धये-अभिलषितवस्तुनिष्पत्तये स्तुतिमकरोत् । यद्वा, पञ्चोपचारा इमे-पूजाश्च गन्ध 1 माल्या-2 धिवास 3 धूप 4 प्रदीपाद्याः5 / अधिवासः-गन्धमाल्यादिभिः संस्कारविशेषः इति । अथ श्रीनारायणस्तवनाष्टकम्-1 जयत्युदधिनिर्गतस्मरविलोललक्ष्मीलल-1 द्विलासरसमन्थरस्फुटकटाक्षलक्षीकृतः । अमन्दरयमन्दरभ्रमनिघृष्ट हेमाङ्गदः, सुरारिवधनाटकप्रथमसूत्रधारो हरिः ॥ 4 ॥ जयत्यमलकौस्तुभद्युतिविराजितोरःस्थलः, सहेलहतदानवो नवतमालनीलद्युतिः । विनम्रसुरमस्तकच्युतविकासिपुष्पावलीविकीर्णमधुसीकरस्नपितपादपीठो हरिः ॥ 5 ॥ जयत्युदरनिःसरद्वरसरोजपीठीपठश्चतुर्मुखमुखावलीविहितसारमरम्यस्तुति:3 / अलब्धमहिमावधिर्मधुवधूविलासान्तकृज्जगत्रितयसम्भवो भवभयापहारी हरिः ॥ 6 ॥ जयत्यसुरसुन्दरीनयनवारिसंवर्धितप्रतापतरुरुल्लसत्तरुणकेकिकण्ठच्छविः । दलत्कनककेतकीकुसुमपत्रपीताम्बरः, सुराधिपनमस्कृतः सकललोकनाथो हरिः ॥ 7 ॥ जयत्यखिललोकजिन्नरककालकेतूद्मो, मदान्धदशकन्धरद्विरददुष्टपञ्चाननः । हिरण्यकशिपुप्रियामुखसरोजचन्द्रोदयः, सुरेन्द्ररिपुसिंहिकासुतशिरःकुठारो हरिः ॥ 8 ॥ 1. श्रीनारायणवर्णनाष्टकम् अनू. / For Personal & Private Use Only Page #565 -------------------------------------------------------------------------- ________________ 420 दमयन्ती-कथा-चम्पू: जयत्यमरसारथिर्मदनतप्तलक्ष्मीलसत्पयोधरयुगस्थलीसरसचन्दनस्थासकः । अचिन्त्यगुणविस्तरः सकलकेशिकंसाङ्गनाकपोलफलकोल्लसत्तिलकभङ्गहारी हरिः ॥ 9 ॥ जयत्यमलसाहसः सकललोकशोकान्तकृत्सहस्रकरभासुरस्फुरित चारुचक्रायुधः । विहङ्गपतिवाहनः कलुषकन्दनिर्मूलनः, समस्तभुवनावलीभवनशिल्पधारी" हरिः ॥ 10 ॥ जयत्यमलभावनावनतलोककल्पद्रुमः, पुरन्दरपुरःसरत्रिदशवृन्दचूडामणिः । अरातिकुलकन्दलीवनविनाशदावानलः, समस्तमुनिमानसप्रवरराजहंसो हरिः ॥ 11 ॥ जयतीति । हरि:-विष्णुर्जयति-सर्वोत्कर्षेण वर्तते । किम्भूतो हरिः ? उदधेःक्षीरसागरान्निर्गता स्मरेण विलोला-चपला या लक्ष्मीस्तस्या ललन्-उल्लसन् यो विलासरसः-विभ्रमरसस्तेन मन्थरा:-अलसाः स्पृहाः-प्रकटा ये कटाक्षाः-दृष्टिविक्षेपास्तैर्लक्षीकृतः-अवलोकितः । तथा अमन्दः-अनल्पो रयो यस्मिन् स । अमन्दरयःअनल्पवेगो यो मन्दरस्य-मेरोभ्रंमः-भ्रमणं तेन निघृष्टं-उत्पीडितं हेमाङ्गदं-सौवर्णकेयूरं यस्य सः । तथा सुरारीणां-दैत्यानां वध एव नाटकं तस्य प्रथमः-प्रस्तावनायां सूत्रधार इवरङ्गाचार्य इव यः स । यथा सूत्रधारेणैव नाटकस्य प्रस्तावना क्रियते तथा अनेनैव सुरारिवधरचनाचक्र इति भावः । / 4 / / जयतीति । हरिर्जयति । किम्भूतः ? अमल:-निर्मलो यः वक्षो कौस्तुभ:-मणिस्तस्य या द्युति:-कान्तिस्तया विराजितं उरस्थलं-वक्षो यस्य सः । तथा सहेलं-सविलासं न तु दुःखेन हता दानवा येन सः । तथा नवतमालवत्-नीला द्युतिर्यस्य सः । तथा विनम्राःनमनशीला या पुष्पावली तस्या विकीर्णाः-निःसृता ये मधुशीकरा:-मकरन्दलवास्तैः स्नपितं-क्षालितं पादपीठं यस्य सः ॥ 5 ॥ जयतीति । हरिर्जयति । किम्भूतः ? उदरात्-नाभेः निःसरन्ती-निर्गच्छन्ती वराप्रधाना या सरोजपीठी-सरोजरूपमासनं तस्यां पठन् यश्चतुर्मुखः-वेधास्तस्य या मुखावली For Personal & Private Use Only Page #566 -------------------------------------------------------------------------- ________________ षष्ठ उच्छवासः 421 तया विहिता सामाख्यवेदेन रम्या स्तुतिर्यस्य सः । अत्र ग्रामपटैकदेशदाहेपि ग्रामो दग्धः पटो दग्धः इत्यादिवदुदरैकदेशभूतायां नाभावपि उदरशब्दो न दुष्टः । पीठशब्दः स्त्रीक्लीबलिङ्गः । तथा न लब्धौ महिमायाः-अनुभावस्याऽवधिः-प्रान्तो यस्य सः अलब्धमहिमावधिः, एतावत्यस्य महिमास्तीति सीमानं न कोपि प्रापेत्यर्थः । तथा मधुनाम्नो दैत्यस्य या वध्वस्तासां सम्बन्धिनो ये विलासास्तेषां अन्तं-विनाशं करोतीति तद्भर्तुर्हननात् । तथा जगत्रितयस्य-त्रिभुवनस्य सम्भवः-उत्पत्तिकारणं, अस्मादेव जगतामुत्पत्तेः । तथा भवभयं अपहरतीत्येवंशीलो भवभयापहारी ॥ 6 ॥ जयेति । हरिर्जयति । किम्भूतः ? असुरसुन्दरीणां नयनवारिणा सम्वद्धितः प्रताप एव तरुर्यस्य सः, तद्भर्त्तारो भगवता हता अतएव ता रुदन्ति । तत एव च प्रतापाधिक्यं, वारिणा च तरुर्वर्धत् एवेति छायार्थः । तथा उल्लसन्-दीप्यमानस्तरुणः-नवो यः केकी तस्य कण्ठवन्नीला छविर्यस्य सः । तथा दलन्ति-विकसन्ति यानि कनककेतक्याः कुसुमानि पत्राणि च-दलानि तद्वत् पीतं-गौरवर्णं अम्बरं वासो यस्य सः । तथा सुराधिपेन-शक्रेण नमस्कृतः । तथा सकललोकस्य नाथः-स्वामी । / 7 ॥ जयेति । हरिर्जयति । किम्भूतः ? अखिलान्-समस्तान् लोकान्-प्रतिपक्षजनान् जयतीति तथाविधो यो नरकः-भौमासुरस्तस्य काले-विनाशे केतूद्गम इव-केतुग्रहोदय इव यः स, यथा केतूद्गमे लोकानां संहारस्तथा नरकासुरस्य संहारकृदित्यर्थः । तथा मदान्धो मदेन-अहङ्कारेण अन्य इव यो दशकन्धरः-रावणः स एव द्विरदः-हस्ती तत्र दुष्टपञ्चानन इव-उग्रसिंह इव यः सः, यथा सिंहेन करी हन्यते तथा येन रामावतारे स निहत इति । तथा हिरण्यकशिपोर्दैत्यस्य याः प्रियास्तासां मुखान्येव सरोजानि-पद्मानि तत्र चन्द्रोदय इवचन्द्रोद्गम इव यः सः, यथा चन्द्रोदये सरोजं म्लानं भवति तथा येन तद्भर्तृवधात् तासां मुखानि विच्छायानि कृतानि । तथा सुरेन्द्रस्य-शक्रस्य रिपुर्य सिंहिकासुतः-राहुस्तस्य शिरसि- कुठार इव यः सः, यथा परशुना तरुश्छिद्यते तथा येन राहोः शिरश्छिन्नमिति । अमृतविभागकाले देवरूपी राहुरर्के न्दुभ्यां असुरमथनाय विष्णवे कथितस्ततस्तेन अनिगीर्णामृतस्यैव तस्य राहोः शिरःकृत्तमित्यागमः ॥ 8 ॥ जयेति । हरिर्जयति । किम्भूतः ? अमराणां सारथिः-नेता अग्रणीरिति यावत् । तथा मदनेन तप्ता-सन्तापिता या लक्ष्मीस्तस्या लसन्ती-विलसन्ती या पयोधरयुगस्थली तस्यां सरसस्य-आर्द्रस्य चन्दनस्थासको हस्तबिम्व इव यः सः, यथा तप्तमङ्गं चन्दनस्थासकेन शीतली क्रियते तथा तस्याः स्मरतापापहरणेन पयोधरयुगस्थली शीतीकृता । तथा अचिन्त्यः-अनाकलनीयो गुणानां-शौर्यादीनां विस्तरः-प्रपञ्चो यस्य सः, असंख्यगुण 1. सेठिया-'पीठ शब्दो पुनंपुसक:' pR. 108 For Personal & Private Use Only Page #567 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 422 इत्यर्थः । अत्र विस्तर इति चिन्त्यं, विस्तीर्णार्थे "प्रथनेवाव शब्दे" [पा. सू. 3/3/33] इति सूत्रेण घञः प्रतिपादनात् तथा च विस्तार इति स्यात् । यथा पटस्य विस्तारः शब्दे वचो विस्तर इति । तथा सकलाः केशिनः कंसस्य च या अङ्गनास्तासां कपोलफलकयोःगण्डस्थलयोरुल्लसन्तो ये तिलकभङ्गाः - विशेषकविच्छित्तयस्तान् हरतीत्येवंशीलः, केशिकंसयोर्वधात् तत्स्त्रियोऽनलङ्कारा एव तिष्ठन्तीति भावः ॥ 9 ॥ जयेति । हरिर्जयति । किम्भूतः ? अमलसाहसः - निर्दोषाभिमानः अविचार्य या प्रवृत्ति:- हिताहितमनपेक्ष्य यत्कर्म तत्साहसं अमलं साहसं यस्य स । तथा सकललोकानां शोकस्य अन्तं-विनाशं करोतीति तथाविधः । तथा सहस्रकरवत् - भानुवद् भासुरं दीप्यमानं स्फुरितं - करे विलासितं चारु रम्यं चक्रं - सुदर्शनाख्यं आयुधं यस्य सः । तथा विहङ्गपति:गरुडः सवाहनं-पत्त्रं यस्य सः । तता कलुषं - पापमेव यः कन्दः - मूलं तं निर्मूलयतिउन्मूलयति यः स कलुषकन्दनिर्मूलनः । तथा समस्ता या भवनावली सैव भवनं गृहं तस्य शिल्पधारी - विवर्धकिरिव' यः सः । यथा शिल्पधारिणा गृहं निष्पाद्यते तथा येन ब्रह्मरूपेण जगत्त्रयी निष्पादितेति ॥ 10 ॥ जयेति । हरिर्जयति । अमलभावनया - निर्मलाध्यवसायेन अवनता:- प्रणता ये लोकास्तेषां कल्पद्रुम इव यः सः, यथा कल्पतरुणा कामितं दीयते तथा येन लोकानां कामितानि पूरितानीति भावः । तथा पुरन्दरः- शक्रः पुरस्सर:- अग्रेसरो यस्य ईदृशं यत् त्रिदशवृन्दं-देवसमूहस्तस्मिन् चूडामणिरिव यः स, इन्द्रप्रमुखदेवानां मध्ये प्रधान इत्यर्थः । तथा अरातिकुलं-वैरिवृन्दमेव कन्दल्य: - वृक्षविशेषास्तासां यद् वनं तस्य विनाशे दावानल इव य: स: / यथा दावाग्निना कन्दलीवनं दह्यते तथा येन प्रत्यर्थिसमूहो निहत इत्यर्थः । तथा समस्तमुनीनां मानसे प्रवरराजहंस इव यः सः । यथा मानसे - सरसि राजहंसः क्रीडति तथाऽयं मुनीनां मानसे- चित्ते इति ॥ 12 ॥ एवमभिनन्द्य देवताः, 1 समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः प्रधावितानेककरितुरगपरिजनः पुरः 3 पुरोधसा निवर्त्तिते महानदीयागे' युगसहस्रपरिवर्त्तवृत्तान्तसाक्षिणीम्, अनवरततपस्य' द्ब्रह्मर्षिप्रतिष्ठितशिवलिङ्गरुद्धरोधसम्, अनेकसुर' सुन्दरीसेविततीरसंकेतलतामण्डपाम्, अनवरतमज्जद्वनगजमदामोदसुरभिततरङ्गाम्, अपरसागरराजमहीषीम्, अमरमार्कण्डेयतप:सिद्धिसखीम्, समुत्तीर्य भगवतीं मेकलकन्याम्, 1. शिल्पधारीव-वर्द्धकिरिव अनू. / , - For Personal & Private Use Only Page #568 -------------------------------------------------------------------------- ________________ 423 षष्ठ उच्छ्वासः उत्फुल्लपल्लविताकोठ सल्लकीसरलसालसर्जार्जुननिम्बकदम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जाञ्जनसौभाञ्जनक प्रायैस्तरुभिराकीर्णम्, अभिमतं मतङ्गजानाम्, अनुभूतसारं सारङ्गः, शिशिरतरं तरङ्गानिलैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुल्लंक्य दक्षिणं नर्मदातीरं पुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिराजितामुत्पतत्पतङ्गामुत्थितवृश्चिकामाविर्भूतसारोहिणीमूलां च, छन्दोजातिमिव शार्दूलविक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासितामतिविचित्रचम्पकमालां ca3, सीतामिव बहुकोटरावणवृतामुत्पन्नकुशलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामकाण्डाडम्बरितमेघनादां च, गीतविद्यामिव ततावनद्धघनसुषिरवंशस्वनमनोहरामनेकतालभेदां निषादमध्यमग्रामयुक्तां च, चित्र5विद्यामिवानेककण्टकपत्रलतास्थामकविषमामृज्वागत तापसां च, कलियुगशिवशासनस्थितिमिव महाव्रतिकान्तःपातिभिः कालमुखैर्वानरैः संकु लामनेकधाभिन्नस्रोतसं च, कापालिकखट्वाङ्गयष्टिमिव समुद्रोपकण्ठलग्नाम्, मायामिव शम्बराधिष्ठिताम्, मरुभूमिमिव करीरैः केसरिप्रसवैरसंचाराम्, अतिचारुचन्दनैः कृतगोरोचनाविशेषकैरक्षतदूर्वावाहिभिरारब्धमङ्गलाचारैरिव तृणस्थलैरलंकृताम्, "विन्ध्याटवीमवगाहमानो मेषवृषमिथुनयुजः सधनुषः सकुम्भकन्यानेकत्रराशीभूतान्गिरिग्रामपामरलोकानालोकयन्, 'इयं गगनवीथीव चित्रशिखण्डिमण्डिता सरित्तीरभूमिः, इयं सरिदिव बहुतरङ्गोपशोभिता गोष्ठभूमि:9, इयं च नक्षत्रमध्यगतापि न विशाखा तरुपङ्क्तिः10, इयं पुष्पवत्यपि न दूषितस्पर्शा वीरुत्11, इयं संनिहितमधुदानवापि हरिप्रिया वंशजालिः, इयं कृतमातङ्गसङ्गापि न परिहृता द्विजैः सल्लकीसंततिः, इमे च केचित्सशिखण्डिनो महाद्रुपदाः, केऽपि विच्छिन्नकीचकवंशा वृकोदराः, केऽपि सपुण्डरीकाक्षाः पाण्डुसंतानकाः, केऽप्युद्धृतभुवो महावराहाः, के प्युत्कृष्टसुरभिश्रीद्रुमावलिहरिकराकृष्टपन्नगनेत्राः स्फुरन्मणिभित्तयोऽमन्दरागाः, केऽपि सस्थाणवी दुर्गाश्रयाः, श्रूयमाणगजवदनचीत्काराः सगुहाः कैलासकू टायमानाः सेव्याः खल्वमी For Personal & Private Use Only Page #569 -------------------------------------------------------------------------- ________________ 424 दमयन्ती-कथा-चम्पू: विन्ध्यस्कन्धसंधिसानवः' इति मन्त्रिसूनुना श्रुतशीलेन सह विहितविदग्धालापः, कयापि वेलया कमप्यध्वानमतिक्रम्य क्वाप्यपरिमितपतन्निर्जरजलतुषारस्पर्शमञ्जरितपादपपुष्पपरिमलमिलन्मधुकरझङ्कारहारिणि रममाणशबरमिथुनसंमर्दमृदितामन्द मृदुशाद्वले जलस्थलीप्रदेशे श्रान्तसैनिकानुकम्पया प्रयाणविच्छेदमकरोत् । ___ एवं-अमुना प्रकारेण देवता:-सुरान् अभिनन्द्य स्तुत्वा, तथा विजयवारणेन्द्रस्यविजयगजेन्द्रस्य स्कन्धं समारुह्य-अधिष्ठाय, अग्रत:-पुरतः प्रधाविता:-शीघ्रं गच्छन्तो अनेके करिणः-हस्तिनः तुरङ्गाश्च-अश्वाः परिजनश्च यस्य स, एवंविधः सन् नलः पुरः-अग्रे पुरोधसा-पुरोहितेन महानद्याः-मेकलकन्याया यागः-पूजाविशेषस्तस्मिन् निवतिते सति, एवंविधां भगवती मेकलकन्यां समुत्तीर्य, तथा नर्मदाया दक्षिणभागे स्थितं तीरमुल्लंध्य अग्रतः-पुरतः, एवम्विधां विन्ध्याटवीं अवगाहमान:-अतिक्रामन् इति सम्बन्धः । किम्भूतां मेकलकन्याम् ? युगसहस्रेषु परिवृत्तानि-अतिक्रान्तानि यानि वृत्तान्तानि तेषां साक्षिणीप्रतिभूस्तां या सर्वकालं वहन्तीत्यर्थः । तथा अनवरतं-निरन्तरं तपस्यन्तः-तपस्यां कुर्वन्तो ये ब्रह्मर्षयस्तै प्रतिष्ठितानि-स्थापितानि यानि शिवलिङ्गानि तै रुद्ध-व्याप्तं रोधः तटं यस्याः सा ताम् । तथा अनेकाभिः सुरसुन्दरीभिः सेवितास्तीरे संकेतस्य लतामण्डपा यस्याः सा ताम्, मया तत्र गंस्यते त्वयापि तत्रागन्तव्यमिति सङ्केतः । तथा अनवरतं-असक्तं मज्जन्तःस्नानं कुर्वन्तो ये वनगजास्तेषां मदः-दानं तस्य आमोदेन-परिमलेन सुरभिता:-सुगन्धितास्तरङ्गा यस्यां सा ताम् । तथा अपरसागरराजस्य-पश्चिमसमुद्रनृपस्य महिषीव-पट्टराजीव या सा ताम्, सर्वासामपि सरितं मध्ये एतस्या महत्त्वात् । तथा अमरमार्कण्डेयस्य ऋषेस्तपः सिद्धेः सखीव या सा तां, तेन ऋषिणा अत्र तपस्तप्तमित्यर्थः । अथ किम्भूतं नर्मदादक्षिणतीरम् ? उत्फुल्ला:-विकसिताः पल्लविता:-किसलयिता ये अङ्कोठाश्च सल्लक्यश्च-गजप्रियाः सरलसालाश्च देवदारुस्तरवः सर्जाश्च-सालाः अर्जुनाश्च-ककुभाः निम्बाश्च-अरिष्टाः कदम्बाश्च-नीपाः जम्बूस्तम्बाश्च-गुल्माः उदुम्बराश्च खदिराश्च करञ्जाश्चाञ्जनकाश्च शोभाञ्जनकाश्च-वृक्षविशेषास्ते प्रायः-बाहुल्येन विद्यन्ते येषु ते तथाविधैस्तरुभिः-वृक्षैराकीर्ण-व्याप्तं, अत्र ल्लकारानुप्रासहेतोः केचिदङ्कोल्ल इति पठन्ति तच्च प्राकृते संस्कृते तु अङ्कोठ इति । तथा मतङ्गजानां-करिणामभिमतं इष्टं । तथा सारङ्गैः-हरिणैः अनुभूतं-आस्वादितं पीतं सारं-जंलं यत्र तत्तथाविधम् । "सारं तु द्रविणन्यायवारिषु" [2/478] इत्यनेकार्थः । तथा तरङ्गाणां-वीचीनां ये अनिला:-वातास्तैः शिशिरतरंअतिशयेन शीतलम् । तथा समञ्जरीकै:-मञ्जरीसहितैर्लताजालकै:-लताकुड्मलैः कृत्वा 1. वहतीत्यर्थः । For Personal & Private Use Only Page #570 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 425 स्वर्गवनसमं-नन्दनवनतुल्यं, यथा नन्दनवनं समञ्जरीकैर्लताजालकैः सहितं भवति तथा इदं नर्मदादक्षिणतीरमपि । "जालं तु गवाक्षे क्षारके गणे" इत्यनेकार्थः [2/500] / "क्षारकं कुड्मलं तत्समूहो वा' [ ] इति तद्वृत्तिः । तथा पुण्यं पवित्रं अरण्यंकाननं यस्मिन् तत् । अथ किम्भूतां विन्ध्याटवीम् ? सिंहराशिना-मृगेन्द्रवृन्देन राजितांशोभितां, तथा उत्पतन्तः-उड्डयमानाः पतङ्गाः-शलभा यत्र तां, तथा उत्थिताः वृश्चिकाःद्रुणा यस्यां सा तां, तथा आविर्भूता सह आर्द्रण-शृङ्गबेरेण रोहिणीऔषधिविशेषो मूल:मूलकश्च यस्यां सा ताम् । कामिव ? गगनवीथीमिव-नभोमार्गमिव । तां किम्भूताम् ? सिंहराशि:-ज्योतिषोक्तः पञ्चमो राशिस्तेन राजितां, तथा उत्कृष्टः पतङ्गः-सूर्यो यस्यां सा तां, तथा उत्थितः-उदयं प्राप्तो वृश्चिक:-अष्टमराशिर्यस्यां सा तां, तथा आविर्भूता आर्द्रा सहिता रोहिणीमूलश्च यस्यां सा ताम् । पुनः किम्भूतां विन्ध्याटवीम् ? शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरां, तथा हारिणीभिः-चारुभिर्हरिणीभिः मन्दं-शनै यथा भवति तथा आक्रान्ता-आश्रिता तां, शार्दूलभयादेव, तथा अनवरतं-सदा वसन्तै स्तिलकैश्चतरुविशेषैसद्भासितां-भूषितां, तथा अतिविचित्रा-नानाविधा चम्पकानां माला-श्रेणी यस्यां सा ताम् । कामिव ? छन्दोजातिमिव । किम्भूतां ताम् ? शार्दूलविक्रीडितेन-छन्दोविशेषेण मनोहरां, तथा हारिण्यौ-मनोज्ञे हरिणीमन्दाक्रान्ते जाती यस्यां सा तां, तथा अनवरतं वसन्ततिलकया उद्भासितां, तथा अतिविचित्रा अत्याश्चर्यकारिणी चम्पकमाला यस्यां सा ताम् । पुनः किम्भूतां विन्ध्याटवीम् ? बहुभिः कोटरावणैर्वृत्तां-छन्नां, कोटराणां-तरूणां वनमिति कृत्वा कोटरादीनां वने दीर्घः, तथा उत्पन्न: कुशानां-दर्भाणां लवः-लेशो यस्यां सा ताम् । कामिव? सीतामिव जनकतनयामिव । किम्भूतां ताम् ? बहुकोटेनप्राज्यकौटिल्येन रावणेन- रक्षसा वृतां-प्रार्थितां, तथा उत्पन्नौ कुशश्च लवश्च सुतौ यस्याः सा ताम् । "कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः" [2/558] "लवः कालभिदि च्छिदि । विलासे रामजे लेशे"[2/548] इत्यनेकार्थः । पुनः किम्भूताम् ? सञ्चरद्भिःप्रवर्तमानैविगुणैः-विरज्जुभिः पञ्चाननैः-सिंहइविशेषेण भीषणां-रौद्रां, तथा चारुपुष्पं अर्थान्मनोहरसरोजं कं-जलं यस्यां सा तां, अतएव अकाण्डेपि अनवसरेपि आडम्बरित:विस्तृतो मेघनादः तण्डुलीयको यस्यां सा ताम् । कामिव ? लङ्कामिव । तां किम्भूताम् ? द्वौ गुणौ येषां पञ्चानां ते द्विगुणा:-द्विघ्नाः पञ्चदशेत्यर्थः, तत्संख्यानि आननानि यस्य तद् द्विगुणपञ्चानन* दशमुखी विभीषणश्च-तभ्राता सञ्चरन्तौ द्विगुणपञ्चाननविभीषणौ यस्यां सा ताम्, तथा विमानं यस्यां सा तां, तथा अकाण्डे-अनवसर एव आडम्बरित:बद्धपरिकरो मेघनादः-रावणात्मजो यस्यां सा ताम् । श्लेषे वर्णलोपो न दोषाय । पुनः किम्भूतां विन्ध्याटवीम् ? तता:-विस्तीर्णा अवनद्धा:-सुश्लिष्टा घनसुषिराः-बहुविवरा ye For Personal & Private Use Only Page #571 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः वंशाः-वेणवस्तेषां स्वनेन - ध्वनिना मनोहरां - रम्यां, तथा अनेके तालानां - तरुविशेषाणां भेदा यस्यां सा तां, तथा निषादा: - शबराः मध्ये भवो मध्यमः ग्रामः खेटकं तैर्युक्तां च । कामिव ? गीतविद्यामिव । तां किम्भूताम् ? ततेन तन्त्रीगतेन अवनद्धेन - पौष्करेण घनेनकांस्यकृतेन शुषिरसंज्ञकवंशस्वनेन च मनोज्ञां, यद्यपि 426 -- "ततं तन्त्रीगतं ज्ञेयमवनद्धंतु पौष्करम् । घनं कांस्यकृतं प्रोक्तं शुषिरं वांश्यमेव च ॥ [ नाट्यशास्त्र 28 / 2] इति भरते । तथाप्यनेकविषयत्वात् वंशस्वनोपादानमसन्देहार्थमुचितमेव । तथा अनेके-बहवस्तालभेदाश्चञ्चत्पुटादयो यस्यां सा तां, तथा निषादेन-स्वरेण मध्यमसंज्ञग्रामेण च युक्तम् । पुनः किम्भूतां विन्ध्याटवीम् ? अनेकैः कंटकै:- सूचैः पत्रैः - पर्णैः लताभिःवल्लीभि: शाखाभिर्वा स्थानकै: - चालवालैर्विषमां दुर्गमां, तथा ऋजव:-अकुटिला आगतास्तपोर्थं प्राप्तास्तापसाः - मुनयो यस्यां सा ताम् । कामिव ? चित्रविद्यामिव । तां किम्भूताम् ? कलिकाकण्टकशाखात्रिभङ्गिसंज्ञाभिश्चत्वारः पत्रावयवा एतैर्मिलित्वा शिशुशकलस्वस्तिकवर्द्धमानसर्वतोभद्राख्यानि पञ्चपत्राणि निष्पाद्यन्ते, तदत्र शाखापर्यायो लताशब्दः तथा स्थानकानि पार्श्वगत ऋजु - ऋज्वागत द्व्यर्धाक्ष, अर्धऋजुगमनालीढत्वरितत्रिभङ्गिसंज्ञानि, तथा च अनेकैः कण्टकैः पत्रैर्लताभिः स्थानकैश्च विषमां, स्थानकशब्देनैव ऋज्वागतं गतार्थमपि व्यापकत्वात् पृथगुक्तं, प्रायो हि चित्रे ऋज्वागतमेव लिख्यते, तथा तपसि भवानि तापसानि मयूरासनोष्ट्रासनादीनि करणानि तापसाख्यानि, तत: ऋज्वागते तापसानि यस्यां सा ताम् । यद्वा, ऋज्वागते तापसानि यस्यां सा ताम् । यद्वा, ऋज्वागतेन तापंस्यतीति केचित्, ऋज्वागतेन दुःखापहारिणीमित्यर्थः । पुनः किम्भूतां विन्ध्याटवीम् ? अप्सुरति: अव्रतिर्महती अव्रतिर्येषां ते महाव्रतिका: - वृक्षास्तेषामन्तः-मध्ये पतन्त्यभीक्ष्णमेवंविधैः कालमुखैः - कृष्णमुखैः वानरै: - मर्कटैः संकुलां - अशून्यां, तथा अनेकधा-बहुधा भिन्नस्रोतसं, - स्फुटितप्रश्रवणां । कामिव ? कलियुगे शिवशासनस्य स्थितिमिव-मर्यादामिव, तां किम्भूताम् ? महाव्रतिका:- कापालिकास्तदन्तःपातिभिःतदन्तर्भूतैः कालमुखैर्वा शैवदर्शनविशिष्टैर्नरैः सङ्कुलां - आचितां, तथा बहुधा भिन्नप्रवाहां, स्रोतोऽत्र लक्षणया प्रवाह आम्नाय इति यावत् । कृतयुगे हि एकमेव शिवशासनमभूत् कलौ तु बह्वाम्नायमिति भावः । श्लेषचित्रादिषु बवयोरैक्यम् । तथाहि "मालामुत्पलकन्दलैः प्रविकचैरायोजितां बिभ्रती, वक्त्रेणासमदृष्टिपात सुभगेनोद्दीपयन्ती स्मरम् । काञ्चीदामनितम्बसङ्गिदधती व्यालम्बिना वाससा, 1. हि नास्ति अनू. / 2. सुमुखेनो अनू. / - य्य् मूर्ति: कामरिपोः सितांशुकधरा पायादुमा vA jagat ॥ " [ ] For Personal & Private Use Only www.jalnelibrary.org Page #572 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः कामरिपोः- शिवस्य मूर्ति: पायात् । कीदृशी ? विगतकेशैः - उत्क्रान्तपलशिरोदलैरायोजितां मालां बिभ्रती । तथा विषमदृष्टिपातसुभगेन वक्त्रेण स्मरं हन्ती । तथा नितम्बसङ्गि-काञ्चीदामप्रायं व्यालं सर्पं दधती । तथा वाससा - वस्त्रेण विना व्यतिरिक्ता । तथा सितां - शुद्धं चन्द्रं धरतीति । पलं - मांसं । कमित्यव्ययं शिरोऽर्थम् । उमापक्षेव्यालम्बिना-लम्बमाने । शेषं सुगमम् । पुनः किम्भूताम् ? समुद्रस्य - अम्भोधेरुपकण्ठे - कूले लग्नां । कामिव ? कापालिकस्य खट्वाङ्गयष्टिमिव । तां किम्भूताम् ? समुद्रं - मुद्रान्वितं यत् उपकण्ठंगलसमीपं तत्र लग्ना तां । मुद्रा भूषणास्थिग्रन्थिः । पुनः किम्भूताम् ? शम्बर:श्वापदविशेषस्तेन अधिष्ठितां - आश्रितां । कामिव ? मायामिव । तां किम्भूताम् ? शम्बरेण - दानवविशेषेण अधिष्ठितां अङ्गीकृतां । शम्बरेण हि विनिर्मिता माया, अतएव शाम्बरीत्युच्यते । पुनः किम्भूतां विन्ध्याटवीम् ? न विद्यते सम्यक् - सुखं चार:- गतिर्यस्यां सा तां । कैः कृत्वा ? केसरिणां सिंहानां प्रसवैः - पोतैः कृत्वा । कीदृग्भिः ? करिण ईरयन्ती - कम्पयन्तीति करीरास्तैः । कामिव ? मरुभूमिमिव । तां किम्भूताम् ? केसरिण:किञ्जल्कोपेताः प्रसवाः - पुष्पाणि यत्र तथाविधैः करीरै:-तरुविशेषैरसञ्चारां-दुर्गमां । पुनः किम्भूताम् ? एवम्विधैस्तृणस्थलैरलङ्कृतां - भूषितां । किम्भूतैः । अतिचारुणि चन्दनानि तरवो यत्र तानि तथाविधैः, तथा कृतो गवां रोचनाविशेषः - अभिलाषातिशयो यैस्तानि तै:, तथा अक्षतां अलूनां दूर्वां वहन्त्यभीक्ष्णं यानि तानि तथा तैः । कैरिव ? आरब्धा:-कृता मङ्गलार्था आचारा: आरब्धमङ्गलाचारास्तैरिव । तैः किम्भूतैः ? अतिचारुश्चन्दनरसो येषु तैः, तथा कृतो गोरोचना-गन्धद्रव्यविशेषः सा चातीवमंगल्या तस्या विशेषकः -तिलकं यत्र तैः, तथा अक्षतान् तण्डुलान् दूर्वां च-अनन्तां वहन्त्यभीक्ष्णमिति अक्षतदूर्वावाहिनस्तैः । पुनर्नल: किं कुर्वन् ? एकत्र - एकस्मिन् स्थाने राशीभूतान् - समूहीभूतान् गिरे:- पर्वतस्य ग्रामाणां च ये पामरलोका:-प्राकृतजनास्तान् आलोकयन् । कीदृशान् ? मेषाणां वृषाणां च मिथुनानि युञ्जन्ति - धारयन्ति ये ते तथाविधान् । तथा सह धनुषा - कोदण्डेन सधनुषस्तान् । तथा सकुम्भा:-मङ्गलार्थं मस्तकन्यस्तकलशाः कन्या : - कुमार्यो येषु ते तथाविधान् । पक्षे, राशिर्ज्योतिषिकोक्ता' मेषादिः - मेषवृषमिथुनकुम्भकन्याराशेर्विशेषसंज्ञाः । तथा मन्त्रिसूनुनाश्रुतशीलेन सह इति वक्ष्यमाणप्रकारेण विहितो विदग्धः - चतुर आलाप:-सम्भाषणं येन एवम्विधः सन् नलः कयापि वेलया-समयेन कमप्यध्वानं वर्त्म अतिक्रम्य-उल्लंध्य क्वापि जलस्थलीप्रदेशे श्रान्ता ये सैनिका:- चमूचरास्तेषु या अनुकम्पा - कृपा तथा प्रयाणविच्छेदंअवस्थानमकरोत् । इतीति किम् ? हे मन्त्रिन् ! इयं सरित्तीरभूमिर्वर्तते । किम्भूता: ? चित्रा:-चित्रवर्णाः शिखण्डिनः - मयूरास्तैर्मण्डिता । केव ? गगनवीथीव - नभोमार्ग इव । सा 1 1. ज्योतिषोक्तो अनू. 427 For Personal & Private Use Only www.jalnelibrary.org Page #573 -------------------------------------------------------------------------- ________________ 428 दमयन्ती-कथा-चम्पू: किम्भूता ? चित्रशिखण्डिनः-सप्तर्षयस्तैर्मण्डिता-शोभिता । तथा हे मन्त्रिन् ! इयं गोष्ठभूमिः-गोकुलभूर्बहुतरं यथा भवति तथा गोपैः-वल्लवैरुपशोभिता वर्तते । केव ? सरिदिव । सा किम्भूता ? बहुभिस्तरङ्गैः-वीचीभिरुपशोभिता । तथा हे मन्त्रिन् ! इयं तरुपंक्तिः नक्षत्रमध्यं गता-प्राप्ता न विगतशाखा च वर्तते, एतेन तरूणामुच्चता सुभगता चोक्ता । अपिशब्दो विरोधसूचकः । या विशाखा भवेत् सा नक्षत्रमध्यगता कथं न स्यात् ? किन्तु नक्षत्रमध्यगतैव स्यादिति विरोधः, परिहारस्तु पूर्वोक्त एव । तथा हे मन्त्रिन् ! इयं पुष्पवती-कुसुमिता वीरुद् न दूषितः-निन्दितः स्पर्शो यस्याः सा मृदुत्वात् एवम्विधा व्र्त्ते। अपिशब्दो विरोधार्थः । या पुष्पवती-रजस्वला भवेत् सा न दूषितस्पर्शा कथं भवेत् ? किन्तु दूषितस्पशैव-अस्पृश्यैव भवेत् । तथा हे मन्त्रिन् ! इयं वंशजालिः सन्निहितेभ्यो मधु:-क्षौद्रं ददातीति सन्निहितमधुदा तथा नवा-अविच्छाया तथा हरे:-सिंहस्य प्रिया-दृष्टा वर्तते । अपिशब्दो विरोधे । या हरे:-विष्णोप्रिया-वल्लभा सा कथं आसन्नमधुसंज्ञदैत्या भवेदिति विरोधः । तथा हे मन्त्रिन् । इयं सल्लकीसन्ततिःगजप्रियाराजिः कृतो मातङ्गैः-गजैः सङ्गमः-संयोगो यस्याः सा, तथा द्विजैः-पक्षिभिर्न परिहता न त्यक्ता वर्तते । विरोधे तु, या कृतो मातङ्गेन-श्वपचेन सह संगमो मया सा एवम्विधा भवति सा कथं द्विजैः-विप्रैः परिहता न भवेदिति विरोधः । तथा हे मन्त्रिन् ! इमे च केचित् विन्ध्यस्कन्धसन्निवेशो' महत् द्रुपदं-वृक्षस्थानं येषु तथाविधाः सन्ति, तथा सह शिखण्डिभिः-मयूरैर्वर्तन्त इति सशिखण्डिनः । अथ च महाद्रुपदा:-क्षत्रविशेषाः द्रुपदतनयश्च सारथिः शिखण्डी तेन सहिता सशिखण्डिनः । चित्रशिखण्डिमण्डितेत्यनेन पूर्वमटव्यां मयूरसद्भाव उक्तः । इदानीं तु विन्ध्यस्कन्धेषु इति न पौनरुक्त्यम् । तथा हे मन्त्रिन् ! केपि विन्ध्यस्कन्धप्रदेशाः विच्छिन्नाः-पृथग्भूताः कीचका:-सच्छिद्रा-वंशाश्च निश्छिद्रा येषु ते तथाविधाः, तथा वृका:-अरण्यश्वानमुदरे2 मध्ये येषां ते एवम्विधाः सन्ति । अथ च वृकोदरः-भीमः स च विशेषेण छिन्नः कीचकाख्य राजान्वयः । तथा केऽपि विन्ध्यस्कन्धप्रदेशाः पाण्डवः सन्तानका:-तरुविशेषा येषु ते, तथा पुण्डरीकै:सिताब्जैः अक्षैश्च-विभीतकैः सह युक्ताः सपुण्डरीकाक्षाः सन्ति । अथ च पाण्डोः सन्ताना एव सन्तानकाः-सताः पाण्डवास्तेषु पुण्डरीकाक्षेण-विष्णुना सह-सहिताः सपुण्डरीकाक्षाः । तथा हे मन्निन् ! केपि विन्ध्यस्कन्धप्रदेशाः महान्तो वराहा येषु ते तथाविधाः, तथा उत्कर्षेण हृताः-विस्तारेण रुद्धा भूर्यैस्ते एवम्विधाः सन्ति । अथ च महावराह:-विष्णुः स चोत्क्षिप्तपृथ्वीकः । तथा केऽपि विन्ध्यप्रदेशा अमन्दः-अधिको रागः-प्रेम येभ्यस्ते अमन्दरागाः, तथा उत्कृष्टाः-मनोज्ञा सुरभयः-चम्पकाः श्रीगुमाश्चपिप्पलास्तेषां या आवलि:- श्रेणिस्तत्र ये हरयः-कपयस्तेषां ये कराः-पाणयस्तैराकृष्टानि 1. सन्निवेशा अनू. / 2. श्वान उदरे अनू. / For Personal & Private Use Only Page #574 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 429 निष्कासितानि पन्नगनेत्राणि-साक्षीणि येषु ते एवम्विधाः, इत्यमन्दरागत्वे हेतुः । तथा स्फुरन्ती-दीप्यमाना मणीनां भित्ति:-कुड्यं येषु ते तथाविधाः सन्ति । पक्षे-मन्दरःमन्दराख्यो अगा:-पर्वताः । ते किम्भूताः ? उत्कृष्टा-उद्धृता सुरभिः-धेनुः श्रीः-लक्ष्मीः द्रुमः-पारिजातश्च यैस्तथाविधाः । मन्दरेण हि सुरभिप्रभृतीन्यम्भोधेरुद्धृतानि2 / सुरभिःधेनुः, इह तु प्रस्तावात् कामधेनुः । यद्विश्वप्रकाश:-"सुरभिश्चम्पके स्वर्णे जाती पुष्पवसंतयोः । गन्धोत्पले सौरभेय्यां" [भान्त. 31] इति । तथा बलिः-दैत्यस्य हरेश्चविष्णोः करैराकृष्टं-भ्रमितं पन्नगः-वासुकिलक्षणं नेत्रं मन्थाना-कर्षणरज्जुर्यत्र ते स्फुरन्मणिभित्तयश्च । तथा केपि कैलासकूटा इव आचरन्तः कैलास-कूटायमानाःकैलाशशिखरोपमाः । किम्भूताः ? सह स्थाणुभि:-स्थिरपदार्थैर्वर्तन्त इति सस्थाणवः, तथा दुर्गा-विन्ध्यवासिनी देवी तस्याः- आश्रयाः दुर्ग आश्रय आश्रयणं-आरोहणं येषां ते इति वा । तथा श्रूयमाणाः-आकर्ण्यमाना गजानां वदनचीत्काराः-बंहितानि येषु ते, तथा सगुहा:अखातविवरसहिताः, "गुहा पुनः । गह्वरे सिंहपुछ्यां च" [2/611-12] इत्यनेकार्थः । किम्भूताः कैलासकूटा: ? सस्थाणव:-सशिवाः, तथा दुर्गा-गौरी तस्या आश्रयाः, तथा श्रूयमाणो गजवदनस्य-हेरम्बस्य चीत्कारो येषु ते, तथा स्गुहाः-स्कात्तिकेयाः। ततः खलुर्वाक्यालङ्गारे । हे मन्त्रिन् ! अमी विन्ध्यस्कन्धस्य सन्निवेशा:-प्रदेशा: सेव्याः-सेवितुं योग्याः । किम्भूते जलस्थलीप्रदेशे ? अपरिमिता:-बहवः पतन्तो ये निर्झरजलतुषारा:प्रस्रवणाम्भोलवास्तेषां स्पर्शेन-सम्पर्केण मञ्जरिताः-सम्जातमञ्जरीका ये पादपास्तेषां यानि पुष्पाणि तेषां परिमलेन-आमोदेन मिलन्तः- राशीभवन्तो ये मधुकरास्तेषां झङ्कारेण हारिणि-मनोज्ञे, तथा रममाणानि-क्रीडन्ति यानि शबरमिथुनानि-शबरशबरीरूपाणि युग्मानि तेषां सम्मन-अङ्गपरिमलेन मृदिता-विच्छायीभूता अमन्दाः-अनल्पा मृदवः-सुकुमाराः शाद्वला:-नीलतृणानि यस्मिन् स तथा तस्मिन् । तैस्तैश्चिरन्तनवासरव्यापारैरहःशेषसहितामतिवाह्य तां? निशामनन्तरमुन्मिषत्पक्ष्मपक्षिपक्षावधूनन पवनैरिवापनीयमानेषु गगनचत्वरचर्चाप्रकारपाण्डुपुष्पपुञ्जेषु नक्षत्रेषु, स्वविरहोत्पन्नतमःकलङ्ककलुषितानि मनाक्कुङ्कुमपङ्कपिञ्जरकरैः परामृश्य प्रसादयति दिननाथे दिङमुखानि, पुनः पूर्वक्रमेण प्रस्थानमकरोत् । अहःशेषेण-दिवसावशिष्टभागेन सहितां तां निशान्तैस्तैरद्भुतैश्चिरन्तनवासराणांपूर्वकालीनदिवसानां ये व्यापारास्तच्चिन्तनरूपास्तैः कृत्वा अतिवाह्य-अतिक्रम्य अनन्तरंरात्रिगमनात् पश्चात् पुनर्भूयः पूर्वक्रमेण-पूर्वदिवसप्रस्थानपरिपाट्या प्रस्थानं-चलनमकरोत् । 1. मन्दरागा:-मन्दराख्यपर्वताः अनू. / 2. उद्धृतानि अनू. / For Personal & Private Use Only Page #575 -------------------------------------------------------------------------- ________________ 430 दमयन्ती-कथा-चम्पू: केषु सस्तु ? गगनमेव चत्वरं-संस्कृताभूमिस्तस्मिन् चर्चाप्रकाराय-पूजाविशेषार्थं यानि पाण्डुपुष्पाणि तेषां पुञ्ज इव यानि तानि तथा तेषु नक्षत्रेषु अपनीयमानेषु दूरीक्रियमाणेषु सत्सु । उत्प्रेक्ष्यते उन्मिषती-उड्डयनाय वितती भवती पक्ष्मणी-पक्षती येषां एवम्विधा ये पक्षिणस्तेषां पक्षयोरवधूननेन कम्पनेन ये पवना:-वातास्तैरिव । अन्यान्यपि पुष्पाणि पवनेन अपनीयन्ते तथाऽमूनि पुष्पोपमानानि नक्षत्राणि प्रातःकालोड्डीनपक्षिपक्षवातैरिव किमु अपनीतानीति भावः । "प्रकारः सदृशे भेदे" "पक्ष्माक्षि लोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि" इत्यनेकार्थः [3/608] / पुनः क्व सति ? दिननाथे-रवौ दिङ्मुखानि प्रसादयति-विमलयति सति । किम्भूतानि दिङ्मुखानि ? स्वस्य विरहेण-वियोगेन उत्पन्नो यस्तम एव कलङ्कस्तेन कलुषितानि- श्यामलीभूतानि । किं कृत्वा ? मनाक्-स्तोकं कुङ्कमपङ्कवत्-घुसृणकर्दमवत् पिञ्जरा:-पिङ्गलवर्णा ये करा:किरणास्तैः कृत्वा परामृश्य-संस्पृश्य । अन्योपि विलासी कुङ्कमपङ्कपिञ्जरकराभ्यां परामृश्य स्ववियोगोत्पन्नतामसभावकलुषितं स्वप्रियाया मुखं प्रसादयति-प्रसन्नं करोति तथैतस्मिन् रवौ प्रसादयति सति, सूर्ये उद्गते इत्यर्थ । एवमपसरन्मार्गान्मार्गान्नीवारिणि वारीणि सहसनिनदान्नदान् सकरेणुरेणुस्थलमाच्छादितदिशि खराणि शिखराणि' लङ्घयन् सुनीरागान् गिरिगहनग्रामास्तपस्विनश्च मानयन्नेकदा नातिदूर इवोत्कैः कादम्बकदम्बचुम्ब्यमानाम्बुजराजिरजोरञ्जिताम्भसि सरिति तीरे तरुतलोपविष्टमेकमध्वश्रान्तमध्वनीनमिदं3 चाटुश्लोकयुगल मतिमधुरगीततरङ्गरङ्गिताक्षरं5 गायन्तमद्राक्षीत् । ___ एवं-अमुना प्रकारेण मार्गादीनां लङ्घनादिकं कुर्वन् एकदा-एकस्मिन् दिने नातिदूर इव-स्वसमीपे एव सरिति-नद्यां तीरतरो:-तटवृक्षस्य तले-अधोभागे उपविष्टं-निषण्णं एकमध्वश्रान्तं-मार्गातिक्रमणखिन्नं अध्वानमलंगामी इत्यध्वनीनस्तं इदं-वक्ष्यमाणं चाटुश्लोकयुगंप्रियवाक्यपद्यद्वयं अतिमधुरैः-श्रवणानुकूलैः गीततरङ्गैः-गानपरम्पराभिः-रङ्गितानि-क्रीडितानि अक्षराणि यत्र एवं यथा भवति तथा गायन्तं अद्राक्षीत्-ददर्श । एवमिति कथम् ? अपसरत्सैन्यभयान्निवर्तमानं मार्ग मृगसमूहो येभ्यस्तथाविधान् मार्गान् लंघयन्-अतिक्रामन् तथा नीवार:वनव्रीहिरस्त्येष्विति नीवारीणि एवम्भूतानि वारीन्नि। जलानि उल्लंघयन्, तथा सह हंसानां निनदैः-शब्दैवर्तन्त इति सहसनिनदास्तथाविधान् नदान्-जलाधारान् उल्लंघयन्, तथा करेणुभिःगजैः सह-युक्तं रेणुस्थलं लंघयन्, तथा आच्छादिता दिशो यैस्तानि आच्छादितदिशि एवंभूतानि खराणि-तीक्ष्णानि शिखराणि-कूटानि लंघयन् । पुनः किं कुर्वन् ? एवंभूतान् गिरिगहने 1. श्यामीभूतानि अनू. / For Personal & Private Use Only Page #576 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः पर्वतगह्वरे ये ग्रामांस्तान् तपस्विनश्च-तापसान् मानयन्, ग्रामाणां च माननमवस्थानविधानेन तापसानां च माननं शिरोनमनादिना । किम्भूतान् ग्रामान् ? सुष्ठु नीरं जलं अगाश्च - तरवो येषु इति सुनीरागास्तान् । किम्भूतान् तपस्विनः ? सुष्ठु निर्गतरागान् । मानयन्निति मानिरुपभोगार्थः पूजार्थश्च । उपभोगे यथा - " मानयिष्यन्ति सिद्धाः " [ ] "सोत्कण्ठानि प्रियसहचरी सम्भ्रमालिङ्गितानि" [ ] / किम्भूतायां सरिति ? उत्कैः - उत्कण्ठितैः कादम्बकदम्बकैः1हंसवृन्दैश्चुम्ब्यमानः-आस्वाद्यमानो यो अम्बुजराशि:- पद्मपंक्तिस्तस्य रजसा- परागेण रञ्जितंपिञ्जरितमम्भ:-जलं यस्याः सा तस्याम् । अथ श्लोकद्वयमाह-- तव सुहृदनुरक्त' श्रीफल: कामकेलिं, जनयति वनितानां कुङ्कुमालोहितानाम् । श्रयति स च समूहो मेखलाभूषितः सन्जनयति वनितानां कुंकुमालोऽहितानाम् ॥ 12 ॥ अपि च - त्वत्तो भयेन नृप पश्य जनो वनेषु, कान्त्या जितस्मर तिरोहित - वानरीणाम् । शाखामृगश्चपल एष गिरेरुपत्य कां त्याजितः स्मरति रोहित - वानरीणाम् ॥ 13 ॥ तवेति । तव सम्बन्धी सुहृत् - मित्रजनो अनुरक्त :- उपभुक्तः श्रियः - लक्ष्म्याः फलं: दानभोगादि येन स एवम्विधः सन् कुङ्कुमेन - घुसृणेन आ - ईषल्लोहितानां वनितानां - जनितात्यर्थरागाणां योषितां कामकेलिं- मन्मथलीलां जनयति । " वनिता - जनितात्यर्थरागयोषिती" इति विश्वप्रकाश: [ तान्त. 146 ] / स च अहितानां - वैरिणां समूहो मेखलायां-गिरिमध्यभुवि उषितः - स्थितः । कुमाल :- कुत्सित स्रक् सन् वैरत्यागात् सज्जनताया: शबरत्वस्य कुं- भूमिकां श्रयति । स चेति चकारात् सुहृदहितसमूहयो: अन्योन्यं अयमाङ्कितपादस्थितविशेषणाभ्यां शब्दश्लेषद्वारेण सम्बन्धः । तद्यथा - मेखलयाकटिपट्टिका भूषितः सुहृत् अहितसमूहोपि अनुभुक्तः - बिल्वः । अत्र प्रथमतृतीयपादौ विशेषणगतश्लेषेणालङ्कृतौ द्वितीयतुर्यौ तु सम्पूर्णयमकेन । यद्वा, जन:-प्राकृतलोकः भार्याभावात् यतिः, वनमस्ति निवासार्थं येषां ते वनिनः -शबरास्तेषां तानः - विस्तारो यस्याः सा ताम् । कुं विशेषणम् । पालिनीवृत्तम् ॥ 12 ॥ 1. कादम्बककदम्बकैः अनू. / 2. अनुभुक्तः अनू. / 431 For Personal & Private Use Only www.jalnelibrary.org Page #577 -------------------------------------------------------------------------- ________________ 432 दमयन्ती-कथा-चम्पू: अपि च-पुन: त्वत्त इति । हे कान्त्या-सौन्दर्येण जितस्मर ! हे नृप ! त्वं पश्य-इति आभिमुख्यकरणे अवलोकय । अरीणां-शत्रूणां जन:-लोकस्त्वत्तो भयेन-त्वद्भयेन वनेषु तिरोहितवान्-अदृश्यतां प्राप्तः । जितस्मर इत्यनेन स्मरोऽपि किल त्वया जित इति तिरोहितोऽभूत् इति प्रतीयते । स्मृतिगोचर एव, न तु दृश्यत इत्यन्वर्थात् । तथा एषप्रत्यक्षवर्ती शाखामृगः-वानरः चपल:-लोलः अनेनैव वनवासिना रिपुजनेन गिरेरुपत्यकांअधोभूमिकां त्याजितो रोहितवानरीणां-रक्तमर्कटीनां स्मरति । वानरीणामिति स्मृत्यर्थकर्मणि षष्ठी । वसन्ततिलकावृत्तम् ॥ 13 ॥ ___ 'अहो नु खल्वयमनल्पशास्त्रीयसंस्कारामृतसंपर्कपल्लवितप्रज्ञाङ्कुरः कोऽपि कुशलः काव्यवक्रोक्तिषु पथिकयुवा योग्यः सम्भाषणस्य' इत्यवधारयति राजनि ससंभ्रमं समुत्थाय' स्थित्वा च पुरः स पान्थः सप्रणाममिमं श्लोकमपाठीत् । अहो-इति आश्चर्ये । नु इति वितर्के । खलु इति वाक्यालङ्कारे । अयं अनल्प:बहुलो यः शास्त्रीयः-शास्त्रसम्बन्धी संस्कारः-वासना स एव अमृतं जलं तस्य सम्पर्केणसम्बन्धेन पल्लवितः-किसलयितो वद्धित इत्यर्थः, प्रज्ञैव अङ्कुरो यस्य सः । अन्योऽपि अङ्करः अमृतसम्पर्केणैव सपल्लवो भवति तथा बुद्ध्यङ कुरोपि शास्त्रसम्पर्केणेति' / पल्लवितशब्दो लक्षणया प्रवृत्तार्थः । एवंविध: कोपि पथिकयुवा काव्यवक्तोक्रिषु-काव्येषु या वक्तोक्तय:-श्लेषरचनास्तासु कुशलः-दक्षः, सम्भाषणस्य-वादनस्य योग्य इति-अमुना प्रकारेण राजनि अवधारयति-चिन्तयति सति, ससम्भ्रमं-सादरं यथा भवति तथा समुत्थाय च-पुनः पुरः-राज्ञो अग्रे स्थित्वा स पान्थः सप्रणाम-नमस्कारसहितं यथा भवति तथा इमं वक्ष्यमाणं श्लोकं अपाठीत्-पपाठ । वेधा वेदनयाश्लिष्टो गोविन्दश्च गदाधरः । शंभुः शूली विषादी च देव केनोपमीयसे ॥ 14 ॥ वेधा इति । हे देव !-राजन् ! त्वं मया केन सह उपमीयसे-केन सहोपमानं तव क्रियते । कथम् ? वेधा-ब्रह्मा वेदनया-पीडया श्लिष्टः-सम्बद्धः । गोविन्दोपि-विष्णुरपि गदेन-रोगेण अधरः-विधुरः । शम्भुः- शूली शूलं-रुग्विशेषोऽस्ति अस्येति शूली, अतएव विषादी च-विषादान्वितः । त्रयोऽपि ब्रह्मविष्णुशम्भवो जगति मुख्यास्तेषां चैवंविधत्वं, अतस्तव केनोपमानं निर्दोषत्वादिति बाह्योर्थः । तत्त्वतस्तु-वेधाः वेदानां नयेन-मतेन 1. शास्त्रसंस्कारेणेति अनू. / For Personal & Private Use Only Page #578 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 433 आश्लिष्टः । गोविन्दस्तु गदा-कौमोदकी तां धरतीति गदाधरः, अथवा गदो भ्राताऽसौ अधरः-अनुजो यस्य सः । शम्भुश्च शूलमायुधमस्यास्तीति शूली, तथा विषं अत्तीति विषादी अतएव नीलकण्ठः स उच्यते । / 14 / / राजा तु तदाकार्य क्षणमाग्रहोपरोधविस्मयहर्षरसैः समकाल-माप्लावितमनाः, प्रथममुत्फुल्लया दृशा, ततो मुग्धस्मितार्पण, तदनु सर्वाङ्गीण भूषणप्रदानेन, तमभ्यर्च्य पान्थ, कथय केयमुत्तुङ्गकल्लोल-दोलाधिरूढानुच्चचञ्चूत्क्षिप्तमृदुमृणालवलयात्तुत्कूजत:1 कलहंसानक्षसूत्रिणः प्रवर्तितब्रह्मयज्ञोद्गारमुखरमुखांस्तीरतापसानिव दिवमारोपयितुमुद्वहन्ती सरित्, तरुणतर तरुतलमलंकुर्वाणः प्रसन्नसरस्वतीकः कश्च भवान्' इति सप्रणयमपृच्छत् । राजा तु-नलस्तत्पथिकोक्तं आकर्ण्य-श्रुत्वा क्षणं यावत् आग्रह:-आदरः उपरोधःअनुग्रहः विस्मयं-आश्चर्यं हर्षश्च-प्रमोदस्त एव रसाः-अभिप्रायविशेषास्तैः समकालं युगपत् आप्लावितं-आपूरितं मनो यस्यासौ । अन्योपि रसेन-जलेन आप्लायत2 एव । युगपदुत्पन्नाग्रहादिरसयुतचेताः । प्रथम-पूर्वं उत्फुल्लया-विकसितया दृशा । ततो मुग्धस्मितमेव-मनोहरहास्यमेव अर्घ:-पूजाविधिस्तेन । तदनु-ततः सर्वाङ्गीणानिसर्वशरीरव्यापीनि भूषणानि तेषां प्रदानेन च तं पान्थं अभ्यर्च्य-पूजयित्वा इति वक्ष्यमाणं सप्रणयं-सस्नेहं यथा भवति तथा अपृच्छ्त्-प्प्र्च्छ्। पृच्छिर्द्विकर्मकः । सर्वाङ्गं व्याप्तोतीति सर्वाङ्गीण । तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोतीति । [पा. सू. 5/2/7] व्याप्नोतीत्यर्थे रवः, रवस्य चेनः । इतीति किम् ? हे पान्थ ! त्वं कथय । केयं ? सरित् । किं कुर्वती? कलहंसान् उद्वहन्ती-बिभ्रती । किम्भूतान् कलहंसान् ? उत्तुङ्गाः-उन्नता ये कल्लोलास्त एव दोला-प्रेखा तस्यामधिरुढान्-आश्रितान्, तथा उच्चचञ्च्वा उत्क्षिप्त:-उद्धृतो मृदुःसुकुमारो मृणालवलयं-बिसमण्डलं यैस्ते तान्, तथा उत्कूज्त्ः-shbdaaymaanaan। हंसान् कानिव ? उत्प्रेक्ष्यते, दिवं-स्वर्गं आरोपयितुं-प्रापयितुं एतान् तीरतापसानिवतटनिवासितपस्विन इव्। किम्भूतान् तीरतापसान् ? अक्षसूत्रं-उपवीतं एषामस्तीति अक्षसूत्रिणस्तान् । तथा प्रवर्तितः-विहितो यो ब्रह्मयज्ञोद्गारः-वेदाध्ययनोच्चारस्तेन मुखराणि-वाचालानि मुखानि येषां ते तथाविधान् । मृणालवलयानां अक्षसूत्रम् उत्कूजनस्य ब्रह्मयज्ञोद्गारो हंसानां च तापसा उपमानम् । मन्ये, उत्तुङ्गकल्लोलैरमी हंसा नोत्क्षिप्यन्ते किन्तु तीरतापसा एव स्वर्ग नीयन्त इति । कश्च भवान् ? किम्भूतः ? तरुणतरो:-नवतरोः यस्तरुस्तस्य तलं-अधोभागं अलङकुर्वाण:-भूषयन्, तथा प्रसन्ना सरस्वती यस्य स 1. विस्मय अनू. / 2. आप्लाव्यत अनू. / 3. नास्ति अनू. / For Personal & Private Use Only Page #579 -------------------------------------------------------------------------- ________________ 434 तथाविध: / "नघृदन्ताद् बहुब्रीहौ कः " [ ]" सोऽपि 'सभ्रमरया क्वणत् 'कीचकवेणुलतया सदृशी नावा - तरणयोग्या किमियमप्रसिद्धा महानदी देवस्य' इत्यभिधाय कथयितुमारब्धवान् । दमयन्ती - कथा - चम्पूः सोऽपि पथिक इत्यभिधाय कथयितुमारब्धवान् । इतीति किम् ? हे देव ! किमियं महानदी देवस्य - राज्ञः अप्रसिद्धा- न विदिता याऽसौ नदी नावा- बेडया तरणयोग्या, तथा सभ्रमरया -सभृङ्गया क्वणत् कीचकवेणुलतया - शब्दायमानसच्छिद्रवंशवल्ल्या सदृशी । वंशवल्ल्यपि अवाते- वाताभावे रणस्य शब्दस्य योग्या न भवति किन्तु वाते सति शब्दयोग्या सरिदपि सभ्रमः - सावर्त्तो रयः - जवो यस्या इति सभ्रमरया । अथ यत् कथयितुमारब्धवांस्तदाह भानोः सुता संवरणस्य भार्या, तापी सरित्सेयमघस्य हन्त्री । यस्याः कुरुः सूनुरभूत्स यस्या नाम्ना कुरुक्षेत्रमुदाहरन्ति ॥ 15 ॥ भानोरिति । हे देव ! सा इयं तापी सरित् । किम्भूता ? भानोः - सूर्यस्य सुता, तथा सम्वरणस्य-क्षत्रियविशेषस्य भार्या, तथा अघस्य - पापस्य हन्त्री - विनाशिका । सा इति का ? यस्या: सूनुः कुरुरभूत् । स इति कः ? यस्य कुरोर्नाम्ना कुरुक्षेत्रमुदाहरन्ति - कथयन्ति कवय इति शेषः । इन्द्रवंशावृत्तम् ॥ 15 ॥ एतस्याः सलिलावगाहसमये कुर्वन्तिं नित्यं नृणां, नीरन्ध्रोन्नतकर्कशस्तनतटीसंघट्टपिष्टोर्मयः । भ्राम्यद्भृङ्गनिभालकैः क्षणमिव व्यालोलनेत्रैर्मुखै, रुत्फुल्लोत्पलगर्भपङ्कजवनभ्रान्ति महाराष्ट्रिकाः ॥ 16 ॥ एतस्या इति । एतस्याः सरितः सलिले यो अवगाहमज्जनं तस्य समये अवसरे महाराष्ट्रिकाः-महाराष्ट्रदेशीयाः स्त्रियो भ्राम्यन्तो ये भृङ्गास्तन्निभाः- तत्तुल्या अलकाःचूर्णकुन्तला येषु तै:, तथा अतिव्यालोलानि - अतिचञ्चलानि नेत्राणि येषु एवम्विधैर्मुखैः कृत्वा नृणां नित्यं क्षणं- एकं उत्फुल्लानि विकसितानि उत्पलानि गर्भे मध्ये यस्य एवम्विधं यत्पङ्कजवनं तस्य भ्रान्ति - सन्देहं कुर्वन्ति । जनाः शंकन्ते अमूनि मुखानि न, किन्तु प्द्मानीति। नेत्रयोर्नीलोत्पलं मुखानां च पद्मवनमुपमानम् । पद्मेषु किल भृङ्गैर्भाव्यमत्र तु अलका एव भृङ्गस्थानीया इति । किम्भूता महाराष्ट्रिका: ? नीरन्ध्रा - निविडा उन्नता-उच्चा For Personal & Private Use Only Page #580 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः कर्कशा-कठिना या स्तनतटी तस्याः संघट्टेन-संश्लेषेण पिष्टा:-चूर्णिता ऊर्मयः-वीचयो याभिस्ताः । शार्दूलविक्रीडितम् । / 16 ॥ अपि च यद्येतस्याः सकृदपि मरुन्नर्तिताम्भोजराजि?प्रेवत्पत्रव्यजनविधुतं वारि नीहारहारि । रोधोभाजां पिबति कुसुमैर्वासितं पादपानां, पीयूषाय स्पृहयति ततः किं क्वचिन्नाकिलोकः ॥ 17 ॥ अपि च यद्येतस्या इति । हे देव ! नाकिलोक:-अमरजनो यद्येतस्याः-सरितः सकृदपिएकवारमपि वारि-जलं पिबति, ततस्तदा किं क्वचित् कुत्रापि पीयूषाय-अमृताय स्पृहयतिवाञ्छति, अपितु पीयूषं न वाञ्छति । एतावता अमृतादप्यस्या जलस्य रसाधिक्यं drshitm। स्पृहेरीप्सित इति । स्पृहयतेरिष्टः सम्प्रदानं स्यादिति । किम्भूतं वारि ? मरुता-वायुना नर्तिता-तरलिता या अम्भोजराजि:-पद्मश्रेणिस्तस्याः प्रेङ्खन्ति-कम्पमानानि यानि पत्राणिदलानि तान्येव व्यजनं-तालवृन्तं तेन विद्युतं-कम्पितं । वायोर्नर्त्तनं तरलमेव । तथा नीहारवद्-हिमवद् हारि-मनोहरं, श्वेतवर्णत्वात् । तथा रोधः-तटं भजन्तीति रोधोभाजस्तेषां पादपानां-तरूणां कुसुमैर्वासितं-सुरभितम् ॥ मन्दाक्रान्ता वृत्तम् ॥ 17 ॥ एतावता 'केयं सरित्' इति प्रश्नस्योत्तरमदायि । अथ कश्च भवान् ? इति प्रश्रस्योत्तरमाह मामपि पुष्कराक्षनामानं वार्तिकमवगच्छतु देवः । मामपीति । मामपि पथिकं देवः पुष्कराक्षनामानं वार्तायां नियुक्त:-अधिकृतो वार्तिकमिति "तत्र नियुक्तः" [पा. सू. 4/4/69] इति ठक् । तथाहि - For Personal & Private Use Only Page #581 -------------------------------------------------------------------------- ________________ 436 स्थित्वा त्वदागमनमार्गमुखे गवाक्षे, वार्ताविशेषमधिगन्तुमिहायताक्ष्या । संप्रेषितो निषधनाथ तयास्मि यस्याः, क्रीडागिरिस्त्वमसि मुग्धमनोमृगस्य ॥ 18 ॥ तथा हीति - तदेव दर्शयति स्थित्वेति । हे निषधनाथ ! हे नल ! तव आगमनस्य यो मार्ग:-त्वदागमनमार्गस्तस्मिन् मुख-द्वारं यस्य स तस्मिन् गवाक्षे - वातायने स्थित्वा तया आयताक्ष्या-दीर्घदृशा दमयन्त्या वार्ताविशेषं- वार्त्तान्तरं अधिगन्तुं ज्ञातुं अहं इह सम्प्रेषितोस्मि - मुक्तोस्मि । तत कया ? यस्या मुग्धो मन एव मृगस्तस्य त्वं क्रीडागिरिरसि । यथा मृगः क्रीडागिरौ रमते तथा तस्याः मनस्त्वयि रमत इति । वसन्ततिलका वृत्तम् ॥ 18 ॥ एष्यति च श्वस्तनेऽहनि मार्गश्रमक्लान्तमितो नातिदूर इवो - tuGgasaralasAlasarjArjunaniculanicayAntaracalaccakora'mayUrahArItahaMsakulakolAhalini पयोष्णीपुलिनपरिसरे स्थितं तया प्रहितमाप्तं क्रीडाकिंनरमिथुनम् । 'इयं च वाच्यतां तया स्वहस्तकिसलयलिखिताक्षरगर्भा भूर्जपत्रिका' इत्यभिधाय पुरोऽस्य लेखपत्त्रिकां व्यसृजत् । दमयन्ती - कथा - चम्पू: एष्यति चेति । च पुन: श्वस्तने- अहनि आगामिनि दिने मार्गश्रमेण क्लान्तं-ग्लानं, अत:-अस्मात्प्रदेशान्नातिदूर इव - समीपे एव पयोष्णीपुलिनपरिसरे स्थितं तया दमयन्त्या प्रहितं प्रेषितं आप्तं- यथार्थवचनं क्रीडाकिन्नरमिथुनं एष्यति -समागमिष्यति । श्वोभवं श्वस्तनम् । " सायं चिरं प्राणे प्रगे व्ययेभ्यस्तनट्" [पा.सू. 4/3/23] / किम्भूते पयोष्णीतीरपरिसरे ? उत्तुङ्गा- उन्नता ये सरलसालाश्च - देवदारुतरवः सर्जाश्च - साला: अर्जुनाश्चककुभाः निचुलाश्च-हिज्जलास्तेषां निचया:- समूहास्तेषां अन्तरेषु - अन्तरालेषु चलन्तो ये चकोराश्च मयूराश्च हारीताश्च हंसाश्च तेषां यत्कुलं - वृन्दं तस्य कोलाहलः - कूजितं यस्मिन् स तथा तस्मिन् । नदीतटे वृक्षान्तरेषु यत्रामी पक्षिणः शब्दायन्त इत्यर्थः । च - पुनः इयं भूर्जपत्रिका वाच्यताम् । किम्भूता ? तया दमयन्त्या स्वहस्तकिसलयेन - स्वपाणिपल्लवेन लिखितानि अक्षराणि गर्भे मध्ये यस्याः सा । इति - अमुना प्रकारेण अभिधाय - उक्त्वा अस्य नलस्य पुर:- अग्रे लेखपत्रिकां-सन्देशपत्रं व्यसृजत्-मुमोच । लिख्यत इति लेख:- सन्देशः । For Personal & Private Use Only Page #582 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 437 राजाऽपि पार्श्वपरिजनेनोत्क्षिप्यार्पितां तामतिबहल पुलकाङ्कुरकण्टकितप्रकोष्ठकाण्डेन पाणिना स्वयमुन्मुच्य सादरमवाचयत् । / राजाऽपि-नल: पार्श्वे-समीपवर्ती यः परिजनस्तेन उत्क्षिप्य-ऊर्वीकृत्य अर्पितांदत्तां तां भूर्जपत्रिकां पाणिना स्वयं उन्मुच्य-उन्मुद्र्य च सादरं-सरभसं अवाचयत्-वाचयति स्म । किम्भूतेन पाणिना ? अतिबहला:-अतिघना ये पुलकाङ् कुरा:-रोमाञ्चास्तैः कण्टकितं-प्राप्तसूचं प्रकोष्ठकाण्डं-कलाचिकानालं यस्य स तेन । अन्यस्मिन्नपि नाले कण्टका भवन्ति । तथा चोकतम्-"कण्टकाः पद्मनाले" इति । तथा रोमाञ्चा एव प्रकोष्ठकाण्डे कण्टका इति । अथ यत्तत्र भूर्जपत्रिकायां तथाऽलेखि तदाहनलोऽपि मां प्रत्यनलोऽसि यत्स्याद्भवादृशां नैषध नैष धर्मः । / तवाबलानां बलवद् ग्रहीतुं न मानसं मानसमुद्र युक्तम् ॥ 19 ॥ नलोपीति । नैषध इत्यभिजननामामन्त्रणेन कुलीनत्वम्, हे नैषध ! त्वं नलोऽपिनलाख्योपि सन् मां प्रति अनलः-वह्निरस्मि, उत्कण्ठाजनकत्वेन सन्तापक इत्यर्थः । अपि:विरोधे, यो नलः स कथं अनलः ? न नलो अनलः इति ? परिहारस्तु प्रागेवाख्यातः । न च एष भवाद्दशां-महाशयानां धर्मो यस्मादहं अबला तस्मात्तव हे मानसमुद्र ! अबलानांदुर्बलानां मानसं-चेतो बलवत्-हठात् ग्रहीतुं न युक्तम् । मानसमुद्र इत्यनेन च सबलानामेव पराजयो युक्तो नाऽबलानाम् । अतो मम अबलाया । मानसग्रहणं न युक्तमिति भावः । बलवदिति हठादित्यर्थे अव्ययम् । मन एव मानसं "प्रज्ञादिभ्यश्च" [पा. सू. 5/4/38] इति अण् । उपेन्द्रवज्रावृत्तम् ॥ 19 ॥ अपि चनिपपति किल दुर्बलेषु दैवं तदवितथं ननु येन कारणेन । बलवति न यथा तथाबलानां प्रभवति कृष्टशरासनो मनोभूः ॥ 20 ॥ अपि च-पुनः निपेति । किल इति आप्तोक्तौ । दैवः-विधि दुर्बलेषु निपतति, दैवो दुर्बलान् घातयतीत्यर्थः । तत् अवितथं-सत्यं । ननु-निश्चितं येन कारणेन कृष्ट-प्रगुणीकृतं शरासनंधनुर्येन एवम्विधो मनोभूः-कामो अबलानां-स्त्रीणां, पक्षे-अशक्तानां च यथा prabhavati For Personal & Private Use Only Page #583 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 438 समर्थो भवति तथा बलवति - शक्तिमति न प्रभवति । ततो अहमपि अबला, अतो मां मनोभूः पीडयतीति ज्ञापितम् । देवशब्द: पुत्रपुसंकः ॥ 20 ॥ अपि च कदा किल भविष्यन्ति कुण्डिनोद्यानभूमयः । उत्फुल्लस्थलपद्माभभवच्चरणरङ्गिताः ॥ 21 ॥ ' अपि च- पुनः कदेति । हे नल ! किलेति सम्भावनायां, कुण्डिनाख्यनगरस्य उद्यानभूमयः उत्फुल्लौ - विकसितौ यौ स्थलपद्मौ तदाभौ तत्सदृशौ यौ भवच्चरणौ ताभ्यां रङ्गिता:शोभिताः कदा भविष्यन्ति इति सम्भाव्यते । यूयं कदा समागमिष्यथ इति भावः ॥ 21 ॥ इति लेखलिखितप्रणयसुभाषितामृतरसप्लवेनाप्लावितहृदयः, 'विधे विधेहि मे पक्षिण इव पक्षयुगलमुड्डीय येन तां पश्यमि' इति चिन्तयन्नरपति: पुरतः स्थितं तं प्रियवर्तिकमाश्लिष्यन्निवरोमाञ्चनिचयेन, पिबन्निवाभिलाषतृषितया दृशा, स्नपयन्निव मधुरस्मितामृतरसेन, पुनः पुनः सादरम भाषत । इति- अमुना प्रकारेण लेखे - भूर्जपत्रे लिखितानि यानि प्रणयसुभाषितानि - स्नेहसूक्तानि तान्येव अमृतरस:-सुधारूपं जलं तस्य प्लवेन - पूरेण आप्लावितं - आपूरितं हृदयं - चेतो यस्य s:| अन्योपि जलपूरेणाप्लाव्यत एव स्नेहसुभाषितवासितान्त:करण इत्यर्थः । एवम्विधो नरपति:-नल इति चिन्तयन् - विचारयन् पुरतः - अग्रतः स्थितं वार्त्तायां नियुक्तो वार्त्तिकः प्रियस्य वार्त्तिकः प्रियवार्तिकः तं पुष्कराक्षं पुनः पुनः सादरं यथास्यातथा अभाषतावादीत् । इतीति किम् ? हे विधे ! - ब्रह्मन् ! मे- मम पक्षिण इव पक्षयुगलं विधेहिकुरु, येन पक्षयुगलेन कारणेन वा उड्डीय तां दमयन्तीं पश्यामि । नलस्तं किं कुर्वन्निव ? उच्चो यो रोमाञ्चनिचय: - उद्गतपुलकसमूहस्तेन आश्लिष्यन्निव - आलिङ्गनिव तदभिमुखरोमाञ्चोच्छ्वसनादालिङ्गनं । उत्प्रेक्ष्यते, तथा अभिलाषेण - अवलोकनवाञ्छया तृषिता - पिपासिता अभिलाषतृषिता तया दृशा पिबन्निव । अन्योपि तृषित एव जलं पिबति तथा तं अतिशयेन अवलोकयन्नित्यर्थः । तथा मधुर - मृष्टो यः स्मितमेव अमृतरस:पीयूषजलं तेन स्नपयन्निव - क्षालयन्निव । अन्योपि रसेनैव क्षाल्यत iti । For Personal & Private Use Only Page #584 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 439 अथ यदुवाच नलस्तदाह 'पुष्पकराक्ष, सर्वथा' विजयते राजपुत्री । यस्याः प्रसन्नमुदार2सत्कान्तिश्लिष्टं सुकुमारमनेकालंकारभाजनं वयो वचनं च, प्रश्रयः3 प्रगल्भो विवेकवान्विदग्धबुद्धिर्भवद्विधः परिजनश्च । तत्कथय कथनीयकीर्तिः क्वास्ते ! कथमास्ते ! कं विनोदमनुतिष्ठति ! केन व्यापारेण परिगमयति वासरमसौ5 भवत्स्वामिसुताः' इत्येवमुक्तः स पुनः पल्लवयन्ननुरागकन्दलं नलमलपत् । हे पुष्कराक्ष ! राजपुत्री-दमयन्ती सर्वथा सर्वप्रकारेण विजयति-जयवती वर्तते । यस्या राजपुत्र्या: एवम्विधं वयो वचनं च, वच:शब्देन तदाधारभूतं शरीरमुच्यते । किम्भूतं वयः ? प्रसन्न-निर्मलं, तथा उदारं रम्यं, तथा सत्कान्तिः-तेजस्वि, तथा श्लिष्टंसुघटितसर्वावयवं, तथा सुकुमारं-मृदुः, तथा अनेकालङ्कारभाजनं-बहुभूषणपात्रं । पक्षे किम्भूतं वचनम् ? प्रसन्नं झगित्यर्थप्रतीतिकृत् उदारं-महार्थं सत्कान्ति:-औज्ज्वल्यवत् श्लिष्टं-मसृणं, अज ठं-सुकुमारं अनेके अनुप्रासोपमादयो अलङ्गारास्तेषां भाजनम् । च-पुनः यस्या भवद्विधः-युष्मत्सदृशः परिजन:-परिवारः । किम्भूतः । प्रश्रयेण-स्नेहेन प्रगल्भःप्रौढः, तथा विवेकवान्-विवेकी, तथा विदग्धा-कुशला बुद्धिर्यस्य स तथाविधः । __ हे पुष्कराक्ष ! त्वं कथय-वद । असौ कथनीया-कथयितुं योग्या कीर्तिर्यस्याः सा एवम्विधा भवत्स्वामिनः-भीमस्य सुता-भैमी क्व-कुत्र आस्ते-तिष्ठति ? कथं-केन प्रकारेण आस्ते ? कं विनोदं-कौतुकं अनुतिष्ठति-करोति ? अथ केन व्यापारेण-चेष्टया वासरं-दिनं परिगमयति-अतिवाहयति ? इत्येवं प्रकारेण उक्तः स पुष्कराक्षः पुनः-भूयः अनुराग एव भैम्यां प्रेमबन्ध एव कन्दलः-प्ररोहस्तं पल्लवयन्-किसलयन् वर्द्धयन्नित्यर्थस्तं नलं अलपत् । त्वद्देशागतवायसाय ददती दध्योदनं पिण्डितं, त्वन्नाम्नः सदृशं दृशं निदधती वन्येऽपि मुग्धा नले । त्वत्संदेशकथार्थिनी मृगयते तान्राजहंसान्पुनः, क्रीडोद्यानतरङ्गिणीतरुतलच्छायासु वापीषु च ॥ 22 ॥ त्वद्देशेति । तव यो देशः-उदग्लक्षणस्तस्मादागतो यो वायसः-काङ्कस्तस्मै पिण्डितं-मिश्रितं दध्योदनं-दधि च ओदनं च दध्योदनं समाहारद्वन्द्वः ददती-प्रयच्छन्ती । For Personal & Private Use Only Page #585 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 440 तथा तव नामापि दुर्लभं ततस्त्वन्नाम्नः - त्वदभिधानस्य सदृशे - समुचिते वन्येपि वनोद्भवेपि नले-नडाख्ये तृणे दृशं निदधती - स्थापयन्ती । यतः किम्भूता ? मुग्धा - अप्रौढा एवम्विधा भैमी तव या सन्देशकथा - त्वत्सन्देशकथा प्रियोक्तवार्त्ता तां अर्थयते - श्रोतुमभिलषतीत्येवंशीला या सा, त्वत्सन्देशकथार्थिनी सती । पुनस्तान् - पूर्वकथितप्रियवार्त्ताकदम्बकान् राजहंसान्कादम्बकान् क्रीडोद्याने- केलिवने या तरङ्गिणी - सरित् तस्यास्तरुतलच्छायासु वापीषु य मृगयते अवलोकयति । वन्येपीत्यत्र यद्यपि भवार्थे वनशब्दस्य नद्यादौ पठितत्वात् ढक् स्यात्, तथा च वाने ये इति रूपं स्यात्, तथापि 'तत्र भव' इत्यस्मिन्नर्थे दिगादित्वात् यत् [दिगादिभ्यो यत्, पा. सू. 4 / 3 / 54 ] | " वन्यं वनेभवो वन्यो वनचारिसमूहयोः "[यान्त. 12] इति विश्वप्रामाण्याच्च त्वमिदं वचनं ब्रूया इत्येष शब्दः सन्देशः ॥ 22 ॥ अपि च । सांप्रतं तया त्वद्देशागतमारुतेन मृदुना संजातरोमाञ्चया, त्वद्रूपाञ्चितचित्रचारुफलके ? निर्वापयन्त्या दृशम् । त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने, नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते ॥ 23 ॥ अपि च- पुनः, साम्प्रतं तया भैम्या त्वद्देशेति । त्वन्मार्गवातायने - यस्मिन् मार्गे भवान् एष्यति तन्मार्गगवाक्षे नीचैःनिभृतं प्रच्छन्नरागत्वात् मुग्धत्वाच्च पञ्चमगीत्या - पञ्चमरागेण गर्भिता - सहिता या गीस्तया नक्तं -दिनं - अहर्निशं स्थीयते, पञ्चमरागेण गायन्ती दिनानि गमयतीत्यर्थः । किम्भूतया तया ? मृदुना - सुस्पर्शेन तव देश: - त्वद्देशः - उत्तरो देशस्तस्मादागतो यो मारुतस्तेन सञ्जाता रोमाञ्चाः-पुलका यस्याः सा तया । तथा तव रूपेण - आकृत्या अङ्कित :- चित्रितः चित्रचारुरालेख्यप्रधानो यः फलकस्तस्मिन् दृशं - स्वीयं नेत्रं निर्वापयन्त्या - शीतली कुर्वत्या, त्वद्रूपाङ्कितफलकावलोकनादेव स्वीयां दृशं तोषयन्त्येति भावः । तथा तव नामैव अमृतं तेन सिक्तौ - उक्षितौ कर्णपुटौ - श्रोत्रकपाटौ यस्याः सा तया श्रोत्रसुखकारित्वान्नामशृण्वत्या उभे अपि । शार्दूलविक्रीडितवृत्ते । ॥ 23 ॥ - एवमनु गुणमनुरागस्य, सदृशं शृङ्गारस्य, सहोदरमादरस्य, प्रियं प्रेमप्रपञ्चस्य 4, प्रोत्साहनमनङ्गस्य, अनुकूलमुत्कण्ठायाः, समुचितमभिनिवेशस्य, कौतुकजननं 5 जल्पति पुष्कराक्षे, श्रवणकुतूहलिनि For Personal & Private Use Only www.jalnelibrary.org Page #586 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 441 विस्मृतान्यव्यापारे तन्मयतामिवानुभवति भूभुजि, जरठीभवत्सु पूर्वाह्नवेलालवेषु, गगनमध्यासन्नवर्तिनि व्रजति तीव्रतां ब्रनमण्डले, स्खलयति पथि पथिकानसह्योर्मिणि' घर्मजाले, जलाशयमनुसरत्सु पिपासाकूततरलिततारकेषु श्वासितश्वापदेषु3, पङ्किलकुलकर्दम विमर्दोद्यतेषु सरित्परिसरवनविहारिकरिवराहमहिषमण्डलेषु, विटपिकोटरकुटीरनीडनिलयनिलीयमानेषु संपुटितपक्षेषु पक्षिषु, कूलकुलायकोणकूणितकोकूयमानकुक्कुहेषु गिरिसरित्सुरङ्गाङ्गणेषु', रङ्गत्कुरङ्गचर्वितखर्वदूर्वानलनीलनिम्नगाशाद्वलस्थलस्थितये हिण्डमानास कारण्डवशिखण्डिमण्डलीषु , शिशिरनिवासवाञ्छया कूजत्सु करञ्जनिकुञ्जपुञ्जितकपिञ्जलकपोतेषु, वहति मनाङ म्लानकोमलकुसुम कोशकोष्णमकरन्दबिन्दूद्गारिणि तापीतीरतरङ्गस्पर्शशैत्ये मध्याह्नमरुति, श्रमवशविलोलमीलन्नयननीलोत्पलासु बहलतरतरुच्छायामाश्रयन्तीषु सीदत्सैनिकनितम्बिनीषु प्रस्तावपाठकः प्पात्थ्। एवं-वक्ष्यमाणप्रकारेण इतीति जायमाने सति प्रस्तावपाठकः पपाठ । क्व सति ? पुष्कराक्षे जल्पति सति । कथम् ? अनुरागस्य-प्रेमबन्धस्य अनुगुणं-अनुकूलं यथा भवति तथा एवं अग्रेष्वपि पदेषु क्रियाविशेषणत्वं वाच्यम् । एतद् वाक्यात् अनुरागवृद्धः । तथा शृङ्गारस्य सदृशं शृङ्गाररूपमित्यर्थः । तथा आदरस्य सहोदरं भ्रातरं सादरम् । तथा प्रेमप्रपञ्चस्यस्नेहविस्तरस्य प्रियं-इष्टं, अस्माज्जल्पनात् तस्यां स्नेहवृद्धः । तथा अनङ्गस्य-कामस्य प्रोत्साहनंप्रोल्लासनम् । तथा उत्कण्ठाया:-तन्मिलन्वाञ्छाया अनुकूलं, तदुत्कण्ठाकारित्वात् । तथा अभिनिवेशस्य-हठस्य समुचितं, तस्याः परिणयने गाढाग्रहजनकत्वात् । तथा कौतुकजननंकुतूहलोत्पादनं यथा भवति तथेति । पुनः क्व सति ? भूभुजि-नले तन्मयतामिव-भैमीरूपतामिव अनुभूतवति सति, सर्वत्रापि मैत्रीमेव पश्यतीत्यर्थः । किम्भूते भूभुजि ? श्रवणे-तद्वार्ताकर्णने कौतूहलं विद्यते यस्यासौ तस्मिन् । अतएव पुनः किम्भूते ? विस्मृता -अन्ये व्यापारा:अवलोकनादिरूपा यस्य स तस्मिन् । पुनः केषु सत्सु ? पूर्वाह्णस्य-पूर्वयामद्वयस्य ये वेलालवा:-कालविशेषास्तेषु जरठीभवत्सु बहुषु अतिक्रान्तेषु सत्सु । पुनः क्व सति ? ब्रध्नमण्डले-सूर्यबिम्बे तीव्रतां-उग्रतां व्रजति-प्राप्नुवति सति । गत्यर्थानां धातूनां प्राप्त्यर्थत्वात् । किम्भूते ब्रध्नमण्डले ? गगनमध्यस्य-नभोमध्यभागस्य आसन्ने-निकटे वर्तितुं शीलं यस्य तत्तस्मिन्, किञ्चिन्न्यूनमध्याह्ने जाते इत्यर्थः । पुनः क्व सति ? घर्मजले-स्वेदाम्भसि पथिमार्गे पथिकान् स्खलयति-पीडयति सति, पथिकानां तापाधिक्यात् प्रस्वेदे बहो जायमाने सतीत्यर्थः । 1. प्रेमप्रपञ्चनस्य अनू. / 2. स्नेहविस्तरणस्य अनू. ) For Personal & Private Use Only Page #587 -------------------------------------------------------------------------- ________________ 442 दमयन्ती-कथा-चम्पू: किम्भूते घर्मजले ? असह्याः-सोढुमशक्या, ऊर्मयः-वीचयो यस्य तत्तस्मिन्, एतावता घर्मस्याधिक्यं दर्शितम् । पुनः केषु सत्सु ? श्वासिताः-तापयोगात् प्रवृद्धश्वासान्विताः, ये श्वापदाः-हिंस्रा जन्तवस्तेषु जलाशयं हदादिकं अनुलक्ष्यीकृत्य सत्सु-गच्छत्सु सत्सु । किम्भूतेषु श्वासितश्वापदेषु ? पिपासायाः-उदन्याया आकूतेन-अभिप्रायेण, न तु भयादिना तरलिता:इतस्ततः कम्पिता तारा-कनीनिका यैस्ते तेषु । पुनः केषु सत्सु? सरित्परिसरवने-नदीतटकानने विहर्तुं शीलं येषां ते सरित्परिसरवनविहारिण एवम्विधा ये करिणश्च वराहाश्च महिषाश्च तेषां यानि मण्डलानि -वृन्दानि तेषु पङ्किलं-कर्दमवत् यत्कूलं-तटं तत्र यः कर्दमस्तस्य यो विमर्दो अंगलोठनेन परिमलनं तस्मै उद्यतेषु-सावधानेषु सत्सु, कुलकर्दमे विलुठनं कुर्वत्सु इत्यर्थः । पङ्किलेति "पिच्छादित्वात्" [लोमादिपामादिपिच्छादिभ्यः शनेलचः,पा. सू. 5/2/100] इलच् । पुनः केषु सत्सु ? पक्षिषु विटपिनां-तरूणां यः कोटर:-निष्कुहस्तरुगर्त्त इति यावत् स एव कुटीरं-हस्वाकुटी तत्र ये नीडनिलयाः-कुलायरूपगृहास्तेषु निलीयमानेषु-अवस्थिति कुर्वाणेषु सत्सु । किम्भूतेषु पक्षिषु ? सम्पुटितौ-तापाभिभूतत्वान् मीलितौ पक्षौ-पक्षती यैस्ते तेषु । पुनः केषु सत्सु ? गिरिसरितां- पर्वतनदीनां याः सुरङ्गाः सन्धयस्तासां यानि अङ्गणानि । तेषु गिरिसरित्सु रङ्गाङ्गणेषु, कूलेषु-तटेषु ये कुलाय:-नीडास्तेषां कोणेषु-अश्रिषु कूणिता:संकुचिताः कोकूयमानाः-शब्दायमानाः कुकुहा:-पक्षिविशेषा येषु तानि तथाविधेषु सत्सु, गिरिसरित्सन्धिभूमिसम्बन्धिकूलविहितनीडकोणसम्मिलिताः कुकुहाः कोकूयन्त इत्यर्थः । "सुरक्षा सन्धिरुच्यते" [4/771] इति हलायुधः । पुनः कासु सतीषु ? कारण्डवाश्च शिखिनश्चमयूरास्तेषां मण्डलीषु-श्रेणिषु रङ्गन्त:-क्रीडन्तो ये कुरङ्गाः-मृगास्तैर्चविता-भक्षिता अतएव खर्वा-लघ्वी या दूर्वा तया । तथा नलैश्च-नडैर्नीलानि-नीलवर्णानि या निम्नगायाः-नद्याः शाद्वलस्थलानि- नवतृणभूभागास्तेषु या स्थिति:-अवस्थानं तस्यै हिण्डमानासु-भ्रमन्तीषु सतीषु । पुन: केषु सत्सु? करजानां-नक्तमालानां निकुञ्जेषु-कुञ्जेषु पुञ्जिता:-मिलिता ये कपिञ्जलाश्चश्वेततित्तिरयः कपोताश्च पारापतास्तेषु शिशिरनिवासस्य-शीतलवासस्य वाञ्छया कूजत्सु शब्दायमानेषु सत्सु । पुनः कस्मिन् सति ? मध्याह्नमरुति-मध्यन्दिनवायौ वहति-वाति सति । किम्भूते मध्याह्नमरुति ? मनाक्-स्तोकं म्लानानि-तापयोगात् संकुचितानि कोमलानि-मृदूनि यानि कुसुमानि तेषां कोशेषु-कुड्मलेषु कोष्णा-ईषदुष्णा ये मकरन्दबिन्दवस्तान् उगिरतिउद्वमति इत्येवंशीलस्तस्मिन्, तदन्तरेव वायोर्वहनात् तदुगिरणं । तथा तापीतीरे ये तरङ्गाःवीचयस्तेषां स्पर्शेन-सम्पर्केण शैत्यं विद्यते यस्मिन् स तथा तस्मिन् । पुनः कासु सतीषु ? सीदन्त्यः-मार्गश्रमाद् विषादं प्राप्नुवत्यो याः सैनिकनितम्बिन्यः-चमूचरकामिन्यस्तासु बहलतरां अतिनिविडां तरुच्छायां आश्रयन्तीषु सतीषु । किम्भूतासु ? श्रमवशेन-खेदेन विलोले-चञ्चले मीलती-संकुचती नयननीलोत्पले यासां तास्तासु । 1. शिखण्डिनश्च अनू. / For Personal & Private Use Only Page #588 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 443 अथ मागधो यदुवाच तदाह विचित्राः पत्रालीर्दलयति गलत्स्वेदसलिलैरमन्दं मनाति प्रमदकरिकुम्भस्तनतटीः । प्रबन्धेनाक्रामञ्जनजघनजङ्कोरुयुगलं, श्रमः सेनाङ्गेषु प्रसरति शनैः कामुक इव ॥ 24 ॥ विचित्रा इति । शिखरिणीवृत्तम् । हे राजन् ! श्रमः-खेदः सेनायाः अङ्गेषुहस्त्यश्वादिषु कामुक इव-कामीव शनैः प्रसरति । यथा कामी सह इनेन-पतिना वर्तत इति सेना-सभर्तृका स्त्री तस्या अङ्गेषु साशङ्कत्वात् शनैः प्रसरति । कथं प्रसरतीत्याह- गलन्तिक्षरन्ति यानि स्वेदसलिलानि-धर्मजलानि तैः कृत्वा विचित्रा:-अनेकप्रकाराः पत्राली:पत्रावलीहिनश्रेणी: विलेपनपत्रवल्लीश्च दलयति-म्लानी कुरुते । तथा प्रमदा:-मत्ता ये करिणः-हस्तिनस्तेषां कुम्भा एव स्तनतट्यास्तां । कामुकपक्षे, प्रमदकरिकुम्भवत् या स्तनतट्यस्ता अमन्दं बहु यथा भवति तथा मृनाति- मृदयति खेदयति । तथा प्रबन्धेन सातत्येन प्रयाणारूढत्वात् । कामुकपक्षे, प्रकृष्टबन्धेन-करणविशेषेण कन्दर्पभावात् जघनं च, जो च-ऊरुयुगलं च प्राण्यङ्गत्वात् समाहारस्ततो जनानां-चमूचरलोकानां पक्षे, जनानांस्त्रीलोकानां यज्जघनजङ्घोरुयुगलं तत् आक्रमन्-आश्रयन् ॥ 24 ॥ अपि चकूजत्क्रौञ्चं चटुलकुररद्वन्द्वमुन्नादिहंसं, क्रीडत्क्रोडं निपतितलतापुष्पकिञ्जल्कहारि । अस्याः सान्द्रद्रुमवनतलश्रान्तसुप्तावनीनं, रोधः सिन्धोः स्खलयति' भवत्सैनिकानां प्रयाणम् ॥ 25 ॥ अपि च-पुनः कूजदिति । मन्दाक्रान्ता । हे देव ! अस्याः सिन्धोर्नद्या रोधः-तटं भवत्सैनिकानांत्वच्चमूचराणां प्रयाणं-गमनं स्खलयति रम्यत्वात् पुरतो गन्तुं न ददातीत्यर्थः । रम्यत्वमेवाहकिम्भूतं रोधः ? कूजन्तः-शब्दायमानाः क्रौञ्चा यत्र तत् । तथा चटुलं-चपलं कुरराणां पक्षिविशेषाणां द्वन्द्वं-दम्पतीरूपं यत्र तत् । तथा उन्नादिनः-उन्नदनशीला हंसा यस्मिंस्तत् । तथा क्रीडन्तः-रममाणाः क्रोडा:-वराहा, यत्र तत् । तथा निपतितं-गलितं लतापुष्पाणां च किञ्जल्कं-केसरं तेन हारि-मनोहरं । तथा सान्द्राः-निविडा द्रुमा यत्र एवम्विधं यद्वनं For Personal & Private Use Only * Page #589 -------------------------------------------------------------------------- ________________ 444 दमयन्ती-कथा-चम्पू: तस्य तले श्रान्ताः सन्तः सुप्ता अध्वनीना:-अध्वगा यत्र तत् । क्रौञ्चकूजनादीनि विशेषणानि रम्यताहेतुत्वात् सैन्यप्रयाणस्खलनसाधनानि ॥ 25 ॥ राजा तु तदाकर्ण्य 'बाहुक, बहूनां बहुमतो बाहुल्यादिहैव वासः, तद्वद सैनिकान्, अवतरत तापीतीरतरुलताश्रयान्', आश्रयत श्रमच्छिदछायाः, कुरुत पटकुटी:, कारयत कायमानानि, 2मुञ्चत शाद्वलेष्वबलान्बलीवान्, कूर्दयत कर्दमे माहिषान्, खादयत वंशंकरीराङकुरान्, प्रचारयत क्रमेण" क्रमेलकान्, अवगाहावसाने पृष्टावकीर्णपुलिनपङ्कपांसवो विहरन्तु स्ववशं वंशास्तम्बेषु स्तम्बेरमाः, तरुबुध्नेषु बध्नीत तीव्रवेगान्वेसरान्, अवतरन्तु तापीतीर तरङ्गेषु तुरंगाः, शिशिरतर तरङ्गानिलान्दोलितविविधविकचमञ्जरीजालजटिलेषूत्फुल्लताखण्डमण्डपेषु10 मध्याह्नसमयमतिवाहयन्तु 11 किंनरमिथुनानि' इति सेनापतिमादिदेश । राजा तु-नलस्तन्मागधोक्तं आकर्ण्य-श्रुत्वा इति सेनापति आदिदेश-आदिष्टवान् । इतीति किम् ? हे बाहुकसेनापते ! बाहुल्यात् प्रायो अतिशयेनेत्यर्थः, बहूनां-चमूचराणां इहैव रोधसि वासो बहुमतः । ततस्मादेवं त्वं सैनिकान् वदत । तद् यथा-भोः सैनिकाः ! ताप्यास्तीरे ये तरवः-वृक्षा लता च-वल्लयस्ता एव आश्रयाः-स्थानानि तान् प्रति अवतरत-आश्रयत । तथा श्रममार्ग-खेदं छिन्दन्ति-अपनयन्तीति, श्रमच्छिदस्ताश्छाया आश्रयत । तथा पटकुटी:-पटगृहान् कुरुत । तथा कायमानानि-तृणमयगृहाणि कारयत । तथा शाद्वलेषु-नीलतृणेषु अबलान्-अशक्तान् बलीवर्दान्-वृषभान् मुञ्चत-प्रेषयत । शाद्वलशब्दो मध्यतवर्गीयः, यदुक्तं शब्दप्रभेदे-"एतौ मध्यतवर्गीयौ वैदूर्यमणिशाद्वलौ" [50] इति । तथा महिषाणां समूहो माहिषं "समूहार्थेऽण्"[तस्य समूहः पा. सू. 4/2/37] ततः "स्वार्थे कः" तत् कर्दमे-पङ्के कूर्दयत-उप्लावयत, तेषां कर्दमलुठनस्य प्रीतिजनकत्वात् । तथा क्रमेलकान्-उष्ट्रान् प्रकृष्टश्चारः-भक्षणं तस्य क्रमेण-परिपाट्य वंशा:वेणवः करीराश्च-वृक्ष-विशेषास्तेषामङ्कुरान्-प्ररोहान् खादयत-चारयत । तथा स्तम्बेरमाः-हस्तिनो अवगाहः-मज्जनं तस्यावसाने प्रान्ते-पृष्ठे अवतीर्णा:1- विक्षिप्ताः पुलिनपङ्कस्य पांशव:-धूलयो यैस्ते, एवम्विधाः सन्तो वंशीस्तम्बेषु-वेणुगुल्मेषु स्ववशं2स्वेच्छं यथा भवति तथा विहरन्तु-विचरन्तु । तथा तीव्रः-अधिको वेगः-रयो येषां ते एवम्विधान् वेसरान्-वेगसरान् तरूणां बुध्नेषु-मूलेषु बध्नीत-संयच्छत । "बुध्नो गिरिशमूलयोः" इत्यनेकार्थः [2/279 ] / तथा तुरङ्गाः-वाजिनो ताप्यास्तीरे ये तरङ्गाः 1. अवकीर्णाः अनू. / 2. स्ववंश अनू. / For Personal & Private Use Only Page #590 -------------------------------------------------------------------------- ________________ 445 षष्ठ उच्छ्वासः वीचयस्तेषु अवतरन्तु-प्रविशन्तु । तथा किन्नरमिथुनानि उत्फुल्ला-विकसिता ये लताखण्डस्य-वीरुवनस्य मण्डपा:-आश्रयविशेषास्तेषु मध्याह्नसमयं अतिवाहयन्तुअतिक्रामयन्तु । किम्भूतेषु मण्डपेषु ? शिशिरतरा:-अतिशीतला ये तरङ्गानिलाः वीचीवायवस्तैरन्दोलितं-कम्पितं विविधानां-अनेकप्रकाराणां विकचानां-सविकासानां मञ्जरीणां यज्जालं-वृन्दं तेन जटिलेषु-व्याप्तेषु । स्वयमपि पुष्कराक्षसूचितार्धपथश्रमखिन्नकिंनरमिथुनदिदृक्षया कृतमृगया विनोदव्यपदेशो' दिशि दक्षिणस्यामाप्तस्तोकपरिवार परिवृतो ज्झन्निर्झरझात्कारिवारिरमणीयासु विहितविहारहारिहरिणीनेत्रोत्पलस्तबकितासु रममाणपुलिन्दनितम्बिनीवदनबिम्बचन्द्रिकासु सान्द्रद्रुमद्रोणीषु विचरितुमारभत । स्वयमपि राजा-नलः पुष्कराक्षेण सूचितं-कथितं, तथा अर्द्धपथे-अर्द्धमार्गे एव श्रमेण खिन्नं एवंविध यत् किन्नरमिथुनं तस्य दिदृक्षया-दृष्टुमिच्छया, कृतो मृगयाविनोदस्यमृगयाकौतुकस्य व्यपदेश:-छलं येन स, वयं मृगयाक्रीडायै याम इति मिषं विधाय, दक्षिणस्यां दिशि आप्त:-यथार्थवाक् स्तोकः-अल्पो य: परिवार:-परिजनस्तेन परिवृत:परिकरितः सन्, सान्द्राः-निविडा द्रुमा यासु एवम्विधासु द्रोणीषु-शैलसन्धिषु विचरितुंविहर्तुं आरभत-प्रायतत । किम्भूतासु द्रोणीषु ? झरन्तः-श्रवन्तो ये निर्झरा:-प्रस्रवणानि तेषां झात्कारि-प्रस्फुरणशीलं यद् वारि-जलं तेन रमणीयासु-रम्यासु । तथा विहितः-कृतो विहारः-विचरणं याभिरेवंम्विधा हारिण्यः-मनोहरा या हरिण्यः-मृग्यस्तासां नेत्रोत्पलैः स्तबकितासु-कर्बुरितासु । तथा रममाणा:-क्रीडन्त्यो याः पुलिन्दनितम्बिन्यः-शबरस्त्रियस्तासां वदनबिम्बमेव चन्द्रो यासु तास्तासु । पुरः स्थितश्चास्य वर्त्म दर्शयन् दर्शनीयजविनं जात्यतरतुरंगमारोपितः पुष्कराक्षोऽप्यभाषत । _ 'देव, मार्कण्डेयप्रमुखमहामुनिनिवासपवित्रिताः पुण्याः खल्विमाः पयोष्णीपरिसरवनभूमयः । अस्य नलस्य पुरस्थितश्च वर्त्म दर्शयन् सन्, दर्शनीयं-द्रष्टुं योग्यं अद्भुतं जविनंवेगप्रधानं जात्यतरतुरङ्गं-अतिमनोहरसप्ति आरोपितः-अवस्थापितः पुष्कराक्ष इति अभाषतावादीत् । इतीति kim ? For Personal & Private Use Only Page #591 -------------------------------------------------------------------------- ________________ 446 दमयन्ती-कथा-चम्पूः हे देव !- राजन् ! खलु - निश्चितं इमाः पयोष्णी परिसरस्य वनभूमयः पुण्याः पवित्राः । किम्भूताः ? मार्कण्डेयः प्रमुख:-प्रधानं येषु एवम्विधा ये महामुनयस्तेषां निवासेन पवित्रा:-शुचीकृताः । तथाहितथाहीति-महामुनिनिवासमेव दर्शयन्नाद श्रूयते किलास्मादुद्देशात्पूर्वदिग्भागे भगवतः पुराणपुरुषावतारस्य परशुरामस्य जनयितुर्जमदग्नेराश्रमः । ततो नातिदूरे प्रणतसुरासुरमौलिमालामुकुलमुक्तमकरन्दबिन्दुस्नपितपादारविन्दस्य भगवतः स्वस्वेदप्रसरप्रवर्तितपयोष्णीप्रवाहस्य महावराहस्यायतनम् । श्रयत' इति । किलेति आप्तोक्तौ, आप्ता इति वदन्ति । अस्मादुद्देशात् पूर्वदिग्भागे भगवतः-ऐश्वर्यादिवतस्तथा पुराणपुरुषस्य-विष्णोरवतारो यः स तस्य परशुरामस्य जनयितुः-पितुः जमदग्नेराश्रमः-मुनिस्थानं श्रूयते । ततः-आश्रमानातिदूरे-समीपे महावराहस्य-लब्धवराहावतारस्य भगवतः विष्णोरायतनं-आश्रमः श्रूयते । किम्भूतस्य ? प्रणता ये सुराश्च असुराश्च तेषां मौलिषु -शिरस्सु या माला:-पुष्पस्रजस्तासु यानि मुकुलानिअर्धविकसितानि कुसुमानि' तैर्मुक्ताः-त्यक्ता ये मकरन्दबिन्दवस्तैः स्नपितं-प्रक्षालितं पादारविन्दं यस्य स तस्य ! "निरुपपदो हि भाषाशब्दः पुष्पस्रजमेवाभिधत्ते" इति काव्यप्रकाशे [कात्यालंका सूची व्याख्या 2/2/16] / तथा स्वस्वेदप्रसरेण स्वधर्मजलनिर्गमनेन प्रवर्तितः-प्रारब्धः पयोष्ण्या: प्रवाहो येन स तस्य, तावत् प्रमाणं स्वाङ्गप्रस्वेदजलं निर्गतं येन पयोष्णीप्रवाह: प्रावत्ततेति । इतोऽप्यवलोकयतु देव:सैषा चलच्चन्द्रकिचक्रवाकचञ्चुच्चकोराकुलकूलकच्छा । , स्वःसीमसोपानसदृक्तरङ्गा गङ्गाप्रतिस्पर्धिपयाः पयोष्णी ॥ 26 ॥ तथा इतोऽपि-अस्मिन्नपि प्रदेशे देव:-नृपो अवलोकयतु-पश्यतु । सैषेति । हे देव ! स एषा पयोष्णी-सरित् वर्तते । किम्भूता पयोष्णी ? चलन्तो ये चन्द्रकिनश्च-मयूराश्च चक्रवाकाश्च-रथाङ्गाः चञ्चन्त:-दीप्यमानाः चकोराश्च-विषसूचकास्तैराकुला:-संकीर्णाः कूले-तटे कच्छा:-शाकादिक्षेत्रप्रदेशा यस्याः सा । तथा स्व:-स्वर्गस्य 1. अर्धविकसितकुमानि अनू. / For Personal & Private Use Only Page #592 -------------------------------------------------------------------------- ________________ षष्ठ उच्छवासः 447 सीमानं-अवधिं यावत् सोपानसदृशः-आरोहणसमानास्तरङ्गा यस्याः सा । एतावता उत्कल्लोलया वर्तत इति । स्वरिति अव्ययं स्वर्गार्थे । तथा गङ्गायाः प्रतिस्पर्द्धिप्रतिस्पर्धनशीलं जित्वरं पयः-पानीयं यस्याः सा, विशदाम्भोधरत्वात् । इन्द्रवज्रावृत्तम् ॥ 26 ॥ यस्याः पश्यैते मुक्तास्त्रैः श्रूयमाणं सिकतिलपुलिनप्रान्तविश्रान्तपान्थैरुन्धानं मञ्जुगीतप्रियहरिणकुलान्यम्बुपानागतानि । सांध्यध्यानावसाने क्षणमिव मुनयः संनिधौ पङ्कजाना मोङ्कारोच्चाररम्यं मधुकरमधुरध्वानमाकर्णयन्ति ॥ 27 ॥ यस्या इति ? मुक्तेति । हे देव ! तं पश्य । यस्याः सरितः पङ्कजानां सन्निधौसमीपे एते मुनयः सान्ध्यध्यानस्य-सायन्तनध्यानस्य अवसाने-प्रान्ते क्षणमिव-क्षणमेकं ओंकारस्य य उच्चारः-उच्चरणं तद्वद् रम्यं मधुकराणां मधुरं-मृष्टं ध्वानं-झङ्कारारवं आकर्णयन्ति- शृण्वन्ति । मुनीनां च वेदत्रयीवाचिनि ओंकारे लीनत्वात् तत्प्रतिनिधौ मधुकरध्वाने बहुमानः । तथा च "त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि पुरानकाराद्यैर्वणस्त्रिभिरभिदधत्तीर्णविकृतिः । तुरीयं ते धाम ध्वनिभिरिव सन्धानमणुभिः, समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ " [ ] किम्भूतं मधुकरमधुरध्वानं ? मुक्तानि अस्राणि-अश्रूणि यैस्ते एवम्विधैः, सिकता अस्मिन् देशेऽस्तीति सिकतिलः । सिकतावान् यः पुलिनप्रान्तः-तटावसानं तस्मिन् विश्रान्ताः-खेदमपनयन्तो ये पान्थास्तैः श्रूयमाणं, मधुकरध्वानस्य प्रियोत्कण्ठाजनकत्वात् पान्थानां मुक्ताऽश्रुत्वं । सिकतिल:- सिकतावान् देशः "सिकताशर्कराभ्यां" [पा. सू. 5/2/104] मत्वर्थे देशे इलच् । तथा अम्बुपानाय-जलपानार्थमागतानि मञ्जुः-मनोज्ञा गीति:-गानं प्रिया-इष्टा येषां एवम्विधानि यानि हरिणकुलानि तानि सन्धानं-अन्यत्र गन्तुं न ददतं । गीतप्रियत्वात् हरिणां रोधः । स्रग्धरा ॥ 27 ॥ For Personal & Private Use Only Page #593 -------------------------------------------------------------------------- ________________ 448 राजा तु नमस्याः खल्वमी महानुभावाः । तथाहि मृगेषु मैत्री मुदितात्मदृष्टौ कृपा मुहुः प्राणिषु दुःखितेषु । येषां न ते कस्य भवन्ति वन्द्याः कौशैयकौपीनभृतो मुनीन्द्राः ॥ 28 ॥ राजेति । राजा तु-नल इत्यवधारयन्- विचारयन् तान् - मुनीन् ववन्दे - नमश्चकार । इतीति किम् ? अमी महानुभावाः खलु निश्चितं नमस्याः - नमस्करणीयाः । तथाहीति । नमस्यत्वमेवाह दमयन्ती - कथा - चम्पूः मृगेष्वति । ते मुनीन्द्राः कस्य वन्द्या:- नमस्या न भवन्ति ? अपि तु सर्वस्यापि । येषां - मुनीन्द्राणां मृगेषु मैत्री- प्रीतिः सुहृद्भावः । तथा आत्मन:- स्वस्य दृष्टौ - अवलोकने आत्मसाक्षात्कारे मुदिता - हर्षिता । तथा मुहु:- वारम्वारं दुःखितेषु - पीडितेषु प्राणिषु जन्तुषु कृपा-दया । मैत्रीमुदिताकरुणा इति तिस्रोऽपि चेतः प्रसादिन्यो भावनाः । किम्भूताः मुनीन्द्राः ? कौशेयं - दार्भं कौपीनं-कक्षापटं बिभ्रति- धारयन्तीति कौशेयकोपीनभृतः । इति निःसंगत्वोक्तिः । मैत्रीइ "वर्णदृढादिभ्यःष्यञ् च" [पा. सू. 5/1/123] इति ष्यञ्, भावार्थे मित्रस्य भावो मैत्री षित्वात् ङीप् "हलस्तद्वितस्य" [पा. सू. 6/4/150 ] इति यलोपः । मुदितेति मोदनं मुदिः "इकिस्तिवस्वरूपार्थे [इकश्तिपौ धातुनिर्देशे, पा. सू. वा. u. कृ.] इति इक्, तद्भावो मुदिता ॥ 28 ॥ इत्यवधारयस्तान्वन्दे । मुनयोऽपि 'सोऽयं सोमपीती निषधनाथः 1' इत्यनुध्यानादवगम्य प्रयुक्तब्रह्मोक्ताशिषः, अनुगृह्णन्त इवार्द्राद्रैर्दृष्टिपातै: 2, आश्वासयन्त इव स्वागतप्रियप्रश्नालापेन है, स्नपयन्त इव दरहसितदन्तज्योत्स्नामृतप्लवेन, आह्लादयन्त इवादरेण दत्वार्धमनन्तरमिदमवोचन् । राज्ञो वन्दनानन्तरं, मुनयोऽपि सोऽयम् सोमात् - चन्द्रात् अन्वयः - वंशो यस्य स सोमान्वयः-सोमवंश्यस्तथा सोमस्य - वल्ली रसस्य यः पानमस्यास्तीति सोमपी "सोमपीथी यज्वेति" [ ] सोमपीति प्रयोगः । "सोमपः सोमपा" [2 / 8 / 9] 1 इत्यमरः । तत्र पानं पाथ: "पातृतुदिवचीति थक्, " [पा. u. 164] "घुमास्थे तीत्वम्" [पा. सू. 6/4/66] / सोमस्य पाथः पानमस्यास्तीति सोमपीथी, सोमपीति प्राच्याः पेठु इति क्षीरस्वामिटीकावाक्यात् साधुः । तथा निषधनाथ इति अनुध्यानात्-विमर्शविशेषादवगम्य-ज्ञात्वा प्रयुक्ता 1. सोमपोथी तु सोमपाः अमरकोष कां. 2, brahmavarga padya 9. For Personal & Private Use Only www.jalnelibrary.org Page #594 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 449 ब्रह्मोक्ता-वेदोक्ता आशीर्यैस्ते एवम्विधाः सन्तः अर्घ-पूजाविधिं पुष्पादिकं दत्त्वा । अनन्तरंपश्चात् इदं-वक्ष्यमाणमवोचन् । "ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ" [ ] इत्यनेकार्थः [2/279] / मुनयः किं कुर्वन्त: ? उत्प्रेक्ष्यते,-आर्द्रा:-अतिस्निग्धैर्दृष्टिपातै:अवलोकनैः अनुगृह्णन्त इव-अनुग्रहं कुर्वन्त इव । सादरावलोकनं हि अनुग्रहस्य बीजम् । तथा स्वागतं भवतां, शोभनमागतं इति, प्रियः-इष्टो यः प्रश्नालापः-प्रश्नाभाषणं तेन आश्वासयन्त इव-दुःखापनयनं कुर्वन्त इव । तथा दरः-ईषत् यत् हसितं-हास्यं तेन या दन्तज्योत्स्ना- दशनदीधितिः सैव अमृतप्लवः-पीयूषप्रवाहस्तेन स्नपयन्त इव-प्रक्षालयन्त इव्। दरेति अव्ययं ईषदर्थे । तथा आदरेण-बहुमानदानेन आह्लादयन्त इव-प्रीणयन्त इव । मुनयो यदवादिषुस्तदाह 'आयुष्मन्, अस्मदीयमिह धर्मोपदेशप्रदानमेव प्रथममातिथेयमतिथिजनेष्वतोऽभिधीयसे । पुण्यं पयोऽस्याः सरितः तदेतदवगाह्य कुरु पुण्यमयमात्मानम् । हे आयुष्मन् !-चिरंजीविन् ! इह-प्रस्तावे अस्मदीयं-अस्माकमिदं अस्मदीयं धर्मस्योपदेशः-कथनं धर्मोपदेशस्तस्य प्रदानमेव प्रथम-पूर्वं अतिथिजनेसु आतिथेयं आतिथ्यं अतिथिषु साधुकर्म, अतिथौ समायाते अस्माभिर्धर्मवाचैव तस्य पुरः प्रोच्यते, इदमेव अस्माकमातिथ्यं । आतिथेयमिति "पथ्यतिथिवसतिस्वपतेर्डक्" [पा. सू. 4/4/104] / अतः-अस्माद्धेतोरस्माभिस्त्वं धर्मोपदेशेनैव अभिधीयसे-कथ्यसे । अस्याः-पयोष्ण्याः पयःजलं पुण्यं-पवित्रं । तत्-तस्मादेतत् पयोऽवगाह्य-विलोड्य आत्मानं पुण्यमयं कुरु । तथाहितथाहीति । तस्या एवाम्भस: पावित्र्यं दर्शयन्नाहपर्वतभेदिपवित्रं जैत्रं नरकस्य बहुमतङ्गहनम् । हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी ॥ 29 ॥ पर्वतेति । हे राजन् ! यूयं पश्यत-आलोकयत । इयं पयोष्णी एवम्भूतं पयः पाथो वहति-धारयति । किम्भूतं पयः ? पर्वतं भिनत्ति-विदारयति इत्येवंशीलं पर्वतभेदिगिरिविदारकं, तथा पवित्रं पावनं, तथा नरकस्य-दुर्गते त्रं-पराभविष्णुः । एतत्स्नानात् नरके न कश्चिद् यातीति । अत एव बहुमतं-माननीयं, तथा गहनं-अगाधं । कमिव ? हरिमिव 1. देग्वात्तैव अनू. / For Personal & Private Use Only Page #595 -------------------------------------------------------------------------- ________________ 450 दमयन्ती-कथा-चम्पूः इन्द्रमिव, तथा हरिमिव-विष्णुमिव, तथा हरिमिव-सिंहमिव । एतदुपमानत्रयं क्रमेण विशिष्यते, तद्यथा- किम्भूतं हरिम् ? पर्वतभेदी-गिरिविदारको यः पविः-वज्रं तं त्रायतेधारयति यः सः तं पर्वतभेदिपवित्रम् । किम्भूतं हरिम् ? नरकस्य- भौमासुरस्य जैत्रंअभिभावुकं विष्णुम् । किम्भूतं हरिम् ? मतङ्गान्-मुनिविशेषाद् ईषदूना बहुमातङ्गाः-गजाः मतङ्गादुत्पन्नत्वात् तान् हन्तीत्यच् क्विपू वा', "कर्मण्यण्" इत्य्स्याप्वाद्ः। अथवा बहून् मतङ्गान्-गजान् हन्तीति बहुमतङ्गहनं-सिहं । पूर्वव्याख्यायां "विभाषासुपो बहुच पुरस्तात् इति, ईषदूनार्थे बहुच, स च प्रागेव स्यात्" [ ] इति प्रक्रियाकौमुद्याम् ॥ 29 ॥ राजापि 'एवमेतत्महावराहाङ्गविनिर्गतायाः1 किमन्यदस्याः परत:2 पवित्रम् । यदीयमालोकनमप्यघानि निहन्ति पुंसां चिरसंचितानि ॥ 30 ॥ राजाऽपि-नलोपि इत्यभिधाय उक्त्वा यथाविधिस्नानविधिं अनतिक्रम्य स्नानायमज्जनाय सरिन्मध्यं अवातरत्-प्रविवेश । इतीति किम् ? हे मुनय ! एवमेतत्यद्भवद्भिरुच्यते तत्तथैव । कथम् ? महावरेति । महावराहाङ्गात्-आदिवराहशरीरात् विनिर्गतायाः-विनिःसृताया अस्याः-अमुष्याः पयोष्ण्याः परतः परं-प्रकृष्टं अन्यत् अपरं किं पवित्रम् ? न किमपीत्यर्थः । यस्याः-नद्या इदं यदीयं आलोकनमपि आस्तां अवगाहनादिदर्शनमपि पुंसां चिरसञ्चितानि-बहुकालसम्भूतानि अघानि-पापानि निहन्ति-अपनयति । उपेन्द्रवज्रा ॥ 30 ॥ तदेष करोमि भवतामादेशम्' इत्यभिधाय यथाविधि स्नानाय सरिन्मध्यमवातरत् । अवतीर्य च मन्त्रमार्जनप्राणसंयमसंध्यासूक्तं परिजप्य पितृतर्पणादिसमुचिताह्निकावसाने रक्तकमलगर्भमर्घाञ्जलिमुत्क्षिप्य भगवतो भास्वतस्य स्तुतिमकरोत् । तत्-तस्माद्धेतोरेषो अहं भगवतां-महर्षीणां आदेशं करोमि । अवतीर्य च-नद्यां प्रविश्य च, तथा मन्त्रमार्जनं-मन्त्रस्नानं, तथा प्राणसंयम:श्वासप्रश्वासरोधने करन्यासोऽङ्गन्यासश्च तौ विद्येते यत्र एवम्विधं यत्सन्ध्यासूक्तंसन्ध्यावन्दनादिपाठस्तत् परिजप्य-समन्तान्मनसि उक्त्वा पितृतर्पणादेः समुचितं-योग्यं 1-1. नास्ति पाठः अनू. / For Personal & Private Use Only Page #596 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 451 यदाह्निकं -नित्यक्रिया तस्य अवसाने-प्रान्ते रक्तं कमलं गर्भ-मध्ये यस्य एवंविधो यो अर्घः-पूजाविधिर्जलपुष्पादिस्तेन युक्तो यो अञ्जलिः-कुब्जितयुतपाणिद्वयरूपो हस्तन्यासस्तं उत्क्षिप्य-उच्चैविधाय भगवतो भास्वतः-सूर्यस्य स्तुतिमकरोत् । / जयति जगदेकचक्षुर्विश्वात्मा वेदमन्त्रमयमूर्तिः । तरणिस्तरणतरण्डकमघपटलपयोनिधौ पुंसाम् ॥ 31 ॥ जयतीति । तरणिः-श्रीसूर्यो जयति । किभूतः । जगति एकं-अद्वितीयं चक्षुरिव प्रकाशकत्वात् । तथा विश्वं-त्रिभुवनमेव आत्मा-स्वरूपं यस्य स विश्वात्मा, ब्रह्मविष्णुशङ्करात्मकत्वात् रवेः विश्वस्य च तेभ्योऽनतिरिक्तत्वं, अतो रवेरपि विश्वात्मकत्वम् । तथा वेदमन्त्रमयी-वेदमन्त्रस्वरूपा मूर्तिर्यस्य सः । तथा पुंसां- भक्तपुरुषाणां अघपटलं-पापसमूह एव पयोनिधिः-समुद्रस्तस्मिन् तरणाय तरण्डक इव-उडुप इव यः स तं । यथा तरण्डकेन अब्धिस्तीर्यते तथा रविप्रसादेन अघपटलाब्धिस्तीर्यत इति । उडुपेन सागरतरणस्य असम्भवात् तरण्डक शब्देनात्र पोत एव गृह्यते । ॥ 31 ॥ तदनु च चटुलचञ्चरीककुलाकुलितकमलकुड्मलगलद्बहलमकरन्दसुरभिततरङ्गमुत्पतत्कपिञ्जलं जलमवगाह्य चिरमुत्तीर्य तीरमापृच्छ्य मुनिजनमभिवाद्य च पुनः पुलिनपालिपर्यटनाय प्रस्थितः प्रणयादनुव्रजतो मुनिन्निवर्तयन्निदमवादीत् । ___ तदनु-रविस्तुत्यनन्तरं नृपतिः चटुलं-चपलं यच्चञ्चरीकाणां-भृङ्गाणां कुलं तेन आकुलितानि-आक्रमणादिनोत्पीडितानि यानि कमलानि-सरोजानि दिनविकासीनि, कुमुदानि च-श्वेतकमलानि रात्रिविकासीनि तेषां कुड्मलेभ्यः-मुकुलेभ्यो गलन्-क्षरन्, बहुल:-घनो यो मकरन्दस्तेन सुरभितास्तरङ्गा यस्मिंस्तत् । तथा उत्पतन्तः-उड्डीयमानाः कपिञ्जला यस्मिंस्तत्तथाविधं, जलं चिरकालं अवगाह्य । तथा तीरमुत्तीर्य-तटमासाद्य । तथा मुनिजनमापृच्छ्य-पृष्ट्वा च यथा अहं यामीति तथा अभिवाद्य च-मुनिजनमेव नमस्कृत्य । च-पुनः पुलिनपालौ-सैकतप्रान्ते पर्यटनाय-भ्रमणाय प्रस्थितः सन् प्रणयात्-स्नेहात् अनुव्रजत:-अन्वागच्छतो मुनीन् निवर्तयन्-व्यावर्तयन् यथा यूयमत्रैव तिष्ठतेति इदं वक्ष्यमाणं अवादीत् । चक्रधरं विषमाक्षं कृतमदकलराजहंससंचारम् । हरिहरविरिञ्चिसदृशं भजत पयोष्णीतटं मुनयः ॥ 32 ॥ For Personal & Private Use Only Page #597 -------------------------------------------------------------------------- ________________ 452 दमयन्ती-कथा-चम्पू: चक्रेति । हे मुनयः ! यूयं पयोष्णीतटं भजत । किम्भूतं पयोष्णीतटम् ? चक्रधरंचक्रवाकधरं, तथा विषमाक्ष-विषमबिभीतकं, तथा कृतो मदेन-हर्षेण कलैः-मधुरध्वनिभिः राजहंसैः सञ्चारः-गमनं यस्मिन् तत् । पुनः किम्भूतं पयोष्णीतटम् ? हरिहरवि रिञ्चिभिःविष्णुशम्भुब्रह्मभिः सदृशं-समानं । किम्भूतं हरिम् ? चक्र-सुदर्शनं धारयतीति चक्रधरम् । किम्भूतं हरम् ? विषमाणि अक्षीणि यस्येति विषमाक्षं, त्रिनेत्रत्वात् । किम्भूतं विरिञ्चिम् ? कृतो मदकलराजहंसेन कृत्वा सञ्चारः-गमनं येन स तं, हंसवाहनत्वात् । / 32 / / ___ एवमुक्तास्तेऽप्याईहृदयाः1 स्वल्पपरिचयेनाप्युपचितोचितप्रेमाण2 प्रियंवदतया प्रियमाशशंसुः । एवं-अमुना प्रकारेण राज्ञा उक्ताः-कथितास्तेऽपि आर्द्रहृदयाः-स्निग्धचेतसो महामुनयः स्वल्पपरिचयेनापि-स्तोकसंस्तवेनापि उपचितं-मेदस्विवृद्धं उचितं-योग्यं राज्ञा सह प्रेम-स्नेहो येषां ते उपचितोचितप्रेमाणः, एवम्विधाः सन्तः प्रियं वदन्तीति प्रियम्वदाः "प्रियवशे वदः खच्" [पा. सू. 3/2/38] इति खच्, खित्वान्मुगागमस्तद्भावः प्रियंवदता तया प्रियं-इष्टं आशशंसुः-कथयामासुः । सुगमस्तवास्तु पन्थाः क्षेमा दिग्देवताः शिवाः शकुनाः । अभिलषितमर्थमचिरात्साधयतु भवानविघ्नेन ॥ 33 ॥ सुगम इति । हे राजन् ! तव पन्था-मार्गः सुखेन गम्योऽस्तु-त्वं सुखेन मार्ग लंघयेत्यर्थः । सुगम इति "ईषदुःसुषु" [पा. सू. 3/3/126] इति सुपूर्वाद् गमेः खल् । तथा दिशां अधिष्ठात्र्यः-देवता दिग्देवताः क्षेमा:-कल्याणकारिण्यो भवन्तु । तथा शकुना:भाविशुभाशुभसूचकाः पक्षिणः शिवा:-निरुपद्रवाः सन्तु, शुभाः शकुनाः भवन्त्वित्यर्थः । यदनेकार्थः-शकुरं स्याद दैवशंसि निमित्ते च शकुनं पुंसि पत्रिणि" [3/452] इति । अत एव भवान्-त्वं अविघ्नेन-विघ्नाभावेन अभिलषितं-इष्टमर्थ-अचिरात्-स्तोकेनैव कालेन साधयतु-निष्पादयतु ॥ 33 ॥ इत्यभिधाय व्यावृत्तेषु मुनिषु कौतुकादितस्ततः संचरच्चटुलषट्चरणचक्रचुम्बनाकूततरलितपुष्पपरागपटलपांसुलिततरुतलेषु वहत्सुरभिशिशिरकोमलपवनेषु वनेषु, वनेचरमिथुनमन्मथक्रीडानुकूलेषु कूलेषु, पुलिन्दडिम्भकाध्यासितफ लवद् बदरीषु दरीषु, पुञ्जितकुञ्जरेषु निकुञ्जेषु, दुर्दर्शभानुषु सानुषु, सानुचरश्चरन्ने कस्मिन्नतिनिबिडसंधिसंनिवेशे 1. त्वं नास्ति अनू. / For Personal & Private Use Only Page #598 -------------------------------------------------------------------------- ________________ 453 षष्ठ उच्छ्वासः शिलान्तरालप्रदेशे, प्रियतममुद्दिश्य पठन्त्याः किंनर्याः साश्चर्यमार्यागीतिमिमशृणोत् । इति-अमुना प्रकारेण अभिधाय-उक्त्वा मुनिपुङ्गवेषु व्यावृत्तेषु-व्याघुट्य गतेषु सत्सु, कौतुकात्-कुतूहलात् इतस्तत:-एवम्विधेषु स्थानेषु सानुचर:-अनुचरैः सहितश्चरन्-विहरन् सन् नलः एकस्मिन् अतिनिबिड:-अतिघनः सन्धेः-संश्लेषस्य सन्निवेशः-संस्थानं यस्मिन्, अत्यर्थं सम्मिलिते इत्यर्थः, एवंविधे शिलयोरन्तरालप्रदेशे-मध्यप्रदेशे प्रियतमं-पतिं किन्नरंकिंपुरुषं उद्दिश्य-अधिकृत्य पठन्त्याः किन्नर्याः इमां-वक्ष्यमाणां आर्यागीतिछन्दोविशेषनिबद्धं पद्यं साश्चर्य-साद्भुतं यथा भवति तथा अशृणोत्-अश्रौषीत् । केषु केषु स्थानेषु चरन् ? इत्याह-वनेषु चरन् । किम्भूतेषु वनेषु ? सञ्चरद्-विचरद् चटुलं-चपलं यत् षट्चरणचक्रं-भृङ्गवृन्दं तेन का चुम्बने-आस्वादने यदाकूतं-अभिप्रायस्तेन साधनभूतेन तरलितानि कम्पितानि यानि पुष्पाणि तेषां यत्परागपटलं-रजोवृन्दं तेन पांसुलितानिसरेणूकृतानि तरुतलानि येषां तानि तथा तेषु । पुनः किम्भूतेषु वनेषु ? वहन् सुरभिःसुगन्धिः शिशिरः-शीतलः कोमल:-मन्दः पवन:-वायुर्येषु तानि तथा तेषु । तथा एवम्विधेषु कूलेषु-नदीतटेषु चरन् । किम्भूतेषु कूलेषु ? वनेचरमिथुनानां या मन्मथक्रीडासुरतकेलिस्तस्या अनुकूलेषु-प्रवर्तकेषु रम्यत्वात् । तथा पुलिन्दडिम्भकैः शबरार्भकैः अध्यासितासु-आश्रितासु । कासु ? फलवद् बदरीषु, न केवलं फलवद्बदरीषु, तथा दरीषु सञ्चरन् । अत्र चकारादिमन्तरेणापि समुच्ययः स्यादेव, यथा माघे दशमसर्गे "सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ " [10/16] "सावशेषाणि-ऊनानि पदानि यत्र तत् अर्थोक्तपदं उक्तं-कथितं वचनं, तथा स्त्रस्तमाल्यवसनाभरणेषु उपेक्षा-अग्रहः, तथा अकारणं-निःप्रयोजनमेव गन्तुं उत्थितं गमनाद्युत्थानं, एते पदार्थाः आसां अङ्गानानां मदविभ्रमं-मद्यपानविलासं द्योतयन्ति स्म-प्रकटीचक्रुः । " [ ] अत्र स्थानत्रयेऽनुक्तमपि चकारद्वयमवसेयम् । अध्यासितासु इति उभयत्र योज्यः, तेन च फलवन्त्यो बदों यासु इति दरीविशेषणं । "नवृदन्ताबहुव्रीहौ कः" [ ] इति कप्रत्यस्य दुनिवारत्वात् बाहुलकाश्रयणात् क प्रत्ययाभाव इति तु न युक्त्ण्। तथा निकुञ्जेषु-वृक्षगहनेषु चरन् । किम्भूतेषु निकुञ्जेषु ? पुञ्जिता:-मिलिताः कुञ्जरा:-स्तम्बेरमा । येषु तथा तेषु । तथा सानुषु-गिरिशिखरेषु चरन् । किम्भूतेषु सानुषु ? दुर्दर्श:-उच्चत्वात् द्रष्टुमशक्यो भानुः-सूर्यो येषु यैर्वा तानि तथा तेषु । / अथ किन्नर्योक्तामार्यागीतिमाह For Personal & Private Use Only Page #599 -------------------------------------------------------------------------- ________________ 454 दमयन्ती-कथा-चम्पू: 'विपिनोद्देशं सरसं केतकमकरन्दवासितवियत्ककुभम् । ग्राममिमं वा सर संकेतकमकरन्दवासितवियत्ककुभम् ॥ 34 ॥ विपिनेति । हे प्रिय ! इमं प्रत्यक्षग्राह्यं विपिनोद्देश-काननप्रदेशं, वा-अथवा इमं पुरोवर्तिनं ग्रामं सर-व्रज । किम्भूतं विपिनोद्देशम् ? सरसं-सजलं वियच्च-नभः ककुभश्चदिशो वियत्ककुभः केतकमकरन्देन वासिता:-सुरभिताः वियत्-नभःककुभो येन स तं । किम्भूतं ग्रामम् ? संकेतयति-निवासयति अनुकूलत्वान्निवासहेतुर्भवतीति संकेतकं, तदेवानुकूल्यमाह । पुनः किम्भूतम् । न विद्यते कर:-राजग्राह्यो अंशो यत्र तं, पर्वतीयत्वात् अकरं । तथा आसनमासितं सद्भावः दवस्य आसितान् वियन्तः-विश्लिष्यन्तः ककुभाःतरवो यत्र तं । यदि वा "षिञ् बन्धने" [पा. धा. 1249] आपूर्वस्य आसयनमासितं आबन्ध इत्यर्थः । यद्वा, सिताः-सम्बद्धाः दवेन आसिता:-असम्बद्धा वयः-पक्षिणो यत्र, तथा यत् वहत् कं-पयो यस्यां सा चासौ कुश्च तया भातीति यत्ककुभः, पश्चात् कर्मधारयस्तं, इणः शतृ ङि यत् [इणो यण, पा. सू. 4/81]वहदित्यर्थः ॥ 34 ॥ तदनु पुनस्तां प्रतिवादिना किंनरेण च पठ्यमानामिमामार्यामश्रौषीत् । तदनु-तस्याः-किन्नर्या आर्यागीतेः कथनादनु-पश्चात् पुनस्तां प्रति-किन्नरीमभिवदितुं शीलं यस्यासौ तत्प्रतिवादी तेन-तत्प्रतिवादिना किन्नरेण च पठ्यमानां-कथ्यमानां इमां-आर्यां अश्रौषीत् । किञ्चिन्नराः किञ्चित्पक्ष्यश्वादिरूपमिश्राः किन्नराः । तामेवाह अजनि रजनिः किमन्यत्तरणिस्तरतीव पश्चिमपयोधौ । घनतरुणि तरुणि विपिने क्वचिदस्मिन्नेव निवसावः ॥ 35 ॥ अजनीति । हे तरुणि ! रजनिः अजनि-जज्ञे । अन्यत् किम्- अपरं किं उच्यते ? तरणिः-सूर्यः पश्चिमपयोधौ-पश्चिमसमुद्रे तरतीव-उन्मज्जतीव तस्मात् अस्मिन्नेव विपिनेवने क्वचित् प्रदेशे आवां निवसाव:-तिष्ठावः । किम्भूते विपिने ? घना:-बहवस्तरवो यस्मिन् तत्तस्मिन् घनतरुणि "नामिनः स्वरितोऽन्तः2" [ ] ॥ 35 ॥ एवमन्योन्यालापमाकर्ण्य किन्नरमिथुनस्य विस्मितो नरपतिः अहोमाननीयमहिमोद्दामा दमयन्ती यस्याः परिचारिणः पक्षिणोऽपि श्रवणस्पृहणीयामेवंविधसुभाषितामृतमुचं वाचमुच्चारयन्ति । 1. यत् नास्ति अनू. / 2. स्वरेनोन्तः अनू. / For Personal & Private Use Only Page #600 -------------------------------------------------------------------------- ________________ 455 prathamamiha तावदाभिजात्यवित्तविद्याविवेकविभवैरनाकुले कुले जन्म tato'pya'sarUpasaMpattistadanu श्लाध्यानुगुणगुणलाभस्ततोऽपि च 2सुविदग्धस्निग्धपरिजनावाप्तिरिति महती भाग्यपरम्परा' इति चिन्तयन्नातिदूरवर्तिनः 3 पुष्कराक्षस्य मुखमवलोकयांचकार । षष्ठ उच्छासः एवं अमुना प्रकारेण किन्नरमिथुनस्य अन्योन्यं परस्परं प्रश्नोत्तररूपं आलापं आकर्ण्य-श्रुत्वा विस्मितः-साश्चर्यो नरपति: - नल इति चिन्तयन् सन् नातिदूरे वर्तितुं शीलं यस्य स तस्य नातिदूरवर्तिनः - समीपस्थितस्य पुष्कराक्षस्य मुखं अवलोकयाञ्चकार - ददर्श । इतीति किम् ? अहो ! इति आश्चर्ये । माननीयेन-पूजनीयेन उत्कृष्टेनेत्यर्थः, महिम्नाअनुभावेन उद्दामा - उत्कटा दमयन्ती यस्या दमयन्त्याः परिवृण्वन्ति - परिकुर्वन्तीत्येवंशीलाः परिवारिणः परिवारभूताः पक्षिणोऽपि - विहगा अपि श्रवणयोः स्पृहणीयां-अभिलषणीयां श्रव्यामित्यर्थः । एवंविधं श्लिष्टार्थं सुभाषितं आर्याद्वयरूपमेव अमृतं मुञ्चति - श्रवतीति, एवंविधं सुभाषितामृतमुक् तां वाचं - वाणीमुच्चारयन्ति । तथा यस्याः प्रथमं-पूर्वं इह अस्मिन् कुले जन्म । किम्भूते कुले ? आभिजात्यंकुलीनता वित्तं च-धनं विद्याश्च - आन्वीक्षिक्यादयः विवेकश्च - हेयोपादेयविमर्शस्तैरनाकुलेसुस्थिते, कौलीन्यादि सम्पूर्णे इत्यर्थः । आभिजात्यादीनि तु अहङ्कारकृत वैक्लव्यस्य कारणानि भवन्ति । कुले तु एभिरनाकुले इति । ततोपि एवंविधकुले जाताया अप पसम्पत्तिः कुतः ? परं यस्या असरूपा - असदृशी रूपसम्पत्तिः - सौन्दर्यसम्पत् । अथ रूपसम्पत्तौ जातायामपि गुणलाभः कुतः ? परं यस्याः तस्याः रूपसम्पत्तेरनु-तदनु श्लाघ्यानुगुणः-प्रशंसानुरूपः श्लाघ्य इत्यर्थः । एवम्विधो गुणानां औदार्यादीनां लाभ:प्राप्ति: / अथ गुणप्राप्तावपि सुसहायसंपत् कुत: ? परं यस्याः ततोऽपि गुणलाभात् पश्चादपि सुविदग्ध: - श्लेषोक्तिषु छेकः स्निग्धः - स्नेहलो यः परिजनः - परिवारस्तस्य अवाप्तिःप्राप्तिरिति । उक्तप्रकारेण महती - गुर्वी भाग्यस्य - भागधेयस्य परम्परा - परिपाटी । नरपतिना पुष्कराक्षस्य मुखेऽवलोकिते सतिः पुष्कराक्षोऽपि पुरस्कृत्य तं किंनरमभाषत । 'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न पश्यसि । तदितो दत्तदृष्टिर्भव । For Personal & Private Use Only Page #601 -------------------------------------------------------------------------- ________________ 456 दमयन्ती-कथा-चम्पूः पुष्कराक्षोऽपि किन्नरं पुरस्कृत्य-अधिकृत्य अभाषत । हे सुन्दरक ! किन्नरकान्तायाः-प्रियाया मुखावलोकने अवसक्तः-आसक्तः सन् समीपं-निकटमागतानपि अस्मान् न पश्यसि ? तत्-तस्मात् इंत:-अस्मिन्प्रदेशे दत्ता-दृष्टिर्येन एवम्विधो भव, इतः पश्येत्यर्थः । स एष निषधेश्वरः कुसुमचापचक्रं विना, प्रसादितमहेश्वरः स्मर इवागतो मूर्तिमान् । विलोकय विलोचनामृतसमुद्रमेनं नृपं, विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ 36 ॥ स इति । या दमयन्त्याः पुरो व्यावर्णितः एष प्रत्यक्षो निषधेश्वर:-नलो मूर्तिमान् देहभृत्-स्मर इव आगतः । किम्भूतः ? कुसुमचापचक्रं विना-रहितो भूतः । तथा प्रसादिता:-प्रसन्नीकृता महान्तः-ईश्वरा येन सः । एतावता पूर्वस्मरात् व्यतिरेकोक्तिः । यतः, पूर्वः स्मरः कुसुमचापचक्रं धत्ते न च मूर्तिमान् दग्धाङ्गत्वात् प्रकोपितमहेश्वरश्च । यदा प्रसाधितेति पाठस्तदा प्रसाधिता-अलङ्कृता महान्तः-ईश्वरास्त्राणादिना येन सः, ताक् निषधेश्वरः । स्मरस्तु साधयितुं-वशीकर्तुं प्रारब्धो महेश्वर:-शिवो येन सः । कुसुमान्येव चापचक्र-धनुर्मण्डलं । विलोकयेति, विलोचनयोः-नेत्रयोरमृतसमुद्र इव आह्लादजनकत्वात् यः स तं एनं नृपं-नलं विलोकय-पश्य । तथा नयनयोरुत्सवं, नयनोत्सवं-नेत्रानन्दं विधेहि-कुरु । तथा आत्मन:-स्वस्य कृतार्थां-सम्पन्नमनोरथतां कुरु ॥ 36 ॥ त्वमपि विहंगवागुरे, परमरहस्य सखी देव्याः सा हि त्वच्चक्षुषा पश्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते । तदेहि दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यहृदेऽस्मिन् राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिमवादीत् । हे विहङ्गवागुरे ! त्वमपि देव्या:-दमयन्त्याः परमरहस्यस्य-उत्कृष्टतात्पर्यस्य सखीवयस्या परं रहस्यं त्वामेव वदतीत्यर्थः । कथं परमरहस्यसखीत्याह-हिः-यस्मात् सा दमयन्ती त्वच्चक्षुषा-त्वल्लोचनेन पश्यति, यत्त्वया दृष्टं तत्तयापि दृष्टं, त्वदृष्टं सर्वमपि यथार्थं मन्यत इत्यर्थः । तथा सा त्वत्कर्णाभ्यां-त्वदीयश्रोत्राभ्यां आकर्णयति, यत्त्वया श्रुतं तदवितथमेव मन्यमानया तया त्वत्तः श्रूयते । तथा सा त्वन्मनसा-त्वदीयचेतसा मनुते-जानाति, यत्त्वया For Personal & Private Use Only Page #602 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः बुद्धं तत्तयापि बुद्धमितिभावः । तत्-तस्मात् त्वं एहि-आगच्छ । अस्मिन् राजनि-नले चक्षुर्निर्वापय- शीतली कुरु । किम्भूते राजनि ? दमयन्त्या मनोरथाः - अभिलाषा एव पान्थास्तेषां पिपासां - उदन्यां छिनत्तिअपनयतीति तस्मिन्, यथा जलाशये पान्थस्य पिपासा छिद्यते तथा अस्मिन् नले दृष्टे दमयन्तीमनोरथपिपासा छिद्यते, भैमीमनोरथाः पूर्यन्त इति भावः । यद्वा, दमयन्तीमनोरथा एव पान्थपिपासा तां छिनत्तीति तस्मिन् । पुनः किम्भूते ? लावण्यस्य - सौन्दर्यस्य पुण्यःपवित्रो ह्द इव-जलाधारविशेष इव यः सः तस्मिन् हृदस्य निर्वापणकारणत्वात् चक्षुर्निर्वापणं तत्र घटत एव । इति- अमुना प्रकारेण किन्नरमिथुनमभिमुखीकृत्य- - राज्ञ: सम्मुखं विधाय पुष्कराक्षो नरपतिं नलमवादीत् । 457 'देव, तदेतत्किनरमिथुनम् इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना' परमं पात्रं मन्त्रगीतेः । तथाहि-जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं वर्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नम्, आचार्यकमृचाम्, आलय: कलादिभेदानाम्, स्वरसंगीत्यामपि सुस्वरं स्वरालापेषु, अग्राम्यं ग्रामरागेषु, विचित्रभाषं भाषासु, प्रवर्तकं नर्तकीनाम्, कारणं करणमार्गस्य, वाद्येष्वपि प्रवीणं वीणावेणुषु, लब्धपाटवं पटहेषु, अप्रतिमल्लं झल्लरीषु । हे देव ! तत्-इति पूर्वं यन्मया भवतामुक्तमासीत् तत् एतत् प्रत्यक्षं - किन्नरमिथुनं । इदं किन्नरमिथुनं हि-निश्चितं देव्या: - दमयन्त्या द्वितीयं हृदयमिव प्रियत्वात् । तथा प्राणेभ्योपि - असुभ्योपि सकाशात् प्रियं इष्टं, प्राणेभ्योप्यधिकमित्यर्थः । तथा प्रेम्णा - स्नेहेन तुहिनाचलस्य-हिमाचलस्य चक्रवर्तिना नृपेण एतत् किन्नरमिथुनं प्राभृतं-ढौकनं प्रहितं-प्रेषितं भीमायेति शेषः । तथा मन्त्रा गीयन्ते अस्यामिति मन्त्रगीतिस्तस्याः मन्त्रगीतेः परमं पात्रं । तथाहीति । ते देवकिन्नरमिथुनं व्याख्यानयन्नाह - किम्भूतं किन्नरमिथुनं ? जातयःनन्दयन्तीप्रभृतयस्तासु जाता - भूता ख्यातिः - प्रसिद्धिर्यस्य तत्, तत्र कुशलमित्यर्थः । तथा गीतकेषु-गानेषु गीतं-ख्यातं यशो यस्य, तत्प्रकृष्टगानकृदित्यर्थः । तथा वर्द्धमानेषु वर्द्धितःअधिकीभूतो मान:-चित्तोन्नतिर्यस्य तत् । "मानश्चित्तोन्नतौ ग्रहे" [3 / 281] इत्यनेकार्थः । तथा आसारितेषु सारं-प्रधानं । तथा पाणिकासु निपुणं - रक्षम् । तथा साम्नां धाम- गृहम् । For Personal & Private Use Only Page #603 -------------------------------------------------------------------------- ________________ 458 दमयन्ती-कथा-चम्पू: तथा ऋचां आचार्यकम् । तथा कलादिभेदानां आलयः-आश्रयः । वर्द्धमानान्यासारितकानि पाणिकाः सामानि ऋचः । कलादिभेदाश्च गीतविषया भरतशास्त्राद् गम्याः । तथा गीत्यामपि सरसं-समाधुर्यं तथा स्वराः-मध्यमादयस्तेषां ये आलापा:- भाषणानि तेषु सुस्वरं शोभनध्वनिः । तथा षड्जमध्यमगान्धारास्त्रयो ग्रामास्त एव रागास्तेषु अग्राम्यं-उचितं, निपुणमित्यर्थः । तथा भाषा: षट्त्रिंशत्तासु विचित्रा-नानाविधा भाषा-भाषणं यस्य तत् । तथा नर्तकीनां प्रवर्तकं-प्रवर्त्तयितृ । तथा करणानि-तलपुष्पपुटादीनि अष्टोत्तरशतसंख्यानि तेषां यो मार्गः-पद्धतिस्तस्य कारणम् । तथा वाद्येष्वपि-आतोद्येष्वपि वीणावेणुषु प्रवीणंचतुरम् । तथा पटहेषु लब्धं पाटवं-पटुत्वं येन तत् । तथा झल्लरीषु अप्रतिमल्लं-असदृशम् । किबहुना कालमिव कलाबहुलं सर्वरसानुप्रवेशि लवणमिव । तव नृप सेवां कर्तु किंनरयुगलं तया प्रहितम् ॥ 37 ॥ किम्बहुना-किम्बहूक्तेन कालमिति । हे नृप !-राजन् ! तव सेवां कर्तुं तया दमयन्त्या इदं किन्नरयुगलं प्रहितं-प्रेषितम् । किम्भूतम् ! कला:-गीतवाद्याद्याः मुहूर्तभेदाश्च तां विदन्ती अधीयन्ते' वा, काला:-कलाविदस्तेषां समूहः कालं तदिव कलाबहुलं । तद्यथा-कलायां-शास्त्रविषये बहुलं तन्निष्ठं भवति तथेदमपि समग्रकलाप्रवीणं । तथा लवणभिव सर्वरसानुप्रवेशि, यथा लवणं सर्वे च ते रसाश्च तिक्ताद्यास्तान् अनुप्रविशतीत्येवंशीलं सर्वरसाभिव्यञ्जकत्वात् तथा इदमपि सर्वे च ते रसाश्च शृङ्गाराद्यास्तान् अनुप्रविशतीति सर्वरसानुप्रवेशि तदभिज्ञत्वात् । समयार्थे तु कालशब्दे पुंस्त्वं स्यात् । यदा तु 'काल इव कलाबहुलं' इति पाठस्तदा काल: कलाभि:-निमेषोन्मेषाद्यंशरूपाभिर्बहुल:-व्याप्तः । इदं तु कलाभिः-गीतनृत्यादिभिर्व्याप्तं । काल:-अवसरः, आत्मसमर्पणाय अवसर इव प्रेषित इति भावः ॥ 37 / / 'तदेतदात्मपरिग्रहेणानुगृह्यताम्' इत्यभिधाय विश्रान्तवाचि तस्मिन्स किंनरयुवा किमप्युपसृत्य मृगमदमिलन्मलयजरसोल्लासिले खालाञ्छितललाटपट्टार्पितकरकमलमुकुलं' प्रणतिप्रेखितमणिकर्णावतंसतया सह प्रियया प्रणाममकरोत् । / तत्-इत्युपसंहारे । तस्मात् एतत् किन्नरमिथुनं आत्मनः परिग्रहेण-स्वीकारेण 1. अधीयते अनू. / For Personal & Private Use Only Page #604 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 459 मदीयमिदमिति आत्मसात्करणेन अनुगृह्यतां - अनुग्रहः- प्रसादः क्रियतां, इत्यभिधाय तस्मिन्-पुष्कराक्षे विश्रान्ता वाक् यस्य स तस्मिन् मौनं भजमाने सति, स इति दमयन्त्याः प्रेषित: किन्नरयुवा किमपि किञ्चित् उपसृत्य - राज्ञः समीपमागत्य' मृगमदेन- कस्तूरिकाद्रवेण मिलत्-संयुज्यमानो यो मलयजरसः - चन्दनद्रवस्तेन उल्लासिनी - शोभनशीला या लेखा-रेखा तथा लाञ्छितः - अङ्कितो यो ललाटपट्टः- अलिकफलकस्तस्मिन् अर्पितं न्यस्तं करकमलमुकुलं संयोजित कुब्जितपाणियुगं येन सः एवम्विधः सन् प्रणत्या - राज्ञो नमस्कारेण प्रेङ्खितः-कम्पितो मणिखचितः कर्णयोरवतंसः - कर्णपूरो यस्याः सा तथा प्रियया किन्नर्या सह प्रणाममकरोत् नमश्चकार । अथ स्तुतिपूर्वकं तद्दत्तप्राभृतं यथा तद्ददौ, तथाह लब्धार्धचन्द्र ईशः कृतकंसभयं च पौरुषं विष्णोः । ब्रह्मापि नाभिजातः केनोपमिमीमहे नृप भवन्तम् ॥ 38 ॥ लब्धेति । हे नृप ! भवन्तं केन उपमिमीमहे - केनोपमानं दद्महे । कथम् ? यतो भवत उपमानं शम्भुविष्णुब्रह्मणामेव घटते । ते च एवम्विधास्तद्यथा - ईश:- शम्भुः लब्ध:प्राप्तो अर्धचन्द्र:-गलापहस्तनं येन सः एवंविधः । तथा विष्णोः पौरुषं - विक्रमः कृतकं - कृत्रिमं तथा सभयं - भयान्वितं च । तथा ब्रह्मापि न अभिजात:- कुलीनो न । अतस्तव केनोपमानम् ? इति निन्दाभासपक्ष:- / स्तुतिपक्षे तु--अर्धे चन्द्रस्य अर्धचन्द्रः शशिकलालब्ध: अर्धचन्द्रो येन स एवम्विध ईश: / तथा कृतं कंसस्य भयं येन तत् एवंविधं विष्णोः पौरुषं । तथा वैष्णवनामेर्जातो ब्रह्मा ॥ 38 ॥ इदं च अरुणमणिकिरणकलि 'तलिखिताक्षरमङ्गलीयकाभरणम् । तस्याः करकिसलयमिव तव करकमले चिरं लगतु ॥ 39 ॥ इदं चेति । हे नृप ! इदं च अङ्गुलीयकाभरणं तस्याः -दमयन्त्याः करकिसलयमिव-पाणिपल्लव इव तव करकमले चिरं चिरकालं लगतु - आश्लिष्यतु, यथा तस्याः करकिसलयं त्वत्करे लगिष्यति तथेदमपि लगतु । किम्भूतं अङ्गुलीयकाभरणं ? अरुणमणिः-पद्मरागादिस्तस्य किरणैः - अंशुभिः कलितं - सहितं । तथा लिखितान्यक्षराणि यस्मिन् तत् लिखिताक्षरं । किम्भूतं करकिसलयं ? अरुणं तथा मणिकिरणैः-अरुण 1. समीपं समागत्य अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #605 -------------------------------------------------------------------------- ________________ 460 दमयन्ती-कथा-चम्पू: रत्नकान्तिभिः फलितं पश्चात् कर्मधारयः । तथा लिखितानि अक्षराणि येन तत् । अनया आशिषा पाणिग्रहणं सूचितम् ॥ 39 ॥ अनया च तव सुभग रम्यदशया तयेव' रक्तान्तनेत्रमण्डनया । चीनांशुकयुगलिकया क्रियतामङ्गे परिष्वङ्गः ॥ 40 ॥ अनया चेति । हे सुभग ! चक्षुष्य ! अनया चीनांशुकस्य-चीनदेशोद्भववाससो युगली-युग्मं चीनांशुकयुगली सैव चीनांशुकयुगलिका तया तयेव-दमयन्त्येव तव अङ्गे परिष्वङ्गः-आश्लेषः क्रियताम्, यथा त्वया' परिष्वङ्गः करिष्यते तथा अनया अपि क्रियताम्, इयं परिधीयतामित्यर्थः । किम्भूतया चीनांशुकयुगलिकया ? रम्या दशा वस्त्रान्तसूत्रं यस्याः सा तया । तथा रक्तोऽन्तः-अवसानं यस्य एवंविधं यन्नेत्रंचित्रवस्त्रविशेषस्तदेव मण्डनं-अलङ्करणं यस्याः सा तया । किम्भूतया तया ? रम्यारमणीया दशा-अवस्था यस्याः सा तया । तथा रक्तो अन्त:-पर्यन्तो ययोस्ते रक्तान्ते एवम्भूते नेत्रे-अक्षिणी मण्डनं यस्याः सा तया, पद्मिनीजातित्वात् रक्तान्तनेत्रत्वम् । / 40 / / अयं च उज्ज्वलसुवर्णपदकस्तस्याः संदेशकथनदूत इव । रुचिरमणिकर्णपूरः श्रयतु श्रवणान्तिकं भवतः ॥ 41 ॥ अयञ्च उज्ज्वलेति । तस्याः-दमयन्त्या अयं रुचिरा मणयो यत्र एवम्विधः कर्णपूरःअवतंसः भवतः श्रवणयोः-कर्णयोरन्तिकं- समीपं श्रयतु, कर्णयोनिधीयतामित्यर्थः । क इव? तस्याः-दमयन्त्याः सन्देशाः-उदन्तास्तेषां कथनाय दूतः सन्देशकथनदूतः स इव, यथा स दूतः श्रवणान्तिकं नीयते तथाऽयमपि । किम्भूतो रुचिरमणिकर्णपूरः ? उज्ज्वलं सुवर्ण पदं-स्थानकं यस्य स, सुवर्णाश्रित इत्यर्थः । किम्भूतो दूतः ? उज्ज्वलानि-अग्राम्याणि शोभनवर्णानि पदानि-वचनानि यस्य स उज्ज्वलसुवर्णपदकः ॥ 41 / / किंचान्यत् आनन्ददायिनस्ते कुण्डिननगरे कदा भविष्यन्ति । त्वन्मुखकमलविलोलनागरिकानयनषट्पदा दिवसाः ॥ 42 ॥ 1. तया अनू. / For Personal & Private Use Only Page #606 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 461 किञ्चान्यत् । आनन्द-प्रमोदं ददतीति आनन्ददायिनस्ते दिवसा: कुण्डिननगरे कदा भविष्यन्ति ? किम्भूता दिवसाः ? त्वदीयं मुखमेव कमलं त्वन्मुखकमलं तत्र लावण्यमधुपानेच्छया विलोलन्तः-भ्रमन्तो नागरिकाणां-पौररमणीनां नयनान्येव षट्पदा येषु एवम्विधाः । कुण्डिनपुरनागरिका त्वन्मुखं वीक्षिष्यन्ते येषु दिनेषु तानि दिनानि कदा भविष्यन्तीति भावः ॥ 42 ॥ evamAvirbhAvitaprazrayamujjvalitAnurAgamuddIpitAdara'mApyAyitapraNayamabhidhAya स्थितवति किंनरे, नरेश्वरो दमयन्तीप्रहितप्राभृतानि स्वयमादरेण गृहीत्वा, 'सुन्दरक, तस्याः संदेश एवास्माकं कर्णपूरः, परिकरोऽयं मणिकर्णावतंसः । तस्याः सुगृहीतेन नाम्नैव वयं मुद्रिताः prpnyco'ymngglimudraalNkaarH| तदनुरागेणैव वयमाच्छादिताः पुनरुक्तमिदरेमाच्छादनयुगलमपरं च युवां प्रेषयन्त्या तया किं न प्रहितमस्माकम्, किमन्यत्त्वत्तोऽपि परं प्रियं प्राभृतं भ्विस्स्य्तीति। तदेहि शिबिरभनुसरामः इत्यभिधाय बहुमानयन्तत् किंनरमिथुनमतिचपलकपिकरान्दिओलिततरुशिखराग्रगलिततल शिलास्फालनस्फुटत्फलरससुगन्धिना स्रवत्कुसुममकरन्दद्रवादितपांसुपटलेन वर्त्मना निजावास्मुद्च्ल्त्। एवं-उक्तप्रकारेण आविर्भावित:-प्रकटितः प्रश्रयः-स्नेहो यत्राभिधाने एवं यथा भवति तथा । तथा उज्ज्वलित:-उद्दीपितो अनुरागः-प्रेमबन्धो यत्रैवं यथा स्यात्तथा । तथा उद्दीपितःप्रकाशित आदर:-बहुमानो यत्र एवं यथा भवति, तथा आप्यापित:-वृद्धिं नीतः प्रणयःस्नेहो यत्र एवं यथा भवति, तथा अभिधाय-उक्त्वा किन्नरे स्थितवति-तूष्णीं भजमाने सति, नरेश्वर:-नलो दमयन्त्या प्रहितानि-मुक्तानि यानि प्राभृतानि-ढौकनानि तानि स्वयमेव आदरेणसबहुमानं गृहीत्वा उवाच । हे सुन्दरक ! तस्याः-दमयन्त्याः सन्देश एव कर्णपूरः-अवतंसः कर्णयोः पूरणं च । तथा तस्या अयं भवत्सदृक्षः परिकरः-परिवार एव अस्माकं मणिकर्णावतंसः । तथा तस्याः सुष्ठ गृहीतेन नाम्नैव-दमयन्तीत्यभिधानेनैव वयं मुद्रिता:मुद्रां प्राप्ताः, पक्षे अपरस्त्रीनाम्नो दुष्करप्रवेशी कृताः, तेनायं अङ्गलिमुद्रालङ्कारःअङ्गलीयकाभरणं प्रपञ्चः-विप्रतारणं । "प्रपञ्चो विप्रलम्भने । विस्तारे सञ्चये चापि" [3/138-39] इत्यनेकार्थः । तथा तस्या अनुरागेणैव-अस्माकमुपरि प्रेमबन्धेनैव वयमाच्छादिता:-आवृताः, अत इदं आच्छादनयुगलं-चीनांशुकयुग्मं पुनरुक्तं, आच्छादितस्याच्छादने हि पौनरुक्त्यं, अफलमित्यर्थः । अपरं च-अन्यच्च उच्यत इति शेषः । तया-दमयन्त्या युवां 1. प्रवेशाः अनू. / For Personal & Private Use Only Page #607 -------------------------------------------------------------------------- ________________ 462 दमयन्ती-कथा-चम्पू: किन्नरकिन्नरों प्रेषयन्त्या-मुञ्चन्त्या अस्माकं किं न प्रहितम् ? अपि तु भवतोः प्रेषणेन सर्वमपि प्रेषितमित्यर्थः । त्वत्तोऽपि-किन्नरमिथुनादपि अन्यत् परं-प्रकृष्टं किं प्रियं प्राभृतं भविष्यति ? अपि तु न किमपीति । तत्-तस्माद् एहि-आगच्छ शिबिरं-सेनासन्निवेशं अनुलक्षीकृत्य सरामः-गच्छामः । इति-अमुना प्रकारेण अभिधाय-उक्त्वा तत् किन्नरमिथुनं बहुमानयन्-गौरवयंश्च नल एवम्विधेन वर्मना-मार्गेण निजावासं-स्वीयनिवासस्थानं प्रति उदचलत्-प्रावर्तत । किम्भूतेन वर्मना ? अतिचपला ये कपयः-वानरास्तेषां करैःपाणिभिरन्दोलिलानि-कम्पित:नि यानि तरूणां शिखराग्राणि-वृक्षाग्रप्रान्ता अतएव तेभ्यो गलितानि-पतितानि, तथा तलशिलासु-अधोभागवर्तिपाषाणेषु यत् आस्फालनं-आघातस्तेन स्फुटन्ति-द्विदलीभवन्ति ततः कर्मधारयः, एवम्भूतानि यानि फलानि तेषां यो रसः-द्रवस्तेन सुगन्धिना-सुरभिणा, तथा शुचिः-पवित्रः कुसुमानां यो मकरन्दद्रवः-पुष्परसस्तेन आर्द्रितंक्लिन्नीकृतं पांसुपटलं यस्मिन् तत्तथा तेन । उच्चलिते च पश्चिमाम्भोनिधिसलिलक्षालितपादपल्लवे वासार्थिनीवास्तगिरिगह्वरं विशति वियद्वीथीपान्थे विवस्वति, क्रमेण तस्यां दिशि दिनकररथचक्रचङ्कमणचूर्णनोऽच्छलन्मन्दरगिरिगैरिक धूलिपटलोल्लोल इवोल्ललास संध्यारागः । तेन च संवलितानि विजृम्भितुमारभन्त जम्भनिशुम्भनककुभि 3विपिनजरत्कृकवाकुकंधरारोमरोचींषि तमांसि । राज्ञि-नले स्वावासाय उच्चलिते सति वियदेव वीथी-मार्गस्तस्याः पान्थ इवपथिक इव यः स तस्मिन् विवस्वति च-सूर्ये अस्तगिरेः-अस्ताचलस्य गह्वरं-गुहा तस्मिन् विशति-प्रविशति सति, क्रमेण-सान्ध्यसमयातिक्रमणपरिपाट्या तस्यां दिशि पश्चिमायां सान्ध्यरागः-सायन्तनं लौहित्यं उल्ललास-प्रचकाट । किम्भूते रवौ ? पश्चिमाम्भोनिधेर्यत् सलिलं तेन क्षालिताः-निर्मार्जिताः2 पादपल्लवा:-किरणकिसलयानि येन स तथा तस्मिन् । पुनः किम्भूते ? उत्प्रेक्ष्यते, वासः-वसनं अर्थयते-अभिलषतीत्येवंशीलो वासार्थी तस्मिन्निव-रात्रौ अत्र निवासं करिष्यत इत्यभिलषतीव । अन्योपि पान्थः सलिलेन चरणौ प्रक्षाल्य वासागारं प्रविशति तथा अयमपि जलधिजलक्षालितपादो निवासार्थं अस्ताद्रिगुहां प्रविशतीति भावः । किम्भूतः सन्ध्यारागः ? उत्प्रेक्ष्यते, दिनकरस्य-रवेर्यद् रथचक्रं तस्य यच्चंक्रमणं-चलनं तेन यच्चूर्णनं-पेषणं तेन उच्छलत्-उत्पतत् यन्मन्दरगिरेगैंरिकधूलिपटलंधातुपांसुवृन्दं लोहितस्वर्णपांसुपटलं वा तस्य उल्लोल इव कल्लोल इव । "गैरिकं स्वर्णे 1. यत्नास्ति अनू. / 2. निर्मजिताः अनू. / 3. निवास: अनू. / 4. सान्ध्यरागः अनू. / For Personal & Private Use Only Page #608 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्रासः 463 धातौ" [3/37] इत्यनेकार्थः । तेन च सन्ध्यारागेण संवलितानि-मिश्रितानि तमांसि जम्भनिशुम्भनः-इन्द्रस्तस्य ककुभि-पूर्वस्यां दिशि विजृम्भितुं-विस्तरितुं आरभन्त-प्रयत्नं चक्रुः । किम्भूतानि तमांसि? विपिने-वने जरन्तः-वृद्धा ये कृकवाकव:-ताम्रचूडास्तेषां कन्धरायां यानि रोमाणि तद्वद् रोचिः-छविर्येषां तानि धूसरवर्णानीत्यर्थः । ततश्च नष्टचर्याक्रीडयेवादर्शनीयचयां विशन्तेषु दिक्क न्यकासु, वनमुनिहोमधूमगन्धेन संतल्माणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवोन्नतवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, मनाग्भिन्नाञ्जनपत्रस्तबकितेषु जाते निशामुखे, नरपतिस्तेन किन्नरमिथुनेन सार्धमपथायातप्रज्ज्वलितप्रदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूककृतशब्दं शिबिमिव शिबिरसंनिवेशमविशत् । ततश्चेति । तत:-उच्चलनानन्तरं नरपति:-नल एवमेवं जायमाने सति, तेन किन्नरमिथुनेन सार्धं-अर्धपथे एव आयातः-अभिमुखं प्राप्तः, तथा प्रज्ज्वालिताः-स्नेहेन सिक्ताः प्रदीपिकाः पाणिषु यस्य स, ततः कर्मधारयः, एवम्विधो यः परिजनस्तेन परिकरित:-परिवृतः सन् शिबिरसन्निवेशं-सेनास्थानकं अविशत्-प्रविवेश । कासु सतीषु ? दिक्कन्यकासु-दिक्कुमारीषु अदर्शनीयस्य-अनवलोकनीयस्य या चर्या-गतिस्तां विशन्तीषु-प्रविशन्तीषु सतीषु, दिशो न दृश्यन्त इति भावः । अदर्शनमायान्तीष्विति पाठान्तरम् । उत्प्रेक्ष्यते, नष्टचर्याक्रीडयेवशिशुक्रीडाविशेषेणेव । अन्या अपि कुमार्यो रममाणाः क्रीडया क्वचिद्विवरे प्रविश्य अदृश्या भवन्ति तथेमा अपि । तथा वनदेवतासु वनमुनीनां-तापसानां होमस्य यो धूमगन्धस्तेन संतमेमाणासुपूज्यमानासु सतीषु । पुनः केषु सत्सु? शनै:-मन्दं मन्दं तिमिरेषु अन्धकारेषु उत्तुङ्गाः-उन्नता या वप्रस्थल्यः-तटप्रदेशास्तासु परिणमत्सु-परिपाकं गच्छत्सु सत्सु, बहलीभवत्स्वित्यर्थः । तिमिरेषु केष्विव ? उत्प्रेक्ष्यते, निद्रया अन्धानीव अन्धानि यानि सिन्धुरयूथानि-हस्तिवृन्दानि तेष्विव, कृष्णत्वसाधर्म्यात् तानपि उत्तुङ्गवप्रस्थलेषु परिणमन्ति तिर्यक्प्रहारं ददते । पुनः क्व सति ? निशामुखे-प्रदोषे मनाक्-ईषत् भिन्नानि-विकसितानि यानि अञ्जनपत्राणि-कृष्णवृक्षविशेषदलानि तैः स्तबकितमिव कर्बुरितमिव, स्तबकितं तस्मिन् जाते सति । शङ्के, इदं निशामुखं तमसा कृष्णं नास्ति रजन्या अञ्जनपत्रैः स्वमुखं मण्डितमिति । किम्भूतं शिबिरसन्निवेशम् ? शरणाय नीडार्थमागताः कपोता:-पारापता यस्मिन् स तथा तम् । तथा उत्पतिता:-उड्डीना ये उलूका:घूकास्तैः कृतः शब्दो यत्र तं । निशासु हि कपोता: नीडमागच्छन्ति, उलूकाश्च उड्डीयन्ते । कमिव ? 1. सान्ध्यरागेण । 2. तान्यपि अनू. / For Personal & Private Use Only Page #609 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः शिबिमिव-शिबिनृपमिव । किम्भूतं शिबिम् ? शरणार्थं - स्वरक्षार्थं आगतः कपोतो यस्मिन् स तम् । तथा ऊर्ध्वं कपोतस्य उपरि पतितो य उलूकस्तस्य निवारणाय कृतः शब्दो - 'मा घातय' इति रूपो ध्वनिर्येन स तम् । नारदकृतां शिबिनृपप्रशंसामसूयन्तौ कपोतोलूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिबिनृपमागतौ इत्यागमः । तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचकवृन्दारकोपनीत 1 464 मुत्पतत्पाकपरिमलस्पृहणीयमत्युष्णमेदुरमांसोपदंसमाज्यप्राज्यमुपभुज्य पुष्कराक्षकिंनरमिथुनाप्तजनैः 2 सह मधुररससारमाहारम्, अनन्तरमाचान्तः शुचिचन्दनोद्वर्त्तितकर 'कमलं कर्पूरपारीपरिकरित' ताम्बूलोज्ज्वलवदनारविन्दः 'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि अयि विहंगवागुरिके, गीयतां किमपि मधुरम्' इति मृदुपर्यङ्किकासुखासीनः किंनरमिथुनमादिदेश । ब तत्र- शिबिरसन्निवेशे क्रमेण परिपाट्या कृतं करणीयं सन्ध्यावन्दनादिकं येन स एवम्विधः सन् नलः पुष्कराक्षश्च किन्नरमिथुनं च आप्तजनाश्च -: - श्रुतशीलाद्यास्तैः सह मधुररसेनमृष्टास्वादेन सारं-प्रधानं आहारं उपभुज्य, अनन्तरं - पश्चात् आचान्तो- गृहीताचमनो अतएव शुचिः-पवित्रः, तथा चन्दनेन - चन्दनद्रवेण उद्वर्तितं - रूक्षीकृतं करकमलं येन सः, तथा कर्पूरस्य- पारीशकलं तेन परिकरितं - सहितं यत्ताम्बूलं तेन उज्ज्वलं - मनोहरं वदनारविन्दं यस्य स, तथा मृद्व्यां-सुकुमारायां पर्यङ्ककायां- आसनविशेषे सुखेन आसीनः -स्थितः सन् किन्नरमिथुनं इति आदिदेश - आज्ञापयति स्म । किम्भूतं आहारम् ? त्वरमाणा :- शीघ्रं आगच्छन्तो ये पाचकवृन्दारकाः - सूपकारमुख्याः तैरुपनीतं - उपढौकितं, तथा उत्पतन्-ऊर्ध्व गच्छन् य: पाकस्य अन्नादिपचनस्य परिमल: - आमोदस्तेन स्पृहणीयं- अभिलषणीयं, तथा अत्युष्णं मेदुरं-मांसलं यन्मांसं - पलं उपदंशाश्च - अवदशास्ते विद्यन्ते यस्मिन् स तथा तम् । उपदिश्यते पानरुचिजननार्थमित्युपदंशः मद्यपस्य अशनं खरविशदमभ्यवहार्यम्, शाकमित्यर्थः, तथा आज्येन - घृतेन प्राज्यं - प्रचुरं बहुघृतयुतमित्यर्थः । इतीति किम् ? हे सुन्दरक ! कमपि विद्याविनोदं - शास्त्रकौतुकं प्रस्तावय - विधेहि प्रारभस्व । अपि इति कोमलामन्त्रणे, हे विहङ्गवागुरिके ! किमपि अद्भुतं मधुरं त्वया गीयताम् - रागवद्ध्वनिना उच्चार्यताम् । "अयि प्रश्ने अनुनये स्यात् " [ अनेकार्थ. परि. 48] / दर्शिते च वांशिकेन वंशमुखोद्गीर्णगान्धारपञ्चमरागस्थानके 1. करकमलयुगलं anu. / For Personal & Private Use Only * www.jalnelibrary.org Page #610 -------------------------------------------------------------------------- ________________ 465 षष्ठ उच्छ्वासः - स्थिरीकृतमध्यम श्रुतिप्रसन्नप्रे डोलनाप्रयोगमुचितस्थानकृतकम्प 'मकठोरतारस्वरम्, आकर्षदिव हृदयम्, अभिषिञ्चदिवामृतेन श्रवणेन्द्रियम्, अस्तंनयदिवान्यविषयवेदनम् 3, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वरसंदर्भितमभूत्तत्किमपि गीतम् । राज्ञा आदिष्टे सति किमपि अद्भुतं गीतमभूच्च । क्व सति ? वांशिकेन - वंशवादनं शिल्पमस्येति वांशिकस्तेन वंशवादकेन वंशमुखेन - वेणुच्छिद्रेण उद्गीर्णं उद्गीतं यत् गान्धारपञ्चमरागस्थानकं तस्मिन् दर्शिते च सति । किम्भूतं गीतम् ? स्थिरीकृतानिश्चलीकृता या मध्यमश्रुतिस्तया प्रसन्नः - विशदः प्रेङ्खोलनाप्रयोग - घोलनाव्यापारो यत्र तत् । श्रुतयो द्वाविंशतिस्तद् विभागस्त्वियम् " षड्जत्वेन गृहीतो यः षड्जग्रामे ध्वनिर्भवेत् । तत ऊर्ध्वं तृतीयः स्यात् ऋषमो नात्र संशयः ॥ [ ] ततो द्वितीयो गान्धारश्चतुर्थो मध्यमस्ततः । मध्यमात् पञ्चमस्तद्वत् तृतीयो धैवतस्ततः ॥ [ ] निषधोऽतो द्वितीयस्तु ततः षड्जचतुर्थकः । पञ्चमो मध्यमो नाम मध्यमान्तस्तृतीयकः ॥ " [ ] इति । तथा उचितस्थाने कृतः कम्पः - कम्पनं यत्र तत् । तथा अकठोर:-मृदुस्तारःउच्चस्वरो यत्र तत् । तथा हृदयं - चेत आकर्षदिव वशीकुर्वदिव । तथा श्रवणेन्द्रियं अमृतेनपीयूषेण अभिषिञ्चदिव - स्नपयदिव आह्लादजनकत्वात् । तथा अन्येषां - शब्दव्यतिरिक्तविषयाणां रूपादीनां सम्वेदनं ज्ञानं अस्तंनयदिव - अपाकुर्वदिव, इदं शृण्वतः सतोऽन्यविषयपरिच्छेदो न जायते, मनसोऽत्रैव आसक्तत्वात् । तथा अनुच्चं - मन्दं यथा भवति तथा प्रपञ्चित:-विस्तारितः पञ्चमो रागो यत्र तत् । तथा विपञ्ची-वीणा तस्यां स्वरेण सन्दर्भितं- - युक्तम् I यत्र प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा । स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितबाणस्य ॥ 43 ॥ यत्रेति । यत्र गीते श्रुते सति रणरणकरसः - उत्कण्ठारसः प्रसरति - प्रवर्तते । तथा यत्र च' उत्कण्ठा-वाञ्छा हठेन- बलात्कारेण चित्तं कुण्ठयति - प्रतिबध्नाति, अन्यत्रगन्तुं न 1. च नास्ति अनू. / For Personal & Private Use Only Page #611 -------------------------------------------------------------------------- ________________ 466 दमयन्ती-कथा-चम्पू: ददातीत्यर्थः । तथा यत्र स्मरोपि धनुषः स्मरति, यस्मिन् श्रुते कामवृद्धिर्जायत इत्यर्थः । किम्भूतस्य धनुषः । प्रगुणीकृताः-सज्जीकृता निशिता:-तीक्ष्णा बाणा यस्मिंस्तत् तथा तस्य । "अधीगर्थदयेशां कर्मणि" [पा. सू. 2/3/52] इति स्मृत्यर्थयोगे कर्मणि षष्ठी । / 43 / / एवंविध व्यतिकरे' वैतालिकः पपाठएवम्विधव्यतिकरे-गानप्रस्तावे वैतालिक:-मागधः पपाठ । सकलविषयवृत्तीर्मुद्रयन्निन्द्रियाणां, हदि विदधदवस्थां कांचिदन्मादनीं च । ध्वनिरनुगतवीणानिक्वणः कोमलोऽयं, जयति मदनबाणः पञ्चमः पञ्चमस्य ॥ 44 ॥ सकलेति । अयं पञ्चमस्य-रागस्य' ध्वनिर्जयति । किम्भूतो ध्वनि: ? पञ्चानां पूरणः पञ्चमो mdnbaann:-उन्माद्न्ल्क्स्स्न्न्ः। कामस्य हि पञ्चबाणा:-1 मारण 2 शोषण 3 तापन 4 मोटन 5 उन्मादनाख्याः । अथोन्मादनस्वरूपमेवाह-किंकुर्वन् ? इन्द्रियाणां सकला विषयवृत्ती:-विषयव्यापारान् मुद्रयन्, अन्येषु विषयेषु रूपादिषु इन्द्रियवृत्तिं निषेधयन् । तथा च-पुनः हृदि- चेतसि काञ्चिद्-वक्तुमशक्यां उन्मादिनी-उन्मादजनयित्री अवस्थां-दशां विदधत्-कुर्वत् । तथा अनुगतः-अनुप्रतितो वीणानिक्वणः-विपञ्चीस्वरो यस्य सः । तथा कोमल:-मृदुः । मालिनीवृत्तम् ॥ 44 ॥ अपि च प्रियविरहविषादस्यौषधं प्रोषितानांविविधविधुरचिन्ताभ्रान्ति विश्रान्तिहेतुः । अयममृततरङ्गः कर्णयोः केन सृष्टो, मधुररसनिधानं निःस्वनः पञ्चमस्य ॥ 46 ॥ अपि च-पुन: प्रियेति । अयं श्रूयमाणः पञ्चमस्य निस्वनः-ध्वनिः, केन सृष्टो ? -निर्मितः । किम्भूत ? प्रोषितानां-वियुक्तानां प्रियस्य- वल्लभस्य विरहे-वियोगे यो विषादः-मनःपीडा तस्य औषधं अगदः पञ्चमरागे श्रुते विरहिविरहव्यथा निवर्तत इत्यर्थः । तथा विविधानां 1. पञ्चमरागस्य अनू. / For Personal & Private Use Only Page #612 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 467 अनेकविधानां विधुरचिन्ताभ्रान्तीनां-दुःखसंकल्पभ्रमाणां या विश्रान्तिः-निवृत्तिस्तस्या हेतु:निबन्धनम् । तथा कर्णयोर्विषये अमृतस्य-सुधायास्तरङ्ग इव-वीचिरिव यः सः, अति मधुरत्वात् । पुनः किम्भूतं ? अति मधुररसस्य निधान्ण्-aashryH। आविष्टलिङ्गोऽयम् । अत्र पञ्चमस्येति आख्याने तु पञ्चानां पूरणस्येति व्युत्पत्यर्थम् । / मालिनी ॥ 45 ॥ अपि च अयं हि प्रथमो रागः समस्तजनरञ्जने । / यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमोऽभवत् ॥ 46 ॥ अपि च-पुन: अयमिति । हि-निश्चितं समस्तानां जनानां रञ्जने-आवर्जने अयं प्रथमः-प्रधानभूतो रागः । यस्य रागस्य द्वितीयः-समानो नास्ति, तथा पञ्चम इति तस्य रागस्य संज्ञा, अपि शब्दो विरोधे, यः प्रथमः-आद्यः यस्य च द्वयोः पूरणो द्वितीयः सोऽपि नास्ति, स कथं पञ्चानां पूरणः पञ्चमः ? इति ॥ 46 ॥ इति विविधमुदञ्चन्पञ्चमोद्गारगर्भ, पठति मधुरकण्ठे धाम्नि वैतालिकेऽस्य । अपहरति च चित्तं किंनरद्वन्द्वगीते, सुखमय इव निद्रानिःस्पृहो लोक आसीत् ॥ 47 ॥ ईतीति । अस्य-राज्ञो धाम्नि-मन्दिरे मधुरः-मनोहरः कण्ठः-ध्वनिर्यस्य स तथा तस्मिन्, वैतालिके-मागधे इति-अमुना प्रकारेण विविधं-अनेकविधं, तथा उदञ्चन्-उच्चैः स्वरेणोल्लसन् यः पञ्चमस्योद्गार:-उच्चारः सगर्भ-मध्ये यत्र एवं च यथा भवति तथा पठति सति । च-पुनः किन्नरद्वन्द्वगीतेः चित्तं अपहरति- वशं नयति सति । लोकः सुखमय इव-सुखप्रचुर इव निद्रायां निःस्पृहः-निरभिलाष आसीत्, तद्गान श्रवणरसिकतया न कोऽपि निद्राति स्म इति भावः । 'निद्रामीलित' इति पाठमधिकृत्य TippanakavyAkhyeyam"parabrahmAlokanasamayasamullAsitasAndrAnandamaya इव । रसस्य हि तत्त्वं परब्रह्मास्वादसोदरत्वं पूर्वाचार्येळचार्यत । सुखमय एव निद्रानिमीलित इव आसीदित्युभयत्रापि इव शब्दो योज्यः । अथवा सुखमयः सन् निद्रामीलित इवेतीवशब्दो भिन्नक्रमे ॥ " [ ] "कण्ठो ध्वनौ सन्निधाने ग्रीवायां मदनद्रुमे" इत्यनेकार्थः [2/104] / मालिनी ॥ 47 / / 1. निद्रामीलित अनू. / For Personal & Private Use Only Page #613 -------------------------------------------------------------------------- ________________ 468 दमयन्ती-कथा-चम्पू: __एवमनवरतमारोहावरोहमूर्च्छनाभङ्गितरङ्गिते गीतामृतस्रोतसि निमग्नमनसि कठोरितोत्कण्ठे रणरणकारम्भभाजि राजनि 'रजनि, किं न विरमसि । दिवस, किं नाविर्भवसि । अध्वन्', किं न स्तोकतां यासि । कुण्डिननगर, किं न नेदीयो भवसि । श्रम, किमन्तरायोऽसि । विधे, किमुत्क्षिप्य न मां तत्र नयसि' इत्यनेकधा चिन्तयति स किंनरयुवा प्रक्रमोचितश्लेषमिदमवादीत् । / एवं-अमुना प्रकारेण राजनि-नले इति अनेकधा चिन्तयति सति स किन्नरयुवा प्रक्रमास्य-गीतप्रस्तावस्य उचितः-योग्य: श्लेषो यत्र एवम्विधं गीतश्लेषसम्बद्धमित्यर्थः, इदं वक्ष्यमाणमवादीत्-पपाठ । किम्भूते राजनि ? अनवरतं-निरन्तरं आरोहेण च-उच्चैर्ध्वनिना अवरोहेण च-नीचैर्ध्वनिना या मूर्छानाभङ्गिः-स्वरसारणाविच्छित्तिस्तया तरङ्गितमिवजातोर्मीव यत्तत्तस्मिन् । तथाभूते गीतमेव अमृतस्रोतः-पीयूषप्रवाहस्तस्मिन् विषये निमग्नं अन्तर्लीनं मनो यस्यासौ तथा तस्मिन् । तथा कठोरिता-जरठतां प्राप्ता दृढीभूता उत्कण्ठाप्रियां प्रत्यभिलाषो यस्य स तस्मिन् । तथा रणरणकं-औत्सुक्यं तस्य य आरम्भः-उपक्रमस्तं भजति यः स तस्मिन् । इतीति किम् ? हे रजनि ! किं न विरमसि-किं न निर्वर्त्तसे? हे दिवस ! किं न आविर्भवसि-न प्रकटीभवसि ? हे अध्वन् !-मार्ग ! किं न स्तोकतांअल्पत्वं यासि, स्तोकः किं न भवसि ? हे कुण्डिननगर ? ! किं न नेदीयो भवसि-न समीपवति भवसि ? हे श्रम !-खेद ! किं अन्तरायः-विघ्नभूतोसि ? श्रमेणैव तत्र गन्तुं न शक्यते अतोऽन्तरायभूतत्वं तस्येति । हे विधे !-ब्रह्मन् ! मां उत्क्षिप्य-उद्धृत्य तत्र कुण्डिनपुरे' किं न नयसि-प्रापयसि ? येन दमयन्तीमालोकयामीति । अथ किन्नरपठितं सश्लेषपद्यवृन्दमाह वर्धमानोल्लसद्रागा सुजातिमृदुपाणिका । दमयन्ती च गीतिश्च कस्य नो हृदयंगमा ॥ 48 ॥ वर्द्धमानेति । हे राजन् ! एवम्विधा दमयंती च गीतिश्च कस्य-पुरुषस्य नो हृदयङ्गमा-न हृदयाह्लाददायिनी, हृदये गच्छति-प्रविशतीति हृदयङ्गमा "गमेः सुपि वाच्यः" [पा. वा. कृ.] इति खच् । खित्वान्मुमागमः । "हृद्यार्थं हृदयङ्गमम्" [1/146] इति हलायुधः । किम्भूता दमयन्ती ? वर्द्धमानः-वद्धिष्णुः, न तु हीयमान; उल्लसन् रागःअनुरागो यस्याः सा, तथा सुष्ठ-शोभना जाति:-क्षत्रियाख्या यस्याः सा, तथा मृदूः-सुकुमारौ 1. कुण्डिननगरे अनू. / For Personal & Private Use Only Page #614 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 469 पाणी-करौ यस्याः सा । किम्भूता गीतिः ? वर्द्धमाने-तालविशेषे उल्लसन् रागःश्रीरागादिर्यस्याः सा, तथा शोभना जातयो-नन्दयन्तीप्रभृतयो यस्याः सा, तथा मृदवः पाणयः समपाण्यादयो यस्यां सा ॥ 48 ॥ अपि च साप्यनेककलोपेता साप्यलंकारधारिणी । सापि हृद्यस्वरालापा कित्वसाधारणा तव ॥ 49 ॥ अपीति । साऽपि-दमयन्त्यपि अनेकाभिः कलाभिः विज्ञानकौशलैरुपेता-सहिता, तथा साऽपि अलङ्कारैः-आभरणैर्हारिणी-मनोहरा, तथा साऽपि हृद्यः-मनोज्ञः स्वर:-शब्द आलाप:-मिथो भाषणं च यस्याः सा । गीतिस्त्वेवंविधविशेषणावर्तत एव, परं दमयन्त्यपि तथाभूतैव अस्तीत्यपि शब्दार्थः । गीतिपक्षे इयं गीतिस्तु "पताकेनावकृष्टिश्च विरलाङ्गलिता च या । आवाप इति विज्ञेया कलाविद्भिस्तु सा कला ॥ " [ ] इत्यावापादयः सप्त कलाः, अनेकाभिः कलाभिरुपेता, तथा अलङ्काराः-उपमारूपकादयः अलङ्कारैर्हारिणी, तथा स्वराश्च-षड्जादयः सप्त आलापश्च-आलप्तिः *"आलप्तिका गानप्रारम्भः" [ ] इत्युणादिवृत्तौ , हृद्याः स्वरालापा विद्यन्ते यस्यां सा । किन्तु-परं दमयन्ती तव असाधारणा-अनन्यविषयत्वात् त्वदेकाश्रया । गीतिस्तु साधारणा स्वरसाधारणा जातिसाधारणा चेति ॥ 49 ॥ अपि च संगीतका त्वदौत्सुक्यात्त्वां स्मरन्ती समूर्च्छना । किं तु तस्यास्त्वयि स्वामिल्लयभङ्गो न दृश्यते' ॥ 50 ॥ सङ्गीतेति । त्वयि औत्सुक्यं-मिलनोत्कण्ठा त्वदौत्सुक्यं तस्माद्धेतोः सम्यग्गीतं । प्रख्यातिरस्याः संगीतका, सर्वत्र त्वदुक्त्वा सा गीयत इति भावः । तथा त्वां स्मरन्ती सह मूर्छनया वर्तत इति समूर्छना-समोहा । गीतिस्तु सङ्गीतं-स्वरगुणदूषणग्रामयतिश्रुतिमूर्छनालक्षणं यस्यां सा । तथा सह मूर्छनाभिर्विद्यते या सा समूर्छना स्वरः संतर्जितो यत्र रागत्वं प्रतिपद्यते । मूर्छनामिति तां प्राहुर्मुनयो ग्रामसम्भवात् । -* चिह्नान्तर्गत पाठो नास्ति अनू. / 1. त्वदुक्ता अनू. / For Personal & Private Use Only Page #615 -------------------------------------------------------------------------- ________________ 470 sA ca एकविंशतिविधा । यदुक्त म "सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः । ताना एकोनपंचाशत् तिस्रो मात्रा लयास्त्रयः ॥ " [ ] इति । मूर्छना विभागस्त्वयम् "उत्तरमन्द्रा राजनी? तृतीया तूत्तरा मता । चतुर्थी शुद्ध षड्जा तु पञ्चमी मत्सरी मता ॥ दमयन्ती - कथा - चम्पू: " अश्वक्रान्ता तु षष्ठी स्यात् सप्तमी याभिरुद्गता । स्वरक्रमकृता विद्यात् सप्तैते 3 षड्जमूर्छनाः ' सौवीरी मध्यमा ग्रामे हारिणाश्वा तथैव च । स्याच्छलोपनता चैव चतुर्थी शुद्धमध्यमा ॥ मार्गी च पौरवी चैव दूषका' च यथाक्रमम् । सर्वासु" पंच षट् सप्त साधारणकृताः स्मताः ॥ " [ ] एतावता दमयन्तीगीत्योः साम्यमुक्तम् । अधुना तु भेदं निरूपयति । किन्तु परं हे स्वामिन् ! तस्या:-दमयन्त्यास्त्वयि विषये लयः - तत्परता तस्य भङ्गो न दृश्यते, गीतौ तु द्रुतमध्यविलम्बितलक्षणाश्च लयास्तेषां भङ्गो दृश्यत इति ॥ 50 ॥ एवमुक्तवति किंनरे ? किमप्यलीककोपकुटिलोन्नमितरेभ्रूवलयावलितकंधरमवलोक्य किंनरी वक्तुमारभत । 'सुन्दरक' मा मैवं वादीः । एवं - अमुना प्रकारेण किन्नरे उक्तवति सति, किमपि कथञ्चित् अलीककोपेनबहिर्वर्त्यसूयया कुटिलितं - वक्रीकृतं उन्नमितं - उच्चैः कृतं भ्रूवलयं भ्रूचक्रं यत्र एवम्विधा आवलिता-ईषत् पश्चान्मुखी कृता परिवर्तिता कन्धरा - ग्रीवा यत्र अवलोकने एवं यथा भवति तथा किन्नरमवलोक्य किन्नरीवक्तुमारभत । हे सुन्दरक ! मा एवं वादी :- अकथयः । मा मेति निषेधेऽव्ययम् । शुष्काङ्गी घनचार्वङ्ख्याः सुवाचः काकलीस्वरा । दमयन्त्याः कथं गीतिः सादृश्यमवगाहते ॥ 51 ॥ शुष्केति । दमयन्त्याः गीतिः कथं सादृश्यं साम्यं अवगाहते प्राप्नोति ? यत:, 1. रजनी अनू. / 2. उत्तरायते इत्यपि पाठः । 3. सप्तैता: / 4. हृष्यका अनू. / 5. सर्वास्तु अनू. / 6. कुलितं अनू. / For Personal & Private Use Only Page #616 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 471 किम्भूता गीतिः ? शुष्कं-अनार्दै अङ्ग-शरीरं यस्या सा । किम्भूताया दमयन्त्याः । घनंनिविडं मांसलमित्यर्थः, चारु-रुचिरं अङ्गं यस्याः सा तस्याः । तथा गीतिस्तु काकलीश्लेष्मवैगुण्यात् द्विधा भूतः स्वरो यस्याः सा । किम्भूताया दमयन्त्याः ? शोभना वाक्यस्याः सा सुवाक् तस्याः । इति वैसदृश्यपक्षः । तत्त्वतस्तु-शुष्कं अवकृष्टं' अङ्गावयवो यस्याः सा । तथा कु-ईषत् कालोऽस्यामिति नदादित्वादी काकली-निषादसंज्ञः स्वरो यस्याः सा ॥ 51 / / अपि च गीतेआमाः किल द्वित्राः सा तु ग्रामसहस्त्रभाक् । कूटतानघना गीतिः कथं तस्याः समा भवेत् ॥ 52 ॥ अपि च-पुनर्दमयन्त्या सह गीते(सदृश्यमाह गीतेरिति । किलेति अरुचौ । अरुचिस्तु गीतिविषये, न दमयन्त्याम् । गीतेआमा:खेटकानि द्वित्राः-द्वौ त्रयो वा मानं येषां ते इति द्वित्रा: "बहुब्रीहौ संख्ये ये डबहुगणात्" [पा. सू. 5/4/73] इति बहुव्रीहौ डच् । सा तु-दमयन्ती ग्रामाणां सहस्रं भजतीति ग्राम सहस्रभाक् । तथा गीतिः कूटतानेन-कपटविस्तारेण घना-बहुला, दमयन्ती तु न कूटता न घना । अतः कथं तस्या दमयन्त्या गीतिः समा भवेत् । तत्त्वतस्तु-गीतेः षड्जमध्यमगान्धारास्त्रयो ग्रामाः, गान्धारस्य स्वर्गविषयत्वात् द्वावेव इति द्वित्रा: ग्रामाः, तथा कूटताना:-पञ्चत्रिंशत् तैर्घनाः ॥ 52 ॥ किं चान्यत् ज्वरितेव 'बहुलङ्घनप्रयोगप्रकाशितमूर्च्छना बहुलकम्पा च, उन्मत्तेव बहुभाषा बहुताला3 च, वेश्येव बहुटक्करागा बहुरागा' च, अटवीव बहुककुभभेदा बहुलनिषादस्थानका च गीतिरियम् । किञ्च-पुनरन्यत्-अपरं गीतेः सदोषत्वमाह इयं गीतिः बहुलनं-उद्ग्राहितात् अधिकोच्चारणं यस्याः सा, तथा प्रयोगेउच्चारणे प्रकाशिता-प्रकटिता मूर्छना- उत्तरमन्द्रादिका यस्यां सा, तथा बहुः-प्रचुरः कम्प:अङ्गकृतं स्वरकृतं च चलनं यस्याः सा । केव ? ज्वरितेव-प्राप्तज्वरा स्त्रीव । सा किम्भूता ? बहुलं-घनं शोषणं यस्याः सा, तथा प्रकृष्टा योगा:-क्वाथादयो यस्याः सा, तथा प्रकाशिता मूर्छना-मोहो यया सा पश्चात् कर्मधारयः, तथा बहुः कम्पो यस्याः सा । पुनः किम्भूता इयं 1. अवकृष्टकं अनू. / For Personal & Private Use Only Page #617 -------------------------------------------------------------------------- ________________ 472 दमयन्ती-कथा-चम्पू: गीतिः? भैरवीप्रभृतयः षड्विंशद्भाषास्तालाः-चञ्चत्पुटादयः बढ्यो भाषा यस्यां सा, तथा बहवस्ताला यस्यां सा । केव? उन्मत्तेव-क्षीबेव । किम्भूता उन्मत्ता ? बहु यत्तद्भाषत इति बहुभाषा, तथा बहुताला-बहवस्ताला यस्यां सा, उन्मत्ता हि बहु भाषते, बह्वीस्तालिकाश्च दत्त इति । तथा इयं गीतिः बहुः-घनो राग:-श्रीरागादिर्यस्यां सा, तथा बहुष्टक्वनामा रागो यस्यां सा । केव ? वेश्येव । किम्भूता सा ? बहुषु रागः-अभिलाषो अस्या इति बह्वासक्तिः, तथा बह्वीः-प्रभूताष्टक्वरा गच्छति-प्राप्नोतीति बहुटक्वरागा । टकशब्दोपलक्षिता क्रीडया कराहतिः टक्वरागमेः प्राप्त्यर्थाद् डः । पुनरियं गीतिः बहवः ककुभभेदाः-ध्वनिविशेषा यस्यां सा, तथा बहुलो निषादः स्वरविशेषः स्थानकं चमन्द्रमध्यतानलक्षणं यस्यां सा । केव? अटवीव । सा किम्भूता ? बहूनां ककुभानांअर्जुनवृक्षाणां भेदा यस्यां सा, तथा बहुलोरे निषादाश्च-शबराः स्थानकानि च-आलवालाः शिबिरसन्निवेशश्च बहुलानि निषादस्थानकानि यस्यां सा । एवं ज्वरितादि उपमानप्रतिपादितदोषा गीतिः कथंकारमिव दमयन्तीसमा । तद्वरमिदमुच्यताम्तत्-तस्माद् वरमिति मनागिष्टेऽव्ययम्, किञ्चित्प्रियमिदमुच्यताम् वेदविद्योपमा देवी मनोहरपदक्रमा । उद्योतिता पुराणाङ्गमन्त्रब्राह्मणशिक्षया ॥ 53 ॥ वेदेति । देवी-दमयन्ती वेदविद्यया उपमीयते-समीक्रियते या सा वेदविद्योपमा । किम्भूता देवी ? मनोहरः पदक्रमः-पदन्यासो यस्याः सा । तथा पुराणं-जीर्ण अङ्ग-वपुर्येषां ते तेषां, तथा मन्त्रप्रधानब्राह्मणानां-पुरोधःप्रभृतीनां च शिक्षया-उपदेशेन उद्योतितालब्धप्रतिष्ठा । वेदविद्या तु पदक्रमाभ्यामधीयते अतो मनोहरौ पदक्रमौ-वाक्यानुक्रमौ यस्यां सा । तथा पुराणानां-मार्कण्डेयादीनां अङ्गानां-शिक्षाकल्पादीनां मन्त्रब्राह्मणस्य-ग्रन्थविशेषस्य शिक्षया-अभ्यासेन उद्योतिता भूषिता । अन्तःपुरे हि वृद्धा एव अधिक्रियन्ते । यदुक्तम् "अशीतिकाश्च पुरुषाः पञ्चाशत्काश्च योषितः । बुध्येरन्नवरोधानां शौचमागारिकाश्च ये ॥ " "पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः । त्राणे पादे पादचिह्ने व्यवसायापदेशयोः ॥ " [2/232] इत्यनेकार्थः ॥ 53 ॥ 1. यस्याः अनू. / 2. बहुलो नास्ति अनू. / For Personal & Private Use Only Page #618 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः किं त्वियमेकपथा, सा तु दृष्टशतपथा' इत्येवमनेकविधवक्रोक्तिविशेषैरभिनन्दयति दमयन्तीकिंनरमिथुने, भूतभूयिष्ठायां विभावर्याम्, सुरसङ्घ इवादृश्यमानमानुषे निशीथे, स्थगितवति भृङ्गभासि तमसि भुवनम्, अनन्तरमवसरपाठकः पपाठ । किन्तु - परं इयं दमयन्ती एक एव पन्थाः - त्वल्लक्षणो मार्गो यस्याः सा एकमार्गा, भवत्वेव प्रवर्तनात् तस्याः सा तु वेदविद्या' तु शतसंख्यानां पथां समाहारः शतपथं दृष्टं शतपथं यया सा दृष्टशतपथा । पक्षे तु दृष्टपथाख्यग्रन्थाः शतपथमिति । " ऋक्पूरब्धूः पथमानक्षे । " [पा. सू. 5/5 / 75 ] इति अप्रत्ययः समासान्तः । पात्रादित्वात् स्त्रीत्वं न । इत्येवं पूर्वोक्तप्रकारेण अनेकविधा - नानाविधा ये वक्रोक्तिविशेषास्तैः कृत्वा किन्नरमिथुने दमयन्तीमभिनन्दयति-स्तुवति सति । तथा विभावर्यां रात्रौ भूयिष्ठा - भूयसी भूता - अतिक्रान्ता या सा भूतभूयिष्ठा । आहिताग्न्यादित्वात् [ वाहिताग्न्यादिषु, पा. सू. 2/ 2 / 37] निष्ठान्तस्य पूर्वनिपातः । एवम्विधायां सत्यां बहव्यां गतायामित्यर्थः । तथा तमोऽतिशयात् अदृश्यमाणा-अनवेक्ष्यमाणा मानुषा यस्मिन् तथाविधे निशीथे - अर्द्धरात्रे सति । निशीथे कस्मिन्निव ? सुरसंघ इव- सुराणां समूहे इव । किम्भूते तस्मिन् ? स्वभावादेव अदृश्यमानमानुषे । तथा तमसि भुवनं - भूलोकं स्थगितवति आच्छादितवति सति । किम्भूते तमसि ? भृङ्गवन्नीला भा: - छविर्यस्य तत्तस्मिन् । अनन्तरं - पश्चादवसरपाठकः पपाठ । 'उपरम रमणीयाकिंनरद्वन्द्वगीता दभिभवति निशीथो' नाथ नेत्राणि पश्य । मदनवशविलोलल्लोचनाम्भोरुहाणां, मिलतु' कुलवधूनां सेवको लोक एषः ॥ 54 ॥ उपेति ? हे नाथ - स्वामिन् ! रमणीयात् किन्नरद्वन्द्वगीताद्- किन्नरद्वन्द्वगीतश्रवणात् उपरम-निवर्त्तस्व, किन्नरद्वन्द्वगानान्निवर्तयेत्यर्थः । "विभाषा कर्मकात् " [पा. सू. 1/3/85] इति उपाद्रम:, परस्मैपदम् । हे नाथ ! त्वं पश्य, निशीथ: - अर्द्धरात्रः प्रकरणात् सैनिकानां नेत्राणि अभिभवति-पराभवति, निद्रया नेत्राणि घूर्णन्त इत्यर्थः । एष प्रत्यक्षः सेवकःअनुचरो लोकः मदनवशेन विलोलन्ति - कम्पमानानि लोचनाम्भोरुहाणि यासां एवम्विधानां कुलवधूनां मिलतु-संयुज्यताम् । मालिनी ॥ 54 ॥ अपि च 1. वेदविद्या 2. तु नास्ति अनू. / 3 - 3. दृष्टशतपथाख्यग्रन्थाः अनू. / 473 For Personal & Private Use Only Page #619 -------------------------------------------------------------------------- ________________ 474 1 शतगुणपरिपाट्या पर्यटन्नन्तराले, कमलकुवलयानामर्धरात्रे ऽप्यखिन्नः 1 उपनदि दयितायाः क्वापि शब्दं निशम्य, भ्रमति पुलिनपृष्ठे चक्रवच्चक्रवाक: ॥ 55 ॥ अपि च- पुनः शतेति । हे देव ! अर्धरात्रे - निशीथे चक्रवाकः कमलानि च पद्मानि - सूर्यविकासीनि, कुवलयानि च-नीलोत्पलानि रात्रिविकासीनि तेषामन्तराले - मध्ये शतगुणा - शतसंख्या या परिपाटी - क्रमस्तया शतवारान् यावत् । अपिशब्दो भिन्नक्रमे, पर्यटन्-भ्रमन्नपि अखिन्नः सन् उपनदि-नदीसमीपे दयितायाः - चक्रवाक्याः क्वापि - कस्मिन्नपि प्रदेशे शब्दं निशम्य - श्रुत्वा पुलिनपृष्ठे-तीरप्रदेशे चक्रवद्भ्रम्यमाणः - कुलालोपकरणवद् भ्रमति । मालिनीवृत्तम् ॥ 55 ॥ दमयन्ती - कथा - चम्पूः अथ यथाप्रियं प्रेषित परिजनो राजा रजनिशेषमतिवाहयितुमनुरूपं निरूप्य किंनरमिथुनस्य शयनमासन्ननिद्रागृहे हंसीपिच्छच्छायाच्छप्रच्छद paTAcchAditahaMsatUlatalpa'mabhajat / अथ-अवसरपाठकोक्त्यनन्तरं यथाप्रियं प्रियं इष्टं अनतिक्रम्य यथाप्रियं यस्य यदिष्टं स्थानं तस्मिन् प्रेषित:- प्रहितः परिजनः - सेवकलोको येन एवम्विधः सन् राजा रजनिशेषंरात्रेरवशिष्टं भागं अतिवाहयितुं - लंघयितुं आसन्नं स्वसमीपवर्त्ति यन्निद्रागृहं - स्वापागारं तस्मिन्, हंसीपिच्छछायावत्-मरालीपक्षकान्तिवत् अच्छ:- विशदो यः प्रच्छदपट:उत्तरच्छदस्तेन आच्छादितं - आवृतं यद् हंसतूलतल्पं - हंसतूलीशय्या तत् अभजत्- शिश्राय । किं कृत्वा ? किन्नरमिथुनस्य अनुरूपं योग्यं शयनं - शय्यां निरूप्य - कथयित्वा यथाऽस्मिन् शयने यूयं शेध्वमिति । तत्र च दमयन्त्यनुरक्तोऽयमितीर्ष्ययेवानायान्त्यां निद्रायां द्रोणीद्रुमान्तरालसुप्तोत्थितविविधविहंगरुतानि विनिद्रवनदेवतापठ्यमानप्राभाति कपुण्यकीर्तनानीवाकर्णयन्ननेककालप्रणालिकापर्यायेण पर्यस्तेऽस्तगिरिमस्तके मुक्तास्तबकितनीलवितानपट इव तारातिमिरपटले, पट्टांशुकवैजयन्तीष्विव भविष्यति दिनकरोत्सवे नभस्तलमलंकुर्वतीषु पूर्वस्या For Personal & Private Use Only Page #620 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः * दिशि प्रभातप्रभावल्लरीषु, वल्लकीक्वाणरमणीये श्रयति श्रवणपथमीषदुन्मिषत्कमलमुकुलमुखमुक्तमधुकरमन्द्रध्वनौ', ध्वस्तनिद्रेण प्रभातोचितभिन्नषड्जानुविद्धशुद्धभाषामालपतानेन' किंनरमिथुनेन गीयमानमिमं श्लोकमशृणोत् । तत्र च- हंसतूलतल्पे निद्रायां अनायान्त्यां अनागच्छन्त्यां सत्याम् । उत्प्रेक्ष्यते,दमयन्त्यामनुरक्तो यो ? रागी अयमिति ईर्ष्यया इव असूयया इव । अन्यापि कान्ता अन्यस्यां अयं पतिरनुरक्त इति ज्ञात्वा नायात्येव तथाऽस्यामपि । द्रोण्यां द्रुमाः द्रोणीद्रुमास्तेषां अन्तरालानि - मध्यानि तेषु मध्ये - निम्नः प्रान्तयोश्चोन्नतस्तरुराजिविराजितो नौसदृशः, पर्वतादिभूभागो द्रोणीः । यदाह - मुकुटताडितक नाटके बाण: 1. - " आशाप्रोज्झित दिग्गजा इव गुहाः प्रध्वस्तसिंहा इव, द्रोण्यः कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव । बिभ्राणाः क्षयकालरिक्तसकलत्रैलोक्यकष्टां दशां, जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः । " [ ] पूर्वं सुप्ताः पश्चादुत्थिताः सुप्तोत्थिता विविधा: - अनेकप्रकारा ये विहङ्गास्तेषां रुतानिशब्दान् आकर्णयन् सन् नलः एवमेवं जायमाने सति । ध्वस्ता गता निद्रा यस्य तत्तेन, तथा प्रभातस्य उचिता-योग्या रे भिन्नः - प्रकटीभूतो यः षड्जः - स्वरविशेषस्तेन अनुविद्धा व्याप्ता शुद्धा - श्लेष्मादिवैगुण्यरहिता या भाषा तां आलपता अनेन किन्नरमिथुनेन गीयमानं - रागवत् स्वरेण उच्चार्यमाणं इमं श्लोकं पद्यं अशृणोत्-शुश्राव । विहङ्गरुतानि कानीव ? उत्प्रेक्ष्यते, विनिद्रा - जागरिता या वनदेवतास्ताभिः पठ्यमानानि - गीयमानानि प्राभातिकानिप्रभातसमयसम्बन्धीनि पुण्यकीर्त्तनानि - पुण्यवतां यशांसि तानीव कीर्त्तनं कीर्त्तिः । मन्ये, विहगा न कूजन्ति किन्तु वनदेवता एव प्रातः कालीनमङ्गलानि गायन्तीति । प्रभाते भवानि प्राभातिकानि "कालाट्ठञ् " [पा. सू. 4 / 3 / 11] इति ठञ् । क्व सति ? ताराणां तिमिराणां च यत्पटलं-वृन्दं तस्मिन् अस्तगिरे:- अस्ताचलस्य मस्तके - शिरसि पर्यस्ते - परिक्षिप्ते सति । केन ? अनेका या: कालप्रणालिकास्तासां यः पर्यायः - क्रमस्तेन, यया प्रणालिकया काल इयानिति ज्ञायते सा कालप्रणालिका - ताम्रमयघटिकादिका, अथवा प्रकृष्टा नाडिकैव, "डलयोरैक्ये" [ ] प्रणालिका - नाडिका कालविशेषः । तथा च 475 " स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुजता रात्रिरियं जिता कमलया देवीप्रसादाद्य च । अयं अनू. / 2. मुकुटताडित" अनू. / 3. उचितो योग्यो अनू. / 4. अध्यात्मादित्वात् ठञ् अनू. / For Personal & Private Use Only Page #621 -------------------------------------------------------------------------- ________________ 476 इत्यन्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापितो, देवेन प्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ " [ दशरूपकटीका 2/7 ] अन्यदपि प्रणालिकया-जलपद्धत्या परिक्षिप्यत एव । तारातिमिरपटले कस्मिन्निव ? उत्प्रेक्ष्यते, मुक्ताभिः स्तबकित:- कर्बुरितो नील:- कृष्णो यो वितानपट:- उल्लोचवासस्त-स्मिन्निव । शङ्के, अस्तगिरिशिरसि इदं तारातिमिरपटलपरिक्षितं नास्ति, किन्तु मुक्ताखचितं नीलवितानवास इति । ताराणां मुक्तास्तिमिरपटलस्य नीलवितानपट उपमा । पुनः कासु सतीषु ? पूर्वस्यां दिशि प्रभातप्रभावल्लरीषु नभस्तलं - आकाशमलङङ्कुर्वतीषु सतीषु । उत्प्रेक्ष्यते, भविष्यति उत्पत्स्यमाने दिनकरस्य उत्सवे-महे पट्टांशुकस्य-रक्तपट्टकूलवाससो वैजयन्तीष्विव पताकाष्विव । अन्यस्मिन्नपि उत्सवे क्रियमाणे रक्ता: पताका बध्यन्ते एव तथाऽत्रापि । पुनः क्व सति ? ईषन् - मनाक् अद्यापि सूर्यस्यानुद्गतत्वात् उन्मिषन्ति - विकसन्ति यानि कमलमुकुलानि पद्मकुड्मलानि तेषां मुखेभ्यो मुक्ता ये मधुकरास्तेषां मन्द्रध्वनौ - गम्भीरझङ्कारारवे श्रवणपथं श्रयति सति श्रूयमाणे सति । किम्भूते मधुकर - मन्द्रध्वनौ ? वल्लक्या: - वीणाया यः क्वाणः -रणस्तद्वद् रमणीये - रम्ये । अथ यं श्लोकं शुश्राव तमाह धुतरजनिविरामोन्मीलदम्भोजराजिस्तनुतुहिनतुषारानुद्गिरन्गन्धवाहः । कलितकलभकुम्भभ्रान्तिषूद्धाटितेषु, स्खलति निधुवनान्तश्रान्तकान्ताकुचेषु ॥ 56 ॥ धुतेति । गन्धवाह: - वायुः उद्घाटितेषु - कञ्चुकरहितेषु निधुवनान्ते - सुरतावसाने श्रान्ताः-खिन्नाः याः कान्ताः -रमण्यस्तासां कुचेषु स्खलति - प्रतिघातं प्राप्नोति । अनेन मान्द्योक्तिः । किम्भूतेषु कुचेषु ? कलिता - कृता कलभकुम्भस्य-करिपोतमस्तकस्य भ्रान्ति:सन्देहो यैस्ते तेषु । किम्भूतो गन्धवाहः ? धुता - कम्पिता रजनिविरामे - रात्रिनिवृत्तौ उन्मीलन्ती - विकसन्ती अम्भोजराजि:- पद्मपंक्तिर्येन सः । अनेन सौगन्ध्योक्तिः । तथा तनव:-सूक्ष्मा ये तुहिनतुषारा:-हिमकणास्तान् उद्गिरन्-मुञ्चन् । अनेन शैत्योक्तिः । तथा च वायोः शीतो मन्दः सुरभिश्चेति पुण्यत्रय विशिष्टत्वं ध्वनितम् । मालिनी ॥ 56 ॥ दमयन्ती - कथा - चम्पू: तदनु पुनःप्रभातप्रहर' प्रयाणभेरीरवविनिद्रितस्य संपूरयतः 1 समविषमवनविभागानुत्कल्लोलजलनिधेरिव चलतः सैन्यसमूहस्य कलकलमा 1. पटलं अनु. / 2. गुणत्रय अनू. / For Personal & Private Use Only Page #622 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 477 कर्णयन्नुत्थाय कृतोचिताचारश्चारुपुष्पचर्चित चन्द्रचूडचरणश्चटुलखुरचारप्रचारितेना डम्बरितताण्डवस्य खण्डपरशो: पदलीलामिवाभ्यस्यता स्फुर घुरघुरायमाणघोणाग्रस्खलत्खलीनवशाविगलितबहललालाजलप्लवेन वनभुवि फेनिलजलनिधिमिवाकारयता जात्यतरतुरगसैन्येन परिवृतः पूर्वप्रस्थान-स्थित्या प्रतस्थे । तदनु-पश्चात् पुनः- भूयः चलतः सैन्यसमूहस्य कलकलं कोलाहलं-आकर्षयन्शृण्वन् सन् उत्थाय-शय्यात उत्थानं विधाय कृत उचित आचारः-प्राभातिक-शौचादिर्येन एवम्विधो नलः जात्यतरा:-अतिशयेन सुन्दरा ये तुरगा:-अश्वास्तेषां सैन्येन परिवृतःसहितः पूर्वप्रस्थानस्य या स्थिति:-मर्यादा तया, यथा पूर्व-पूर्वदिनेषु प्रस्थितं तयैव स्थित्या प्रतस्थे-प्रचचाल । किम्भूतस्य सैन्यसमूहस्य ? प्रभातप्रहरे प्रयाणभेर्याः-प्रस्थानदुन्दुभेर्यो रवस्तेन विनिद्रितस्य-जागरितस्य । तथा समाश्च-अनिम्नोन्नता विषमाश्च-निम्नोन्नता ये वनविभागा:-काननप्रदेशास्तान् सम्पूरयत:-व्याप्नुवतः । कस्येव ? ऊर्ध्वं कल्लोला यस्य एवम्विधो जलनिधिः-अब्धिस्तस्येव । यथोद्वीचीः समुद्रः समविषमवनविभागान् सम्पूरयति तथाऽस्यापि । किम्भूतो नलः ? चारु यथा स्यात्तथा पुष्पैः-कुसुमैश्चर्चितौ-पूजितौ चन्द्रचूडस्य- शम्भोश्चरणौ येन सः । किम्भूतेन जात्यतरतुरंगसैन्येन ? चटुल:-चञ्चलः खुरैः कृत्वा यश्चारः-प्रगल्भपदन्यासस्तेन प्रचरति-प्रकर्षण गच्छतीत्येवंशीलं चटुलखुरचारप्रचारितेन । उत्प्रेक्ष्यते, आडम्बरितं आरब्धं ताण्डवं-नृत्यविशेषो येन एवम्विधस्य खण्डपरशोः-शम्भोः पादलीलां-चरणन्यासं अभ्यस्यता इव-शिक्षमाणेनेव । प्रकृत्यैव अश्वैश्चटुलतया गम्यते । तत्रोत्प्रेक्ष्यते, किमु नर्तनप्रवृत्तस्य हरस्य एभिः पादलीला शिक्ष्यत इति । पुनः किम्भूतेन ? स्फुरत्-प्रचलत् घुरघुरायमाणं-शब्दविशेषं कुर्वाणं यत् घोणाग्रंनासाग्रं तत्र स्खलत्-स्खलनां प्राप्नुवत् यत् खलीनं-कविका तद्वशेन विगलितं-क्षरितं यत् बहलं-घनं लालाजलं तस्य प्लव:-पूरो यस्य तत्तेन । उत्प्रेक्ष्यते, वनभुवि-वनभूमौ फेनिलःफेनवान् यो जलनिधिस्तं आकारयता इव-आह्वयतेव । शङ्के, अश्वानां अमूनि लालाजलानि न, किन्तु फेनिलोऽयं जलनिधिराहूत इति । फेनिलेति "फेनादिलच्च" [पा. सू. 5./2/99] इति इलच् । स्थपुटस्थलीस्थितं स्थूलमेकमव्यग्रमग्रे गजग्रामण्यमवलोक्य पुष्कराक्षमभाषत । ततः स्थपुटस्थल्यां-विषमोन्नतभूमिप्रदेशे स्थितं स्थूलं-मांसलं एकं-अद्वितीयं For Personal & Private Use Only Page #623 -------------------------------------------------------------------------- ________________ 478 दमयन्ती-कथा-चम्पूः अव्यग्रं-अव्याकुलं अग्रे-पुरो गजग्रामण्यं-मुख्यं गजमवलोक्य पुष्कराक्षमभाषत । भद्र सालानकमनालानमत्युन्नतमनुन्नुतम् । दन्तवन्तमदन्तं च पश्यैनमगजं गजम् ॥ 57 ॥ हे भद्र !-पुष्कराक्ष ! सालेति । एवं प्रत्यक्षं गजं पश्य । किम्भूतम् ? अलीनां समूह आलं तदेव प्रत्यायकत्वात् आनक:-पटहस्तेन सह-युक्तं सालानकं, मदविधुरे हि गंजे भृङ्गाः समीपी भवन्ति तेन च मत्तो ज्ञायत इति भावः । तथा अनालानं-वन्यत्वात् निरर्गलनस्तम्भं । तथा अत्युन्नतं-अतीवोन्नतं उच्चं । तथा नास्ति नुन्नता-प्रेरणा यस्य स तं, स्वच्छन्दचरमित्यर्थः । यदि वा अनुन्नेति आमन्त्रणं तमिति गजविशेषणम् । तथा दन्तवन्तं-दन्तुरं । तथा अदन्तंतृणादिकमश्नन्तं । तथा अगजं-गिरिजं । अथवा सालान्-तरून् अदन्तं, तथा अकंअकुत्सितं सर्वलक्षणपरिपूर्णं तच्चे उच्चैः कुम्भ इत्यादिना वक्ष्यति । / 57 / / अयं हि मन्मथविलासेषु परं वैदग्ध्यमवलम्बते । अयं हि गजो मन्मथविलासेषु-सुरतक्रीडासु परं-उत्कृष्टं वैदग्ध्यं-चातुर्यं अवलम्बतेआश्रयति । तथाहितथाहीति । सुरतकेलिवेदाध्यमेवाह मृदुकरपरिरम्भारम्भरोमाञ्चितायाः, सरसकिसलयाग्रग्रासशेषार्पणेन । मदमुकुलितचक्षुश्चाटुकारी करीन्द्रः, शिथिलयति रिरंसुः केलिकोपं प्रियायाः ॥ 58 ॥ मृद्वीति । रन्तुं-क्रीडितुमिच्छु: रिरंसुः करीन्द्रः प्रियायाः-हस्तिन्याः सरसानिस्निग्धानि यानि किसलयाग्राणि-पल्लवप्रान्तास्तेषां यो ग्रासः-कवलस्तस्य यः शेषःअवशिष्टो भागस्तस्य अर्पणेन-दानेन केलौ-क्रीडायां यः कोपस्तं शिथिलयति-मन्दीकरोति, एतां अनुनयतीत्यर्थः । किम्भूतायाः प्रियायाः ? मृदुः-सुकुमारो यः कर:-हस्तस्तेन यः 1. एनं अनू. / For Personal & Private Use Only Page #624 -------------------------------------------------------------------------- ________________ 479 parirambha:-आश्लेषस्तस्य या आरम्भः - उपक्रमस्तेन रोमाञ्चितायाः - पुलकितायाः । किम्भूतः करीन्द्रः । मदेन मुकुलिते - संकुचिते चक्षुषी यस्य सः, तथा चाटुप्रियवाक्यं करोतीत्येवंशीलश्चाटुकारी । मालिनी ॥ 58 ॥ अपि च उपनयति करे करेणुकाया: किसलयभङ्गमनङ्गसङ्गताङ्गः । स्पृशति च चलदक्षिपक्ष्मलेखं मुखमखरेण करेण रेणुदिग्धम् ॥ 59 ॥ षष्ठ उच्छ्वासः अपि च- पुनर्मन्मथलीलामेव दर्शयति उपेति । अयं अनङ्गेन-कामेन सङ्गतं - अन्वितं अङ्गं - देहो यस्य स एवम्विधो गजेन्द्रः करेणुकाया: करे - शुण्डायां किसलयभङ्गं - पल्लवखण्डुं उपनयति-उपढौकयति ददातीत्यर्थः । च - पुनः करेणुकाया मुखं अखरेण सुकुमारेण करेण - शुण्डया स्पृशति - आमृशति । किम्भूतं मुखम् ? चलन्ती-स्फुरन्ती अक्ष्णोः पक्ष्मरेखा - नेत्ररोमराजिर्यस्मिंस्तत् । "लेखा स्यात् पंक्तिरेखयोः" [2/25 इत्यनेकार्थः] तथा रेणुना - पांशुना दिग्धं लिप्तम् ॥ 59 ॥ अथवा विवेकपूर्वव्यवहारविचारेष्वमी मानुषेभ्यः स्तोकमेवावहीयन्ते । अथवेति-पक्षान्तरे पूर्वमाश्चर्यपक्षः, सम्प्रत्येषां व्यवहारेषु ईषत् मनुष्येभ्यो हीनत्वात् घटत एवेदमिति दर्शयति विवेकपूर्वेति । विवेकपूर्वा:- चातुर्यसहिता ये व्यवहारविचारा:-मन्मथव्यापारविलासास्तेषु अमी गजा मानुषेभ्यः स्तोकमेव - अल्पमेव अवहीयन्ते - न्यूनीभवन्ति, बाहुल्येन मनुष्यसमाना एव भवन्तीत्यर्थः । "कर्म कर्त्तरि यक्" [ ] 1 तथाहि तथाहीति । मनुष्यसमत्वमेव वक्ति 1 .2 श्रूयते पुराणादौ पुरा किल नारायणनाभ्यम्भोरुहकु हरकुटी मधिशयानस्य वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथन्तरविकीर्णभासमानानि4 सामानि गायतः सामस्तोभरसनिष्यन्दादुदपद्यन्तैरावतसुप्रतीककुमुदवामनाञ्जनप्रभृतयोऽष्टौ दिग्गजेन्द्राः । For Personal & Private Use Only Page #625 -------------------------------------------------------------------------- ________________ 480 दमयन्ती-कथा-चम्पू: तेभ्योऽभवन्भद्रमन्द मृगसंकीर्णजातयो गिरिचरनदीचरोभयचारिणः करिणः । प्रसिद्धं चैतत् । 'सामजा गजाः' इति । किलेति । पुराणादौ श्रूयते-पुरा-पूर्वं नारायणस्य यन्नाभ्यम्भोरुहं-नाभिपद्मं तस्य यत् कुहरं-रन्धं तदेव कुटी-गृहं तां अधिशयानस्य-आश्रितस्य वेदविद्यां निगदत:-कथयतो भगवतः पितामहस्य-विधेः बृहद् ? रथन्तर 2 विकीर्ण 3 भासमानानि 4 चत्वारि सामानि गायत: सतः सामनि स्तोभ- आसक्तिस्तमाद् रसस्य-स्वेदस्य यो नि:ष्यन्दः-श्रावस्तस्मात् ऐरावत 1 सुप्रतीक 2 कुमुद 3 वामना-4 जनाः 5 प्रभृतौ आदौ येषां ते एवम्विधाः । प्रभृतिशब्दात् पुण्डरीक-पुष्पदन्त -सार्वभूमाख्या अष्टौ दिग्गजेन्द्रा उदपद्यन्त-उत्पन्नाः । तेभ्यः दिग्गजेन्द्रेभ्यो भद्र 1 मन्द 2 मृग 3 संकीर्ण 4 जातयः- भद्रजातयो मन्दजातयो मृगजातयः-संकीर्णजातयश्च । गिरिचरा नदीचरा उभयचारिणश्च गिरिनदीचराः पश्चात् द्वन्द्व एवम्विधाः करिणो अभवत् । एतावता ब्रह्मप्रस्वेदजातत्वादेषां मनुष्यसमत्वमितिः भावः । प्रसिद्धं च-विख्यातं चैतत् साम्नो जायन्त इति सामजा गजा इति । केचित्पुनरन्यथा कथयन्तिकेचित् पुनरन्यथा कथयन्ति किल सकलसुरासुरकरपरिघ परिवर्त्यमानमन्दरमन्थानमथितदुग्धाम्भोनिधेरजनि जनितजगद्विस्मयो लक्ष्मीमृगाङ्कसुरभिसुरद्रुमधन्वन्तरि कौस्तुभोश्चैःश्रवसां सहभूः शशधरकरकान्तिरैरावतः । तत्प्रसूतिरियमशेषवनान्यलंकरोतीति । तदेष भद्रजातिर्भविष्यति । किलेति वार्तायाम् । सकलसुरासुराणां करपरिघेण-पाण्यर्गलेन परिवर्त्यमानोभ्रम्यमाणो यो मन्दर एव-मेरुरेव मन्थान:-मन्थदण्डकस्तेन मथितो यो दुग्धाम्भोनिधिःक्षीराब्धिस्तस्मात् लक्ष्मीश्च मृगाङ्कश्च-चन्द्रः सुरभिश्च-कामधेनुः सुरद्रुमश्च-कल्पतरुः धन्वन्तरिश्च-वैद्यमुख्यः कौस्तुभश्च-मणिविशेषः उच्चैःश्रवाश्च-इन्द्रहयस्तेषां सहभूः-सोदरः शशधरकरवत् कान्तिः-छविर्यस्य एवम्विध ऐरावतो अजनि-जातः । यथा ते लक्ष्म्यादयो For Personal & Private Use Only Page #626 -------------------------------------------------------------------------- ________________ 481 षष्ठ उच्छ्वासः 'ब्धेरुत्पन्नास्तथाऽयमपि । किम्भूत ऐरावतः ? जनितो जगति विस्मयः-आश्चर्यं येन सः । तस्य-ऐरावतस्य प्रसूति:-सन्तानः तत्प्रसूतिरियं अशेषवनानि अलङ्करोति । इमे ये करिणो दृश्यंते ते सर्वेपि ऐरावताज्जाता इति । तत् तस्मात् एष हस्ती भद्रजातिर्भविष्यति । तथाहि उच्चैःकुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः, स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः । शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं, भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ 60 ॥ तथाहीति । भद्रजातेर्लक्षणान्येवाह उच्चैरिति । अयं प्रत्यक्षः करीन्द्रो भद्रः-भद्रजातीयः । किम्भूतः ? उच्चैः-उन्नतौ कुम्भौ-शिर:पिण्डौ यस्य सः, तथा कपिशौ-पिशङ्गौ दशनौ-दन्तौ यस्य सः । तथा बन्धुरः-मांसलः स्कन्धयोः सन्धिः-श्लेषो यस्य सः । तथा स्निग्धा-चकचकायमाना आताम्रा-ईषद्रक्ता द्युतिः-कान्तिर्येषामेवम्विधा नखमणयः-नख एव मणयो । यस्य सः । तथा लम्बः- प्रलम्बो वृत्तः-वर्तुलः उरु:-पृथुलो हस्तः-करो यस्य सः । तथा शूरःरणकर्मणि कुशलः । तथा सप्तच्छदस्य परिमलं-आमोदं स्पर्द्धते-संहृष्यतीत्येवंशीलं दानोदकं-मदजलं यस्य सः । तथा सान्द्राः-निबिडाः द्रुमा यत्र एवम्विधं यत् गिरिसरित्तीरं-शैलशैवलिनीतटं तस्मिन् चरति-विहरतीत्येवंशीलम् ॥ 60 ॥ तन्मुच्यतामयम्', अनुरागिणोर्दम्पत्योः क्रीडारसविघातः कृतो न श्रेयान् इत्यभिधाय, हृतहृदयः2, स्वैरं रममाणमृगमिथुन विलासैरुच्छसितपुलकः कुसुमितकाननानिलैरुत्कम्प्यमानः, झरन्निर्झरोपान्तपादपतलचलत्केलिकिलकेकिकेकारवैर्विनोद्यमानः samIpacarasevaka"subhASitaizca, सममसमं च, निम्नगात्रमनिम्नगात्रं च ग्रावविषममग्रावविषमं च, सश्वापदमश्वापदं च, सपादपमपादपं च, विन्ध्यस्कन्धमुल्लङ्घय, 'देव, विलोक्यतामिह विषमविषाणि पन्नगकुलानि द्रोणीगहनं च, इह शरासनकरम्बाणि वनानि पापद्धिपरं पुलिन्दवृन्दं च, इह बहुसुखानि *-* चिह्नान्तर्गतपाठो नास्ति अनू. / For Personal & Private Use Only Page #627 -------------------------------------------------------------------------- ________________ 482 दमयन्ती-कथा-चम्पूः शबरद्वन्द्वानि रत्नाकरस्थलं च, इह सुमधुराणि फलानि कीचकवनं च, इहामोदितविश्वककुम्भि कुसुमानि सरित्तीरं च, इह सत्प्रभावन्ध्यानि दवदग्धारण्यानि मुनिमण्डलं च' इति विविधवनप्र देशान्दर्शयतः पुष्कराक्षस्य विचित्रवचनोक्तीर्भावयन् क्रमेणातिक्रम्य शिखरपरम्परां परैरसह्यः सह्या-चलमवततार । ___अनुरागिणोः-परस्परं स्नेहवतोर्दम्पत्योः-जायाभोंः क्रीडारसस्य-मन्मथकेल्यासक्तेविघातः कुतो न श्रेयान्-न श्रेष्ठस्तत् तस्मात् अयं गजेन्द्रो मुच्यताम् इत्यभिधाय-उक्त्वा करुणया हृतं हृदयं-चेतो यस्य सः हृष्टमनाः स्वैरं-स्वेच्छया रममाणानि यानि मृगमिथुनानिहरिणहरिणीरूपयुग्मानि तेषां ये विलासाः-चेष्टितानि तैः, उच्छ्वासिताः-उच्चैःकृता पुलका:-रोमाञ्चा यस्य सः, तथा कुसुमितानि-पुष्पितानि यानि काननानि तेषां ये अनिला:-वातास्तैरुत्कम्प्यमानः-दमयन्तीं प्रत्युत्कण्ठां प्राप्यमाणः । तथा झरन्तः-स्रवन्तो ये निर्झराः-स्रवास्तेषामुपान्ते-समीपे ये पादपाः-तरवस्तेषां तलेषु-अधोभागेषु चलतां केलिकिलानां-केकानुकारप्रवृत्तानां केकिनां कैकारवैविनोद्यमानः-कुतूहलं प्राप्यमाणः । केलये किलति-क्रीडतीति केलिकिलः "नाम्युपधात्के"1 [ ]क्रीडापात्रम् । यद्वा, किलतीति केलिकिल: "बहुलं गुणवृद्धी चादेः" [ ] इति धातोः किल् अः स्वरूपे च द्वे रूपे पूर्वस्य i: यथादर्शनं च गुणवृद्धी । च-पुन: समीपचराः-निकटगामिनो ये सेवका:अनुचरास्तेषां सुभाषितैः-सूक्तैर्विनोद्यमानो नल ईदृशं विन्ध्यस्कन्धं उल्लंध्य-अतिक्रम्य इतिअमुना प्रकारेण विविधान् वनप्रदेशान्-काननोद्देशान् दर्शयतः, पुष्कराक्षस्य विचित्रा विविधारे वचनोक्ती:-वक्रोक्तीर्भावयन्-मनसि आकलयन् सन् क्रमेण गमनपरिपाट्या शिखरिपरम्परां-तदन्तरालवर्तिगिरिश्रेणिं अतिक्रम्य सह्याचलं अवततार-जगाम । किम्भूतो नलः ? परैः-शत्रुभिरसह्यः-प्रतापातिशयात् सोढुमशक्यः । किम्भूतं विन्ध्यस्कन्धम् ? सह मया-श्रिया वर्तत इति समस्तं-सश्रीकं, तथा असम-विषमं न समोऽस्येति कृत्वा उत्कृष्टं वा। तथा निम्नगा-नदीस्त्रायत इति के निम्नगात्रस्तं, तथा अनिम्न-उच्चगात्रं-मूत्तिर्यस्य स तम् । तथा ग्रावभिः-दृषद्भिविषमं-दुःसञ्चारं, तथा अग्रे-शिखरे अविषम-समम् । तथा सह श्वापदैः-हिंस्रपशभिर्वर्तत इति सश्वापदस्तं तथा, अश्वानां अपदं-अभूमिः, समनिर्जलो हि देशाऽश्वीयः, अयं च ग्रावविषमो निम्नगाधारश्च । तथा सह पादपैः-वृक्षैर्वति इति सपादपस्तं, तथा अपादान्गूढपदः पातीत्यपादपस्तं, शून्ये हि सर्पादिप्राचुर्यम् । अथवा अतिवैषम्यात् सञ्चरतां पादान् न पातीत्यपादपं । सर्वतः चशब्दो विरोधार्थः । स च तुल्यार्थे व्याख्येयः । तद्यथा- यः समो भवति स असमः कथं स्यात् ? तथा यो निम्नगात्र: स 'नाम्युपान्त्यप्रीकृगृशः कः' इति सूत्रेण । 1. विविधा नास्ति अनू. / For Personal & Private Use Only Page #628 -------------------------------------------------------------------------- ________________ 483 षष्ठ उच्छवासः अनिम्नगात्रः कथं भवेदित्यादिस्पष्टमेव । इतीति किम् ? हे देव!-राजन् ! भवता विलोक्यतां-वीक्ष्यताम् । विलोकनीयमेवाह-इह-वनप्रदेशे पन्नगकुलानि द्रोणीगहनं चशैलसन्धिगह्वरं सन्तीति अध्याह्यिते, एवमग्रेपि । किम्भूतानि पन्नगकुलानि ? विषमं-उग्रं विषं येषु तानि विषमविषाणी । किम्भूतं तत् ? विषमा- विषाणि नोदन्तिन:-शृङ्गिणो वा शबरादयो यत्र तत् । तथा हे देव ! विलोक्यतां इह-प्रदेशे वनानि पापद्धिः-मृगया तस्यां परं-तत्परं पुलिन्दानां वृन्दं च । किम्भूतानि वनानि ? शरेण-मुजेन अशनेन चबीजकवृक्षण करम्बाणि-शबलानि । किम्भूतं पुलिन्दवृन्दम् ? शरासनं-धनुः करे यस्य तत्, तथा बाणाः सन्त्यस्येति बाणि-सशरं । तथा हे देव ! विलोक्याताम्-इह-प्रदेशे शबरद्वन्द्वानि-पुलिन्द- मिथुनानि रत्नाकरस्थलं च । किम्भूतानि, शबरद्वन्द्वानि ? बहु-प्रचुरं सुखं येषां तानि बहुसुखानि । किम्भूतं रत्नाकरस्थलम् ? बहु-विपुलं तथा सुष्ठ खानिःआकरो यत्र तत् । बहुशब्दो वैपुल्येपि । तथा हे देव ! विलोक्यतां-इह-प्रदेशे फलानि कीचकवनं-सच्छिद्रवंशवनं च । किम्भूतानि फलानि ? सुष्ठ मधुराणि-मृष्टानि । किम्भूतं कीचकवनम् ? सुष्ठ मधु:-क्षौद्रं यत्र तत् सुमधु, तथा रणत्यवश्यं राणि सच्छिद्रा हि वंशा वायुवशात् रणन्तीति । तथा हे देव ! विलोक्यतां इह-प्रदेशे कुसुमानि-पुष्पाणि सरित्तीरं च । किम्भूतानि कुसुमानि ? आमोदिताः-सुरभिता विश्वा:-सर्वाः ककुभः-दिशो यैस्तानि । किम्भूतं सरित्तीरम् ? आमोदिता-हर्षिता वयः-पक्षिण: श्वका:-शुनः प्रतिकृतयो-वृकाः कुम्भिनश्च-गजा यत्र तत् । आमोदो हर्षे, यद्विश्वप्रकाश:-"आमोदो गन्धहर्षयोः" [दान्त. 19] / यदा तु विश्वा-शुण्ठी कुम्भी च-वल्लीविशेषः, तदा बहुब्रीहौ "शेषाद्वा" [पा. सू. 5/4/154] इति को दुनिवारः, सादृश्यवृत्तेः संज्ञाप्रतिकृत्योः इति शुनः कः । तथा हे देव! विलोक्यतां- इह-प्रदेशे दवेन-दावाग्निना दग्धानि अरण्यानि मुनिमण्डलं च । किम्भूतानि दवदग्धारण्यानि ? सती-शोभना प्रभा-कान्तिस्तया वन्ध्या-रहितानि । किम्भूतं मुनिमण्डलम् ? सत्-प्रधानः प्रभावः-माहात्म्यं यस्य तत्, तथा ध्यानमस्यास्तीति ध्यानि । अथ नृपतिर्यदकार्षीत्तदाह रमणीयतया स्निग्धतया च पुनः परिवर्तितमुखं विलोक्य विन्ध्यदक्षिणमेखलाशिखरश्रेणीपादपान् पुष्कराक्षमभाषत । 'भद्र, दुस्त्यजाः खल्वमी विन्ध्यतटीतरवः । रमणीयतया-रम्यतया स्निग्धतया च-सच्छायतया च विन्ध्यस्य दक्षिणमेखलाशिखरश्रेणिषु ये पादपास्तान् प्रति पुनः पुनः-भूयो भूयः परिवर्तितं-पश्चान्मुखीकृतं मुखं येन 1. स्यात् अनू. / 2. वनानि अनू. / For Personal & Private Use Only Page #629 -------------------------------------------------------------------------- ________________ 484 दमयन्ती-कथा-चम्पू: एवम्विधं पुष्कराक्षमवलोक्य नलः अभाषत-अवोचत् । मुखस्य परिवर्तने तरूणां रम्यत्वं स्निग्धत्वं च हेतुः । अथ यदभाषत तदाह हे भद्र !-पुष्कराक्ष ! खलुः-वाक्यालङ्कारे, अमी विन्ध्यतटीतरवः-विन्ध्याचलतीरतरवो दुस्त्यजा:-दुःखेन त्याज्याः । तथाहिआवासाः कुसुमायुधस्य शबरीसंकेतलीलागृहाः, पुष्पामोदमिलन्मधुव्रतवधूझङ्काररुद्धाध्वगाः । सुस्निन्धाः प्रियबन्धवा इव दृशो दूरीभवन्तश्चिरात्कस्यैते न दहन्ति हन्त हृदयं विन्ध्याचलस्य द्रुमाः ॥ 61 ॥ तथाहीति । विन्ध्यतरूणां दुस्त्यजत्वमेवाह आवासा इति । हन्त इति खेदे । एते विन्ध्याचलस्य द्रुमा दृशो दूरीभवन्तः सन्तः चिरात्-चिरकालं कस्य हृदयं -चेतो न दहन्ति-न दुन्वन्ति ? अपितु सर्वस्यापि । द्रुमाः के इव ? सुस्निग्धाः सुष्ठ स्नेहलाः प्रियबान्धवा इव-इष्टस्वजना इव । यथा सुस्निग्धाः प्रियबान्धवा नेत्राद् दूरीभवन्तो हृदयं दहन्ति तथा अमी अपि । बन्धुरेव बान्धवः प्रज्ञादित्वात् णः [ प्रज्ञादिभ्यश्च, पा. सू. 5/4/38] यतः किम्भूताः द्रुमाः ? कुसुमायुधस्य-कामस्य आवासाः-गृहाः । यथा गृहेषु सुखेन स्थीयते तथाऽत्रापि कामः सुखेन तिष्ठतीति भावः । तथा शबरीणां, संकेतस्य-संगरस्य लीलागृह इव ये ते । शबर्यो लीलागृहेष्विव अत्र संकेतं कुर्वन्तीति भावः । तथा पुष्पामोदेन-कुसुमसौरभ्येण मिलन्त्यःपुञ्जीभवन्त्यो या मधुव्रतवध्वस्तासां झङ्कारेण रुद्धा-माधुर्यरसादन्यत्रगमनान्निवारिता । अध्वगा:-पान्था येषु ते, मधुकरमधुरध्वानश्रवणरसादध्वगास्तत्रैव तिष्ठन्तीति भावः । एभिर्विशेषणैस्तेषां दुस्त्यजत्वमुक्तम् । शार्दूलविक्रीडितम् ॥ 61 ॥ अपि चभ्राम्यद्धृङ्गभरावनम्रकुसुमश्च्योतन्मधूगन्धिषु, च्छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव । For Personal & Private Use Only Page #630 -------------------------------------------------------------------------- ________________ षष्ठ उच्छासः 485 1निर्यन्निर्झरवारिवारिततृष स्तृप्यन्ति येषां फलैस्ते नन्दन्तु फलन्तु यान्तु च परामभ्युन्नतिं पादपाः ॥ 62 ॥ अपि च-पुन: पादपानां दुस्त्यजत्वमेवाह भ्राम्यदिति । ते पादपाः-वृक्षा नन्दन्तु-समृद्धिमाप्नुवन्तु, च-पुनः फलन्तु, तथा परां-प्रकृष्टां अभ्युन्नति-उदयं यान्तु-लभन्ताम् । ते' इति के? येषां पादपानां तलेषु गेहेष्विव पान्थनिचयाः-अध्वगसमूहा विश्रम्य-खेदमपनीय निर्यत्-निःसरत् यत् निर्झरवारिप्रस्रवणजलं तेन वारिता-छिन्ना तृट् यैस्ते एवम्विधाः सन्तः फलैस्तृप्यन्ति-आघ्राता भवन्ति । यथा गेहेषु पान्था विश्रम्य पानीयेन छिन्नतृषः सन्तः फलैरन्नादिभिस्तृप्यन्ति तथैष्वपि । "तृप्त्यर्थानां करणे षष्ठी च" [ ] इति सूत्रात् विभाषया फलैरिति प्रयोगः । किम्भूतेषु तलेषु ? भ्राम्यन्तः-विचरन्तो ये भृङ्गास्तेषां भरेण-भारेण अवनम्राणिईषन्नमनशीलानि यानि कुसुमानि अतएव तेभ्य: श्च्योतत्-क्षरत् यन्मधुररसस्तेन उत्कृष्टो गन्धः-परिमलो येषु तानि तथा तेषु । "गन्धस्येदुत्पूतिसु सुरभिभ्यः" [पा. सू. 5/4/135] इति गन्धस्येकारान्तादेशो बहुब्रीहौ । पुनः किम्भूतेषु ? छाया-आतपाभावो विद्यते येषु तानि तथा तेषु । शार्दूलविक्रीडितम् । / 62 / / अपि चयत्र न फलितास्तरवो विकासिसरसीरुहाः सरस्यो वा । न च सज्जनाः स देशो गच्छतु निधनं श्मसानसमः ॥ 63 ॥ अपि च-पुनः यत्रेति । यत्र-देशे फलिताः-फलिनस्तरवः-वृक्षा न, पुनर्यत्र-देशे सरस्यः-सरांसि विकासीनि-विकसनशीलानि सरसीरुहाणि-पद्मानि यासु एवम्विधा न । वा-पुनरर्थः । च-पुन:, यत्र-देशे न सज्जनाः-सन्तः स देशो निधनं-विनाशं गच्छतु -प्राप्नोतु । किम्भूतः स देशः ? श्मसानेन समः-सदृशः । देशश्मसानयो:3 समानतायामरतिजनकत्वं हेतुः । आर्या । / 63 / / तत्कथय कदा पुनरिमां विन्ध्यवनवीथीं विचित्रपत्रलकुचां दमयन्तीमिव निर्विघ्नमवलोकयिष्याव:5 / तत् इत्युपसंहारे, तस्मात् हे पुष्कराक्ष ! त्वं कथय । पुनः कदा-कस्मिन्काले इमांविन्ध्यवनवीथीं-विन्ध्यगिरिकाननमार्ग निर्विघ्नं-विघ्नरहितं यथा भवति तथा आवां 1. ते नास्ति अनू. / 2. श्मशानयोः अनू. / 3. समतायां अनू. I * तृप्तार्थपूरणाव्ययातृश्शत्रानशा [haima. 3/1/85] For Personal & Private Use Only Page #631 -------------------------------------------------------------------------- ________________ 486 दमयन्ती-कथा-चम्पू: अवलोकयिष्यावः । विन्ध्यवनवीथीं कामिव ? दमयन्तीमिव । किम्भूतां विन्ध्यवनवीथीम् ? विचित्राणि-लघुगुरुत्वभेदेन विविधानि पत्राणि-दलानि येषु एवम्विधा लकुचा:तरवो यस्यां सा तां । दमयन्ती तु विविधपत्रवल्लीयुक्तस्तनी पत्रं लात इति के पत्रलौ । तथाहि पीनोन्नमद्धनपयोधरभारभुग्नमध्यप्रदेशरुचिमल्लवलीलतायाः । उत्कण्ठितोऽस्मि चलदेणदृशः प्रियाया स्तस्याश्च पर्वतभुवो वनवीथिकायाः ॥ 64 ॥ तथा हीति । दमयन्ती विन्ध्यवनवीथ्योरभिलषणीयत्वमेवाह पीनेति ? हे पुष्कराक्ष ! तस्याः प्रियायाः-दमयन्त्याः पर्वताद-विन्ध्यगिरेर्भवति स्म-अजायत इति पर्वतभूस्तस्याः पर्वतभुवः-पर्वतोत्पन्ना या वनवीथिकायाश्च अहं उत्कण्ठितः-मिलनाय उत्सुकोऽस्मि । किम्भूतायास्तस्याः ? पीनौ-मांसलौ उन्नमन्तौ-उन्नतौ घनौ-कठिनौ यौ पयोधरौ-कुचौ तयोरिण-भरेण भुग्ने-निम्ने मध्यप्रदेशे-उदरे रुचि-शोभां मल्लन्ते-धारयन्तीत्यणि, पीनोन्नमद्घनपयोधरभारभुग्नमध्यप्रदेशरुचिमल्ल, एवम्विधा वल्लय एव लता यस्याः सा तस्याः । वलीनां लतात्वं सुकुमारत्वात् तनुत्वाच्च वली-उदरलेखा । तथा चलतां एणानामिव दृशौ यस्याः सा तस्याः । किम्भूताया व्न्वीथिकायाः। पीन:जलभृतत्वात् उन्नमत्-उन्नतो वर्षार्थं गृहीतयत्नो घन:-निविडो यः पयोधरः-मेघस्तस्य भारेण भुग्न:-निम्नो मध्यप्रदेश:-मध्यभागो यस्या एवम्भूता रुचि-मती तेजस्विनी-लवली नाम्नी लता यस्यां सा तस्याः । तथा चलत् एणानां-दृक्दर्शनं यस्यां सा तस्याः । वसन्ततिलका ॥ 14 ॥ अपि च सानूनां सामूनां विलोक्य रमणीयतां हि सानूनाम् । सालवने सालवने विहरिष्यति सह मयाऽत्र कदा ॥ 65 ॥ अपि च-पुन:सानूनामिति । हि-निश्चितं सानूनां-तटानां सम्बन्धिनो ये सानव:-मार्गास्तेषां अनूनां For Personal & Private Use Only Page #632 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 487 परिपूर्णां रमणीयतां-रम्यतां विलोक्य, अत्र सह अलवनेन-अच्छेदनेन वर्तत इति सालवनं तस्मिन् सालवने, सालानां-सर्जतरूणां वने मया समं कदा सा-दमयन्ती विहरिष्यति-क्रीडिष्यति । अत्र प्राच्यः सानुशब्दस्तटार्थो अन्यश्चाध्वार्थः । यद् विश्वप्रकाश:-"सानु शृङ्गे बुधे मार्गे शय्यायां पल्लवे वने" [नान्त. 19 ] / यदि वा "NU स्तवने" [पा. धा. 1398] आनवनमानूः प्रशंसा तया सह वर्तन्त इति सानूनि तेषां स्तुत्यर्थानामित्यर्थः । आर्या ॥ 15 ॥ सखे सखेदा इव वयम्, तत्कथय कियद्रेऽद्यापि स वैदर्भविषयः, यत्र ब्रह्माण्डशुक्तिसंपुटमध्यमुक्ताफलगुलिकया तयालङ्कृतं तत्कुण्डिनं नगरम् इत्यभिदधाने निषधनाथे तैस्तैरालापैरनुवतितोक्तिः पुष्कराक्षोऽप्यभाषत । 'देव, प्राप्ता ननु वयम् । हे सखे ! पुष्कराक्ष ! वयं सखेदा इव-खिन्ना इव वर्तामहे, तत्-तस्मात् कथय, अद्यापि कियद्रे-कियद् विप्रकृष्टे स वैदर्भदेशविषयः-वैदर्भदेशः । यत्र वैदर्भविषये ब्रह्माण्डमेव शुक्तिसम्पुटस्तन्मध्ये मुक्ताफलगुलिकेव या सा तया, स्थूलवृक्षत्वात् गुणिकाकारत्वं मुक्ताफलस्य । तथा दमयन्त्या अलङ्कृतं-मण्डितं तत् कुण्डिननगरमित्यभिदधाने-वदति सति निषधनाथे-नले तैस्तैरद्भुतैरालापैः-सम्भाषणैरनुवर्तिता-अनुसृता उक्ति:-नलकथनं येन सः । यथा स्वामिन् ! इदमित्थमेव यद्भवद्भिरुच्यत इति पद्धत्या अङ्गीकृतनलवाक्यः पुष्कराक्षोऽप्यभाषत । हे देव ! नन्विति सम्यग्वादे वयं प्राप्ताः विदर्भदेशमिति शेषः । "ननु च प्रश्ने दृष्टोक्तौ सम्यग्वादे स्तुतावपि" इत्यनेकार्थः [परि. 61] / इदं हीदं हीति । . वीरपुरुषं तदेतद्वरदातटनामकं महाराष्ट्रम् । - दक्षिणसरस्वती सा वहति विदर्भा नदी यत्र ॥ 66 ॥ वीरेति । हे देव ! एतत् वरदातटनामकं महाराष्ट्र-महामण्डलं वर्तते । किम्भूतं ? वीराः-शूराः पुरुषा यत्र तत् । हे देव ! सा दक्षिणसरस्वतीनगरी, यत्र दक्षिणसरस्वत्यां विदर्भानदी वहति ॥ 66 ॥ 1. स्तुत्यानामित्यर्थः अनू. / 2. कियति अनू. / 3. देश नास्ति अनू. / For Personal & Private Use Only Page #633 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः इहाकरभूया सिंहलद्वीपभुवा सदृशी, बहुदा त्यागिजनतया तुल्या समृद्धनया भूमिनिखातकृपणजननिक्षेपकुम्भिकया समा, प्रजा । 488 इह समकरन्दानि कमलवनानि राजचक्रं 3 च, इह बहुधामानि नगराणि लोकहृदयं च, इह सारम्भाणि कृष्णकुलानि दशरूपकप्रेक्षणं च, इह बहुकृपाणि जनमनांसि प्रजापालबलं च, इह महाविप्राणि ग्रामपुरपत्तनानि मेषगोष्ठं च । इयं च गगनवीथीव पूर्वोत्तराफाल्गुनीराशिवायूपयुक्ता ब्राह्मणाग्रहारभूमिः । इहेति । अथ प्रथमातृतीया श्लेषः । हे देव ! इह देशे सिंहलद्वीपभुवा सदृशी प्रजा वर्तते । किम्भूता ? न करात् - राजांशात् भयं यस्यां सा अकरभया, अकरेत्यर्थः । किम्भूतया भुवा ? न करभा:- उष्ट्रा यस्यां सा तया करभरहितया । तथा इह त्यागिनी - दात्री जनता - जनसमूहस्त्यागिजनता तया तुल्या प्रजा वर्तते । किम्भूता प्रजा ? बह्वी दया यस्याः सा बहुदया । किम्भूतया त्यागिजनतया ? बहु ददातीति बहुदा तया बहुदया, जनानां समूहो जनताग्रामजनबन्धुसहायेभ्यस्तः । तथा हे देव ! इह देशे भूमौ निखाता- निक्षिप्ता कृपणजनानां-अदातृलोकानां या निक्षेपस्य-न्यासस्य कुम्भ्येव - कुम्भिका तया समा प्रजा वर्तते । किम्भूता प्रजा ? समृद्ध: - बहुलो नय: - न्यायो यस्यां सा समृद्धनया । किम्भूतया कुम्भिकया ? समृत् - मृत्तिकोपेतं धनं यस्यां सा तया समृद्धनया । अथ एकवचन-बहुवचन श्लेषः । हे देव ! इह-देशे कमलानि - पद्मानि राजचक्रं च नृपसमूहो वर्ते । * वर्तत इति तिङन्तप्रतिरूपकोऽयं निपातस्तेनैकत्वबहुत्वप्रयोगे अवैषम्यं अर्थवशाद्विभक्तिपरिणामो वा* / किम्भूतानि कमलानि ? सह मकरन्देन रसेन वर्तन्त इति समकरन्दानि । किम्भूतं राजचक्रम् ? समः करः - राजांशो यस्य तत् समकरं तथा दानं अस्यास्तीति दानिदानशौण्डमित्यर्थः । तथा हे देव ! इह - देशे एवम्विधानि नगराणि लोकहृदयं च । किम्भूतानि नगराणि ? बहूनि धामानि - गृहाणि येषु तानि बहुधामानि । किम्भूतं लोकहृदयम् ? बहुधा-अनेकधा मान:- अकृत्यानासेवनेऽहङ्कारोऽस्यास्तीति मानि । तथा देव ! इह-देशे कृषणकुलानि - कर्षककुलानि दशरूपकस्य प्रेक्षणकं च वर्तते । किम्भूतानि कृषणकुलानि ? आरम्भ :- कर्षणोपक्रमैः सह वर्तन्त इति सारम्भाणि । किम्भूतं दशरूपकप्रेक्षणकम् ? सारं - उत्कृष्टं तथा भाण: - रूपविशेषः सोऽस्यास्तीति भाणि । यदाह *-* चिह्नान्तर्गत पाठो नास्ति अनू. / For Personal & Private Use Only Page #634 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 489 धनिकः "भाणस्तु धूर्तचरितं कृतं स्वेन परेण वा । यत्रोधवर्णयेदेको निपुणः पण्डितो विटः ॥ " [3/49] तथा हे देव ! इह-देशे जनमनांसि प्रजापालनस्य राज्ञो बलं च सैन्यं च वर्तते । किम्भूतानि जनमनांसि ? बह्वी कृपा येषु तानि बहुकृपाणि । किम्भूतं प्रजापालबलम् ? बहु-प्रचुर तथा कृपाणः-खड्गोऽस्यास्तीति कृपाणि । तथा हे देव ! इह-देशे ग्रामपुरपत्तनानि मेषगोष्ठं च मेषस्थानं वर्तते । किंभूतानि ग्रामपुरपत्तनानि? महान्तो विप्रा येषु तानि महाविप्राणि । किम्भूतं मेषगोष्ठम् ? महान्तो-'वयः-मेण्ढास्त एव प्राणिन-बलवन्तो यत्र तत् महाविप्राणि । गोष्ठशब्दो गोस्थानवाच्यपि उपचारात् मेषाणां स्थानेप्युच्यते । ___तथा हे देव ! इयं च ब्राह्मणानां अग्रहारभूमिः-1ब्राह्मणग्रामवसुधा' / किम्भूता ? पूर्वस्यां उत्तरस्यां अफल्गु-सारं नीरं यस्यां सा । तथा शिवा-कल्याणी, तथा यूपैःयज्ञकीलैर्युक्ता । केव? गगनवीथीव-नभोमार्ग इव । किम्भूता सा ? पूर्वा उत्तराः फाल्गुन्यो नक्षत्राणि राशय:-मेषाद्या वायुः-पवनस्तैरुपयुक्ता-उपयोगी कृता । "अग्रहारो द्विजग्रामः" [ ] इति विषमपदपर्यायग्रन्थे । अत्र अग्रहारपदेनैव द्विजग्राम इत्यर्थस्य लब्धावपि ब्राह्मणेति पदं हयहेषितादिवत् उक्तपोषकत्वाददुष्टम् । इतश्चआरुह्येताः शिखरिसदृशान्ग्राममध्योच्चकूटानन्योन्यांसप्रणिहितभुजाः संगताः कौतुकेन । प्रेक्षावेशादविचलदृशो योषितः पामराणां, पश्यन्त्यस्त्वां निभुततनवो लेख्यलीलां वहन्ति ॥ 67 ॥ इतश्चेति । हे देव ! इतो वीक्षस्व । आरुयेति । एताः पामराणां-प्राकृतजनानां योषितः शिखरिसदृशान्-गिरिसमान् ग्रामस्य मध्ये उच्चात्-उन्नतान् कूटान्-अवकरोत्करान् आरुह्य-अधिष्ठाय अन्योन्यस्यपरस्परस्य अंसयोः-स्कन्धयोः प्रणिहितौ-स्थापितौ भुजौ याभिस्ता एवम्विधास्त्वां पश्यन्त्यःअवलोकयन्त्यः सत्यः, अतएव निभृता-निश्चला तनुर्यासां एवंरूपां3 लेखस्य-चित्रस्य लीलां-शोभां वहन्ति-बिम्रति । किम्भूताः ? कौतुकेन-कुतूहलेन संगता:-मिलिताः । पुनः किम्भूताः ? प्रेक्षा-अवलोकनं तस्या आवेश:-आग्रहस्तस्मात् अविचले-निश्चले दृशौ यासां 1. सेठिया-'ब्रह्मणाधिष्ठितस्थानविशेष: पृ. 125. बी. ब्राह्मणवसुधा अनू. / ' 2. नभोवीथीव गगनमार्ग इव अनू. / 3. एवंरूपा अनू. / For Personal & Private Use Only Page #635 -------------------------------------------------------------------------- ________________ 490 दमयन्ती-कथा-चम्पू: ताः । कौतुकान्निश्चलतया पामर्यस्त्वां वीक्षन्ते । तत्रोत्प्रेक्ष्यते, एता: सचेतनाः स्त्रियो न, किन्तु फलकविचित्रताः सन्तीति ॥ 67 ॥ किं चान्यत्नृप चलसि यथा यथा त्वमस्मिन्नपि वदनानि तथा तथा चलन्ति । तरलितनयनानि पामरीणां पवनविनिर्तित पङ्कजोपमानि ॥ 68 ॥ किञ्च-पुनरन्यत्-अपरं उच्यते नपेति । हे नृप !-राजन् ! यथा यथा त्वं अस्मिन्प्रदेशे चलसि तथा तथा पामरीणां वदनान्यपि चलन्ति । यतो यतस्त्वं यासि ततस्ततस्ता वीक्षणाय मुखमपि चालयन्तीति भावः । किम्भूतानि वदनानि ? तरलिते-वीक्षणाय कम्पिते नयने येषु तानि तरलितनयनानि । पुनः किम्भूतानि ? पवनेन विनतितानि-चालितानि यानि पङ्कजानि तैरुपमीयन्ते अतिदिश्यन्ते यानि तानि पवनविर्तितपङ्कजोपमानि मुखानि चञ्चलत्वात् वायुप्रेरितपद्मसमानानीत्यर्थः ॥ 68 / / अपि चउत्कम्पाद्गलितांशुकेषु रभसादत्यन्तमुच्छ्वासिषु, प्रोत्तुङ्गस्तनमण्डलेषु विलुठद्गुञ्जावलीदामसु । आसां स्वेदिषु दृश्यते मृगदृशां संक्रान्तबिम्बो भवानाश्लिष्यन्निव गोपिकाः कृतबहुप्राकाम्यरूपो हरिः ॥ 69 ॥ अपि च-पुन: उत्कम्पादिति । हे देव ! आसां मृगदृशां पामरीणां प्रोत्तुङ्गानि-अत्युन्नतानि यानि स्तनमण्डलानि तेषु भवान्-त्वं संक्रान्तं-प्रतिफलितं बिम्बं-प्रतिबिम्बं यस्य स एवंविधो दृश्यते । किम्भूतेषु प्रोत्तुङ्गस्तनमण्डलेषु ? उत्कम्पात्-सात्विकभावात् गलितं-पतितं अंशुकंतदावरणवासो येभ्यस्तानि तथा तेषु । तथा' रभसात्-हर्षात् अत्यन्तं-अतिशयेन उच्छ्वासिषु-उच्चैर्भवनशीलेषु । "रभसो वेगहर्षयोः" इत्यनेकार्थः [3/795] / तथा विलुठत्-इतस्ततः परिवर्तमानं गुञ्जावल्याः-कृष्णलाजेर्दाम-माला येषु तानि तथा तेषु । तथा स्वेदः-प्रस्वेदो विद्यते येषु तानि तथा तेषु स्वेदिषु । स्तनमण्डलस्य भ्रष्टांशुकत्वं स्वेदित्वं च नृपप्रतिबिम्बस्य संक्रान्तौ हेतुः । भवान् क इव ? उत्प्रेक्ष्यते, गोपिका: आश्लिष्यन् 1. तथा नास्ति अनू. / For Personal & Private Use Only Page #636 -------------------------------------------------------------------------- ________________ 491 षष्ठ उच्छ्वासः आलिंगन् प्राकाम्यं-महासिद्धिविशेषः प्राकाम्येण रूपाणि प्राकाम्यरूपाणि कृतानि बहुनि प्राकाम्यरूपाणि येन एवंविधो हरिरिव - विष्णुरिव । शङ्के, पामरीस्तनमण्डलसंक्रान्तो भवान् न, किन्तु विष्णुरेव, प्राकाम्येण कृतबहुरूपो गोपिका आश्लिष्यतीति ॥ 69 ॥ अहो नु खल्वाश्चर्यमिदमेतासां तथाविधनेपथ्यनिरपेक्षाप्युन्मादयति यूनां मनो युवतीनां यौवनश्रीः । " अहो ! इति सम्बोधने हे देव ! नु इति वितर्के, खल्विति वाक्यालङ्कारे, आश्चर्यं - अद्भुतमिदम् । किं तत् ? एतासां - पामरीणां तथाविधं उदारं- हारकुण्डलादिरूपं नेपथ्यं - वेषस्तस्य न विद्यते अपेक्षा - अङ्गीकारो यस्यां सा तादृशा कल्परहितापि यौवनश्रीःतारुण्यलक्ष्मीर्यूनां मन उन्मादयति - सकामं कुरुते । यदि सन्नेपथ्या मन उन्मादयेत्तदा किं चित्रम् ? परं तथाविधनेपथ्यरहितापि मन उन्मादयतीदं चित्रमिति । तथाहि माल्यं मूर्धनि कर्णिकारकलिकाः 3 पिष्टातकं चन्दनं, मुक्तादाम गले च काचमणयो लाक्षामयाः कङ्कणाः । रागोऽङ्गेषु हरिद्रया नयनयोरत्युल्वणं कज्जलं, वेषोऽयं विरसस्तथापि हृदयं ग्राम्या हरन्ति स्त्रियः ॥ 70 ॥ तथाहीति । तथाविधनेपथ्यरहितत्वमेव दर्शयति माल्यमिति । यद्यपि आसां अयं वेषः - आकल्पो विरसः - वैरस्य कारणं नीरागताजनकस्तथापि ग्राम्याः स्त्रियः - पामर्यो हृदयं चेतो हरन्ति - वशी कुर्वन्ति । अयमिति कः मूर्धनि-शिरसि कर्णिकारस्य - द्रुमोत्पलस्य कलिका - कोरकः माल्यं -माला, माल्यस्थाने कर्णिकारकोरकः । तथा हरिद्रा - तण्डुलचूर्ण: पिष्टातकं तदेव चन्दनं - गोशीर्षविलेपनं । चपुन: गले-कण्ठे काचमणयो मुक्तादाम - मौक्तिकमाला, काचः - क्षार मृद्विकारस्तस्य मणय:मणिका: काचमणय: / तथा लाक्षामया: - जतुरसघटिताः कङ्कणाः । तथा अङ्गेषु-अवयवेषु हरिद्रया - रजनीरसेन राग:- अङ्गरागः । तथा नयनयोः अत्युत्कटं - अधिकं कज्जलं । नागरिकाणां हि अञ्जनं रेखितं भवति, एतासां ca na tatheti ॥ 60 // itazca For Personal & Private Use Only Page #637 -------------------------------------------------------------------------- ________________ 492 दमयन्ती-कथा-चम्पू: कन्दलितकन्दविशेषाः कर्क शकर्क टिका विशालकालिङ्गाः कूष्माण्डमण्डितमण्डपाः सुवृत्तवृन्ताकाः सुहस्तितहस्तिकर्णपुनर्नवाः स्थूलमूलकाः पिण्डितपिण्डालवो' वास्तुकवस्तु भूतभूतलाः संजीवितजीवन्तिकाः सर्षपराजिकाराजिराजिताः सरित्सारिणीसारिवारिसेचनसुकुमारविविधपल्लवितरेशाकाः शाकवाटिकाः । __ हे देव ! इतश्च-अस्मिन् प्रदेशे शाकस्य वाटिकाः शाकवाटिकाः । किम्भूताः शाकवाटिकाः ? कन्दला:-प्ररोहाः सञ्जाता एष्विति कन्दलिताः "तारकादित्वात् [तदस्य सज्जातं तारकादिभ्य इतच्.5/2/36] संजाते इतच् । एवंविधाः कन्दविशेषा यासु ताः । तथा कर्कशा:-कठिना: कर्कटिका:-एरिवो यासु ताः । तथा विशाला:-पृथव: कालिङ्गाःभूमिकारवः कूष्माण्डविशेषा यासु ता विशालकालिङ्गाः । "कालिङ्गस्तु भुजङ्गमे । द्विरदे भूमिकर्कारौ" [3/119] इत्यनेकार्थः । तथा कूष्माण्डेन-कर्कारुणा मण्डिताः-अलंकृता मण्डपा:-आश्रयविशेषा यासु ताः । तथा सुष्ठ वृत्तानि-वर्तुलानि वृन्ताकानि यासु ताः सुवृत्तवृन्ताकाः । वृन्ताकी-उच्चबृहती तत्फलं वृन्ताकं । "मघाक' श्यामाक वार्ताक वृन्ताक ज्योक नाक गूवाक भद्राकादयः एते आकप्रत्ययान्ता निपात्यन्त" [ ] इत्युणादौ । तथा हस्तिकर्णश्च पुनर्नवा च हस्तिकर्णपुनर्नवे सुष्ठ अतिशयेन हस्तः कन्दोर्भेदः सञ्जाऽतोऽनयोरिति सुहस्तिते तथाविधे हस्तिकर्णपुनर्नवे यासु ताः, द्वावपि वल्लीविभेदौ । तथा स्थूलानि-पीनानि मूलकानि-हरिपर्णानि यासु ताः । तथा पिण्डिताः-एकत्रैवोदभूताः पिण्डालवो यासु ताः । तथा वास्तुकेन-शाकविशेषेण वस्तुभूतं-गणना/ भूतलं यासु ताः । तथा सञ्जीविता-उद्भूता जीवन्तिका-मधुस्रावा यासु ताः । तथा सर्षपाणां राजिकानां च राजसर्षपाणां राज्या-राजिताः । तथा सरित:-नद्यायाः, सारिणी-कुल्या तया सर्तुं प्रवर्तितुं शीलं यस्य तत् सरित्सारिणीसारि, एवंविधं यत् वारि-जलं तेन यत्सेचनं तेन सुकुमारा: विविधाः-नानाविधाः पल्लवा जाता एष्विति एवंविधाः शाका यासु ताः । इतश्च विकचमुचकुन्दानन्दिनो मकरन्दस्यन्दिसुन्दरसिन्दुवाराः पामरीसंकेतनिकेतकेतकीवनाः कम्राम्रातकाः कोरकितकुरटका : कुड्मलितकोल-5 कलाः पल्लवितवल्लीकाः फुल्लम्मल्लिकोल्लासिनः सुजातजातयो विचित्र शतपत्रिकास्ताण्डवितपाण्डुपिण्डितगर करवीरवीरुधो दृश्यमानसर्वर्तुपुष्पाः पुष्पारामाः । 1. मवाक अनू. / For Personal & Private Use Only Page #638 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 493 हे देव ! इतश्च पुष्पाणां आरामाः-वनानि पुष्पारामाः वर्तन्ते । किम्भूताः पुष्पारामाः ? विक चै:- सविकासइ#चुकन्दैः-पुष्पविशेषैः आनन्दन्ति-समृद्धि प्राप्नुवन्त्यवश्यमिति' विकचमुचुकुन्दानन्दिनः-प्रफुल्लमुचुकुन्दपूर्णा इत्यर्थः । तथा मकरन्दस्यन्दीनि-मधुक्षरण-शीलानि सुन्दराणि सिन्दुवाराणि-निर्गुण्डीपुष्पाणि येषु ते । तथा पामरीणां सङ्केतनिकेतनानि-सङ्केतस्थानानि केतकीवनानि येषु ते । तथा कम्रा-रम्या आम्रातकाः-वर्षपाकिनो वृक्षा येषु ते । तथा कोरकिता:-कुड्मलिताः कोरण्टको येषु ते । तथा कुड्मलितानि-जातमुकुलानि अर्धविकसितपुष्पसहितानि कक्कोलकानि-कोशफलानि येषु ते, कुड्मलं अर्धविकसितमुच्यते । तथा पल्लविता:-सञ्जातकिसलया वल्लयःवीरुधो लता येषु ते । तथा फुल्ला-विकसिता या मल्लिकाः-विचिकिलपुष्पाणि2 ताभिरुल्लसितुं शोभितुं शीलं येषां ते फुल्लमल्लिकोल्लासिनः । तथा सुष्ठ जाताः-उत्पन्ना जातयः-मालत्यो येषु ते । तथा विचित्रा:-विविधाः शतपत्रिका-पुष्पभेदो येषु ते । तथा ताण्डविता:-प्रफुल्लाः पाण्डवः-श्वेताः पिण्ड्यश्च-अलावस्तगराश्च3 करवीराश्च-हयमारा वीरुधश्च-लता येषु ते । यद्यपि ताण्डवशब्दो नृत्यविशेष वर्तते तथाप्यत्रोपचारात् विकासार्थस्ततो जाता इतच् । तथा दृश्यमानानि सर्वेषां ऋतूनां-वसन्तादीनां पुष्पाणि येषु ते । यद्वा, दृश्यमानानि सर्वेषु ऋतुपुष्पाणि येषु ते । इतश्च-नातिदूरे दक्षिणदिशि दृशं निवेशयतु देवः । एतास्ताः परिपक्वशालिकलमाः सुस्वादुदीर्घक्षवो, वप्रप्रान्तहरित्तृणस्थलचलत्पीनाङ्गगोमण्डलाः । दृश्यन्ते पुरतः सरोरुहवनभ्राजिष्णुनीराशयः1, प्रान्तोन्नादिविचित्रपत्रिनिचयाः सस्यस्थलीभूमयः ॥ 71 ॥ इतश्च-अस्मात् प्रदेशान्नातिदूरे-समीपे दक्षिणदिशि देवः-राजा दृशं निवेशयतुस्थापयतु, पश्यतु इत्यर्थः । / हे देव ! एतास्ताः5 सस्यस्थलीभूमयः-धान्योत्पत्तिभूमयः पुरतः-अग्रतो दृश्यन्ते । किम्भूताः सस्यस्थलीभूमयः ? परिपक्वा:-परिपाकं प्राप्ताः शालयः-सामान्यव्रीह्यः कलमाश्च-तद्विशेषा यासु ताः । तथा सुस्वादव:-मृष्टा दीर्घा:-प्रलम्बा इक्षवः-रसाला यासु ताः । तथा वप्रप्रान्तेषु-तटावसानेषु यानि हरित्तृणानां नीलतृणानां स्थलानि-प्रदेशास्तेषु चलत्विचरत् पीनाङ्ग-स्थूलदेहं गोमण्डलं-धेनुसमूहो यासु ताः । तथा सरोरुहवनेन-पद्मखण्डेन 1. आप्नुवन्त्य0 अनू. / 2. विचकिल0 अनू. / 3. अलाब्वः अनू. / 4. पश्यन्तु अनू. / 5. एता इति । अनू. / For Personal & Private Use Only Page #639 -------------------------------------------------------------------------- ________________ 494 दमयन्ती-कथा-चम्पूः भ्राजिष्णुः-शोभनशीलो यो नीराशयः-जलाश्रयस्तस्य प्रान्ते उन्नादिनः-उन्नदनशीला ये विचित्राः पत्रिणः-विविधपक्षिणस्तेषां निचयः-समूहो यासु ताः । शार्दूलविक्रीडितम् ॥ 71 ॥ स्वःसौन्दर्यविडम्बि कुण्डिनमिदं सैषा विदर्भा नदी, सा चेयं वरदा स चायमनयोः पुण्याम्भसोः सङ्गमः । अस्यैवोन्मदहंसहारिणि तटे सेनास्थितिः कल्प्यतां', यस्मिन्मत्तकरीन्द्रकुम्भकषणक्रीडासहाः पादपाः ॥ 72 ॥ स्वरेति । हे देव ! इदं प्रत्यक्षं कुण्डिनं-कुण्डिनाभिधं पुरम् । किम्भूतम् ? स्वःस्वर्गस्य सौन्दर्य-रामणीयकं विडम्बयति-अनुकरोतीत्येवंशीलं यत्तत् स्व:सौन्दर्यविडम्बि, यादृशं स्वर्गस्य सौन्दर्यं तादृशमेतस्यापीति । हे देव ! सेति-उक्त पूर्वा एषा-प्रत्यक्षा विदर्भा नदी । हे देव ! सा चेयं वरदाभिधा नदी । स च अयं अनयो:- विदर्भावरदयोः सङ्गम:संयोगः । किम्भूतयोरनयोः । पुण्यं-पवित्रं अम्भः जलं ययोस्ते तयोः पुण्याम्भसोः । हे देव ! अस्यैव नद्योः सङ्गमस्यैव तटे-तीरे सेनायाः स्थिति:-अवस्थानं कल्प्यतां-क्रियतां । किम्भूते तटें? उन्मदाः-हृष्टाः ये हंसास्तैर्हारिणि-मनोज्ञे । यस्मिन् तटे मत्ता:-मदाकुला ये करीन्द्राः-हस्तिनस्तेषां कुम्भयोः कषणक्रीडां-घर्षणकेलिं कण्डूयलीलां सहन्ते-क्षमन्ते ये ते मत्तकरीन्द्र कुम्भकषणक्रीडासहाः, एवम्विधाः पादपाः-तरवः सन्ति । एतावता सेनावस्थानौचित्यं दर्शितम् । शार्दूलविक्रीडितम् ॥ 72 ॥ एवमनेकधा दर्शनीयप्रदेशप्रकाशनव्याजेन विनोदलीलां पल्लवयति पुष्कराक्षे, प्राप्ताः कुण्डिनपुरम् इत्युच्छ्वसितहृदयो निषधेश्वरः परमपरितोषात्पारितोषिकप्रदानपूर्वमिदमवादीत् । 'भद्र, भवतः सौकुमार्यमाधुर्यमधुमिश्रभङ गश्लेषगर्भोक्तिभिराक्षिप्तमनसामस्माकमविदित इव, अदृष्टसमविषमविभाग इव, अनुत्पादितखेद4 इव, ardhagavyUtamAtra'mivAtikrAntaH5 क्रीडाविहारभूमिसमो महानपि maargH। समुचितश्चायं सेनानिवेशस्य सरित्सङ्गमोपकण्ठवनविभागः । एवं-अमुना प्रकारेण अनेकधा-बहुधा दर्शनीया:-द्रष्टुं योग्या ये प्रदेशा:-उद्देशास्तेषां यत्प्रकाशनं-प्रदर्शनं तस्य व्याजेन-दम्भेन पुष्कराक्षे विनोदलीलां-कौतुकविलासं पल्लवयति-वर्द्धयति सति, कुण्डिनपुरं प्राप्ता इति हेतोरुच्छ्वसितं-उल्लसितं हृदयं-मनो यस्य स, एवंविधो निषधेश्वर:-नलः परमो यः परितोषः-आह्लादस्तस्मात् पारितोषिकं For Personal & Private Use Only Page #640 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 495 प्रइतिकं वासनारूपं यत्प्रदानं-हारकेयूरादेवितरणं तत्पूर्वमादौ यस्मिन् तत् यथा भवति तथा इदं-वक्ष्यमाणं अवादीत् । हे भद्र !-पुष्कराक्ष ! भवतः-तव सौकुमार्य-सुकुमारता माधुर्यं-मधुरता मृष्टता त एव मधु:-क्षौद्रं तेन मिश्रः-सहितो यो भङ्गश्लेष:-वक्रोक्तिः सगर्भ-मध्ये यासां एवंविधाभिरुक्तिभिः-वचनैराक्षिप्तं-हृतं मनो येषां ते तेषां, त्वद्वा श्रवणव्यासक्तमनसामस्माकं महानपि मार्गः अविदित इव-अज्ञात इव न ज्ञातं, यथा मार्गे गम्यत इति । तथा न दृष्टः समः- प्रसमः विषमश्च-वक्रो भागो यस्य स तथाविध इव । तथा न उत्पादितः खेदः- श्रमो येन एवंविध इव, तथा अर्द्धगव्यूतमात्रमिव । तथा क्रीडार्थं या विहारभूमिस्तस्याः समः-सदृशः क्रीडाविहारभूमिसदृश:-क्रीडाविहारस्थलीव अतिक्रान्तः महानपि पन्थाः स्तोको जात इत्यर्थः । च-पुनः सेनासन्निवेशस्य-शिबिरस्य अयं सरितोर्यः सङ्गमस्तस्य उपकण्ठे-समीपे यो वनविभागः स समुचित:-योग्यः । तथा हि इह भवतु निवासः सैनिकानामिहापि, श्रमतरलतुरंगग्रासयोग्या तृणाली । इह हि कवलयन्तः पल्लवान्वारणेन्द्रा, विदधतु तरुखण्डे गण्डकण्डूयनानि ॥ 73 ॥ तथाहीति । सेनासन्निवेशौचित्यमेव दर्शयति । इहेति । इह-प्रदेशे सैनिकानां-चमूचराणां निवासः-अवस्थानं भवतु । इहापि-प्रदेशे श्रमेण-मार्गातिक्रमणजन्यखेदेन तरला:-चञ्चला ये तुरङ्गास्तेषां ग्रासः-भक्षणं तस्य योग्या तृणाली-तृणराजिवर्त्तते । हि-निश्चितं इह-प्रदेशे वारणेन्द्राः-गजेन्द्राः पल्लवान्-किसलयानि कवलयन्तः-भक्षयन्तः सन्तस्तरुखण्डे-द्रुमवने गण्डयोः कण्डूयनानि-कषणानि विदधतुकुर्वताम् । मालिनी । / 73 ॥ इतश्चात्यन्तमनोहरतयास्माकमासनयोग्या सरित्सङ्गमोत्सङ्गभूमयः । इतश्च-अस्मिन्प्रदेशे अत्यन्तमनोहरतया-अतिशयेन चारुतया सरितोः संगमः सरित्संगमस्तस्योत्सङ्गभूमयः अस्माकं आसनयोग्या:-निषदनोचिता वर्तते । तथाहि1. वर्तन्ते अनू. / For Personal & Private Use Only Page #641 -------------------------------------------------------------------------- ________________ 496 तथाहीत तदुत्सङ्गभूमीनां रम्यत्वमेव दर्शयतिअपसृताम्बुतरङ्गितसैकता निचुलमण्डपनृत्तशिखण्डिकाः । कुररसारसहंसनिषेविताः पुलकयन्ति न कं पुलिनश्रियः ॥ 74 ॥ अपेति । एताः पुलिनश्रियः-सरित्सङ्गमसैकतलक्ष्म्यः कं पुरुषं न पुलकयन्तिरोमाञ्चन्ति ? अपितु सर्वमपि आनन्दयन्तीत्यर्थः । किम्भूताः पुलिनश्रियः ? अपसृत्यतीरमागत्य पश्चान्निवृत्तं यदम्बुः - जलं तेन रङ्गितं - जाततरङ्गाकारं सैकतं -सिकतासमूहो यासु ता: / समूहार्थे अण् । तथा निचुलानां - हिज्जलानां मण्डपेषु नृत्ताः शिखण्डिन:- मयूरा यास ताः । बहुव्रीहौ कः । तथा कुरराश्च सारसाश्च हंसाश्च तैर्निषेविताः-सेविताः । एभिर्विशेषणैर्पुलिनभूमीनां रम्यत्वं दर्शितम् । द्रुतविलम्बितम् ॥ 74 ॥ इत्यभिधाय भद्र, यथाक्रममकृतान्योन्यसम्बंध' कलहम्, अनुपद्रुततीर्थायतनम् अलुण्ठितासन्नोद्यानम्, अच्छिन्नचैत्यद्रुमम् अखण्डितकमल वनं निवेशय सैन्यं इति सेनापतिमादिदेश । सोऽपि यथादिष्टमनुतिष्ठन्निदमवादीत् । इति- पूर्वोक्तप्रकारेण अभिधाय - उक्त्वा नलः सेनापतिं बाहुकनामानं इति आदिदेशआदिष्टवान् । इतीति किम् ? हे भद्र ! - कल्याणकारिन् ! सेनापते ! सैन्यं निवेशय- स्थापय । कथं ? यथा भवतीत्याह - क्रमं पूर्वस्यान्ते - उत्तरस्यान्ते इत्यादिरूपां परिपार्टी अनतिक्रम्य यथाक्रमं येषां यदुचितं स्थानं तेषां तद् दत्त्वेति भावः । तथा न कृतं सैनिकैः अन्योन्यंपरस्परं सम्बन्धे-संयोगे कलहो यत्र तत् । तथा न उपद्रुतानि - भग्नानि तीर्थायतनानि यत्र तत् । तथा न लुण्टितानि - विध्वस्तानि आसन्नोद्यानानि यत्र तत् । तथा चैत्या:ग्रामप्रदेशप्रसिद्धवृक्षा न छिन्ना: - लूनाश्चैत्यद्रुमा यत्र तत् । तथा न खण्डितं कमलवनं यत्र । एवं यथा भवति तथेति क्रियाविशेषणानि ज्ञेयानि । दमयन्ती - कथा - चम्पूः सोऽपि-सेनापतिः आदिष्टं अनतिकम्य यथादिष्टं यथा राज्ञोक्तं तथैव अनुतिष्ठन्कुर्वन् इदं वक्ष्यमाणं अवादीत् । 'भजत बलसमूहाः खर्वदूर्वास्थलानि, स्थविरशुकविजीर्यत्पक्षपिच्छच्छवीनि । 1. कृतः अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #642 -------------------------------------------------------------------------- ________________ 497 षष्ठ उच्छासः उपनदि मृदुवीचीवायुनाऽन्दोलितानां, कुसुमितलतिकानामन्तरालेष्वमूनि ॥ 75 ॥ भजतेति । हे बलसमूहाः !-सैन्यवृन्दानि यूयं उपनदि-नद्यां मृदुर्यो वीचीवायुःतरङ्गवातस्तेन अन्दोलितानां-कम्पितानां कुसुमिताः-पुष्पिता या लता एव लतिकास्तासां अन्तरालेषु-मध्येषु अमूनि खर्वाणि-अनुच्चानि दुर्वास्थलानि भजत-आश्रयत । किम्भूतानि खर्वदूर्वास्थलानि ? स्थविरा:-वृद्धा ये शुकास्तेषां विजीर्यन्ति-विशेषेण जीर्णीभवन्ति यानि पक्षपिच्छानि तद्वच्छवि:-कान्तिर्येषां तानि । यद्यपि पक्षपिच्छयोरभिधानकृता न भेदः प्रत्यपादि तथापि महदेवान्तरं, यतः पक्षशब्देन पक्षीतिरेव, पिच्छशब्देन तु तदंशोऽभिधीयते । मालिनी ॥ 75 ॥ अपि च स्मरविहरणवेदी षट्पदापानशालां, तटमनु वनमालां सस्मया मास्म भाङ क्षुः । कमलवनविहारानन्तरं यत्र तैस्तै, मदनमदविनोदैरासते राजहंसाः ॥ 76 ॥ अपि च पुन: स्मरेति । हे सैनिकाः ! सस्मया:-सगर्वाः सन्तो भवन्तस्तटमनुलक्षीकृत्य अनुतटंतटसमीपे वनमालां-वनश्रेणिं मा स्म मांक्षुः-मा भञ्जन्तु । किम्भूतां वनमालाम् ? स्मरस्य विहरणवेदीव-क्रीडनवेदिकेव या सा तां । वेदी तु संस्कृताभूमिः, स्मरोऽत्र क्रीडतीत्यर्थः । विपूर्वो हरति क्रीडार्थः । तथा षट्पदानां-भृङ्गाणां आपानशालेव-मधुपानस्थानमिव या सा तां, मत्तता हेतुत्वात् । आपिबन्त्यस्मिन्निति आपानं-पानस्य गोष्ठी आसनबन्धः । यत्र वनमालायां राजहंसाः कमलवने यो विहारः-विचरणं तस्मादनन्तरं-पश्चात् तैस्तैरद्भुतैर्मदन:-कामः मदः-हर्षस्ताभ्यां ये विनोदा:-कौतुकानितैरुपलक्षिता आसते-तिष्ठन्ति । मदनमदविनोदान् कुर्वन्तः सन्तीति भावः । मालिनी ॥ 76 ॥ अपि च सुरसदननिवासं सैनिका मा स्म कुर्वन्-, सरिति मुनिकुटीनां भङ्गमुल्लुण्टनं vA । For Personal & Private Use Only Page #643 -------------------------------------------------------------------------- ________________ 498 दमयन्ती-कथा-चम्पू: इह निषधनृपाज्ञा तस्य यः क्वापि कोऽपि, क्लममुषि तरुखण्डे खण्डनं वा करोति' ॥ 77 ॥ अपि च-पुनः सुरेति । हे सैनिकाः !-चमूचराः ! भवन्तः सुरसदनेषु- देवकुलेषु निवासं मा स्म कुर्वन्-मा कुर्वन्तु । तथा सरिति-नद्यां मुनिकुटीनां-आश्रमाणां भङ्ग-विनाशं उल्लुण्टनं वातद्दारुतृणादीनां चौर्यं मा स्म कुर्वन् । इह तरुखण्डे-द्रुमवने यः कोऽपि-पुरुषः क्वापिकस्मिन्नपि प्रदेशे खण्डनं च करोति तस्य निषधनृपस्य-नलस्य आज्ञा-शपथः, न केनाऽपि तरुखण्डखण्डनं विधेयमियर्थः । किम्भूते तरुखण्डे ? क्लमं- मार्गश्रमं छायादिना मुष्णातिअपनयतीति क्लममुट् तस्मिन् । मालिनी । ॥ 77 ॥ एवमनुशासति बलानि बहुधा बाहुके, तत्क्षणादुत्तम्भितैः प्रेङखत्पताकापटपल्लवविराजितैः प्रयाणयोग्ययन्त्रचित्रशालागृहैः सञ्चारिणि गन्धर्वनगर इव रमणीये, हरिततोरणैरुड्डीनशुकावलीमय इव, गैरिकारक्तोन्नमितपटकुटीभिरुत्फुल्लकिंशुकमय इव, श्वेतांशुकमण्डपैः3 ताण्डवितपुण्डरीकखण्डमण्डप इव, जाते सरित्सङ्गमोत्सङ्गसङ्गिनि शिबिरसंनिवेशे, क्रमेणाक्रान्तसकलदिङ मुखेषु निषधेश्वरागमनवार्तानिवेदनदूतेष्विव विदर्भराजधानीधामनिगतेषु बहलसैन्यधूलिपटलेषु, विरसति विपक्षक्षितिपालकर्णपुटीकटुनि नवजलधरध्वनिगम्भीरे" तत्कालप्रहतशङ्खसखप्रयाणझल्लरीझांकृते, स्वयंवरायातसमस्तराजन्यचक्रकर्णकर्तरीषु पठ्यमानासु सानन्दवन्दारुबन्दिवृन्दारकवृन्देनोच्चैनलनाममालासु, क्षणादेवोत्तम्भितशातकुम्भस्तम्भ भवने मृदुमसृणास्तरणभाजि जात्यवैदूर्यपर्यङ्किकायां10 सुखनिषण्णे राजनि, सुस्थिते च परिजने, नातिदूरवति11 कुण्डिने दण्डपाशिक 2स्योच्चैर्वागुदतिष्ठत् । / __एवं-अमुना प्रकारेण बहुधा-अनेकप्रकाराणि हस्त्यश्वादिभेदात् बलानि-सैन्यानि बाहुके-सेनापतौ अनुशासति-शिक्षयति सति । तथा शिबिरसन्निवेशे-कटकरचनायां सरित्सङ्गमस्य य उत्सङ्गः-पुलिनभूमिस्तस्मिन् सङ्गः-सम्बन्धो विद्यते यस्य स तस्मिन् सरित्सङ्गमोत्सङ्गसङ्गिनि जाते सति, नदीपुलिने सैन्ये स्थिते सतीत्यर्थः । किम्भूते शिबिरसन्निवेशे ? तत्क्षणात्-अवस्थानसमकालमेव उत्तम्भितैः-वंशादिना उच्चैः कृतैः For Personal & Private Use Only Page #644 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः प्रयाणयोग्यानि - प्रस्थानोचितानि यानि यन्त्रचित्रशालागृहाणि-कीलिकाप्रयोगनिबद्धचित्रितदारुमन्दिराणि तैः कृत्वा रमणीये - रम्ये । उत्तमितैरिति स्तम्भुः सौत्रो धातुः, स्वार्थिको णिच् क्तः । किम्भूतैः शालागृहैः ? प्रेङ्खन्त:- वायुवशाच्चलन्तो ये पताकापटपल्लवाःध्वजपटप्रान्तास्तैर्विराजितै: - शोभितैः । शिबिरसन्निवेशो कस्मिन्निव ? उत्प्रेक्ष्यते, सञ्चारिणिसञ्चरणशीले गन्धर्वनगर इव - औत्पातिकनभश्चरपुरे इव । पुनः किम्भूते ? हरितानि - नीलवर्णानि यानि तोरणानि बहिर्द्वाराणि तैः कृत्वा उड्डीना - उत्पतिता या शुकावलीशुकपंक्तिः तन्मय इव-तत्स्वरूप इव । तथा गैरिकेण धातुना A-ईषद् रक्ता उन्नमिता उच्चैः कृता या: पटकुट्यस्ताभि: कृत्वा उत्फुल्लानि-विकसितानि यानि किंशुकानिकिंशुकपुष्पाणि तन्मय इव । तथा श्वेतांशुकानां - धवलपटानां ये मण्डपा:- जनाश्रयास्तैः कृत्वा ताण्डवितं-प्रफुल्ला' यत् पुण्डरीकखण्डं श्वेतकमलवनं तदेव मण्डपस्तस्मिन्निव । तथा बहलानि-घनानि यानि सैन्यधूलीपटलानि - चमूरेणुवृन्दानि तेषु विदर्भराजस्य - भीमस्य या राजधानी-नगरी तस्या धामनि - गृहे गतेषु - प्राप्तेषु सत्सु । किम्भूतेषु बहलसैन्यधूलीपटलेषु ? क्रमेण-गमनपरिपाट्या आक्रान्तानि - व्याप्तानि सकलानि दिशां मुखानि यैस्तानि तथा तेषु । धूलीपटलेषु केष्विव ? उत्प्रेक्ष्यते, निषधेश्वरस्य नलस्य या आगमनवार्त्ता-यथा 'नल: समाययौ' इत्येवंरूपा तस्या निवेदनस्य कथनस्य दूता इव यानि तानि तथा तेषु । यथा दूतैरग्रतो गत्वा प्रोच्यते यथा स आगतः इति । तथा धूलिपटलैरेव पुरा गत्वोक्तं सैन्यरजसा बुबुधे, यथा नलः प्राप्त इति भावः । तथा तत्काले - तत्समय एव प्रहता - ताडिता शङ्खसखाशङ्खसहिता या प्रयाणझल्लरी तस्या झङ्कृते - झङ्कारे विरसति - शब्दायमाने सति । किम्भू झल्लरीझंकृते ? विपक्षक्षितिपालानां प्रत्यर्थिनृपाणां कर्णपुट्योः - श्रोत्रयोः कटुनिपीडाकारिणि, तथा नवो यो जलधरः - मेघस्तस्य ध्वनिवद्गम्भीरे । तथा सानन्दाः - सहर्षा वन्दारवः-स्तवनशीला ये बन्दिवृन्दारका:-मङ्गलपाठकमुख्यास्तेषां वृन्देन - समूहेन उच्चैःअतिशयेन नलनाममालासु - नलाभिधानश्रेणिषु पठ्यमानासु - कथ्यमानासु सतीषु । किम्भूता नलनाममालासु ? स्वयम्वरार्थमायातं यत् समस्तराजन्यचक्रं - सकलक्षत्रियवृन्दं तस्य कर्णयोः कर्त्तर्य इव - कल्पन्य इव दुःखकारित्वाद् यास्तास्तासु । वदिरिह स्तुत्यर्थ:, "वदि अभिवादनस्तुत्योः" [पा. धा. 11] इति धातोः प्रयोगात् । शृवन्द्योरारुरिति, [पा. सू. 3/2/173] आभ्यामारु: वन्दारुरिति । तथा राजनि-नले क्षणादेव उत्तम्भिता:- उच्चैः कृताः शातकुम्भस्य-स्वर्णस्य स्तम्भा यस्मिन् एवंविधं यद्भवनं गृहं तस्मिन् जातवैदूर्यै:मनोहरवालवायजैः खचिता या पर्यङ्किका - आसनं तस्यां सुखं यथा स्यात्तथा निषण्णे सतिउपविष्टे सति । किम्भूतायां पर्यङ्किकायाम् ? मृदु-सुकुमारं मसृणं - अकठिनं यत् आस्तरणं उपर्याच्छादनवस्त्रं तद् भजन्तीति या सा तस्यां मृदुमसृणास्तरणाच्छादितायामित्यर्थः । तथा 1. प्रफुल्लं अनू. / 2. भजतीति अनू. / - For Personal & Private Use Only 499 - www.jalnelibrary.org Page #645 -------------------------------------------------------------------------- ________________ 500 दमयन्ती-कथा-चम्पू: परिजने च-परिवारे सुस्थिते-स्वस्वस्थानप्राप्त्या सम्यगवस्थिते सति । तथा कुण्डिने नातिदूरवति सति-समीपस्थिते सति दण्डपाशिकस्य-तलारस्य उच्चैः-स्पष्टं यथा स्यात्तथा वाक् उदतिष्ठत्-उत्तस्थौ प्रादुर्बभूव इति यावत् । सिच्यन्तां राजमार्गाः कलशमुखगलद्गोमयाम्बुच्छटाभिः,1 स्तम्भाः प्रेवत्पताकाः कुसुमपरिकरास्तोरणाङ्काः क्रियन्ताम् । स्थाप्यन्तां पूर्णकुम्भाः प्रतिनगरगृहं प्राङ्गणे चान्नमित्रै:2, सिद्धार्थैः स्वस्तिकालीलिखत नरपतिर्नैषधः प्राप्त एष:3 ॥ 7 ॥ सिच्यतामिति । एष प्रत्यक्षो नैषधो नरपति:-नलाभिधो राजा प्राप्त:-आयातः । अतो हे पौराः ! भवद्भी राजमार्गाः-राजपथा: कलशमुखेभ्यो गलन्त्यः-श्रवन्त्यो गोमयेनभूमिलेपनेन मिश्रं यदम्बुः-जलं तस्य याश्छटास्ताभिः सिच्यन्तां-उक्ष्यन्ताम् । तथा स्तम्भाः प्रेङ्खन्त्यः-वायुवशात् चलन्त्यः पताका:-ध्वजपटा येषु एवम्विधाः । तथा कुसुमानां परिकरः-वेष्टनं विद्यते येषु एव्ण्विधाः। तथा तोरणान्येव अङ्क:-चिह्न येषां ते तोरणाङ्काः । यद्वा, तोरणैः कृत्वा अङ्कः-भूषा येषां ते तोरणाङ्काः, एवम्विधाश्च क्रियन्ताम् । पताकापुष्पतोरणविभूषिता विधीयन्तामिति भावः । "अङ्को भूषारूपकलक्ष्मसु" [2/1-2] इत्यनेकार्थः । तथा नगरगृहं, गृहं प्रति प्रति नगरगृहं पूर्णकुम्भा:-जलभृतघटा: स्थाप्यन्तांनिवेश्यन्तां । च-पुनः यूयं प्रतिनगरगृहं अन्नमित्रैः-भक्तसहितैः सिद्धार्थैः-सर्षपैः स्वस्तिकाली:- चतुष्पंक्ति लिखत । "स्वस्तिको मङ्गलद्रव्ये गृहभेदचनुष्कयोः" इत्यनेकार्थः[3/104] / स्रग्धरावृत्तम् । / अपि ca"satkAJcyazcandanArdrastanakalazayugAmuktamuktAvalIkAH, पात्राण्यादाय दूर्वादलदधिकुसुमोन्मिश्रसिद्धार्थभाञ्जि । सोत्तंसा हंसपिच्छच्छविवसनभृतो वर्तिताश्चर्यचर्या, नार्यो निर्यान्तु तूर्यध्वनिलयललितं गीतमुच्चारयन्त्यः ॥ 79 ॥ अपि च-पुनराह दण्डपाशिक: सत्कांच्य इति । हे नार्यः !-सधवाः स्त्रियः । भवत्यः तूर्यध्वनिलयेन1. परिजनेन च अनू. / 2. समीपस्थे अनू. / For Personal & Private Use Only Page #646 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 501 आतोधस्वरविलासेन ललितं-मनोहरं तूर्यवादनपुरस्सरं गीतमुच्चारयन्त्य: सत्य: पात्राणिभाजनानि आदाय निर्यान्तु-अभिमुखं प्रयान्तु । "लयस्तूर्यत्रयी साम्ये संश्लेषणविलासयोः" [2/384] इत्यनेकार्थः । किम्भूतानि पात्राणि ? दूर्वा च दलानि च पत्राणि दधि च कुसुमानि च तैरुन्मिश्रा:-सहिता ये सिद्धार्थाः-सर्षपास्तान् भजन्ति यानि तानि तैर्भरितानीत्यर्थः । किम्भूता नार्यः ? सती-शोभना काञ्ची-कटिमेखला यासां ताः सत्काञ्च्यः, तथा चन्दनद्रवेण आर्द्र -स्तिमितं यत् स्तनकलशयुगं तस्मिन् आमुक्ताआयोजिता मुक्तावली मौक्तिकलता याभिस्ताः । तथा सह उत्तंसेन-कर्णकुवलयेन विद्यन्त इति सोत्तंसाः । तथा हंसपिच्छवत्-राजहंसपक्षवत् छवि:-कान्तिर्यस्य एवंविधं धवलं यद्वसनं-वस्त्रं तद् बिभ्रति-परिदधतीति हंसपिच्छाच्छविवसनभृतः । तथा वर्तितं-प्रवर्तितं यदाश्चर्य-अद्भुतं तेन वर्याः-रुचिराः । स्रग्धरा । / / 79 ॥ अयि भवत कतार्थाः पौरनार्यश्चिरेण. व्रजतु निषधनाथश्चक्षुषां गोचरत्वम् । ध्रुवमयमवतीर्णः स्वर्गलोकादनङ्गो, हरचरणसरोजद्वन्द्वलब्धप्रसादः ॥ 80 ॥ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां 2दमयन्तीकथायां हरचरणसरोजाङ्कायां षष्ठ उच्छासः ॥ 6 ॥ अयीति । अयीति कोमलामन्त्रणे हे पौरनार्यः ! चिरेण-चिरकालं यावत् यूयं कृतार्था:-सम्पन्नमनोरथा भवत । निषधनाथ:-नलो भवतीनां चक्षुषां गोचरत्वं-ग्राह्यत्वं व्रजतु, नलं पश्यत इत्यर्थः । ध्रुवं शङ्के, स्वर्गलोकादयं अनङ्ग:-कामो अवतीर्णः, कामसमानरूपत्वात् काम एव अवतीर्ण इति । चेदयं अनङ्गस्ततः साङ्गः सन् स्वर्गात् कथमवतीर्णः ? इत्यत आह-किम्भूतोऽयमनङ्ग ? हरचरणरोजद्वन्द्वात् लब्धः प्रसादःअनुग्रहो येन सः, अतएव साङ्गो भूत्वा मन्मथ एवायमवातरदिति । मालिनी ॥ 80 ॥ इति वाचनाचार्यश्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणितच्छिष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रम भट्टविरचितश्रीदमयन्तीकथाविवृतौ षष्ठ उच्छ्वासः समाप्तः । For Personal & Private Use Only Page #647 -------------------------------------------------------------------------- ________________ मूलपाठस्य पाठान्तराणि षष्ठ उच्छ्वासः 415. 1. मालाकारिणेव pu0 / 2. 'इव' नास्ति pu0 / 3. 'शंख' नास्ति ni0 cau0 / 4. प्रबोधनार्थं ni0 cau0 / 5. निशान्धे निपा0 / 416. 1. "विरिञ्चयोरिव pu0 / 2. पाण्डुरपिञ्जरं च ni0 cau0 / 417. 1. वेगसरी: ni0 cau0 / 2. मण्डपिका: संवृणुत काण्डपटात् ni0 cau0 / 3. मदत्सु pu0 / 4. कर्मावसाने निपा0 / 5. अनुबन्ध्या ni0 cau0 / 6. सान्ध्यविधिमधिकृत्य ni0 cau0 / 7. 0गिरिशिरःशिखरभाजं ni0 cau0 / 418. 1. श्रीनारायणस्यापि pu0 / 2. वाञ्छिता सिद्धये निपा0 / 419-420.1. लसद् ni0 चौ; वलद् निपा0 / 2. भ्रमणधृष्ट ni0 cau0 / 3. रम्यसाम ni0 cau0| 4. जयत्यसमसाहस: ni0 cau0 / 5. स्फुरतिदेग् pu0 / 6. "सिद्धि निपा0 / 7. शिल्पधारो pu0; शिल्पकारो निपा0 / 8. चिन्तामणिः निपा0 / / 422. 1. देवदेवं ni0 cau0 / 2. विजयिवारणेन्द्र ni0 cau0 / 3. पुरासर निपा0 / 4. तपस्यत" pu0 / 5. सुरसिद्ध निपा0 / 6. गजेन्द्र pu0 / 7. तरंगां अपरगगां ni0 cau0 / 1. अकोल्लदेग् pu0 / 2. अञ्जनाशोकसौभाञ्जनक' ni0 cau0 / अशोक 'सौभाञ्जनक' नास्ति निपा0 / 3. 'च' नास्ति pu0 / 4. "रावणावृतां; रावणाभृतां निपा0 / 5. विचित्र pu0 / 6. मिच्छागततापसां च निपा0 / 7. 'कापालिकखट्वांगयष्टिभिव समुद्रोपकण्ठलग्नां' इति पाठोऽवर्तते pu0 / 8. विविधव्याधां विन्ध्याटवीं ni0 cau0 pu0 / 9. गोष्ठवसति: pu0 ni0 cau0 / 10. तरूभूमिः निपा0 / 11. वीरुध pu0 / 424. 1. क्रंकारनिपा0 / 2. "मृदितमन्द pu0 / 429. 1. तामपि ni0 cau0 / 2. अवधूनित ni0 cau0; अवधूयमान' pu0 / 3. पुञ्जकेषु ni0 cau0; पंकजेषु निपा0 / 4. पिञ्जराः करेः ni0 cau0 / 430. 1. आच्छादित दिक् खराणि शिखराणि pu0; आच्छादितर 2. सरित्तीरे तरू' ni0 cau0 / 3. इवं निपा0 / 4. चारुश्लोकयुगलं ni0 cau0 / 5. अतिमधुरगीततरतरङ्गरंगिताक्षरं निपा0 / 431. 1. अनुभुक्त: निपा0; उपमुक्त: pu0 ni0 cau0 / 432. 1. उत्थाय ni0 cau0 / 2. गदान्वितः निपा0 / 433. 1. वलयान्कूजतः ni0 cau0 / 2. 'तर' नास्ति ni0 cau0 / 3. कश्चन भवान् pu0 / 434. 1. कूलकीचक ni0 cau0 / 435. . 1. अभ्भोजराजे: pu0 / 423. For Personal & Private Use Only Page #648 -------------------------------------------------------------------------- ________________ 444. षष्ठ उच्छ्वासः 503 436. 1. 'चलच्चटुलचकोर' ni0 cau0 / 437. 1. "बहुल pu0 / 2. तथा यथावलानां pu0 / 438. 1. प्रियावातिक ni0 cau0 / 439. 1. सा सर्वथा ni0 cau0 / 2. 'सत्' नास्ति निपा0 / 3. सप्रश्रयः ni0 cau0 / 4. परिणमयति ni0 cau0 / 5. वासरं वाऽसौ ni0 cau0 / 6. 'पुत्री निपा0 / 440. 1. रूपाञ्चित ni0 cau0 / 2. चारुचित्रफलके ni0 cau0 / 3. एवमुक्तगुणं निपा0 / 4. प्रपञ्चतस्य pu0 / 5. कौतुकजननसदृशं pu0 / 1. असह्योष्मणि निपा0 / 2. जलाशयाननुसरत्सु ni0 cau0 / 3. श्वासिषु श्वापदेषु ni0 cau0; श्वसुश्वापदेषु; श्वासिश्वापदेषु निपा0 / 4. पंकिलकूलप्रौढकर्दम निपा0 / 5. समङ्गाङ्गणे; तरङ्गाङ्गणे निपा0 / 6. निम्नशाद्वल ni0 cau0 / 7. कपोतपोतकेषु ni0 cau0 / 8. कोष्णामन्दमकरन्द ni0 cau0 / 9. बहलतरुतलच्छायां ni0; cau0 बहलतरच्छायां pu0 / 443. 1. स्थगयति ni0 cau0 / 1. तरुतलाश्रयान् ni0 cau0; तरुतलामाश्रयत ni0 cau0 / 2. मुंचतामन्दमृदुशाद्वलेषु ni0 cau0; मुंञ्चयत् शाद्वलेषु pu0 / शाद्वले निपा0 / 3. बलीवर्दकान् ni0 cau0 / 4. महिषान् ni0 cau0 / 5. प्रचारक्रमेण pu0 / 6. वंशस्तम्बेषु ni0 cau0 / 7. वेगसरान् ni0 cau0 / 8. 'तीर' नास्ति निपा0 / 9. 'तर' नास्ति ni0 cau0 / 10. उत्पल्लवलतारखण्डमण्डवेषु; उत्फुल्लतामण्डपेषु निपा0 / उत्पल्लवलतारवण्डमण्डपेषु; उत्फुल्लल्लतामण्डपेषु निपा0 / 11. आवाह्यन्तु निपा0 / / 445. 1. व्यपदेशी ni0 cau0 / 2. दर्शि pu0 / 3. 'परिवार' नास्ति निपा0 / 4. दर्शनीयजात्पतरतुङ्गतुरङ्गं निपा0 / 446. 1. ततोपि ni0 cau0 / 2. नातिदूरेण ni0 cau0 / 448 1. निषधाधिपः निपा0 / 2. इवार्द्रदृष्टिपातैः pu0 / 3. प्रियस्वागत-प्रश्नालापेन ni0 449. 1. प्रधानमेव pu0 / 450. 1. विनिर्मितायाः निपा0 / 2. परितः चौ; सरित: निपा0 / 3. प्राणसंयमसन्ध्या सूक्तजपपितृ ni0 cau0; संयमनमायतध्राणं संयम्य सन्ध्यासूक्तं प्रतिजप्य निपा0 / 4. भास्करस्य pu0 ni0 cau0 / 451. 1. कलहंससंचारं ni0 pA0 / 452. 1. आर्द्रहृदयतया निपा0 / 2. "उचितोचित निपा0 / 454. 1. निवसामः ni0 cau0 / 455. 1. ततोप्यनुरूप ni0 cau0 / 2. शुचिविदग्ध ni0 cau0 / 3. अदूरवर्तित: निपा0; नतिदूरवर्तितः cau0 निपा0 / 4. पुरः सृत्य ni0 cau0; उपसृत्य; पुरोपसृत्य निपा0 / For Personal & Private Use Only Page #649 -------------------------------------------------------------------------- ________________ 504 दमयन्ती-कथा-चम्पू: 456. 1. परमरहस्यं pu0 / 457. 1. 'देवस्य' देवेन देव्यै दत्तं, तया च दमयन्त्याः समर्पितं परं पाठोधिको वर्तते ni0 cau0 / 2. अवग्राम्यं ni0 cau0 / 3. नर्त्तनानां ni0 cau0 / 458. 1. मुकुल: pu0 / 459. 1. किरणरंजितदेग् ni0 cau0 / 460. 1. त एव pu0 / 461. 1. उदीरितादरं ni0 cau0 / 2. आप्यापितप्राणं निपा0 / 3. 'इदं' नास्ति ni0 cau0 / 4. 1. उदारताद 'परं' नास्ति ni0 cau0 / 5. 'तत्' नास्ति ni0 cau0 / 6. कपिकुला ni0 cau0 / 7. 'तल' नास्ति ni0 cau0 / 462. 1. उच्चलन् ni0 cau0 / 2. "गैरिका' ni0 cau0 / 3. 'विपिन' नास्ति निपा0 / 464. 1. पाचकवृन्दोपनीत ni0 चौ; पाचिकावृन्दारिकोपनीतदेग् निपा0 / 2. मिथुनादिजनैः निपा0 / 3. आहारमकरोत्; आहारमाहारयांचकार निपा0 / 4. शुचिश्चन्दनेनोद्वतितकरः करकग्मलयुगलं pu0 देग्कर : ni0 cau0 / 5. कलितदेग् pu0 / 465. 1. कम्पताल ni0 cau0 / 2. अभिषिञ्चिदिवामृतेन pu0 / 3. सन्धानं ni0 cau0 / 4. 466. 1. एवंविधे च व्यतिकरे ni0 cau0 / 2. कूत निपा0 / 467. 1. भवेत् pu0 / 2. 'स्मिन् ni0 cau0 / 468. 1. मार्ग निपा0 / 2. व्रजसि ni0 cau0 / 3. नेदीयोऽसि निपा0 / 470. 1. किंनरेश्वरे ni0 cau0 / 2. कुटितलोलद् ni0 cau0 / 471. 1. लंघना pu0 / 2. बहुलकम्पा ni0 cau0 3. बहुलता pu0 / 4. बहुरा बहुदृष्टरागा ni0 cau0 / 473. 1. निशीथे निपा0 / 2. मिलति pu0 / / 474-475. 1. अर्द्धरात्रेऽपि खिन्नः ni0 cau0 / 2. प्रोषित निपा0 / 3. आसन्नं निद्रागृहे निपा0 / 4. हंस ni0 cau0 / 5. पटघटिकाच्छादित निपा0 / हंसतूलीतल्पं pu0; हंसतूलीतल्पतलं निपा0 / 6. विरुतानि ni0 cau0 / 7. दिनकरोदयोत्सवे ni0 cau0; दिनकरोच्छेव pu0 / 8. मधुकरमधुरमन्दध्वना निपा0 / 9. प्रभातोचितभिन्नषड्जानुबद्धमुग्धभाषाविद्ध-विशुद्धं निपा0; 'भिन्न' नास्ति ni0 cau0 / 476. 1. प्रभातप्रहत pu0 ni0 cau0 / 2. आपूरयत: ni0cau0; / 477. 1. चारुचर्चित ni0 cau0; चारुचर्चाचिते pu0 / 2. "खुरचारीप्रचारेणा ni0cau0; "खुरचारप्रचारिणा' पु । 3. 0जलाप्लवेन निपा0 4. अतिस्थूलमत्युग्रमेकमग्रे pu0; "मग्रे राजा ni0 cau0 / For Personal & Private Use Only Page #650 -------------------------------------------------------------------------- ________________ षष्ठ उच्छ्वासः 505 484. 488. 479. 1. 'पुराणादौ' नास्ति ni0 cau0 / 2. 'पुरा' नास्ति pu0 / 3. "कुटीर" निपा0 / 4. "मासनामानि ni0 cau0 / 480. 1. भन्द्र' ni0 cau0 / 2. परिघ नास्ति ni0 cau0 / 3. कौस्तुभोच्चैःश्रवःशशधर लक्ष्मीसहोदर ऐरावतः निपा0 / नास्ति पाठ: pu0 / 481-82. 1. तन्मोदतामयं ni0 चौ; तन्मोच्यनामयं पु; तत्सोच्यभयं निपा0 / 2. हृष्टहृदय: निपा0 / 3. रममाणपामरमिथुन निपा0 / 4. उल्लासितपुलन्दः ni0cau0; द्भासितपुलकः निपा0 / 5. सेवित निपा0 / 6. ग्रावविषममप्यग्रावविषमं निपा0 / 7. पापद्धिक ni0 चो. / 8. शिखरपरम्परां pu0 ni0 cau0; शिखरपराचराः निपा0 / 1. सुस्निग्धप्रियबान्धना निपा0 / 2. छायाबद्भतलेषु निपा0 / 3. विश्राम्य pu0 / 485. 1. नर्यन् pu0 / 2. "तृषत्" pu0 / 3. विकासि ni0 cau0 / 4. दमयन्ती च निपा0 / 5. अवलोकयिष्याम: ni0 cau0 / 1. भूनिरकात ni0 cau0 / 2. समाना ni0 cau0 / 3. राजराजन्मचक्रं ni0 cau0; राजन्मचक्रं निपा0 / 4. कृपाणकुलानि ni0 cau0 / / 490. 1. चलति पु; वलन्ति निपा0 / 2. विनर्तन' निपा0 / 491. 1. एतेषां निपा0 / 2. मनो यूनां pu0; यूनां मनो युवतीनां ni0 cau0; यूनां नास्ति निपा0 / 3. फलितं; कलिलं निपा0 / नयनयोरत्मुल्वणं pu0 ni0 cau0 / / 1. पिण्डितपलाण्डवो ni0 cau0 / 2. वास्तूकवास्तु ni0 cau0 / 3. विविधपल्लवित' ni0 cau0 / 4. कुरण्टकाः ni0 cau0 / 5. कक्कोलफलाः ni0 cau0 / ; ni0 cau0 प्रतौ 'कुड्मलितकक्कोलफला: korakitakuraNTakAH'pAThasya विपर्ययो दृश्यते । 6. "शरपत्रिका निपा0 / 7. पिण्डितागुरु' ni0 cau0 / 8. पुष्पायुधवासा पुष्पारामाः ni0 cau0; / पुष्पागमाः निपा0 / 493. 1. नीराशयाः ni0 cau0; नीराश्रयाः निपा0 / 494. 1. कथ्यतां निपा0 / 2. इत्याश्वसितहृदयो निपा0 / 3. "मधुविश्रम्भसंदर्भितभंगश्लेषग र्भाभिर्गीर्भिरा-क्षिप्तमनसां ni0 cau0; / मधुमिश्रभंगश्लेष भिरूक्तिभिराक्षिप्तमनसां pu0 / 4. अनुत्पादितस्वे इव ni0 चौः, / 5. अर्धगव्यूतिमात्र-शेषोऽतिक्रान्तः ni0 cau0; मात्रावशेषः निपा0 / 6. सेनानिवेशस्य ni0 cau0 / 496. 1. सम्बाध ni0 cau0 / 2. अलुप्ति' pu0 निपा0 / 3. अविच्छिन्न ni0 cau0 / 4. सेनां ni0 cau0 / 498. 1. इति निपा0 / 2. बलानि बहूनि बहुधा ni0 cau0 / 3. मण्डपेश्च ni0 cau0 / 4. ताण्डवितबृहत्सुपुण्डरीकखण्डमय ni0 cau0; ताण्डवित वृहत्पुण्डरीकखण्डमण्डप pu0 / 492. For Personal & Private Use Only Page #651 -------------------------------------------------------------------------- ________________ 506 दमयन्ती-कथा-चम्पू: 5. वार्तावेदन दूतेष्विव; विनोददूषितेष्विव निपा0 / 6. रसति ni0 cau0 / 7. देग्ध्वनिगम्भीरे ni0 cau0 / 8. क्रंकारे निपा0 / 9. 'स्तंभ' नास्ति0 निपा । 10.. जात्यवैडूर्यपर्यन्त-पर्यंकिकायां ni0 cau0 / 11. नातिदूरवर्तिनि ni0 cau0 / 12 दण्डवासिकस्य निपा0 / 1. गलच्चन्दनाम्बुच्छटाभि ni0 cau0 / 2. धान्यमित्रैः ni0 cau0 / 3. नैषधोप्येष एव: निपा0 / 4. सत्कान्त्य: निपा0 / 1. गोचरं वः ni0 cau0; गोचरं च pu0 / गोचरे च निपा0 / 2. सकलविबुधमनोहारिण्यां दमयन्तीकथायां निपा0 / दमयन्तीकथायां हरचरणसरोजाङ्कायां नास्ति pu0 / 500. 501. For Personal & Private Use Only Page #652 -------------------------------------------------------------------------- ________________ श्रीः सप्तम उच्छ्वासः अथ सप्तमोच्छ्वास व्याख्या प्रस्तूयते एवमविश्रान्तमतितारस्वरेण पुरः पौरपुरंथ्रिमण्डलान्युद्दण्डयतो दण्डपाशिकस्य' कलकलमाकर्णयत्यास्थानस्थिते राजनि, प्रविश्य प्रणामप्रेडोलितचारुकण्ठकन्दलावलम्बितजाम्बूनदस्थूलशृङ्खलास्फालितवक्षःस्थलः स्थविरवयाः सुवेषप्रतीहार:3 सविनयमुक्तवान् । एवमिति । आस्थान-सभा तस्मिन् स्थिते-निलीने राजनि-नले एवं-अमुना प्रकारेण अविश्रान्तं-निरन्तरं अतितारस्वरेण-अत्युच्चैर्ध्वनिना पुरः-अग्रे पौरपुरन्ध्रिमण्डलानिनागरिककुटुम्बिनीवृन्दानि उद्दण्डयन्तः-गाढमुत्साहयतो दण्डपाशिकस्य-तलारस्य कलकलं-कोलाहलं आकर्णयति सति, प्रविश्य सभांगणे-प्रवेशं विधाय, स्थविरवयाः-वृद्धः सुवेषप्रतीहारः सविनयं-प्रणतिपूर्व उक्तवान् । किम्भूतः सुवेषप्रतीहारः ? प्रणामेन प्रेखोलिता-दोलायमाना । चार्वी-मनोज्ञा कण्ठकन्दले अवलम्बिता-लम्बायमानीकृता जाम्बूनदस्य-कनकस्य या स्थूलशृङ्खला-आभरणविशेषस्तया आस्फालितं-आस्फोटितं वक्षः-स्थलं यस्य सः । दण्डपाशिकस्येति दण्डपाशौ स्तोऽस्येति अस्त्यर्थे इकः । अथ यदुक्तवांस्तदाह देव, धृतमाङ्गल्यकल्पवेषाः पुष्पफलाक्षतपूर्णस्वर्णपात्रपाणयः पुरःस्थिता अमी' ब्राह्मणाः कुण्डिनपुरपौराः पुरंध्रयश्च देवदर्शनार्थितया द्वारिसेवावसरमनुपालयन्ति । For Personal & Private Use Only Page #653 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः कथयन्ति चैवमदूरे विदर्भेश्वरोऽपि देवं द्रष्टुमायाति । लग्न इव श्रूयते च शङ्खस्वनविदर्भितो विदर्भोपकण्ठे पठद्बन्दिवृन्दकोलाहलः । 508 'तदादिशतु देवो यथाकर्त्तव्यम्' इत्यभिधाय स्थिते तस्मिन् 'भद्रभूते, त्वरितं प्रवेशय विदर्भाधिपस्य परिजनं स्वयमपि तदर्धपथमनुसर' इति नलो दौवारिकमादिदेश । सोऽपि 'यथाऽऽज्ञापयति देवः' इत्यभिधाय यथादिष्टमकरोत् । हे देव ! - राजन् ! धृतो मांगल्ये - मङ्गलभावे कल्प:- दक्षो वेषः - मण्डनं यैः, भविष्यसि माङ्गल्यं, तथा पुष्पैः फलैरक्षतैश्च पूर्णानि - भृतानि यानि स्वर्णपात्राणि तानि पाण्योर्येषां ते एवम्विधाः, पुरस्थिताः - अग्रे स्थिता अमी ब्राह्मणाः तथा कुण्डिनपुनगरस्य पौरा:-नागरिकाः पुरन्ध्रयश्च - कुटुम्बिन्यो देवस्य दर्शनमेव अर्थ:- प्रयोजनं येषां यासां चेति देवदर्शनार्था:-देवदर्शनोत्सुकाः द्वारिसेवावसरमनुपालयन्ति - सेवाक्षणं प्रतीक्षन्ते, कदाऽवसरो भवेत् यदा गत्वा राजानं सेवामहे इति भावः । एवं ते ब्राह्मणादयः कथयन्ति - न अदूरे - समीप एव विदर्भेश्वरोप - भीमोऽपि देवं द्रष्टुमति । लग्न इव- आयात एव च पुनः विदर्भोपकण्ठे - विदर्भानदीसमीपे शङ्खध्वनिना विदर्भितः-सहितः पठितो? बन्दिवृन्दस्य - पाठकसमूहस्य कोलाहलः श्रूयते । तत्-तस्मात् देव:-नृप आदिशतु - आज्ञापयतु यथाकर्त्तव्यं कर्त्तव्यमनतिक्रम्य यथाकर्त्तव्यं-यद्विधेयं तदभिदधातु इत्यर्थः । इति - पूर्वोक्त प्रकारेण अभिधाय-उक्त्वा तस्मिन् सुवेषप्रतीहारे स्थिते सति, नलो दौवारिकं प्रतीहारं प्रति इति aadideshaadissttvaan| इतीति किम् ? हे भद्र ! - सौम्य ! भद्रभूते ! त्वरितं शीघ्रं विदर्भाधिपस्यभीमस्य परिजनं प्रवेशय-सभान्तः प्रवेशं कारय । भद्रभूतिरिति द्वाःस्थस्य नाम । द्वारे नियुक्तो दौवारिकः, "तत्र नियुक्त:" [ pA0 sU0 4।4|69 ] सप्तम्यन्तात् इति नियुक्तेऽर्थे ठक्, द्वारादित्वात् [द्वारादीनां च pA0 sU0 7।3।4] ऐच् । स्वयमपि - आत्मनापि त्वं तस्यभीमस्य अर्धपथं-अर्धमार्गं अनुलक्षीकृत्य सर - व्रज । यदा इतः अर्धमार्गे समागतो विलोक्येत तदा भवतापि तदभिमुखं गन्तव्यमिति भावः । सोऽपि - दौवारिको यथा देव आज्ञापयति- आदिशति तथा विधास्ये इत्यभिधाय 1. कुण्डिनपुर:- कुण्डिननगरस्य अनू. / 2. पठतो अनू. / 3. मंगलपाठकसमूहस्य अनू. / For Personal & Private Use Only Page #654 -------------------------------------------------------------------------- ________________ saptama उच्छ्रासः 509 उक्त्वा यथादिष्टं-आदिष्टमनतिक्रम्य अकरोत् । अनन्तरमनतिचिरादितस्ततो दोधूयमानचारुचामरकलापपवननर्तित - कर्णकुवलयः, वल्गुवल्गनोल्ललनलङ्घनलास्यलीलापदैः पथि प्लवमान-रेमिव तरलतुरंगममधिरुढः, कनककलशशिखरैरेकदेशस्फुरितविद्युत्स्तबकैरकाण्डाडम्बरितमेघमण्डलैरिव मायूरातपत्रखण्डैराच्छादितगगनान्तरालः शस्त्रोद्वहनकिणाङ्कितकठोरकण्ठोपकण्ठैः कठिनप्रकोष्ठलुठल्लोहवलयै5रूवंबद्धोद्भटजूटकैरलककरालमौलिभिर|रुकपरिधानैनि शितकुन्तपाणिभिरभितस्त्वरितपातिभिः पत्तिभिरनुगम्यमानः, मनाङ मृदुमृदङ्गध्वनिकरम्बिते कोमलकांस्यतालशालिनि वांशिकवाद्यमानवंशनिस्वने दत्तकर्णः, कर्णिकारगौराङ्गोऽङ्गणे नातिदूरेऽप्यदृश्यत भीमभूमिपालः । अनन्तरं-पश्चात् अनतिचिरात्-स्तो के नैव कालेन नातिदूरे-समीपे अङ्गणे भीमभूपालोऽपि अदृश्यत-आलोकि । किम्भूतो भीमभूपालः ? इतस्ततो दोधूयमानानिवीजनवशादतिशयेन कम्पमानानि चारूणि-मनोज्ञानि यानि चामराणि तेषां य: कलाप:समूहस्तस्य पवनेन-वातेन नर्त्तिते-कम्पिते कर्णकुवलये-अवतंसीकृतनीलोत्पले यस्य सः, प्रकीर्णकैर्वीज्यमान इत्यर्थः । पुनः किम्भूतः ? तरल:-चपलो यस्तुरङ्गमः-अश्वस्तं अधिरूढः-आश्रितः । किम्भूतं तरलतुरङ्गमम् ? उत्प्रेक्ष्यते-वल्गु-चारु यद् वल्गन-व्रजनं विक्रममाणता, तथा उल्ललनं-उच्चैविलसनं कूर्दनं, तथा लंघनं-मृगादिवत् फाला, तथा लास्यं-नृत्यद्गतिस्ततो द्वन्द्वस्तैः कृत्वा यानि लीलापदानि-लीलया-पदरचनानि तैः पथिमार्गे प्लवमानमिव-तरन्तमिव, आसनस्थैर्येण अनुद्घातसुखत्वात् । पुनः किम्भूतः? मायूरातपत्रखण्डै:-मायूरातपत्रसमूहै: आच्छादितं-आवृतं गगनान्तरालं-नभोमध्यं येन सः । किम्भूतैः ? कनककलशाः-सौवर्णकुम्भाः शिखरेषु-अग्रेषु येषां ते तैः। मायूरातपत्रखण्डैः कैरिव ? उत्प्रेक्ष्यते-एकदेशे स्फुरितः-दीप्तो विद्युत्स्तबकः-तडित्गुच्छो येषु एवम्विधैः अकाण्डे -अकस्माद् आडम्बरितैः-उल्लसितैर्मेघमण्डलैरिव । मायूरातपत्रसमूहानां मेघमण्डलानि, सौवर्णकलशानां च विद्युत्ततय उपमानम् । पुनः किम्भूतः ? अभितःसमन्तात् त्वरितं-शीघ्रं पतन्ति-गच्छन्तीत्येवंशीलास्त्वरितपातिनस्तथाविधैः पत्तिभिःपदातिभिरनुगम्यमानः, पुरतो राजा पश्चात्पदातयः । किम्भूतैः पत्तिभिः ? शस्त्राणां-आयुधानां यद् उद्वहनं-धारणं तस्य किणेन-व्रणेन अंकितं चिह्नितं कठोरकण्ठोपकण्ठं-कठिनगलसमीपं येषां ते तथाविधैः । तथा कठिनप्रकोष्ठे-कठोरस्पर्शकलाचिकायां लुठत् For Personal & Private Use Only Page #655 -------------------------------------------------------------------------- ________________ 510 दमयन्ती-कथा-चम्पू: परिवर्तमानं लोहवलयं येषां ते तैः, राजपुत्रा हि प्रकोष्ठे मणिकूर्परान्तरे दाढाय लोहमयवलयानि धारयन्ति । तथा ऊर्ध्वं बद्ध उद्भट:-उत्कृष्टो जूटक:-केशबन्धविशेषो यैस्ते तैः । तथा अलका:-कुटिलाः कराला:-सटालत्वात् रौद्रा मौलयः-संयताः केशा येषां ते तैः । तथा अर्द्ध ऊरुः प्रमाणमस्य तदोरुकं येन वाससा कटीप्रभृति अर्दोरुपर्यन्तं छाद्यते तत्परिधानं-वासो येषां ते तैः । तथा निशिताः-तीक्ष्णाः कुन्ताः पाणिषु येषां ते तैः । पुनः किम्भूतः ? वांशिकेन वैणविकेन वाद्यमानो यो वंशः-वेणुस्तस्य निस्वने-ध्वनौ दत्तौ कर्णो येन सः । वंशवादनमस्यास्तीति वांशिकः । किम्भूते वंशनिस्वने ? मनाक्-स्तोकं मृदुःअकठोरो यो मृदङ्गध्वनिस्तेन करम्बिते-मिश्रिते, तथा कोमलेन मृदुस्वनेन कांस्यतालेन शालते-शोभत इत्येवंशीलस्तस्मिन् । पुनः किम्भूतः ? कर्णिकारः-द्रुमोत्पलस्तद्वद् गौरंपीतं अङ्ग-शरीरं यस्य सः । ततश्च चामरग्राहिणीहस्तपल्लवमवलम्ब्यमानः सहेलमुत्थाय प्रथममुत्थितेन saMbhramavazavalgitavakSaHsthalAvalambita'kusumadAmnA विसर्पि2कर्पूरकुङ कुममिलन्मृगमदामोदेन त्वरितसंपातपतत्पटवासपांसुना सामन्त-चक्रेण परिकरितः कतिपयपदानि निषधेश्वरस्तदभिमुखमगात् । ततश्चेति । ततः-भीमस्याङ्गणप्राप्त्यवगमानन्तरं निषधेश्वरः-नलः चामरग्राहिण्या हस्तपल्लवमवलम्ब्यमान:-आश्रयन् सन् सहेलं-सविलासं उत्थाय स्वस्मात् प्रथम-पूर्वं उत्थितेन सामन्तचक्रेण-मण्डलेश्वरवृन्देन परिकरितः-परिवारितस्तस्य-भीमस्य अभिमुखंसम्मुखं कतिपयपदानि अगात्-ययौ । किम्भूतेन सामन्तचक्रेण ? सम्भ्रमवशेन-आदरवशेन वल्गितं-चलितं वक्षःस्थले अवलम्बितं-लम्बायमानीकृतं कुसुमदाम-पुष्पमाला यस्य तत्तेन । तथा कर्पूरं-घनसारः कुङ्कुमं च-घुसृणं ताभ्यां मिलन्-संयुज्यमानो यो मृगमदः-कस्तूरिका तस्य यः आमोदः-परिमलः कर्पूरकुङ्कुममिलन्मृगमदामोदः विसी-दिशि दिशि प्रसरणशीलः कर्पूरकुङ्कुममिलन्मृगमदामोदो यस्य तत्तेन । तथा त्वरितं? सम्पातेनशीघ्रगमनेन पतन् पटवास:-वासः सुरभीकरण द्वव्यं तस्य पांसु-धूलियस्य तत्तेन । सोऽपि सत्वरोपसृतस्य ताम्बूलप्रसेविकावाहिनः पुरुषस्य स्कन्धमवष्टभ्य दूरादेव तुरंग पृष्ठादवातरत् । एवमन्योन्यनयनसंपातस्मिताननौ समकालमीषन्नमितमौलिमण्डलौ समसमयप्रसारितभुजौ सरभसमाश्लेषवशविशीर्यमाणहारावलीगलन्मुक्ता 1. त्वरित0 अनू. / For Personal & Private Use Only Page #656 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 511 valI'cchalenAGgeSvamAntamiva प्रथमप्रेमामृतनिष्यन्दिबिन्दुविसरमुद्गिरन्तावन्योन्यमाशिश्लिषतुः । तथाविधे च व्यतिकरे, पप्रथे3 प्रेक्षकाणां दक्षिणोत्तरदिक्पालयोधर्मराजधनदयोरिव समागमे महानयनोत्सवो हर्षोत्कर्षकलकलश्च । सोऽपि-भीम: सत्वरं-शीघ्रं उपसृतस्य-समीपमागतस्य ताम्बूलस्य या प्रसेविकाचर्मनिमितं पर्णपूगाद्यास्पदं यस्याः स्थगिकेतिख्यातिस्तां वहति-बिभर्तीत्येवंशीलस्ताबूलप्रसेविकावाही तस्य पुरुषस्य स्कन्धं-अंशं अवष्टभ्य-अवलम्ब्य अदूरादेवसमीपादेव तुरङ्गमपृष्ठादवातरत्-अवरुरोह । त्त एवं-वक्ष्यमाणप्रकारेण तौ-भीमनलौ अन्योन्यं परस्परं आशिश्लिषतःआलिलिङ्गतुः । एवमिति कथम् ? किम्भूतौ ? अन्योन्यं नयनयोः सम्पातेन-वीक्षणेन स्मितं-विकसितं आननं ययोस्तौः तयोः । पुनः किम्भूतौ ? समकालं-युगपत् ईषत्-मनाक् नमितं-नीचैःकृतं मौलिमण्डलं-मस्तकं याभ्यां तौ । तथा समसमय-समकालमेव प्रसारितौदीर्घाकृतौ भुजौ याभ्यां तौ प्रसारितभुजौ । पुनः किम्भूतौ ? उत्प्रेक्ष्यते-संरभसं-सादरं यथा भवति तथा आश्लेषवशेन विशीर्यमाणा-त्रुट्यन्ती या हारावली-मौक्तिकलता तस्या गलन्ती-क्षरन्ती या मुक्तावली-मौक्तिश्रेणिस्तस्याश्छलेन अङ्गेषु-शरीरावयवेषु अमान्तंअधिकीभवन्तं प्रथमप्रेमैव अमृतं-सुधा तस्य निःस्यन्दी-क्षरणशीलो यो बिन्दुविसरःपृषत्समूहस्तं उगिरन्ताविव-उद्वमन्ताविव । शङ्के, अमूनि हारावल्यास्त्रुटितानि मौक्तिकानि न, किन्तु प्रथमसङ्गमोत्पन्नप्रेमामृतरसबिन्दव एव अङ्गेष्वमान्तो बहिनिःसृता इति । एतावता तयोः सङ्गमेरे प्रणयाधिक्यं दर्शितम् । तथाविधे च-तयोः सङ्गमलक्षणे व्यतिकरे-प्रस्तावे दक्षिणोत्तरदिशौ पालयत इति दक्षिणोत्तरदिक्पालौ तयोर्नलभीमयोः समागमे-संयोगे प्रेक्षकाणां-द्रष्ट्रीणां महान् नयनोत्सवः-नेत्रयोर्महः हर्षोत्कर्षेण-प्रमोदाधिक्येन कलकलश्च-कोलाहल: पप्रथे-प्रससार विस्तीर्णः । तयोः कयोरिव ? उत्प्रेक्ष्यते-धर्मराजधनदयोरिव-दक्षिणेशोत्तरेशयोरिव । भीमस्य दक्षिणेशत्वात् धर्मराजोपमानं, नलस्योत्तरेशत्वाद् धनदोपमानं । मन्ये, धर्मराजधनदावेव मिलितावेति भावः । तदनु पुनः प्रधावितप्रतीहारोपनीतम्, अतिविचित्रत्रिभङ्गिभङ्गोत्कीर्णकर्णाटिकारूपरमणीयस्तम्भिकावष्टम्भम्, उज्जृम्भमाण माणिक्यमकरमखमुक्तमौक्तिकसरविराजितम्, अपूर्वकर्मनिमितभव्यव्या1. अमान्तं अन्. / 2. संगे अनू. / 3. मिलिताविति अनू. / For Personal & Private Use Only Page #657 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः लावलीकीर्णमुखालंकृतम्, उच्चकाञ्चनसिंहासनद्वितयमुभौ ? भेजतुः । अन्योन्यकुशलप्रश्नसुखालापव्यतिकरविरामे च विदर्भेश्वरो निषध 512 नाथमवादीत् । तदनु-तयोर्मिलनानन्तरं पुनः - भूयः उभौ - भीमनलौ उच्चं - उन्नतं यत्काञ्चनस्य सिंहासनं तस्य यद् द्वितयं तत् भेजतुः- शिश्रियतुः । किम्भूतं उच्चकाञ्चनसिंहासनद्वितयम् ? प्रधाविताः-शीघ्रं तदानयनाय प्रवृत्ता ये प्रतीहारा: - दौवारिकास्तैरुपनीतं - उपढौकितम् । तथा अतिविचित्रेण-नानाविधेन त्रिभङ्गिभङ्गेन- स्थानकविशेषवैचित्र्येण उत्कीर्णानि घटितानि यानि कर्णाटिकारूपाणि-कर्णाटदेशोद्भवस्त्रीणामाकृतयः, सिंहासनादौ हि उत्तम्भन - स्तम्भिकासु पश्चिमभागे त्रिभङ्गिभङ्गेन स्त्रीरूपमुत्कीर्यते, अतस्तै रमणीयाः - रम्याः याः स्तम्भिका:लघुस्तम्भास्ता अवष्टम्भ: - आधारो यस्य तत्, तस्य एतदाधारे स्थितत्वात् । तथा उज्जृम्भमाणानि-विकस्वराणि कान्तिमति माणिक्यानि - रत्नानि यत्र एवंविधं यन्मकरमुखंप्रणाली तस्मिन् मुक्तो यो मौक्तिकसर: - मुक्ताहारस्तेन विराजितं - शोभितं । तथा अपूर्वकर्मणा-अद्भुतशिल्पेन निर्मिता घटिता भव्या-सुन्दरा या व्यालावली - व्यालः सिंहादिहिंस्रसत्त्वं तस्य या आवली - पंक्तिस्तस्याः कीर्णं - विस्तीर्णं यन्मुखं तेन अलङ्कृतं - विभूषितम् । सिंहासनादौ हि काष्ठदन्तादिनिर्मिता व्यालावलीशोभार्थं क्रियते । अन्योन्यं - परस्परं कुशलप्रश्नस्य सुखयतीति सुखः पचाद्यच्" [ सुखकारी यः आलापः- भीमेनोक्तं भवतां कुशलं, नलेनाप्युक्तं भवतां कुशलमित्येवंरूप उल्लापस्तस्य यो व्यतिकरः- सम्बन्धस्तस्य विरामे अवसाने विदर्भेश्वर:- भीमो निषधनाथंनलं अवादीत् । अद्येति । अद्य अस्माकं कुलसन्ततिः - अन्वयपरम्परा सुकृतिनी - पुण्यवती जाता । " सन्ततिस्तु तनये दुहितर्यपि । परम्पराभवे पंक्तौ गोत्रविस्तारयोरपि " [3 / 331] इत्यनेकार्थः । तथा अद्य दक्षिणादिक धन्या । तथा श्रियः - लक्ष्म्यः कृतार्था :- -सफला जाता:| किम्भूताः श्रियः ? पुण्यैः प्राप्यः समागमो येषां एवंविधा अतिथिजना यासु ताः । 1. मुक्तो बद्धो । अद्यास्मत्कुलसन्ततिः सुकृतिनी धन्याद्य दिग्दक्षिणा, पुण्यप्राप्यसमागमातिथिजना जाताः कृतार्थाः श्रियः । श्लाघ्यं जन्म च जीवितं च निजमप्यद्यैव मन्यामहे यत्रास्मत्सुकृतोदयेन बहुना यूयं गृहानागताः ॥ 1 ॥ For Personal & Private Use Only www.jalnelibrary.org Page #658 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः श्रिया हि एतदेव फलं यद् अतिथयः सत्क्रियन्ते । तथा अद्यैव यत्तदोर्नित्याभिसम्बन्धात् तत् जन्म च श्लाघ्यं-प्रशंस्यं मन्यामहे-जानीमहे । च-पुनस्तन्निजमपि जीवितं अद्यैव श्लाघ्यं मन्यामहे । यत्र जन्मनि जीविते च बहुना-प्रभूतेन अस्माकं सुकृतोदयेन-पुण्योदयेन यूयं गृहान् आगताः-प्रापाः । "गृहाः पुंसि च भूम्न्येव" [2, पुरवर्ग 15] इत्यमरः । शार्दूलविक्रीडितम् ॥ 1 ॥ इतः प्रभृति च आ ब्रह्मावधिविस्तरत्कविगिरो गीर्वाणकर्णातिथेः, कीर्तेः पूर्णकलेन्दुसुन्दररुचो यास्याम्यहं पात्रताम् । किं चान्यज्जनितक्लमोऽप्ययमभूदाकण्ठतृप्तस्य मे, युष्मत्सङ्गसुखामृतेन सफलः संसारचक्रभ्रमः ॥ 2 ॥ इतः प्रभृति च-अस्माद्दिनादारभ्य च आब्रह्मेति । अहं कीर्तेः पात्रतां-भाजनतां यास्यामि-यशोभाजनं भविष्यामीति भावः । किम्भूतायाः कीर्तेः ? ब्रह्मावधि-ब्रह्माण्डपर्यन्तं आमर्यादीकृत्य आब्रह्मावधि विस्तरन्ती-प्रसरन्ती कवीनां गीर्यस्यां सा तस्याः । तता गीर्वाणानां-देवानां कर्णयोरतिथिरिव या सा तैरपि या श्रूयत इत्यर्थः । तथा पूर्णकलेन्दुवत्-राकाशशाङ्कवत् सुन्दरा-धवला रुक्कान्तिर्यस्याः सा तस्याः, कविवर्ष्या याः स्वर्गताया इन्दुशुभ्रायाः कीर्तेः पात्रं जातः इत्यर्थः । किञ्च-पुनरन्यत्-अपरं किं युष्माकं सङ्गे-संयोगे यत् सुखं एव अमृतं-पीयूषं तेन आकण्ठं-कण्ठपर्यन्तं तृप्तस्य-आघ्रातस्य मे-मम जनितः क्लम:-खेदो येन एवंविधोप्ययं संसारचक्रभ्रमः-भवचक्रवालभ्रमिः सफलोऽभूत् । शार्दूलविक्रीडितम् । / 2 / / इत्यभिधाय प्रवणं प्रणयस्य, प्रगुणं गुणानाम्, अनुकुलं कुलक्रमस्य, योग्यं भाग्योदयस्य, सदृशं देशकालस्य, समानं मानोत्सवसंततेः1, सरूपं रूपसंपदाम्ने, उचितमाचारस्य तस्या तिथेरातिथेयमगर्वः कुर्वन्, दुर्वारवैरिवारणान्वारणान्, वायुवेगातुरंगान्, अमूल्य समुल्लसितांशुमञ्जरीजालजनितेन्द्रचापचक्रभ्रम मप्रमाणं माणिक्यम्, एकत्र ग्रथितताराप्रकरान्हारान्, हाससमुज्ज्वलभांसि वासांसि, सलावण्याः पण्यनारीश्वा' यमुपढौकयांचकार । For Personal & Private Use Only Page #659 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः प्रथमसमागमेऽप्यप्रमेयप्रेमारम्भरभसोल्लासितहृदयः पुनः सोत्कर्षहर्षोभेदगद्गदाक्षरमिदमवादीत् । 514 इति- अमुना प्रकारेण अभिधाय उक्त्वा तस्य अतिथेः - नलस्य atitheyaM'atithisatkriyAM अगर्वः- गर्वरहितः कुर्वन् सन् अमूनि - अमूनि वस्तूनि उपढौकयाञ्चकारप्राभृतीचकार । अतिथौ साधु आतिथेयं " पथ्यतिथिवसतिस्वपतेर्दक्" [pA0 sU0 4।4।104] / किम्भूतं आतिथेयम् ? प्रणयस्य - स्नेहस्य प्रवणं- प्रह्वं स्नेहानुकुलमित्यर्थः । तथा गुणानां - दाक्षिण्यादीनां प्रगुणं - अनुकूलम् । तथा कुलक्रमस्य - अन्वयपरिपाट्या अनुकूलं एतादृग्विधे- एतद् विधेयमेव । तथा भाग्योदयस्य योग्यं - उचितं, एवंविधे आतिथेये कृते कर्तुर्भाग्योदयो जातो ज्ञायते । तथा देशकालस्य - अवसरस्य सदृशं - समानं, अस्मिन्नवसरे इदं विधेयमित्यर्थः । तथा मान:- आगतातिथेः सत्क्रिया तस्मै या उत्सवसन्ततिः - उत्सवप्रवाहस्तस्याः समानं । तथा सम्पदां - समृद्धीनां सरूपं - सदृशं, यादृशी सम्पदो विद्यते तादृशीनां समानसम्पदानुसारी' इत्यर्थः । तथा आचारस्य विधे रुचितं कानि कानि वस्तूनि ? इत्याह-दुर्वारा:- वारयितुमशक्या ये वैरिणः-शत्रवस्तान् वारयन्ति-निषेधयन्ति ये दुर्वारवैरिवारणास्तथाविधान् वारणान् गजान् । तथा वायुवद् वेगः- रयो येषां ते वायुवेगा:सत्वरगामिनस्तथाविधान् तुरङ्गान् । तथा अमूल्यं - अनर्घ्यं समुल्लसितं - प्रादुर्भूतं यद् अंशुमञ्जरीजालं-किरणकलापस्तेन जनित इन्द्रचापचक्रस्य- सुरपतिधनुर्मण्डलस्य भ्रम:सन्देहो येन तत्, माणिक्यानामपि अनेकवर्णत्वात् इन्द्रधनुर्भ्रमोत्पादकत्वं, एवंविधं अप्रमाणंबहुलं माणिक्यजालं रत्नवृन्दं । तथा एकत्र - एकस्मिन् गुणे ग्रथिता:- गुम्फितास्तथा ताराप्रकारा:-तारासदृशाः स्निग्धवृत्तत्वादिगुणयोगात् ततः कर्मधारयस्तथाविधान् हारान्मौक्तिकलता:, "प्रकारः सदृशे भेदे " [ 3 / 608 ] इत्यनेकार्थः । तथा हास:- हास्यं तद्वत् समुज्ज्वला - विशदा भा: - छविर्येषां एवंविधानि वासांसि - दुकूलानि । तथा सलावण्या:ससौन्दर्याः पण्यनारीश्च - वाराङ्गना उपढौकयाञ्चकारेति क्रिया सर्वत्रापि योज्या । प्रथमसमागमेपि-अभिनवमिलनेपि अप्रमेयः - अगण्यो यः प्रेमारम्भ:- स्नेहोपक्रमस्तस्य यो रभसः- आदरस्तेन उल्लासितं - उच्छ्वासितं हृदयं - चेतो यस्य सः, एवम्विधः सन्, पुन:- भूयः सोत्कर्ष:- अधिको यो हर्षोद्भेदः प्रमोदोल्लासस्तेन गद्गदानिअव्यक्तान्यक्षराणि यत्ं एवं यथा भवति तथा इदं वक्ष्यमाणं अवादीत् उवाच । आसेतोः कपिकीर्तनाङ्कशिखरादाराच्च विन्ध्यावधेरापूर्वापरसिन्धुसीमविषयस्त्वन्मुद्रया मुद्रिता: 1 / 1. आतिथेयं अनू. / 2. या दृश्यः अनू । 3. विद्यन्ते अनू. / 4. सम्पदनुसारी अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #660 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः अद्यास्मद्गृहमागतस्य भवतो जाता विधेया वयं, स्वीकारः क्रियतां किमन्यदपरं प्राणेषु चार्थेषु च ॥ 3 ॥ आसेतोरिति । हे नल ! आसेतो :- सेतुमामर्यादीकृत्य च - - पुनर्विन्ध्यावधेःविन्ध्याचलसीम्नः आरात् - अर्वाक् तथा पूर्वापरसिन्ध्वोः -पूर्वापरसागरयोः सीमानं - पर्यन्तं आमर्यादीकृत्य आपूर्वापरसिन्धुसीमविषयाः देशास्तात् स्थ्यात् तद्व्यपदेशेन विषयवासिनो लोकास्त्वदीया या मुद्रा- आज्ञा तया मुद्रिता:- अङ्किता वर्तन्ते, त्वदाज्ञां सर्वेपि अङ्गीकुर्वत इत्यर्थः । किम्भूतात् आसेतो: ? कपीनां - हनुमदादीनां यत्कीर्त्तनं कीर्त्तिस्तदेव अङ्कः-लक्ष्म येषु एवंविधानि शिखराणि - कूटानि यस्य तत्तस्मात् सेतोः कपिभिः कृतत्वात् । अद्य अस्माकं गृहमागतस्य भवतो वयं विधेया - विनयस्था जाता:, आज्ञाकारिणो अभूमेत्यर्थः । अन्यत्-अपरं किम् ? अस्माकं प्राणेषु च अर्थेषु च द्रव्येषु च स्वीकार:-ममीकारः क्रियताम्, यथा अमीषां प्राणा अर्थाश्च अस्मदीया इति ॥ 3 ॥ एवमुपबृंहयति प्रेम, प्रकाशयति प्रियंवदताम्, उद्योतयत्युदारताम्, दर्शयत्यादरम्, आविर्भावयति सर्वभावम्, भीमभूभुजि, नलोऽपि 'सरलस्वभावः स्वच्छार्द्रहृदयोऽयं महानुभावः' इति चिन्तयन् 'अलमलमखिलात्मसर्वस्वोपनयनेन भवद्दर्शनमेवास्माकमिह सार्णवस्वर्णपूर्णवसुमतीलाभादपि परमो लाभः । नहि priyatamadarzana'sukhAdvittalAbhasukhamatiricyate / न च भवद्विभवेऽस्माकं परस्वबुद्धिर्नापि भवच्छरीरेऽप्यनात्मभावः । किं नान्यदेवंविधसूक्तसुनृतामृतगर्भगीर्भिरानन्दयतास्मन्मनो महानुभावेन किं न कृतमभिहितं वा प्रणयोचितम्" इति ब्रुवाणस्तं बहु मानयामास । 515 , - एवंविधे च व्यतिकरे वैतालिकः, प्रस्तुतमपाठीत् । एवं - अमुना प्रकारेण भीमभूभुजि प्रेम उपबृंहयति - वर्द्धयति सति । तथा प्रियंवदतांअनुकूलभाषित्वं प्रकाशयति सति । तथा उदारतां दातृत्वं उद्योतयति सति । तथा आदरंबहुमानं दर्शयति सति । तथा सर्वभावं - सकलैश्वर्यं आविर्भावयति सति । " भावोऽभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योः " [ 2/545546] इत्यनेकार्थः । नलोपि सरलः - ऋजुः स्वभावो यस्य स सरलस्वभाव: / तथा स्वच्छंविशदं आर्द्र-स्निग्धं हृदयं चेतो यस्य एवंविधोऽयं महानुभाव । iti cintayan san, iti For Personal & Private Use Only Page #661 -------------------------------------------------------------------------- ________________ 516 दमयन्ती-कथा-चम्पू: ब्रुवाण:-कथयन् तं-भीमं बहुमानयामास-बहुमानयति स्म गौरवयति स्म । इतीति किम् ? हे राजन् ! अखिलं-समस्तं यत् आत्मसर्वस्वं-स्वीयसर्वधनं राज्यादि तस्य उपनयनेनप्रापणेन दानेन इत्यर्थः, अलं-अलमिति वारणेऽव्ययम् । अलं भूषणपर्याप्तवारणेषु वीप्सायां द्वित्वम् । यतो भवतां दर्शनमेव अस्माकं इह अवसरे सार्णवाः-ससमुद्राः स्वर्णैः पूर्णा या वसुमती तस्या लाभादपि परम:-प्रकृष्टो लाभ: / हि:-यस्मात् प्रियतमस्य-अतिशयेन वल्लभस्य दर्शने यत्सुखं तस्मात् वित्तलाभसुखं न अतिरिच्यते-नाधिकीभवति । न चेति, भवतां विभवे-द्रव्येऽपि अस्माकं परस्य स्वमिदमिति बुद्धिर्न च, किन्तु स्वीयमेवेदमिति जानीमहे । नाऽपि भवतां शरीरेऽपि अनात्मभावः-अनात्माभिप्रायः, किन्तु भवतां शरीरमपि आत्मीयत्वेन जानीम इति भावः । किञ्चान्यत् । एवम्विधानि पूर्वोक्तानि सूनृतानि-सत्यानि सूक्तानि-सुभाषितानि तान्येव अमृतं तद्गर्भ-मध्ये यासां एवंविधाभिः गीर्भिः अस्मन्मन आनन्दयता-हर्षयता भवता-महानुभावेन महाप्रभावेण किं न कृतम् ? वा-अथवा प्रणयस्यस्नेहस्य उचितं-योग्यं किं न अभिहितं-उक्तम् ? एवंविधे च-परस्परप्रशंसनलक्षणे व्यतिकरे-प्रस्तावे वैतालिक:-मागध: प्रस्तुतंप्राकरणिकं अपठत्-पपाठ । अथ यद् अपठत् तदाह 'आपूर्वापरदक्षिणोत्तरककुष्पर्यन्तवेलावनादाज्ञां मौलिषु मालिकामिव नृपाः कुर्वन्तु दीर्घायुषोः । ब्रह्मस्तम्बविलम्बिकीर्तिलतयोविस्तारिलक्ष्मीकयो रन्योन्यस्य दिनानि यान्तु युवयोः स्नेहेन सौख्येन च ॥ 4 ॥ आपूर्वेति । नृपाः ! दीर्घायुषोः-चिरञ्जीविनोरनयो:-नलभीमयोः पूर्वापरदक्षिणोत्तरककुभां पर्यन्तेषु यानि वेलावनानि तानि आमर्यादीकृत्य आपूर्वापरदक्षिणोत्तरककुप्पर्यन्तवेलावनात् मौलिषु-मस्तकेषु आज्ञां-आदेशं मालिकामिव-स्रजमिव कुर्वन्तु । यथा मालिका शिरसि ध्रियते तथैतयोराज्ञां शिरसि धारयन्तु इत्यर्थः । तथा युवयोरन्योन्यस्य-परस्परस्य स्नेहेन-प्रेम्णा च-पुनः सौख्येन दिनानि यान्तु । किम्भूत्योर्युव्योः। ब्रह्मस्तम्बे-ब्रह्माण्डे विलम्बिनी-लग्ना कीतिरेव लता ययोस्तयोः । पुनः किम्भूतयोः ? विस्तारिणी-विस्तरणशीला लक्ष्मीर्ययोस्तयोविस्तारिलक्ष्मीकयोः । "बहुव्रीहौ कः" [ ] / शार्दूलविक्रीडितम् ॥ 4 ॥ एवमुपक्रमाविरुद्धविद्वदालापलीलया परस्परमाश्यानतुहिनशिलाश For Personal & Private Use Only Page #662 -------------------------------------------------------------------------- ________________ saptama उच्छासः 517 कलाकारकर्पूरपारीपरिकरितताम्बूलार्पण प्रणयेन परितुष्टपरिजनपरिहासगोष्ठ्यारे च किमप्यभिनवम्, किमपि पुरातनम्, किमप्युत्पाद्यम्, किमपि यथावस्थितं जल्पाकजनजल्पितं शृण्वन्तौ तस्थतुः5 स्थवीयसीं वेलाम् । ___अनन्तरमनुसरति मध्यभागमम्बरस्यांशुमालिनि नलः 'स्वगृहानलंकुर्वन्तु भवन्तः' इति प्रणयेन विदर्भेश्वरं विस्स्र्ज्। गते च तस्मिन्, 'अहो वात्सल्यम्, अहो परमौदार्यम्, अहो लोकवृत्त कौशलम् , अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भराजस्य' इति तद्गुणप्रवणाः कथाः कुर्वन्नाप्तजनपरिजनेन सह मुहूर्तमिवासांचके । "चिन्तितवांश्च एवं-अमुना प्रकारेण तौ-नलभीमौ उपक्रमेण-तदाद्याचिख्यासया अन्योन्यविवक्षितार्थप्रारम्भेण वा सह अविरुद्धा-अप्रतिकूला-अनुकूला या विद्वदालापलीलाविचक्षणसूक्तवचनविलासस्तया परस्परं-अन्योन्यं आश्यानं-अविलीनं यत्तुहिनं-हिमं तस्य यत् शिलाशकलं तदाकारं यत्कर्पूरं तस्य या पारी-खण्डं तया परिकारितं सम्बद्धं यत्ताम्बूलं तस्य अर्पणेन यः प्रणयः-स्नेहस्तेन भीमो नलाय दत्ते, नलस्तु भीमायेति । तथा परिजनेन सह या परिहासगोष्ठी-सविलासहास्यसंलापस्तया जल्पाका:-बहुजल्पनशीला ये जनास्तेषां जल्पितं-उक्तं शृण्वन्तौ सन्तौ स्थवीयसी-प्रचुरां वेलां तस्थतुः । अतिशयेन स्थूला स्थवीयसी स्थूलदूरेत्यादिना सिद्धिः । किम्भूतं जल्पितम् ? किमपि अभिनवं-नूतनं, किमपि पुरातनंजीर्णं, तथा किमपि उत्पाद्यं-बुद्ध्या परिकल्पितं, किमपि यथावस्थितं-यथास्वरूपनिवेदकम् । "उपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासा चिकित्सयोरपि । आरारम्भे" [4 / 222-223] इत्यनेकार्थः । जल्पाकेति "जल्पभिक्षकुट्टलुण्टवृङः षाकन्" [pA0 sU0 3 / 2 / 155] इति षाकन् शीलार्थे । __ अनन्तरं-सुहृद्गोष्ठीकरणादूर्ध्वं अंशुमालिनि-सूर्ये अम्बरस्य-नभसो मध्यभागं अनुलक्षीकृत्य सरति-गच्छति सति, नल: प्रणयेन-स्नेहेन विदर्भेश्वरं-भीमं इति-अमुना प्रकारेण विससर्ज-प्रेषयामास । इतीति किम् ? भवन्तः स्वगृहान् अलङ कुर्वन्तु । तस्मिन्-भीमे गते च सति आप्त:-यथार्थवक्ता यो निजजनस्तेन सह मुहूर्त्तमिव For Personal & Private Use Only Page #663 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः आसाञ्चक्रे निषसाद । अत्र इवशब्दो वाक्यालङ्कारे । किं कुर्वन् नलः ? इति - अमुना प्रकारेण तस्य- भीमस्य ये गुणास्तद्गुणास्तैः प्रवणा:- प्रह्वाः सहिता इत्यर्थः, याः कथास्ताः कुर्वन् । इतीति किम् ? अहो ! इति अद्भुतं अस्य विदर्भराजस्य - भीमस्य वात्सल्यं - स्निग्धता । अहो ! परमौदार्यं प्रकृष्टदातृत्वं । अहो ! लोकवृत्तिषु - लोकव्यवहारेषु कौशलंरक्षत्वं । अहो ! वाग्विभवस्य - वचनविलासस्य वैदग्ध्यं चातुर्यं । अहो ! प्रश्रयः - स्नेहः । च- - पुनश्चिन्तितवान् - इति चिन्तां कृतवान् । 518 अनुगुणघटनेन यद्यपीयं भवति हि हस्तगतेव कार्यसिद्धिः । भयतरलभुजंगवक्रवृत्तेस्तदपि न विश्वसिमो वयं विधातुः ॥ 5 ॥ अन्विति । हि-स्फुटं इयं कार्यसिद्धिर्दमयन्तीप्राप्तिरूपा, यद्यपि अनुगुणानां - अनुकूलानां दमयन्त्यनुरागभीमबहुमाननादिरूपाणां घटनेन - संयोजनेन हस्तगतेव - हस्तप्राप्रेव भवति-विद्यते । अत्र भूधातु, सत्तार्थः । यदुक्तम् "सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः ॥ " [ ] इति । तदपि तथापि वयं विधातुः - विधेर्न विश्वसिम: - न विश्वासं कुर्मः, विधिस्तु अन्यथापि विदध्यात् इति । किम्भूतस्य विधातुः ? भयेन तरल: - लोलो यो भुजङ्गस्तद्वत् वक्रा- कुटिला वृत्तिर्यस्य स तस्य । तरलत्वं चाऽन्यवक्रतातिशयहेतुः ॥ 5 ॥ अङ्गाः कङ्गकलिङ्गबङ्गमगधाः सर्वेऽप्यमी पार्थिवा, दिक्पालाश्च मरुत्पतिप्रभृतयः कन्यार्थिनः संगताः । नो विद्मः कथमेष्यतीह घटनां कार्यं यतस्तत्क्षणान्नानाभंङ्गिभिरिन्द्रजालसदृशं दैवं विचित्रीयते ॥ 6 ॥ अङ्गा इति । अङ्गा:- अङ्गदेशाधिपतयः, तथा कङ्गाश्च कलिङ्गाश्च बङ्गाश्च मगधाश्च अङ्गकाङ्गकलिङ्गबङ्गमगधाः सर्वेपि अमी पार्थिवाः । तथा मरुत्पतिः - इन्द्रः प्रभृतौ - आदौ येषां ते मरुत्पतिप्रभृतयो दिक्पालाश्च यमवरुणकुबेराभिधाः कन्यां अर्थयन्ते-अभिलषन्तीत्येवंशीलाः कन्यार्थिनः संगताः - मिलिताः । कार्यं दमयन्तीवरणलक्षणं घटनां संयोजनां कथमेष्यतीति ? इह-प्रस्तावे नो विद्मः - न जानीमः । यतः - यस्मात् दैवं विधिर्विचित्रीयतेविशेषेण चित्रं - आश्चर्य करोति विचित्रीयते, सर्वस्यापि कौतुकं जनयतीत्यर्थः । " नभो वरिवश्चित्र ङ: क्यच् " [pA0 sU0 3।1।19] इति, आश्चर्यलेखनयोः क्यच्, अघटितं घटयति For Personal & Private Use Only Page #664 -------------------------------------------------------------------------- ________________ saptama उच्छ्वास: सुघटितं वियोजयतीति । किम्भूतं दैवम् ? तत्क्षणान्नानाभङ्गिभिः - अनेकविच्छित्तिभिः इन्द्रजालसदृशं-मायानिर्मितकर्भसमानं । यथेन्द्रजालं तत्क्षणान्नानारूपभाग्, भवति तथेदं दैवमपि ॥ 6 ॥ अथवा का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र । 'वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह ॥ 7 ॥ ' अथवेति पक्षान्तरे, प्रथमपक्षस्तु चिन्तारूप: द्वितीयस्त्वयम् । प्रभवति - समर्थं भवति, नामेति सम्भावनायां तत्र का चिन्ता - पर्यालोचना सम्भाव्यते ? नैव चिन्तेत्यर्थः । "नाम प्राकाश्यकुत्सयोः । सम्भाव्याभ्युपगमयोरलीके विस्मये कुधि" [ 2 / 46-47] इत्यनेकार्थः । च-पुर्नरिह वाङ्मनसयोरविषये - अगोचरे विधौ - दैवे चिन्तान्तरं किम् ? स एव प्र्मान्न्मित्य्र्थ्ः। अन्तरशब्दो विशेषार्थः । उभयथापि चिन्ता न कार्येति भावः । अतएवोक्तं श्रीरामसूनुना श्रीमता गङ्गाधरेण " कदाचित् क्वापि केनापि चिन्ता धार्या न चेतसि । धृत्वा चिन्तां हि तन्मध्ये द्रागवश्यं विनश्यति ॥ " [ ] वाक् च मनश्च वाग्मनसे " अचतुर " [pA0sU0, 5/4 /77 ] इत्यादिना अजन्तो निपात्यते ॥ 7 ॥ 519 एवमनेकविध वितर्कभङ्ग भाजि भूभुजि, भुजबलशालिषु विसर्जितेषु सेवकसामन्तेषु, विरलीकृते परितः परिजने, परिहासपेशलालापाप्तजनगोष्ठीप्रक्रमेणातिक्रान्ते" स्तोकसमये, भूरिभव्याभरणावरणरमणीयरूपाः, काश्चिदार्द्र क्रमुकफलहस्ता, काश्चित्कक्षावलम्बितताम्बूलीपत्त्रपिण्डकरण्डिकाः 7, काश्चित्पिहितपट्टांशुकपटलिकापाणयः, काश्चित्काश्मीरकरम्बितकस्तूरिकामोदामन्दचन्दनभाञ्जि भाजनानि भजमानाः, काश्चिदवान' नालिकेरजम्बीरबीजपूर 'पूरितपात्रीपाणयः, काश्चिदसंख्यखण्डखाद्यविशेषानमूल्यमङ्गल" माला 11 भरणानि च सकौतुकमादाय दमयन्त्या प्रहिताः प्रथम प्रधाविप्रतीहारसूचिताः प्रविविशुरन्युब्जाः कुब्जिका वामनिकाश्च । 1. तथैदं अनू. / For Personal & Private Use Only Page #665 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः " सविस्मयाः स्मररूपातिशायिनं नरपतिमवलोक्य 'साधु भोः स्वामिनि, साधु स्थानेऽभिनिविष्टासि, योग्ये जाताग्रहासि, पात्रे जातस्पृहासि 13, लप्स्यसे जन्मफलम्, अवाप्स्यसि स्त्रीस्वभावभाग्यम् 14 अनुभविष्यसि यौवनसुखानि, मानयिष्यसि संसारफलमहोत्सवम् " 15 1 16 वन्दनीया सा कापि पुरुषरत्नाकरकुक्षिर्जननी, यस्या: 17 सकलसंसारनरहारावलीमध्यमहानायकोऽयमुत्पन्नः' इत्यवधारयन्त्यो मनाङ्नमितमौलिदोलितसीमन्तमुक्ताफलाः 'स्वामिन्नयमस्मदीयः प्रणामः, अन्यापि क्वापि काचित्प्रणमति' इत्यभिधाय स्मयमानवदनकमला: सलीलमवनिपालं प्रणेमुः । अन्योन्यकृतसंबोधनाश्च सहर्षमिदमवोचन् । 520 भूमुजि - नले एवं - अमुना प्रकारेण अनेकविधा ये वितर्कभङ्गाः - विकल्पभेदास्तान् भजतीति अनेकविधवितर्कभङ्गभाक् तस्मिन् सति । तथा सेवका ये समान्ताः - मण्डलेश्वरा राजानस्तेषु विसर्जितेषु यथास्थानं प्रेषितेषु सत्सु । किम्भूतेषु सेवकसामन्तेषु ? भुजबलेन शालन्ते-शोभन्ते इत्येवंशीला भुजबलशालिनस्तेषु । तथा परितः समन्तात् परिजने विरलीकृते - स्तोकीकृते सति । तथा परिहासेन - स्मितेन पेशला - मनोज्ञा आलापा येषां एवंविधा ये आप्तजनास्तैः सह यो गोष्ठीप्रक्रम:- संलापावसरस्तेन स्तोकसमये - अल्पकाले अतिक्रान्ते - निवृत्ते सति । भूरीणि प्रचुराणि भव्यानि - सुन्दराणि यानि आभरणानि - अलङ्कारा आवरणानि च - वासांसि तै रमणीयं रम्यं रूपं यासां ताः, एवम्विधा दमयन्त्याः प्रहिताः प्रथमं प्रधावित:- द्रुतमागतो यः प्रतीहारस्तेन सूचिता, यथा देव ! दमयन्तीप्रेषिता दास्यः समायान्तीति ज्ञापिता दास्यः प्रविविशुः - प्रवेशं व्यधुः । किम्भूता: ? काश्चित् आर्द्रक्रमुकफलानि हस्तयोर्यासां ता आर्द्रक्रमुकफलहस्ताः । *तथा काश्चित् कक्षायां अवलम्बिता:-धृताः ताम्बूलीपत्रपिण्डस्य नागवल्लीदलसमूहस्य करण्डिका-स्थगी याभिस्ता:* एवंविधाः । "पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसिल्हयोः । कवले" [2 / 124|125] इत्यनेकार्थः । तथा काश्चित् पिहिता - आवृता पट्टांशुकानां पट्टकुलवाससां पटलिका पाण्योर्यासां ताः । तथा काश्चित् काश्मीरेण - घुसृणद्रवेण करम्बिता - मिश्रिता या कस्तूरिका तस्या य आमोद :- परिमलस्तेन अमन्दं प्रचुरं यच्चन्दनं तद्भजन्ति यानि तानि काश्मीरकरम्बितकस्तूरिकामोदामन्दश्चन्दनभाञ्जि, एवंविधानि भाजनानि - पात्राणि भजमाना - बिभ्र्त्य्ः। तथा काश्चित् अवानानि - सार्द्राणि यानि नालिकेरजम्बीरबीजपूराणि तैः पूरिता- For Personal & Private Use Only Page #666 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 521 भृता या पात्री सा पाण्योर्यासां ताः । वानं शुष्कफलम् । तथा काश्चित् असंख्या:-बहवो ये खण्डखाद्यविशेषास्तान्, च-पुनः अमूल्यानि-अनाणि यानि मङ्गलसाधु- मालाभरणानि तानि सकौतुकं-सकुतूहलं यथा भवति तथा आदाय-गृहीत्वा न्युब्जा:-अधोमुखाः न न्युब्जां अन्युब्जा:-दिदृक्षारसेन ऊर्ध्ववदना इति भावः, एवंविधाः कुब्जिकाः वामनिकाश्च । सविस्मयाः-साश्चर्याः सत्यः स्मररूपं अतिशेते कामसौन्दर्यात् अधिकी भवत्यवश्यमिति स्मररूपातिशायी तं कामरूपाधिकरूपं नरपति-नलमवलोक्य इति अवधारयन्त्यःमनसि विचारयन्त्यो मनाक्-ईषत् प्रणामार्थं नमितः-नीचैः कृतो यो मौलि:-मस्तकं तेन दोलितं-कम्पितं सीमन्तमुक्ताफलं-केशान्तरालस्य मौक्तिकं यासां ता एवंविधाः सत्यः, हे स्वामिन् ! अयं-अस्मदीयः प्रणामः क्वापि-कस्मिंश्चिद्देशे अन्यापि काचिद् भैमीलक्षणा प्रणमति इति अभिधाय स्मयमानं-ईषद्धसत् वदनकमलं यासां: ताः एवंविधाः सलीलंसविलासं अवनिपालं-नलं प्रणेमुः-ममन्ति स्म । अन्योन्यं-परस्परं कृतं सम्बोधनं-आह्वानं याभिस्ताः एवंविधाश्च सहर्ष-सप्रमोदं यथा भवति तथा अवोचन् । इति अवधारयन्त्य इत्यत्र इतीति किम् ? भोः स्वामिनि !-दमयन्ति ! साधु-चारु यथा स्यात्तथा साधुस्थाने-भव्याश्रये अभिनिविष्टासि-आग्रहवत्यसि । तथा योग्ये-उचिते स्थाने जात आग्रह:-स्वीकारो यस्याः सा जाताग्रहा असि । तथा पात्रे-योग्ये जाता स्पृहा-अभिलाषो यस्याः सा जातस्पृहासिअभिलाषवत्यसि । तथा जन्मनः फलं ल्प्स्से। तथा स्त्रीस्वभावे-स्त्रीत्वे यद्भाग्यं तत् अवाप्स्यसि । तथा यौवने-तारुण्ये यानि सुखानि तानि अनुभविष्यसि-वेदयिष्यसे । तथा संसारफलस्य यो महोत्सवस्तं मानयिष्यसि-उपभोक्ष्यसे । मानिरिह उपभोगार्थः । सा काऽपि-महितमहिमा पुरुषरत्नस्य आकरप्राया कुक्षिर्यस्याः एवंविधा जननी-माता वन्दनीया-स्तवनीया । यस्याः-मातुः सकला ये संसारे नराः-पुरुषास्त एव हारावली तस्य मध्ये-गर्भे महानायक इव उत्कृष्टतेजस्वित्वात् तरलमणिरिव यः स एवंविधोऽयं-नल उत्पन्नः । अथ ताः कथं परस्परं सम्बोध्याहुः स्मेत्याह 'हहो हंसि चकोरि चन्द्रवदने चन्द्रप्रभे चन्दने, चम्पे चङ्गि लवङ्गि गौरि कलिके कक्कोलिके मालति । एतत्प्राप्त जन्मजीवितफलं लावण्यलक्ष्मीनिधौ, सौभाग्यामृतनिर्भरे नरपतौ निर्वान्तु नेत्राणि वः ॥ 8 ॥ For Personal & Private Use Only Page #667 -------------------------------------------------------------------------- ________________ 522 दमयन्ती-कथा-चम्पू: __ हहो इति ? हंहो ! इति सम्बोधने, हे हंसि ! हे चकोरि ! हे चन्द्रवन्दने ! हे चन्द्रप्रभे! हे चन्दने ! हे चम्पे ! हे चङ्गि ! हे लवङ्गि ! हे गौरि ! हे कलिके ! हे कक्कोलिके! हे मालति ! यूयं एतत् जन्मनश्च जीवितस्य च फलं जन्मजीवितफलं तत् प्राप्नुत । वः-युष्माकं नेत्राणि अस्मिन् नरपतौ-नले निर्वान्तु-वीक्षणेन शीती भवन्तु । किम्भूते नरपतौ ? लावण्यलक्ष्म्या निधिरिव यः स तस्मिन्, सर्वापि लावण्यलक्ष्मीरस्मिन् वर्तत इत्यर्थः । तथा सौभाग्यमेव अमृतं तेन निर्भरः-सम्पूर्णस्तस्मिन् सौभाग्यामृतनिर्भरे । अमृतपूर्णे हि ह्वदादौ स्नानादिना शीतीभवनं घटत एवेति छायार्थः । "सौभाग्यामृतनिर्झरे" इति पाठान्तरम् ॥ 8 ॥ अपि च कुन्दे सुन्दरि' चन्दि नन्दिनि हले दिष्ट्याद्य वर्धामहे,3 देव्याः सोऽयमनङ्गसुन्दरवपुः प्राणेश्वरः प्राप्तवान् । तस्याः संप्रति यत्कृते कृशतनोः क्रीडावने शाखिनां, दीर्घश्वासमरुद्भिरग्निपरुषैर्लायन्ति ते पल्लवाः ॥ 9 ॥ api ca-puna: kunde iti / he kunde ! he sundari ! he candi ! cande रञ्जनाह्लादार्थे नदादित्वात् GIS, हे नन्दिनि ! हे हले ! अद्य दिष्ट्या आनन्देन वर्धामहे इति हर्षातिशयोक्तिः । देव्याःदमयन्त्याः सोऽयं अनङ्गवत् सुन्दरं वपुर्यस्य स एवंविधः प्राणेश्वर:-प्रियतमः सम्प्रति प्राप्तवान्-प्राप्तः । स इति कः ? यत्कृते-यदर्थं यन्मिलनेच्छया कृशा-तन्वी तनुर्यस्याः सा तस्याः कृशतनोः तस्याः-दमयन्त्याः अग्निवत् परुषैः-कठोरस्पर्शः दीर्घा ये श्वासमरुतःनिश्वासवायवस्तैः कृत्वा क्रीडावने शाखिनां ते पल्लवा:-किसलयानि म्लायन्ति-विच्छाया भवन्ति । एतेन विरहाधिक्यं तस्याः दर्शितम् ॥ 9 ॥ अपि च यं श्रुत्वैव मनोभवालसदृशा देव्या धृतोन्मादया, नीयन्ते गृहदीर्घिकातटतरुच्छायाश्रये वासराः । प्राप्तः शोणसरोजपत्रनयनो निःशेषसीमन्तिनीभ्राम्यन्नेत्रपतत्रिविश्रमतरुः सोऽयं नलो नैषधः' ॥ 10 ॥ For Personal & Private Use Only Page #668 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 523 अपि च-पुनः काचित्-काञ्चित् सखीं सम्बोध्य ब्रूते यं श्रत्वेति । हे सखि ! यं-नलं श्रुत्वैव देव्या-दमयन्त्या । गृहदीर्घिकायाःगृहवाप्यास्तटे ये तरवः-द्रुमास्तेषां या छाया तस्या य आश्रयः-आश्रयणं अङ्गीकारस्तस्मात् । 'गृहदीर्घिकातटतरुच्छायाश्रये' इति पाठे तु गृहदीर्घिकातटतरुणां या छाया सैवाऽऽश्रयःसद्म तस्मिन् , वासरा नीयन्ते-अतिवाह्यन्ते । विरहदुःखित्वात् सौधेषु स्थातुं न शक्यते, अतएव दिनानि तत्र गम्यन्त इत्यर्थः । किम्भूतया देव्या ? मनोभवेन-कामेन अलसे-मन्थरे दृशौ यस्याः सा तया । तथा धृत उन्मादः-उन्मत्तता यया सा तया । सोऽयं नैषधःनिषधदेशाधिपतिः-नलः प्राप्तः-आयातः । किम्भूतः ? शोणं-रक्तं यत् सरोजपत्रं-पद्मदलं तद्वन्नयने अर्थान्नेत्रप्रान्तौ यस्य सः, नेत्रयोः प्रान्तशोणत्वं च सल्लक्षणं । पुन: किम्भूतः ? निःशेषाः-समस्ता याः सीमन्तिन्य:-स्त्रियस्तासां भ्राम्यन्ति-अवलोकनाय तरलीभवन्ति यानि नेत्राणि तान्येव पतत्त्रिणः-पक्षिणस्तेषां विश्रमाय-खेदापनयनार्थं तरुरिव यः स । यथा भ्राम्यन्तः पक्षिणस्तरुषु विश्राम्यन्ति तथा युवती नेत्राण्यपि नले विश्राम्यन्ति, सौन्दर्यातिशयात्तत्रैव निश्चलीभवन्तीत्यर्थः । "आमादेस्तु विकल्पेन वृद्धिः, आमः अमः, चामश्चमः, विश्रामः विश्रमः" [ ] इति प्रक्रियाकौमुद्याम् । शार्दूलविक्रीडितम् ॥ 10 ॥ एवमन्योन्यमभिधाय समीपमुपसृतास्ताः क्षितिपतिस्त्वनुराग तरङ्गतरत्तारकेण सादरं दूरोत्क्षिप्तपक्ष्मणा चक्षुषा संतोषपुञ्जमञ्जूषिका इव, आनन्दकन्दलीरिव, अमृतपङ्कपुत्रिका इव, मधुमासविकासित सहकारमञ्जरीरिव, दमयन्तीप्रेषिताः सस्पृहमवलोकयन्, 'इत इतरे एत कुशलं तत्र भवतीनाम्, उपविशत, गृह्णीत ताम्बूलम्, आवेदयत स्वस्वामिनीसंदेशम्,' इति ससंभ्रमं संभाषयामास । ___ एवमिति । क्षितिपतिस्तु नलः एवं-अमुना प्रकारेण अन्योन्यं-परस्परं अभिधायौक्त्वा समीपमुपसृताः-समागतास्ताः दमयन्तीप्रेषिताः दासी: अनुरागः-प्रेमबन्धस्तस्य ये तरङ्गाः-परम्परास्तैस्तरन्ती-प्लवमाना तारका-कनीनिका यस्मिस्तत्तथाविधेन, तथा सादरं दूरं अतिशयेन उत्क्षिप्तानि-उच्चैः कृतानि पक्ष्माणि-नेत्ररोमाणि येन, तथाविधेन चक्षुषा सस्पृहंसाभिलाषं अवलोकयन् सन्, इति ससम्भ्रमं-सादरं यथा भवति तथा सम्भाषयामासवादयति स्म । किम्भूतास्ताः ? सन्तोषपुञ्जस्य मञ्जूषिका इव-पेटा इव, सन्तोषवतीरित्यर्थः । तथा आनन्दस्य कन्दलीरिव-प्ररोहानिव । तथा अमृतपङ्कस्य पुत्रिका इव-पाञ्चालिका iva, For Personal & Private Use Only Page #669 -------------------------------------------------------------------------- ________________ दमयन्ती- कथा - चम्पू: सुधापङ्कघटिता इवेत्यर्थः । तथा मधुमासेन - चैत्रेण विकासिता: - प्रफुल्लीकृता या: सहकारमञ्जर्यस्ता इव, मनोहरत्वादित्यर्थः । इतीति kim ? ita ita:-asmin asmin pradeze eta- Agacchata / " iN gatau' [pA0dhA0 1045] ityasya धातोराङ पूर्वकस्य लोट्मध्यमपुरुषबहुत्वे रूपम् । कुशलं - भद्रं तत्रभवतीनां पूज्यानां उपविशत-निषीदत, ताम्बूलं गृहणीत-क्रमुकफलपर्णचूर्णसंयोगस्ताम्बूलं, स्वस्वामिन्याः सन्देशं वार्तां आवेदयत कथयत । 524 ? ताश्च 'महानयं प्रसाद:' इति ब्रुवाणाः समुपविश्य 'राजाधिराज', राजीवदलदीर्घाक्षी क्षेमवार्त्ता पृच्छति 'न नाम देवस्यापघने धर्माशुधर्मार्मिनिर्मितः कोऽपि खेदः समपद्यत न वा समविषममार्गलङ्घनश्रमेण कापि परिमाथिनी परिजनस्य ग्लानिरभूत्, बहूनि दिनानि देवेनाध्वनि विलम्बितम् । इदं च तया प्राणेश्वर प्रियं प्राभृतं प्रहितम्, इदमुक्तम्, इदमेकान्तसंदिष्टम्, इदं प्रकाशप्रश्रयापलीलायितम् इति राजानमञ्जसा जजल्पुः । " ताश्च-दास्यो महानयं प्रसादः - अनुग्रहो यत् स्वयं स्वाम्येवं ब्रूत इति ब्रुवाणा: समुपविश्य निषद्य, हे राजाधिराज ! राजीवदलवद्दीर्घे अक्षिणी यस्या एवंविधा दमयन्ती भवतां क्षेमवार्त्तं-कुशलवार्तां पृच्छति - यथा भवतां कुशलमिति । नामेति - अभ्युपगमगर्भायां पृच्छायां देवस्य-राज्ञः अपघने - शरीरे घर्मांशुः - सूर्यस्तस्माज्जाता ये घर्मोर्मयः -परिस्वेदजलवीचयस्तैर्निर्मित:- जनितः कोऽपि खेदः - श्रमो न समपद्यत न जात: / न वेति पक्षान्तरगर्भायां पृच्छायां, समश्च - ऋजुर्विषमश्च दृषदादिभिः कठिनो यो मार्गस्तस्य यल्लंघनंअतिक्रमणं तस्माज्जातो यः श्रमस्तेन कापि - अल्पापि परिमथ्नाति - पीडयतीत्येवंशीता परिमाथिनी-दुःखजनयित्री ग्लानिर्बलहीनता - असक्तता परिजनस्य - सेनाया न वा अभूत्, सेना कुशलिनी वर्तत इत्यर्थः । " ग्लानिस्तु क्लमघः स्मृतः " [2/601 ] इति हलायुधः । तथा बहूनि दिनानि यावत् देवेन अध्वनि-मार्गे विलम्बितं विलम्बः कृतः । इदं च तयादेव्या प्राणेश्वरस्य-प्रियतमस्य प्रियं इष्टं प्राभृतं - ढौकनं प्रहितं - मुक्तम् । तथा इदं उक्तं । इदं एकान्ते-रहसि संद्विष्टं-सन्देश उक्त: / तथा इदं तस्याः प्रकाशः - प्रकटो यः प्रश्रयालाप:स्नेहालापस्तेन लीलायितं -विलासवद्भवनं अलीलावत् लीलावद्भवनं लीलायितं, तद्वति वर्त्तमानाल्लीला शब्दादायि प्रत्यये भाव ते च रूपम् । इयं प्रकटा प्रणयवार्त्ता उक्तास्तीति, इति- अमुना प्रकारेण राजानं नलं अञ्जसा - शीघ्रं जजल्पु: - कथयामासुः । स्वाम्येव अनू. I For Personal & Private Use Only Page #670 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 525 सोऽपि स्मरव्यापारकोरकिताभिः शृङ्गाररससेकपल्लविताभिर्मुग्धस्मितांशुमञ्जरिताभिरमृतच्छटाभिरिव वाग्भिः किमपि सरलाभिः, किमपि नर्मोक्तिकुशलाभिः, किमपि कथयन्, किमपि पृच्छन्, किमपि संदिशन्, 1जल्पमनुजल्पितम्, हासमनुहसितम्, सुभाषितमनु सुभाषितम्, प्रियमनुप्रियम्, प्रसादप्रदानोद्दीपितोद्दामानुरागास्ताः कुर्वन्नति चिरमिव गोष्ठीलीलयावतस्थे । सोऽपि-नल: एवं-एवं कुर्वन् अतिचिरं-बहुकालं यावत् गोष्ठीलीलया परस्पर-. संलापविलासेन-अन्योन्यवार्त्ताविनोदेन अवतस्थे-अस्थात् । किं कुर्वन् ? स्मरव्यापारेण कोरकिताभिः-कुड्मलिताभिः । तथा शृङ्गाररससेकेन पल्लविताभिः-किसलयिताभिः । तथा मुग्धस्मितांशुभिः-मनोज्ञहास्यकान्तिभिर्मञ्जरिताभिः । तथा अमृतच्छटाभिरिवआह्लादजनकत्वेन पीयूषच्छटोपमाभिः । *किमपि-किञ्चित् सरलाभिः-ऋज्वीभिः । किमपि-किञ्चित् नर्मोक्तौ-परिहासालापे कुशलाभिः-दक्षाभिः । तथा* किमपि-किञ्चित् कुटिलाभिः-काक्वोक्ताभिः अन्यमुखेन तदर्थं बोधयन्तीभिः । एवम्भूताभिर्वाग्भिः किमपिकिञ्चित् कथयन्, किमपि पृच्छन्, किमपि सन्दिशन्-तस्यै वार्ता निवेदयन्, तथा जल्पितं अनुलक्षीकृत्य जल्पितं, हसितं अनुलक्षीकृत्य हसितं, सुभाषितं-सूक्तं अनु लक्षीकृत्य सुभाषितं, प्रियं-इष्टं अनु लक्षीकृत्य प्रियं, अन्तस्था कुर्वन्निति क्रिया सर्वत्र योज्या । तथा प्रसादप्रदानेन-हारार्धहारादिवितरणेन उद्दीपितः-प्रकटित उद्दामः-उत्कटो अनुरागः-प्रेम यासु एवंविधास्ताः कुर्वन् । अनुजल्पमनुजल्पितमिति यदा क्वचित्पाठस्तदा अनुजल्पितमिति क्रियाविशेषणं, अनुगतं जल्पितं यत्रेति अनुजल्पितमित्यादिषु अनुयोगे द्वितीया । ___'अहो नु खल्वस्य नरपतेः अनश्लीलं शीलम्, अनाहार्यमौदार्यम्, अवञ्चनं वचनम्, अदैन्यं दानम्, अस्मयं स्मितम्, अविचारगोचरं गाम्भीर्यम्' इति भावयन्त्यस्ताश्च कांचिदुचितविनोदैरतिवाह्य वेलाम्, अनुभूय च किमपि गोष्ठीसुखम्, आख्याय च किञ्चिदिव दमयन्ती-विनोदविलासव्यतिकरम्, 'आज्ञापयतु देवोऽस्मान्गमनाय, भवद्वार्तामृत-पानार्थिनी देवीत्वरिता 'स्मत्प्रत्यावृत्तिमवेक्षमाणा तिष्ठति इत्यभिधायानुमतास्ता:6 यथागतमगच्छन् । अहो ! इति अद्भुतं, नु इति वितर्के, खलुर्वाक्यालंकारे, अस्य नरपतेः-नलस्य ** चिन्हान्तर्गतपाठो नास्ति अनू. / For Personal & Private Use Only Page #671 -------------------------------------------------------------------------- ________________ 526 दमयन्ती-कथा-चम्पूः अनश्लीलं-प्रशंसनीयं शीलं-स्वभावः । तथा अस्य औदार्य-दातृत्वं, अनाहार्य-अनारोप्यं स्वाभाविकमित्यर्थः । तथा अस्य वचनं अवञ्चनं-न विद्यते वञ्चनं-विप्रतारणं यस्मिंस्तदवञ्चनं-अविप्रलम्भकं । तथा अस्य दानं अदैन्यं-दीनतारहितं, एवं दददप्यंसौ न दीनो जायत इति । तथा अस्य स्मितं-ईषद्धसितं अस्मयं-अगर्वं । तथा अस्य गाम्भीर्यगम्भीरता न विचारस्य गोचरः-विषयो यत्तत् अविचारगोचरं, एतावदस्मिन् गाम्भीर्यमस्तीति विचारयितुं न शक्यत इत्यर्थः । इति-पूर्वोक्तप्रकारेण भावयन्त्यः-अवधारयन्त्यः सत्यः ताश्च उचितविनोदैः-योग्यकुतूहलैः काञ्चिद्वेलामतिवाह्य-उल्लंघ्य, च-पुनः किमपि-किञ्चिद् गोष्ठीसुखमनुभूय, च-पुनः किञ्चिदिव-किञ्चित् दमयन्त्या यो विनोदविलासस्य व्यतिकरः-सम्बन्धस्तं आख्याय-उक्त्वा, इवशब्दोऽत्र वाक्यालङ्कारे, इति अभिधाय च अनुमता अनुज्ञातास्ता यथागतं-आगतमनतिक्रम्य यथागतं यत आयातास्तत्रैव अवगच्छन् । इतीति किम् ? देवः-राजा अस्मान् गमनाय आज्ञापयतु-आदिशतु, यतो भवतां वातैव अमृतं तस्य पानं अर्थयते-अभिलषतीत्येवंशीला भवद्वार्तामृतपानार्थिनी-भवत्सन्देशशुश्रूषुः देवी-दमयन्ती त्वरिता-उत्सुका सती अस्माकं या प्रत्यावृत्ति:-पश्चाद्वलनं तां अवेक्षमाणा कदा आगच्छेयुरिति विलोकयन्ती तिष्ठति । गतासु च तासु, प्रगल्भं प्रज्ञायाम्, अचरमं' वाचि, कलासु कुशलं, निपुणं नीतौ, सप्रतिभं सभायाम्3, आश्चर्यभूतमाहूय पर्वतकनामानं वामनकम्पायनीकृत्य karkazakarkandhaphalasthalojjvalamauktikAvalI'mukhyabhavyabhUSaNAMzukAnisaMmAnadAnAdaraparitoSita पुष्कराक्षपुरःसरेण किंनरमिथुनेन सह दमयन्ती प्रति प्रेषयामास । अथ तासु-दासीषु गतासु सतीषु प्रज्ञायां-बुद्धौ प्रगल्भं-प्रौढं, तथा वाचि-वाण्यां अचरमं-मुख्यं, तथा कलासु कुशलं-दक्षं, तथा नीतौ-न्याये निपुणं-चतुरं, तथा सभायांसदसि सप्रतिभं सबुद्धि, आश्चर्यभूतं-आश्चर्ययुक्तं आश्चर्यकरं वामनाकृतित्वाद् यं दृष्ट्वा आश्चर्यं जायत इत्यर्थः, पर्वतकनामानं वामनक-खर्वदेहं आहूय-आकार्य कर्कशानिकठिनानि यानि कर्कन्धूफलानि तद्वत् स्थूला-बृहती उज्ज्वला-विशदा या मौक्तिकावलीमुक्तालता सा मुख्या-वरेण्या येषां एवंविधानि यानि भव्यभूषणांशुकानि-सुन्दरालङ्कारवासांसि तानि उपायनीकृत्य-उपदीकृत्य सन्मानदानेन-आदरेण च परितोषितः-प्रमोदितो यः पुष्कराक्षः स पुरःसरः-अग्रेसरो यस्य तथाविधेन किन्नरमिथुनेन सह दमयन्ती प्रति प्रेषयामास-मुमोच । पुष्कराक्षकिन्नरमिथुनाभ्यां सह सोपायनं पर्वतकममुञ्चदिति समुदायार्थः । आश्चर्यभूतमिति "भूतं सत्योपमानयोः" / प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ 1. विनोद नास्ति अनू. / For Personal & Private Use Only Page #672 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः जन्तुयुक्तयोः" / इत्यनेकार्थः [2 / 186-187] | स्वयं च शाङ्खिकमुखमरुत्पूर्यमाणशङ्खस्वनविभिन्नभांकारि 'भेरीरवेण निर्यद्वेलाविलासिनीचरच्चरणरणन्मणिपूरझंकारेण च निवेद्यमाने मध्याह्नसमयेरइ मध्याह्निककरणायोदतिष्ठत् । .10 क्रमेण च निःसृते समस्तसेवकजने, विश्रान्ततूर्यतालगीतासु निर्यातनर्तकीविरहखेदादिव मूकीभूतासु नृत्यशालासु निःशब्दतया सुप्तास्विवा - र्थाधिकारक' कुटीषु, शून्यतया मध्याह्नतन्द्रीमूर्च्छितेष्विव 'सामन्तमण्डपेषु, संक्रान्तसेवाविलासिनीचरणकुङ्कुमपदपङक्तितया विकीर्णविकसितरक्तारविन्दप्रकर 'इव प्रकाशमाने राजभवनाङ्गणे, घनं ध्वनन्तीषु' भोजनावसरंशङ्खकाहलासु, प्रधावमानेषु 1देग् प्रत्यास्वादिक - जनेषु 11, परिमृज्यमानास्वतिथिसत्त्रशालासु सज्जीक्रियमाणेष्वग्राशन- 12 ब्राह्मणेषु, प्रवेश्यमानासु गोग्रासयोग्यासु कपिलासु पुण्यगवीषु 13, प्रक्षाल्यमानेषु वायसबलिस्तम्भशिखरफलकेषु, बहिर्दीयमानेषु, दीनानाथभिक्षुक - भैक्ष 14 पिण्डेषु, समुपलिप्यमानासु भोजनस्थानवेदीषु, संचार्यमाणेषु चकोरपञ्जरेषु 15, निवेद्यमाननैवेद्यासु पूज्यराज्याधिदेवतासु, वैश्वदेवाहुति - गन्धवाहिनि वहति विविधान्नपाकपरिमलमनोहरे महानसमरुति, निर्वतितम-ज्जनादिक्रियाकलापे भजति भोजनभुवं भूभुजि, बहिः सूपकार - कलकलः समुल्ललास । 1. निर्यत्यो अनू. / " स्वयं च राजा मध्याह्नसमये मध्याह्निककरणाय-मध्यन्दिननित्यक्रियाविधानाय उदतिष्ठत्-उत्तस्थौ । किम्भूते मध्याह्नसमये ? शाङ् खिकस्य - शंखवादकस्य मुखमरुतावक्त्रवातेन पूर्यमाण:-भ्रियमाणो यः शंखस्तस्य स्वनेन - रवेण विभिन्न: - मिश्रितो भाङ्कारी यो भेरीरवस्तेन, तथा निर्यंत्य : 1 - निःसरन्त्यो या वेलाविलासिन्यः - वारनार्यस्तासां चलच्चरणयो रणती - शब्दायमाने ये मणिनूपुरे तयोर्झङ्कारेण च निवेद्यमाने - बोध्यमाने, मध्याह्ने किल शङ्खसखा भेरी वाद्यते, वारनार्यश्च विचरन्त्यतो ज्ञायते मध्याह्नो जात इति । शङ्खवादनं शिल्पमस्य शाङ्खिक: "शिल्पमितीकण्" [pA0sU0 4 4 55 ] | क्रमेण च मध्याह्लादूर्ध्वं कियत्समयातिक्रमणपरिपाट्या भूभुजि - नले भोजनभुवं 527 For Personal & Private Use Only www.jalnelibrary.org Page #673 -------------------------------------------------------------------------- ________________ 528 दमयन्ती-कथा-चम्पू: जेमनभूमिं भजति सति, बहिः-स्वावस्थानाद् बाह्यप्रदेशे सूपकाराणां कलकल:--कोलाहल: समुल्ललास-उदभूत् । किम्भूते भूभुजि ? निवर्तितः-कृतो मज्जनादिक्रियाणां कलाप:समूहो येन स तस्मिन् । क्व सति ? समस्तो यः सेवकजन:-अनुचरलोकस्तस्मिन् निःसृतेगते सति । पुनः कासु सतीषु ? विश्रान्तानि-उपरतानि तूर्यतालैः1 सम्बद्धानि गीतानि यासु एवंविधासु नृत्यशालासु सतीषु । उत्प्रेक्ष्यते-निर्याता:-निःसृता या नर्तक्यस्तासां विरहखेदात्वियोगदुःखात् मूकीभूताष्विव । अन्योपि विरहखेदात् मूकीभवति तथा नृत्यशाला अपि । मन्ये, नर्तकीनां वियोगदुःखादेव तूष्णीं भेजुरिति । पुनः कासु सतीषु ? उत्प्रेक्ष्यतेअर्थाधिकारका:-भाण्डागारिकास्ते कुटीषु-गृहेषु निःशब्दतया-निर्गतः शब्दो याभ्यस्ता निःशब्दास्तभावो निःशब्दता तया गतजनकलकलत्वेन सुप्तास्विव-शयितास्विव । पुनरुत्प्रेक्ष्यते-सामन्तानां ये मण्डपा:-आश्रयविशेषास्तेषु शून्यतया सामन्तानां भोजनार्थमन्यत्र गतत्वात् मध्याह्नस्य या तन्द्री:-निद्रा तया मूर्छितेष्विव-प्रचलायितेष्विव । अन्योऽपि तन्द्रीमूर्छितः किल न ब्रूते तथा तेपि शून्यत्वात् जनस्वनराहित्येन तन्द्रीमूर्छिता इव ज्ञायन्ते । "तन्द्रिस्तन्द्रीश्च निद्रायाम्" [देवकाण्ड 9] इति शिलोञ्छः । पुनः क्व सति ? राजभवनाङ्गणे संक्रान्ता-प्रतिफलिता सेवाविलासिनीनां चरणयोः कुकुमपदपंक्तिः-घुसृणद्रवलिप्तपदरचना तद्भावस्तया प्रकाशमाने-शोभमाने । राजभवनाङ्गणे कस्मिन्निव ? उत्प्रेक्ष्यते-विकीर्णःविक्षिप्तो यो विकसित:-विहसितो रक्तारविन्दानां-अरुणपद्मानां प्रकर:-समूहो यस्मिन् एवंविधे इव । मन्ये, रमणीयरेकुङ कुमलिप्तपादप्रतिबिम्बानि न विद्यन्ते, किन्तु अरुणानि पद्मान्येव विकीर्णानि सन्तीति भावः । तथा भोजनावसरे शंखसहिता याः काहलास्तासु घनं-निविडं यथाभवति तथा ध्वनन्तीषु-शब्दायमानासु सतीषु । काहला वाद्यभेदः स्त्रीनपुंसकः । यदनेकार्थ:-"काहलं तु स्यात् भृशे चाव्यक्तवाचि च शुष्के च वाद्यभेदे च" [3 / 671672] / तथा प्रत्यास्वादिकजनेषु आस्वाद-आस्वादं प्रति चरन्तीति प्रत्यास्वादिकाः प्रतिगृहं किञ्चित् किञ्चिद् रसास्वादग्राहिणः । चरतीत्यर्थे ठक् । एवंविधा ये जना:-भिक्षुविशेषास्तेषु प्रधावमानेषु प्रतिसद्मद्रुतं गच्छत्सु सत्सु । *तथा अतिथीनां याः सत्रशाला सत्रं-सदादानं तस्य शाला-गृहाणि तासु परिमृज्यमानासु-पूजासु क्रियमाणासु सतीषु* | "सत्रमाच्छादने क्रतौ महादाने वने दम्भे" [2 / 477] इत्यनेकार्थः । तथा अग्रे-स्वभोजनात् पूर्वं नियतं आश्यन्ते-भोज्यन्ते ये ते अग्राशना:-अग्रे भोजनिका, एवंविधा ये ब्राह्मणास्तेषु सज्जीक्रियमाणेषुसावधानीक्रियमाणेषु सत्सु । तथा कपिलासु-पिङ्गलवर्णासु पुण्याः-पवित्राश्च ताः गावश्व पुण्यगव्यस्तासु पुण्यगवीषु तृणवाटिकादिषु प्रवेश्यमानासु सतीषु । किम्भूतासु पुण्यगवीषु ? गोग्रासस्य-तृणकवलस्य योग्या गोग्रासयोग्यास्तासु । पुण्य 1. तूर्यनादैः अनू. / 2. यो नास्ति अनू. / 3. रमणी0 अनू. / 4. भाव: नास्ति अनू. / ___*-* चिन्हान्तर्गत पाठो नास्ति अनू. / 5. भोजनाय सावधानी क्रियमाणेषु अनू. / Jain Education international For Personal & Private Use Only Page #674 -------------------------------------------------------------------------- ________________ saptama उच्छ्वास: गवीष्विति "गोरतद्धितलुकि " [pA0sU05 ।4। 92] इति टच् समासान्तः । तथा वायसानांकाकानां बलिस्तम्भशिखरेषु ये फलका :- पट्टास्तेषु प्रक्षाल्यमानेषु - जलेन शोध्यमानेषु सत्सु । तथा दीनाश्च- दयास्पदं अनाथाश्च - अस्वामिका: भिक्षुकाश्च - भिक्षणशीला वराकास्तेषां भैक्षपिण्डेषु - भिक्षाणां समूहो भैक्षं, समूहार्थे तस्य समूहस्य [ pA0sU0 4 / 2 / 37] यद्वा, भिक्षाणां इमे भैक्षास्तस्येदं इत्यण्, एवंविधा ये पिण्डाः - कवलास्तेषु बहिश्चतुष्पथादौ दीयमानेषु सत्सु । भिक्षणशीलो भिक्षुः "सनाशंसतिभिक्ष u: " [pA0sU03 ।2| 168] इति उस्ततः स्वार्थे कः । तथा भोजनस्थानस्य या वेद्यः - संस्कृतभूमयस्तासु समुपलिप्यमानासु - छगादिना संस्क्रियमाणासु सतीषु । तथा चकोराणां पञ्जरेषु - शलाकामयेषु बन्धनोपकरणेषु भोजनस्थानं सञ्चार्यमाणेषु-प्राप्यमाणेषु सत्सु । तथा पूज्याः - अर्च्या राज्यस्य या अधिदेवता:-अधिष्ठात्र्यो देव्यस्तासु निवेद्यमानं-दर्श्यमानं नैवेद्यं बलिर्यासां तास्तथाविधासु सतीषु, राज्याधिदेवतानां नैवेद्ये दर्श्यमाने इत्यर्थः । तता महानसस्य - पाकस्थानस्य यो मरुत् - वायुस्तस्मिन् वहति-वाति सति । किम्भूते महानसंमरुति ? विश्वदेवा: - त्रयोदशदेवविशेषास्तेषामियं वैश्वदेवीविश्वदेवसम्बन्धीनि या आहुति:- होमस्तस्य गन्धं वहतीत्येवंशीलो वैश्वदेवाहुति गन्धवाही तस्मिन्, "स्त्रियाः पुंवद्भाषितपुंस्कादित्वात् [pA0sU06 । 3 | 34] इति उक्तं पुंस्कात् परस्यानूङ: स्त्रीप्रत्ययस्य पुंवद्भावः । तथा विविधान्नानां - अनेकविधभक्तानां पाकस्य यः परिमल:आमोदस्तेन मनोहरे - रम्ये । आज्यं प्राज्यमभिन्नकुन्दकलिकाकल्यश्च शाल्योदनो, सूपो धूपमनोहरा शिखरिणी स्वादूनि शाकानि च । पेयास्वाद्यकवल्यलेह्यबहुलं नानाविधं भुज्यतां, भोज्यं भीममहानृपस्य सुतया संप्रेषितं सैनिकाः ॥ 11 ॥ , आज्यमिति । हे सैनिका:-चमूचराः ! भीममहानृपस्य सुतया-भैम्या सम्प्रेषितं-मुक्तं नानाविधं अनेकप्रकारं भोज्यं - भक्ष्यं भुज्यताम् - अश्यताम् । अनेकविधत्वमेव दर्शयति, तद्यथा-प्राज्यं-प्रभूतं आज्यं धृतं च पुनः शाल्योदन: - कलमशाल्यादिरूपं अशनम् । किम्भूतः शाल्योदनः । अभिन्नकुन्दकलिकया- अस्फुटितकुन्दकोरकेण कल्यते-मीयते उपमीयते इति अभिन्नकुन्दकलिकाकल्यः । कलेरदन्तात् स्वराद् यः । केचित्तु पवर्गोपधं पठन्ति तदा तु स्पष्ट एव । अभिन्नकुन्दकलिकया कल्पः- सदृशः, ओदनशब्दः puNkliiblinggH। तथा अयं सूप:- सूदः । तथा धूपेन- गन्धद्रव्ययोगविशेषेण मनोहरा-वासिता शिखरिणी - रसाला । च पुनः स्वादूनि मृष्टानि रुच्यानि । सुन्दराणि वा शाकानि 1. फलकाः नास्ति अनू. / 2 तस्या अनू. / 529 For Personal & Private Use Only Page #675 -------------------------------------------------------------------------- ________________ 530 दमयन्ती-कथा-चम्पू: मूलकादीनि । "स्वादुस्तु सुन्दरे मृष्टे" [2 / 240] इत्यनेकार्थः । शाकशब्दः पुंक्लीबलिङ्गः । किम्भूतं भोज्यम् ? पेयं-पातुं योग्यं द्राक्षापानादि, आस्वाद्यं-अनुभवनयोग्यं आम्ररसादि, कवल्यं-कवलीकरणयोग्यं ओदनादि, लेह्य-मध्वादि ततो द्वन्द्वस्तैर्बहुलं व्याप्तं-सहितमित्यर्थः । शार्दूलविक्रीडितम् ॥ 11 ॥ अहो' खल्वमी मत्स्यमांसैविरहितमुदीच्यप्रतीच्यप्राच्यपरिजनाः3 प्रियसक्तवो भोक्तुमेव न जानन्ति । विरलः खलु दाक्षिणात्येषु मांसाशनव्यवहारः । तदाकर्णयतां नैषधाः । अहो ! इति आश्चर्ये, खलु इति वाक्यालंकारे । अमी प्रत्यक्षाः उदीच्यां भवा उदीच्याः, प्रतीच्यां भवाः प्रतीच्याः, प्राच्यां भवाः प्राच्यास्ततो द्वन्द्वः, एवंविधा ये परिजनाः सैनिकाः प्रियाः-इष्टाः सक्तवः-धानाचूर्णं येषां ते प्रियसक्तवः, एवंविधाः सन्तो मत्स्यानां मांसानि-मत्स्यमांसानि तैविरहितं-वियुक्तं अर्थाद् भोज्यं भोक्तुमेव न जानन्ति, किन्तु मत्स्यमांससंयुक्तमेव ते भुञ्जते । खलु-अनुनये दाक्षिणात्येषु-दक्षिणस्यां जाता दाक्षिणात्यास्तेषु विरलः-स्तोको मांसाशनस्य-पलभक्षणस्य व्यवहारः । तत्-तस्मात् आकर्ण्यतां हे नैषधाः-निषधदेशोद्भवाः सैनिकाः ! आज्यप्राज्यपरान्न कूरकवलैर्मन्दां विधाय' क्षुधां, चातुर्जातकसंस्कृतो नु शनकैरिक्षो रसः पीयताम् । 6संसारस्पृहणीयतेमनरसानास्वाद्य किंचित्ततः, स्निग्धस्तब्धदधिद्रवेण सरसः शाल्योदनो भुज्यताम्' ॥ 12 ॥ आज्येति । आज्येन-घृतेन प्राज्यानि-प्रभूतानि पराणि प्रकृष्टानि अन्नानि-भक्षितानि यानि कूरकवलानि-भक्तपिण्डास्तैः कृत्वा क्षुधां-बुभुक्षां मन्दां-अल्पां विधाय-कृत्वा भवद्भिः अनु-पश्चात् शनकै:-मन्दं मन्दं इक्षोः-रसालस्य रसः-द्रवो पीयताम् । किम्भूतो रसः ? "त्वगेलापत्रकं चैव त्रिगन्धं च त्रिजातकम् । तदेव मरिचैर्युक्तं चातुर्जातकमुच्यते ॥ " [ ] 1. द्रवः अनू. / For Personal & Private Use Only Page #676 -------------------------------------------------------------------------- ________________ saptama उच्छासः तेन संस्कृत:-कृतगुणान्तरः चातुर्जातकसंस्कृतः । तत इक्षुरसपानानन्तरं तेमनस्य-मिष्टानस्य रसास्वादास्तेमनरसाः संसारे- भवचके स्पृहणीयाः-अभिलषणीया ये तेमनरसाः संसारस्पृहणीयतेमनरसास्तान् किञ्चिद्-ईषद् आस्वाद्य-अनुभूय स्निग्धः-सरसः स्तब्ध:-कठिनो यो दधिद्रवः-वस्त्रगालितं दधि तेन सरसः-सस्वादः, 'सरल' इति पाठे सरलः सुनिष्पन्नदीर्घतण्डुलपाकजः अतिक्लिन्नवारिदोषरहितश्चरे एवंविधः शाल्यो दनःकलमशाल्यादिभक्तं भुज्यतां-अश्यताम् । उदीच्येति "धुप्रागप्रागुदक्प्रतीचो यत्" [paa0suu04।2।101] इति शेषेऽर्थे एभ्यो यत्, उदीच्यः प्रतीच्यः प्राप्य इति । दाक्षिणात्येष्विति "दक्षिणापश्चात्पुरसस्त्यक्" [paa0suu04।2।98] इति शेषेर्थे त्यक् । दक्षिणस्यां जाताः दाक्षिणात्य इति । यद्यपि अन्नकूरेत्यत्र अन्नकूरयोर्भक्तार्थत्वेन अभिधानकोषे न कश्चिद् विशेषः । "भक्तमन्नं कूरमन्धः" [3 / 59] इति । तथाप्यत्र अन्नशब्दोऽशितार्थः । यदनेकार्थः-अन्नं भक्तेऽशिते [2 / 260] इति । कवलशब्दः पुन्नपुंसकः । / 12 / / राजा तु प्रतीहार 'विनिश्चीयतां किमयं बहिः कलकलव्यतिकरः' इत्यभिधाय तत्कालयोग्यपरिजनपरिवृतो भोक्तुमुपाविशत् । तत:1 त्वरितं च गत्वागतश्च स प्रतीहारो विज्ञापयाम्बभूव । 'देव, दमयन्त्या प्रहिताः सूपकाराः सैन्यजनम् आब्राह्मणान्त्यजगोपालबालकम्6, आकरितुरगवाहनम्, आसामन्तनियुक्तकम्, आस्वाद्यैस्तैस्तैर्विशेषैर्भोजयन्ति लग्नाः । सर्वतो दृश्यन्ते पर्वताः पक्वान्नस्य, राशयः शाल्योदनस्य स्तूपाः सूपस्य, निर्झराः सर्पिषः, सिन्धवो मधुनः, निकराः शर्करायाः, स्रोऽतांसि दधिदुग्धयोः, शैलाः शाकानाम्, निपानानि पानकानाम्, कुल्याः फलरसानाम्, कूटाः कषायाम्ललवणतिक्तमधुरोपदंशानाम् । एवमकार्पण्यमिच्छया भोजितं सैन्यम् । / राजा तु-नल । इत्यभिधाय-उक्त्वा तस्मिन्काले- भोजनावसरे योग्यो यः परिजनस्तेन परिवृतः-परिकरितो भोक्तुं उपाविशत्-निषसाद । इतीति किम् ? हे प्रतीहार !दौवारिक ! विनिश्चीयतां-निर्णीयतां, किमिति प्रश्ने, अयं बहिः कलकलस्य-कोलाहलस्य व्यतिकर:-सम्बन्धः किम् ? कोऽयं कलकल इत्यर्थः । 1. रसा: अनू. / 2. अतिक्लिन्नतादिदोषरहितश्च अनू. / For Personal & Private Use Only Page #677 -------------------------------------------------------------------------- ________________ 532 दमयन्ती-कथा-चम्पू: ततः स प्रतीहारः त्वरितं-शीघ्रं गत्वा आगतश्च सन् विज्ञापयाम्बभूव-कथायामास । हे देव !-राजन् ! दमयन्त्या प्रहिता:-प्रेषिताः सूपकाराः कर्तारः ब्राह्मणाश्च अन्त्यजाश्च-चाण्डालाश्च गोपालबालकाश्च-गोप्रशशवस्तान् अभिव्याप्य वर्तमानं आब्राह्मणान्त्यजगोपालबालकं, तथा करिणश्च-हस्तिनः, तुरगाश्च-अश्वाः, वाहनानि च पत्राणि तानि अभिव्याप्य वर्तमानं आकरितुरगवाहनं, तथा सामन्ताः-मण्डलेश्वराः, नियुक्तकाश्च-अधिकारिणस्तान् अभिव्याप्य वर्तमानं आसामन्तनियुक्तं, एवंविधं सैन्यजनं कर्म आस्वाद्यैः-आस्वादनाह: तैस्तैर्विशेषैर्भोजयन्ति लग्नाः । अथ तांस्तान् भोज्यविशेषानेवाऽऽह-पक्वान्नस्य सर्वतः-सर्वासु दिक्षु पर्वता दृश्यन्ते । तथा शाल्योदनस्य राशय-राजयो दृश्यन्ते । तथा सूपस्य-सूदस्य स्तूपाः-उच्चा मृद्विकारा दृश्यन्ते । तथा सर्पिषः-घृतस्य निर्झरा:-प्रस्रवणानि दृश्यन्ते । तथा मधुन:-क्षौद्रस्य मद्यस्य वा सिन्धवः-नद्यो दृश्यन्ते । तथा शर्कराया:-सिताया निकरा:-समूहा दृश्यन्ते । तथा दधिदुग्धयोः स्रोतांसि-प्रवाहा दृश्यन्ते । तथा शाकानां-तण्डुलीयकादीनां शैला:-गिरयो दृश्यन्ते । तथा पानकानां-द्राक्षादिजलानां निपानानि-आहवा: कूपस्य समीपे शिलादिबद्धं पशुपानार्थं कूपोद्धृताम्बुस्थानं निपानं । तथा फलरसानां कुल्याः-सारणयः । तथा कटवश्चओषणाः कषायाः-तुवरा अम्लाश्च-दन्तशठा लवणाश्च-सर्वरसाः तिक्ताश्च-वक्त्रभेदिनः मधुराश्च-गुल्या ये उपदंशा:-मद्यपस्य खरविशदानि अभ्यवहार्याणि शाकानीत्यर्थः, तेषां कूटाः-शिखराणि दृश्यन्ते । एवं-अमुना प्रकारेण भवतः सैन्यस्य आतिथेयं-अतिथिसत्कारः कृतं अकार्पण्यं-- अकृपणत्वं उदारत्वं यथा भवति तथा इच्छया-स्ववाञ्छया, न तु प्रेरणया दमयन्त्या सैन्यं भोजितम् । अपि च भुक्तान्ते घृतदिग्धहस्ततलयोरुद्वर्तनं चन्दनं, पश्चान्नागरखण्डपाण्डुरदलैस्ताम्बूलदानक्रमः । एकैकस्य मृणालतन्तुमृदुनी दत्ते ततो वाससी, देव्या किंचिदचिन्त्यमेव भवतः सैन्यातिथेयं कृतम् ॥ 13 ॥ च-पुन :हे देव ! इति-अमुना प्रकारेण देव्या-दमयन्त्या किंचित् अचिन्त्यं-अनाकलनीयं For Personal & Private Use Only Page #678 -------------------------------------------------------------------------- ________________ saptama उच्छासः भवतः सैन्यस्य आतिथेयं - अतिथिसत्कारः कृतं । तमेव प्रकारमाह - भुक्तान्ते - अशितावसाने घृतेन दिग्धौ - लिप्तौ यौ हस्ततलौ - करतलौ तयोरुद्वर्तनं- रूक्षीकरणं चन्दनं-चन्दनद्रवो दत्तं । पश्चाच्चन्दनद्रवदानानन्तरं पाण्डुरदलानि - वनवासदेशोद्भवानि नागवल्लीपत्राणि नागरै:विदग्धैः खण्ड्यन्ते-चर्व्यन्त इति नागरखण्डसंज्ञानि एवंविधानि यानि पाण्डुरदलानि - श्वेतपत्राणि तै: कृत्वा ताम्बूलदानस्य क्रमः - परिपाटी कृतः, ताम्बूलदलानि दत्तानीत्यर्थः । तत:-ताम्बूलदानानन्तरं एकैकस्य - प्रतिजनं मृणालतन्तुवत् मृदुनी-सुकुमारे वाससी - वस्त्रे दत्ते । शार्दूलविक्रीडितम् । ॥ 13 ॥ इयं च रसवती देवस्य तया स्वहस्तपल्लवपरिमलनसंस्कृतैः पाकविशेषैरलङ्कृत्य स्वमुद्रया मुद्रिता प्रहिता' इत्यभिधाय व्यरंसीत् । 533 इयं चेति । हे देव ! देवस्य तया दमयन्त्या स्वहस्तपल्लवाभ्यां यत्परिमलनंयथोचितगन्धद्रव्यक्षेपेण सुरभिकरणं तेन संस्कृतै: - पाकविशेषैरलङ्कृत्य स्वमुद्रयास्वलाञ्छनेन मुद्रिता-अङ्किता इयं च रसवती प्रहिता - प्रेषिता । इति उक्तप्रकारेण अभिधाय व्यरंसीत्-विरराम तूष्णीं बभाजेति यावत् । राजा तु मनाक् तरलितशिरः 2 'सस्मितमहो निरतिशयमुदारगम्भीरमुचितव्यवहारहारि लीलायितं तस्याः, स्पृहणीयपरिमलस्वादो यमपूर्व इव कोऽपि पाकक्रमः । तथाहि इदमम्लमप्यनम्लास्वादम्, इदमीषत्कषायमपि मधुरतामानीतम् ", इदमेकरसमप्यनेकरसीकृतम्, इदमतिमृष्टयाऽमृतमप्यतिशेते, रसवत्याऽमपि रसवती विदर्भराजसुता', इति भावयं स्तास्तया 10 प्रहितान्पाकविशेषानादरेणास्वादयामास । राजा तु नलः मनाक् - स्तोकं तरलितं - कम्पितं शिरो येन एवंविधः सन् सस्मितंईषद्धास्यसहितं यथा भवति तथा इति भावयन् - मनसि विचारयन् तया - दमयन्त्या प्रहितान् पाकविशेषान् आदरेण आस्वादयामास - बुभुजे । च- पुनः इति चिन्तितवान् । इतीति किम् ? अहो ! इति आश्चर्ये, निरतिशयं - उत्कृष्टं उदारेण - उदारतया दातृतया, गम्भीरं-अस्ताघं उचितव्यवहारेण, हारि - मनोहरं तस्या लीलायितं विलासवद्भवनं अलीलावत् लीलावत् भवनं लीलायितं तद्वति वर्तमानाल्लीलाशब्दात् आयिप्रत्यये भावे क्ते च रूपसिद्धिः । For Personal & Private Use Only Page #679 -------------------------------------------------------------------------- ________________ 534 दमयन्ती-कथा-चम्पू: अत्रोदारशब्दो भाववचनो लवणादिशब्दवत् । तथा तस्याः-भैम्याः अपूर्व इव-अभिनव इव कोऽपि वाचामगोचरः पाकक्रमः । किम्भूतः1 पाकक्रमः ? परिमलश्च-आमोदः आस्वादश्चआस्वादनं स्पृहणीयौ-अभिलषणीयौ परिमलास्वादौ यत्र स स्पृहणीयपरिमलास्वादः । तथाहीति । अपूर्वत्वमेव पाकक्रमस्य दर्शयति, तद्यथा इदं अम्लमपि-दन्तशठमपि न विद्यते अम्लस्य आस्वादो यत्र तत् अनम्लास्वादं । तथा इदं ईषत् कषायं-मनाक् तुवररसमपि मधुरतां-मृष्टतां आनीतम् । तथा इदं एकरसमपिएकास्वादमपि अनेकरसीकृतं-अनेकास्वादीकृतं । तथा इदं अतिमृष्टतया-अतिस्वादुतया अमृतमपि अतिशेते अमृतादप्यधिकी भवति । इयं विदर्भराजसुता-भैमी रसवत्यामपि रसिका-रागिणी तात्पर्यवतीति यावत् । चिन्तितवांश्च षड्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा । तया तु पद्मपत्राक्ष्या सर्वमेकरसीकृतम् ॥ 14 ॥ अथ यच्चिन्तितवान् तदाह षड्रसा इति । किलेति आप्तोक्तौ, आप्ता इति वदन्ति वैद्येषु-वैद्यशास्त्रेषु षड्रसा:तिक्तादयः । अथ भरते-नाट्यशास्त्रे अष्टौ नवापि वा शृङ्गारादयो रसाः2 / तया पद्मपत्राक्ष्याकमलदललोचनया पुनः सर्वं एकरसीकृतं-उत्कृष्टास्वादीकृतं चमत्कृतत्वात् आत्मविषये एकानुरागीकृतं च । यदनेकरसं तत्कथमेकरसी भवेत् ? इति विरोधेरइ पुनरर्थस्तु शब्द उद्भावयति ॥ 14 ॥ तथाहि अग्रस्थामिव चेतसः पुर इव व्यालम्बमानां दृशोजल्पन्तीमिव रुन्धतीमिव मनाङ् मुग्धं हसन्तीमिव । निद्रामुद्रितलोचना अपि वयं तां विश्वरूपायितां2, पश्यामो बहिरन्तरे निशि दिवा मार्गेषु गेहेषु च ॥ 15 ॥ तथाहीति । अनेन आत्मानुभवसम्भावनाद्वारेण एकरसत्वमेव व्यनक्ति अग्रस्थामिति । निद्रया मुद्रिते-पिहिते लोचने येषां ते एवंविधा अपि वयं भैमी 1. किम्भूतश्च अनू. / 2. रसास्तिक्तादयः अनू. / 3. विरोधं अनू. / 4. तां भैमी अनू. / For Personal & Private Use Only Page #680 -------------------------------------------------------------------------- ________________ saptama उच्छवासः 535 चेतसः अग्रस्थामिव-पुरःस्थितामिव, तथा दृशो:-नेत्रयोः पुरः-अग्रे व्यालम्बमानामिवावस्थितामिव साक्षादवलोक्यमानामिवेत्यर्थः । तथा जल्पन्तीमिव, तथा वदन्तीमिव, तथा रुन्धतीमिव-अन्यत्र गच्छन्तं मां गृह्णन्तीमिव, तथा मनाक्-ईषत् मुग्धं-रम्यं यथा भवति तथा हसन्तीमिव । तथा बहिरन्तरा-मध्ये, तथा निशि-रात्रौ दिवा-दिने, तथा मार्गेषु चपुनः गेहेषु विश्वरूपायितां-विश्वं रूपमस्येति विश्वरूपो हरिः स इव आचरिता विश्वरूपायिता तां विष्णूपमां पश्यामः-अवलोकयामः । यथा विश्वरूपो हरिः-सैर्वमभिव्याप्य तिष्ठति तथा सर्वव्यापिनीव च सा विलोक्यत इत्यर्थः । भ्रमाद् यत् तत्रापि तस्या अवलोकनात् । शार्दूलविक्रीडितम् ॥ 15 ॥ एवमवधारयन् अतृप्त इव तया प्रहितेषु स्वहस्तपक्वपाकरसविशेषेषु', असन्तुष्ट स्तत्कथायाम्, आचम्य, चन्दनागुरुपरिमल पाण्डुरितपाणिपल्लवः, लवङ्गकक्कोलकरम्बितताम्बूलमुत्सर्पिकर्पूरपरिमलमादाय, विकीर्णविविधकुसुमप्रकरहारिणि यक्षकर्दमाच्छछटाच्छोटित पर्यन्तभित्तिभागे लम्बितप्रलम्बजाम्बूनदपद्मदाम्नि धूपधूमामोदिनि चूर्णितकर्पूररङ्गरेखाभाजि भोजनान्तरमपरेऽपराह्णविनोदमण्डपे मनाग्विश्रम्य रणरणकाक्रान्तहृदयो दूरदिगन्तावलोकन कुतूहलितः सरित्तीरोत्तम्भिता भ्रलिहसौधस्कन्धभूमिमारुरोह, आरुह्य च तस्यामूर्ध्व एव ध्रियमाण मायूरातपत्रमण्डलः, सलीलालसपदैरितस्ततः परिक्रामन्, नेदीयसि सरित्संगमाम्भसि मध्याह्नमखिलमवगाहनसुखमनुभूय तीरमुत्तीर्णासु तिमिरशङ्कया कृतदूरचंक्रमणैश्चक्रवाकचक्रवालैराकुलमालोक्यमानासु10, पुलिनपांसुविहरणविरामे विकसितविविधवीरुन्धिरोधांसि रदन्तीषु दन्तिपङ्क्तिषु दत्तदृष्टिः, विरलनलिनीपत्रान्तराल?सुप्तोत्थितस्य,12 किंचिदवाञ्चितचटुलचञ्चोः, चरतः, चटुलचञ्चरीकिणि विकचकमलवने, राजहंसकुलकलापस्य करिकलभदन्तदण्डपाण्डुबिसकाण्डभङ्गटंकारानाकर्णयन्, अपराह्नमज्जनागताभिः कुण्डिनपुरपुरन्ध्रिभिराश्चर्यसोर्मिमुषितनिमेषैनिष्कम्पनीलोत्पलपलाशलीलायमानैत्रपुटैरापीयमानमुखेन्दुद्युतिः, दर्शिततरङ्गभ्रूभङ्गया dUrocchaladvAla''zapharIchalenavisphArita15विलोचनया, सरित्संगमसलिलाधिदेवतयापि विलोक्यमानरूपसंपत्तिरिव, क्षणमविरलचलच्चञ्चरीकचक्रचुम्बि 1. सर्वमपि अनू. / For Personal & Private Use Only Page #681 -------------------------------------------------------------------------- ________________ 536 दमयन्ती-कथा-चम्पू: ताम्बुरुहासु क्रीडाकमलसरसीषु, क्षणमुपान्तपङक्तीभूतमञ्जरितसहकारराजिषु स्मर16वाजिवाह्यालीषु, क्षणमुन्मिषत्कुसुममनोहारिणीषु17, भवनोद्यानमालासु, क्षणमुत्पतत्यताकापटपल्लवविराजितासु18 भीमभूपालान्तःपुरप्रासादपङिक्तषु19, क्षणमवकीर्णकुसुमरङ्गावलीरम्यासु नगरवीथीषु विश्रान्तविलोचनश्चिरमवतस्थे । ___ एवं-अमुना प्रकारेण अवधारयन्-मनसि विचारयन् तया-भैम्या प्रहितेषु-मुक्तेषु स्वहस्ताभ्यां पक्वा:-सिद्धा ये पाकरसविशेषास्तेषु अतृप्त इव-अनाघ्रात इव । तथा तस्याःभैम्याः कथायां-वाद्यां असन्तुष्टः । आचम्य-आचमनं गृहीत्वा शुचीभूय चन्दनं च अगुरुश्च चन्दनागुरु ताभ्यां परिमलनेन-उद्वर्त्तनेन पाण्डुरितौ-धवलितौ पाणिपल्लवौ यस्य स एवंविधः सन् । उत्सी-प्रसरणशीलः कर्पूरस्य परिमलो यस्मिन् एवंविधं लवङ्गैःदेवकुसुमैः कक्कोलैः-कोशफलैः करम्बितं-मिश्रितं यत्ताम्बूलं-क्रमुकीफलं क्रमुकफलचूर्णपर्णयोगो वा तत् आदाय-गृहीत्वा । भोजनानन्तरं अपरे-अन्यस्मिन् विनोद:-कौतुकं तदर्थं यो मण्डप:-आश्रयविशेषो विनोदमण्डपः यत्र गत्वा विनोदः क्रियते, ततोऽपराह्नस्य-सायंतनसमयस्य यो विनोदमण्डपोऽपराह्णविनोदमण्डपस्तस्मिन् मनाक्-ईषत् विश्रम्य-विश्राम गृहीत्वा भोजनजन्यखेदमपनीय रणरणकेन-उत्कण्ठया आक्रान्तं-व्याप्त हृदयं-चेतो यस्य सः, तथा दूरा:-विप्रकृष्टा ये दिगन्ता:-आशाप्रान्तास्तेषामवलोकने कुतूहलं जातमस्येति कुतूहलितः एवंविधः सन्, सरित्तीरे उत्तम्भितस्य-तत्कालारोपितस्य जङ्गमस्य चित्रकूटाख्यस्य अभ्रंलिहसौधस्य स्कन्धभूमि-मध्यभुवं आरुरोह-अधिशिश्राय । किम्भूते अपराह्णविनोदमण्डपे ? विकीर्णानि-विक्षिप्तानि विविधानि-अनेकप्रकाराणि पञ्चवर्णत्वात् यानि कुसुमानि तेषां यः प्रकरः-समूहस्तेन हारिणि-मनोज्ञे । तथा यक्षकमस्य अच्छाविशदा याश्छटास्ताभिराछोटिता:-सिक्ताः पर्यन्तभित्तिभागा:-अवसानकुड्यदेशा यस्य स तस्मिन् । "कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः । स्याद् यक्षकमो मित्रैः" [3 / 302303] इति हैमकोषः । तथा लम्बितानि-लम्बायमानीकृतानि प्रलंबानि-दीर्घाणि जाम्बूनदपद्मानां-हैमाम्भोजानां दामानि-माला यस्मिन् स तथा तस्मिन् । तथा धूप:गन्धद्रव्ययोगविशेषस्तस्य यो धूमस्तस्य आमोदो विद्यते यस्मिन्नसौ धूपधूमामोदी तस्मिन् धूपधूमामोदिनि । तथा चूर्णितकर्पूरण-मृदितघनसारेण यो रङ्गः-रञ्जनं धवलीकरणं तस्य या रेखा-आभोगस्तां भजतीति चूर्णितकर्पूररङ्गरेखाभाक् तस्मिन्, कर्पूरचूर्णे धवलिते इत्यर्थः । "रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि" [2 / 25] इत्यनेकार्थः । अथ सौधमारुह्य च-अधिष्ठाय तस्यां सौधस्कन्धभूमौ ऊर्ध्व एव-उपर्येव ध्रियमाणं-छत्रधरैर्गृह्यमाणं For Personal & Private Use Only Page #682 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 537 मायूरातपत्रमण्डलं यस्य सः । तथा सलीलं-सविलासं यथा भवति तथा अलसपादैःमन्थरचरणन्यासैरितस्ततः परिक्रामन्-विचरन् । तथा एवंविधासु दन्तिपंक्तिसु-करिराजिषु दत्ता-न्यस्ता दृष्टिर्येन सः । किम्भूतासु दन्तिपंक्तिसु ? नेदीयसि-निकटतरं सरित्सङ्गमस्य यदम्भस्तस्मिन् सरित्सङ्गमाम्भसि-नदीसम्भेदोदके अखिलं-समस्तं मध्याह्न अवगाहनसुखंमज्जनसुखं अनुभूय तीरमुत्तीर्णासु-तटं प्राप्तासु । तथा करिणां कृष्णत्वात् तिमिरशङ्कयातमोभ्रान्त्या कृतं दूरे चङ क्रमणं-गमनं यैस्तानि एवंविधैश्चक्रवाकाणां-चक्राणां यानि चक्रवालानि-वृन्दानि तैराकुलं-सत्रासं यथा भवति तथा आलोक्यमानासु, दन्तिपंक्तीरवेक्षमाणाश्चक्रा आकुला जायन्त इत्यर्थः । तथा पुलिनपांशूनां-सैकतरजसां यद् विकिरणंइतस्ततो विक्षेपणं तस्य विरामे-अवसाने धूलीस्नानानन्तरं विकसिता विविधा-अनेकविधा वीरुधो येषु, एवंविधानि रोधांसि-तटानि रदन्तीषु-पाटयन्तीषु । तथा विकचकमलवनेसविकासपद्मखण्डे चरतः-विहरतो राजहंसकुलस्य-सितपक्षकुटुम्बकस्य यः कलापःसमूहस्तस्य करिकलभदण्डवत् पाण्डुरं-धवलं यद् विसकाण्डं-कमलनालवृन्दं तस्य यो भङ्गः-त्रोटनं तस्य टङ्कारान्-रवविशेषान् आकर्णयन्-शृण्वन् । "काण्डं नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे" [2 / 112-113 ] इत्यनेकार्थः । किम्भूते विकचकमलवने ? चटुला:-चञ्चलाश्चञ्चरीका:-भृङ्गाः विद्यन्ते यस्मिस्तत्तथा तस्मिन् । किम्भूतस्य राजहंसकुलकलापस्य ? विरलानि-अनिविडानि यानि नलिनीपत्राणि-पद्मिनीदलानि तेषामन्तरालेषु-मध्येषु सुप्तोत्थितस्य पूर्वं सुप्तः पश्चादुत्थितः-जागरित सुप्तोत्थितस्तस्य । तथा किञ्चित्-ईषत् अवाञ्चिता-नीचैः कृता चटुला चञ्चुर्येन स तस्य । तथा अपराह्नमज्जनायसायन्तनस्नानाय आगताभिः कुण्डिनपुर-पुरन्ध्रिभिः-कुण्डिनपुर-स्त्रीभिर्ने त्रपुटैः आपीयमाना-अतिशयेन दृश्यमाना मुखेन्दुद्युतिः-आननशशिश्रीर्यस्य सः । सादरेक्षणं नेत्रपानं तच्च पत्रपुटैर्युक्तं, अतो नेत्रपुटेरापीयमानेत्युक्तं । किम्भूतैः नेत्रपुटैः ? आश्चर्यरसोर्मिभिःअद्भुतरसबाहुल्ये न मुषिता-अपहृता निमेषा:-अक्षिमीलनानि येषां ते तै: विस्फारितै रित्य्र्थ्ः। अतएव पुनः किम्भूतैः ? निकम्पाणि-निश्चलानि यानि नीलोत्पलपलाशानि-कुवलयपत्राणि तद्वदलीलावन्तो लीलावन्तो भवन्तो लीलायमानाःशोभायमानास्तै निश्चलकुवलयपत्रोपमैरित्यर्थः । तथा सरित्सङ्गमसलिलस्य अधिष्ठात्र्य-देवतयाऽपि विलोक्यमानावीक्ष्यमाणा रूपसम्पत्तिः-सौन्दर्यसम्पत् यस्य स एवंविध इव । किम्भूतया सलिलाधिदेवतया ? दर्शितास्तरङ्गा एव भ्रूभङ्गाः-भ्रूविलासा यया सा तया दर्शिततरङ्गभ्रूभङ्गया । तथा दूरे उच्छलन्त्यः-उल्ललन्त्यो यो बालशफर्य्यस्तासां छलेन-दम्भेन विस्फारिते-विकस्वरीकृते विलोचने यया सा तया । मन्ये, उद्वतितशफरीच्छलेन जलदेवता नलरूपसम्पदं वीक्षत इति। अन्यापि नायिका सभ्रूभङ्गया विस्फारितदृशा इष्टरूपसम्पदं इवेति अनू. / For Personal & Private Use Only Page #683 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 538 ईक्षते । तथा क्षणमेकं अविरलं- निविडं चलद् यच्चञ्चरीकचक्रं - भृङ्गवृन्दं तेन चुम्बितानिआस्वादितानि अम्बुरुहाणि - पद्मानि यासु एवंविधासु क्रीडाकमलसरसीषु । तथा क्षणमेकं स्मरवाजिनो बाह्यालीव- वाहवाहभूमिरिव यास्ता, यथा वाजीवाह्याल्यां स्वैरं क्रीडति तथाऽत्र स्मरोपि विलसतीति, तथाविधासु उपान्ते - सरित्सङ्गमसमीपे पंक्तिभूताः - श्रेणिभूताः मञ्जरिता: या: सहकारराजय :- चूतालयस्तासु, कण्टकादिदोषरहितासु तरुराजिराजितासु च भूमिषु वाहवाहना । तथा च रम्या समतला लोष्ठकीलकण्टक वर्जिता बाह्यालीभूमिरभ्यर्णतरुराजिविराजितेति एतदेव पंक्तीभूतेत्यादिना उक्तम् । तथा क्षणमेकं उन्मिषन्ति-विकसन्ति यानि कुसुमानि तैर्मनोहारिणीषु - मनोहरासु भवनोद्यानमालासुगृहवनपंक्तिषु । तथा क्षणमेकं उत्पतन् वातेन ऊर्ध्वं गच्छन् यः पताकापटपल्लव:ध्वजपटप्रान्तस्तेन विराजितासु भीमभूपालस्य या अन्तःपुरप्रासादपंक्तय:-अवरोधभवनपंक्तयस्तासु । तथा क्षणमेकं अवकीर्णानि - विक्षिप्तानि हिंगुलुहरितालादिविचित्रवर्णकवत् चित्रहेतुत्वात् कुसुमान्येव रंगावलीविचित्रवर्णपंक्तिस्तया रम्यासु - शोभनासु नगरवीथिषु - पुरपद्धतिषु विश्रान्ते - दत्ते विलोचने- नेत्रे येन सः । विश्रान्तविलोचन इति पदं प्रत्येकं योज्यम् । एवंविधं चिरं अवरतस्थे । चिन्तितवांश्च नोद्याने न तरङ्गिणीपरिसरे नो रम्यहम्र्म्ये न वा, पुष्यत्पुष्करगर्भगुञ्जदलिषु क्रीडातडागेष्वपि । वात्याघूर्णितशीर्णपर्णतरला दृष्टिर्मदीयाधुना, लुभ्यल्लुब्धकभापितेव हरिणी श्रान्तापि विश्राम्यति ॥ 16 ॥ चिन्तितवांश्च-विचारितवांश्च नोद्यान इति । अधुना मदीया दृष्टिः श्रान्ताऽपि - खिन्नाऽपि न उद्याने वने विश्राम्यति-खिद्यते, पुनरवलोकनाय प्रवर्तित इत्यर्थः । तथा न तरङ्गिण्या :- नद्या: परिसरे-समीपे विश्राम्यति । तथा नो रम्ये हर्म्ये 2 - सुन्दरधनिगृहे विश्राम्यति । तथा न वा क्रीडातडागेष्वपि विश्राम्यति । किम्भूतेषु क्रीडातडागेषु ? पुष्यन्ति - विकसन्ति यानि पुष्कराणि - राजीवानि तेषां गर्भे मध्ये गुञ्जन्तः - शब्दं कुर्वाणा अलय: - भृङ्गा येषु ते तथाविधेषु पुष्पफुल्लने । किम्भूता दृष्टिः ? वात्यया-वातसमूहेन घूर्णितं - भ्रमितं शीर्णं - शटितं यत्पर्णं- पत्रं तद्वत् तरला - चञ्चला दृष्टिः केव न विश्राम्यति ? लुभ्यन्- मृगीमांसखादने अभिलाषं गाद्धर्यं कुर्वन् यो लुब्धकः - मृगयुस्तेन भापिता- त्रासिता हरिणीव । यथा 1. एवं विधश्चिरं अनू. / 2. रम्यहम् अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #684 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 539 लुब्धकभापिता मृगी श्रान्ताऽपि नो विश्राम्यति तथा मदीया दृष्टिरपि । शार्दूलविक्रीडितम् ॥ 16 ॥ अपि च न गम्यो मन्त्राणां न च भवति भैषज्यविषयो, न चापि प्रध्वंसं व्रजति विहितैः शान्तिकशतैः । भ्रमावेशादर्3e कमपि विदधद्भङ्गमसमं, स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ 17 ॥ अपि च-पुनश्चिन्तितवान् न गम्य इति । अयं स्मरापस्मार:-स्मररूपग्रहावेशो ममेति गम्यते, मम दृशं भ्रमयति, च-पुनः घूर्णयति-व्याकुली करोति । किम्भूतः स्मरापस्मारः? न मन्त्राणां गम्यः-ग्राह्यः, न मन्त्रै शान्ती क्रियत इत्यर्थः । तथा भैषज्यं-औषधं तद्विषयोऽपि न भवति, च शब्दोऽप्यर्थः, औषधैरपि न शम्य इत्यर्थः । तथा विहितैः-कृतैः शान्तिकशतैरपि न च प्रध्वंसं-विनाशं व्रजति-प्राप्नोति । अन्यो हि अपस्मारः मन्त्राणां गम्यो भवति, औषधैः शम्यो भवति, शान्तिकैविनाशं च प्राप्नोति, परं अयं न । शान्तिकेति शान्तिकं-मङ्गलस्नानं । किं कुर्वन् स्मरापस्मारः ? भ्रमः-सन्देहः, स चात्र दमयन्तीलाभविषयस्तस्य य आवेशः-प्रवेशस्तस्मात् अङ्गे-देहे कमपि-वक्तुमशक्यं असमंउग्रं भङ्ग-रुग्विशेषं विदधत्-कुर्वन् । "भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भव्यविच्छित्त्योः" [2 / 39] इत्यनेकार्थः । किंचान्यदद्भुतम्पौष्याः पञ्चशराः शरासनमपि ज्याशून्यमिक्षोलता, जेतव्यं जगतां त्रयं प्रतिदिनं जेताप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन्व्यापारः सुतरां विचारपदवीवन्थ्यो' विधेर्वन्द्यताम् ॥ 18 ॥ किञ्च-पुनः अन्यत्- एतत् अद्भुतम्, तदेवाह पौष्पा इति । विधेः-दैवस्य व्यापारः-चेष्टा सुतरां-अतिशयेन वन्द्यतां-स्तूयताम् । किम्भूतः ? विचारपदव्या-विचारमार्गेण वन्ध्यः-रहितः, न विचारयितुं शक्य इत्यर्थः । किं कुर्वन् ? इति-अमुना प्रकारेण आश्चर्यपरम्पराया या घटना-योजना निर्वर्तना तया चेत: 1. देवस्य अनू. / For Personal & Private Use Only Page #685 -------------------------------------------------------------------------- ________________ 540 दमयन्ती-कथा-चम्पू: मानसं चमत्कारयन्-सचमत्कृतिकुर्वन् । इतीति किम् ? पौष्पाः-पुष्पविकारा:1 पुष्पसम्बन्धिनो न त्वायसाः, शरा:-सायकास्तेऽपि पञ्च न तु बहवः । अपरं इक्षोलता शरासनमपि-धनुरपि ज्याशून्यं-प्रत्यञ्चारहितं । अपरं जगतां त्रयं-त्रिभुवनं प्रतिदिनं जेतव्यम् । अपरं किलेति अरुचौ । जेताऽपि अनङ्गः-शरीररहितः कामः । अत्र प्रथमोऽपि शब्दः शरासनस्य ज्याशून्यस्य शरोपेक्षयारे द्वितीयश्च जेतुरनङ्गस्य प्रतिदिनजेतव्यजगत्त्रयापेक्षया वैषम्यव्यञ्जकः ॥ शार्दूलविक्रीडितम् ॥ 18 ॥ एवमनेकविधवितर्कतरलितहृदये कुण्डिननगरवीथीविश्रान्तदृशि शनैरुद्वेल्लित मल्लिकाक्षपक्ष पल्लवस्य मृदुतरतरङ्गितसरितः कमलवनवायोः समर्पितवपुषि निषधभूभुजि, भुजंगनिर्मो कधवले वसानो वाससी, रणन्मणिकङ्कणैराकूर्परं पूरितप्रकोष्ठः श्रीखण्डपिण्डपाण्डुरिततनुरपूर्व इव पर्वतकः प्रतीहारसूचितः prviveshH। प्रविश्य च प्रकटितप्रणयप्रणामः प्रभुणा सविस्मयस्मितहुंकारेणाभिलाषितः स्तोकोन्नमित भूसंज्ञया विज्ञ्य्प्यितुमारेभे। एवं-अमुना प्रकारेण अनेकविधा:-नानाप्रकारा3 ये वितर्काः-ऊहास्तैस्तरलितंकम्पितं हृदयं-चेतो यस्य स तस्मिन्, तथा कुण्डिननगरवीथ्यां विश्रान्ता-दत्ता दृक् येन स तस्मिन्, तथा कमलवनवायोः समपितं-दत्तं वपुर्येन स तस्मिन्, पद्मवनवातं स्पृशतीत्यर्थः । किम्भूतस्य कमलवनवायोः ? शनैः-मन्दं उद्वेल्लिता:-ऊर्ध्वं कम्पिता: "मल्लिआकाक्षाणांराजहंसविशेषाणां पक्षपल्लवा येन स तथा तस्य, तथा मृदुतरं-मन्दं मन्दं तरङ्गिता - तरङ्गीकृता सरित्-नदी येन स तथा तस्य, एवंविधे सति नैषधभूभुजि-नले प्रतीहारेणदौवारिकेण सूचितः, यथा-देव ! पर्वतकः समागच्छतीति ज्ञापितः । पर्वतक: सौधान्तः प्रविवेश-प्राविशत् । किं कुर्वन् ? भुजङ्गनिर्मोकवत्-सर्पकञ्चुकवत् धवले-श्वेते वाससीवस्त्रे वसान:-परिदधानः । "वस् आच्छादने" [pA0dhA0 1023] / तथा रणरणन्ति - शब्दायमानानि यानि मणिकङ्कणानि तैः आकूर्परं कूपरं-भुजामध्यं आमर्यादीकृत्य, आकूपरं कूर्परं यावत् पूरितः-भृतः प्रकोष्ठिका कलाचिका यस्य स । पूरितप्रकोष्ठः । तथा श्रीखण्डपिण्डेन-चन्दनद्रवसमूहेन पाण्डुरिता-धवलिता तनुः-शरीरं यस्य सः श्रीखण्डपाण्डुरिततनुः, अतएव अपूर्व इव-अभिनव इव । चिरं दृष्टस्यापि पर्वतकनाम्नो वामनस्य अपूर्वत्वमिह पूर्वमभूषितस्य सम्प्रति पारितोषिकभूषणभूषितत्वात् । दत्तोदन्त प्रश्नतात्पर्याद्वा । 1. *-* पुष्पविकारा: नास्ति अनू. / 2. शरापेक्षया अनू. / 3. नानाविधाः अनू. / चिह्नान्तर्गत पाठो नास्ति अनू. / 4. रण0 नास्ति अनू. / For Personal & Private Use Only Page #686 -------------------------------------------------------------------------- ________________ saptama उच्छासः 541 प्रविश्य च प्रकटितः प्रणयेन-प्रश्रयेण प्रणामो येन सः । तथा प्रभुणा-नलेन विस्मयःआश्चर्यं स्मितं-ईषद्धास्यं ताभ्यां सह वर्तत इति सविस्मयस्मितः, एवंविधो यो हुङ्कारस्तेन अभिलाषित:-वादितः सन् पर्वतकः स्तोक-ईषत् उन्नमिता-उच्चैः कृता या भ्रूस्तया या संज्ञाप्रयोजनसूचना तया, राज्ञो भ्रूसंकेतेन इत्यर्थः, विज्ञपयितुं-कथयितुं आरेभे। "संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचनैः । चेतनार्कस्त्रियोः" [2 / 80-81] इत्यनेकार्थः । 'देव, श्रूयताम् । इतो गतवानहम् । अनन्तरमतिशयित स्वर्गान्मार्गाननेकविधचर्चाचारूणि चत्वराणि विलक्य, विहितमनःप्रसादान्प्रासादानवलोकयन्, इतस्ततः सस्मितस्मरालसचलद्वेलाविलासिनीविकारकूणितकोणेक्षणाक्षिप्तहृदयः, सेवाविरामनिःसरत्सामन्तसंकुलम्, अविरलगलन्मधुमञ्जरीपुञ्जपिञ्जरितसरससहकारवननिकुञ्जपुञ्जितपुंस्कोकिलकुलकलरवरमणीयोद्यानमालावलयितम्, उपान्तकृतमणिमन्दरामन्दिरनिबद्धस्निग्धपोषणोत्कर्षहर्षहेषितराजवल्लभातरंगम, उत्तुङ्गशृङ्गसंगतमङ्गलध्वजम्ने, अङ्गणोत्सङ्गरङ्गक्रीडाकुरङ्गविहंगम्, अभङ्गाङ्गर क्षरक्षितकक्षान्तररममाणराजकुमारकम्, अतिसूक्ष्ममुक्ताफलरचिततरङ्गरम्यरेखा राजिराजिताजिरं राजभवनमविशम् । अतिमनोहारिणि यत्र सुपुष्करमालानि क्रीडावापीपयांसि नागयूथं च, सारवाणि लीलोद्यानसारसमिथुनानि सेवककविवृन्दं च, विलम्बतानि काञ्चनकुसुमदामानि गीतं च, अनलसङ्गानि लक्षप्रदीपवर्तिमुखानि प्रेक्षणकं च । हे देव ! श्रूयताम् । अहं-पर्वतकः इत:-भवत्समीपात् गतवान् । अनन्तरं-इतो निर्गमनात् पश्चात् मार्गान् चत्वराणि च विलंघ्य, प्रासादान् अवलोकयन्- पश्यन् ईदृक् राजभवनं अविशमिति सम्बन्धः । किम्भूतान् मार्गान् ? स्वर्गात्-प्रकरणात् स्वर्गमार्गात् श्रिया अतिशयिता अधिका "आहिताग्न्यादित्वात् [वाहिताग्न्यादिषु ] निष्ठान्तस्य प्रानिपाते" [pA0sU0 2 / 2 / 37] अतिशयितस्वर्गास्तान्, स्वर्गमार्गातिशायिशोभावत् इत्यर्थः । किम्भूतानि चत्वराणि ? अनेकविधा या चर्चा-गन्धोदकसेचनपुष्पप्रकरादिवा" च, सा च प्रस्तावात् नलप्रवेशादिलक्षणा तया चारूणि-मनोज्ञानि । किम्भूतान् प्रासादान् ? विहितः-कृतो मन: 1. प्रकरादिः अनू. / For Personal & Private Use Only Page #687 -------------------------------------------------------------------------- ________________ 542 दमयन्ती-कथा-चम्पू: प्रसादः-चेतो प्रसन्नता यैस्ते तथाविधान्, द्रष्ट्रीणां आह्लादजनकानित्यर्थः । किम्भूतं राजभवनम् ? इतस्ततः-सर्वतः सस्मिताः-सहास्याः-स्मरालसाः स्मरमन्थतश्चलन्त्यःगच्छन्त्यः या वेलाविलासिन्यः-वारनार्यस्ताभिर्विकारेण-स्मरविलासेन कूणितं-संकोचितं कोणे-नेत्रप्रान्ते यत् ईक्षणं-नेत्रं तेन अक्षिप्तं?-वशीकृतं हृदयं-चेतो येषां एवंविधाः, सेवाविरामे-नृपपर्युपासनावसाने निःसरन्तः-निर्गच्छन्तो ये सामन्ताः-मण्डलेश्वरास्तैः संकुलं-व्याप्तम् । तथा अविरलं-प्रचुरं गलत्-क्षरत् मधु-मकरन्दो यत्र तत्, तथा मञ्जरीपुज्जेन पिञ्जरितं-पिङ्गलीकृतं, तथा सरसं-आर्द्र ततः कर्मधारयः, एवंविधं यत् सहकारवनं तस्य यो निकुञ्जः-गह्वरं तस्मिन् पुञ्जितं-मिलितं यत् पुंस्कोकिलानां-पिकानां कुलं-समूहस्तस्य यः कलरवः-मधुरस्वरस्तेन रमणीया-रम्या या उद्यानमाला तया वलयितंपरिकरितं, यस्य परितः-सर्वतो वनमाला विद्यत इत्यर्थः । तथा मणीनां मन्दुरा-वाजिशाला मणिमन्दुरा उपान्ते-राजभवनस्य समीपे कृता या मणिमन्दुरा सैव मन्दिरं तस्मिन् निबद्धाःसंयताः स्निग्धाः-सच्छायाः, यद्वा स्निग्धैः-हरित्तृणादिभिर्यत् पोषणं-पुष्टीकरणं तस्योत्कर्षात् अतिशयाद् हर्षेण हेषिता:-कृतहेषारवाः । राज्ञः-भीमस्य वल्लभाः-इष्टास्तुरङ्गाः-अश्वा यत्र तत् । "हेष अव्यक्ते शब्दे" [pA0dhA0 621] निष्ठायां रूपम् । तथा उत्तुङ्गशृङ्गेषून्नतशिखरेषु संगता:-वायुवशात् मिलिता मङ्गलध्वजा यत्र तत् । तथा अङ्गणोत्सङ्गेअजिरमध्यभागे रङ्गन्तः-खेलन्तः क्रीडाकुरङ्गाः क्रीडाविहङ्गाश्च यत्र तत् । क्रीडाशब्द उभयत्रापि योज्यते । तथा अभङ्गाः-अपराजया ये अङ्गरक्षा:-राज्ञः अङ्गरक्षकास्तै रक्षिताःपालिताः कक्षान्तरे-गृहभूमिभागमध्ये दोर्मूलमध्ये वा रममाणा:-क्रीडन्तो राजकुमारका यत्र तत् । तथा अतिसूक्ष्माणि-अतिलघूनि यानि मुक्ताफलानि तैः रचिता-विहिता तरङ्गवद् रम्या या रेखाराजि:-रेखापंक्तिस्तया राजितं शोभितं अजिरं-प्राङ्गणं यत्र तत् । अतिमनोहारिणि-अतिमनोहरे यत्र-राजभवने एवं विधानि क्रीडावाप्याः पयांसिजलानि नागयूथं च हस्तिवृन्दं । किम्भूतानि क्रीडावापीपयांसि ? सुष्ठ पुष्कराणां-पद्मानां माला-श्रेणिर्येषु तानि । किम्भूतं नागयूथम् ? सुष्ठ पुष्करं-शुण्डाग्रं यस्य तत् सुपुष्करं । यदनेकार्थः-"पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येसि फले काण्डे शुण्डाग्रे खे जलेम्बुजे" [3 / 614-615] / तथा आलानं-अर्गलनस्तम्भोऽस्यास्तीति आलानि । तथा यत्र एवम्विधानि लीलोद्यानस्य सारसमिथुनानि सेवककवीनां वृन्दं च । किम्भूतानि सारसमिथुनानि ? सह आरवैवर्तन्त इति सारवाणि । किम्भूतं सेवककविवृन्दम् ? साराउत्कृष्टा वाणी-सरस्वती यस्य तत् । तथा यत्र एवंविधानि काञ्चनकुसुमानां-सौवर्णपुष्पाणां दामानि-माला: गीतं च । किम्भूतानि काञ्चनकुसुमदामानि ? विशेषेण लम्बितानिलम्बायमानीकृतानि । किम्भूतं गीतम् ? विलम्बिस्वरकृतविलम्बोपेतं तथा तानि तानोपेतम् । 1. आक्षिप्रं अनू. / 2. यस्य अनू. / 3. वाणिः अनू. / For Personal & Private Use Only Page #688 -------------------------------------------------------------------------- ________________ 543 saptama उच्छ्वास: तथा यत्र एवंविधानि लक्षसंख्यानां प्रदीपानां वर्त्तिमुखानि दशाप्रान्ता प्रेक्षणकं च । किम्भूतानि लक्षप्रदीपवत्तिमुखानि ? अनलेन - ज्वालालक्षणेन संयोगो येषां तानि अनलसङ्गानि । किम्भूतं प्रेक्षणकम् ? न अलसं अनलसमोजस्वि उच्चैः स्थाने गीय्मान्त्वात्। तथा गानमस्यास्तीति इन् गानिम् । 1 लक्षसंख्यद्रव्यपतीनां हि वेश्मसु यावल्लक्षं दीपा ज्वाल्यन्त इति प्रसिद्धिः । किं बहुना - सुस्थिततेजोराशेर्लक्ष्मीजनकस्य रत्ननिलयस्य । तस्योपरि प्लवन्ते वार्धेरिव वर्णकाः सर्वे ॥ 19 ॥ किम्बहुना - किम्बहूक्तेन सुस्थिति । वाद्धेरिव - सागरोपमस्य तस्य राजभवनस्य नृपमन्दिरस्य उपरि वर्णका:-स्तोतारः प्लवन्ते - तरन्ति अपरिच्छिन्नगुणत्वात्, अलब्धमध्या बाह्यमेव वर्णयन्तीति भावः । यथा वार्द्धेरुपरि सर्वेऽपि प्लवन्ते । किम्भूतस्य तस्य ? सुष्ठुस्थितस्तेजोराशिःप्रतापचयो यत्र तत्तस्य । तथा 2 लक्ष्म्याः - शोभाया जनकस्य - उत्पादकस्य, तथा रत्नानां निलयस्य-आश्रयस्य । किम्भूतस्य वार्द्ध: ? सुस्थितस्तेजोराशिः- वडवानलो यस्मिन् स तथा तस्य, तथा लक्ष्मीः-विष्णुपत्नी तस्याः जनकस्य, तथा रत्नानां निलयस्य । वारो जलान धीयन्तेऽस्मिन्मिति वाद्धिः । आर्या ॥ 19 ॥ " तत्र च चलत्कञ्चुकिकुल 'संकुलं पातालमिवान्तःपुरमनन्तालयं? प्राविशम् । विविधकुसुमसम्पत्संपन्नपुण्यपादपपरिकरिताङ्गणवापीपरिसरचलच्चक्रवाके* चन्द्रशालाशालिनि, शैलूष इवानेकभूमिकाभाजि, धनंजय इव सुभद्रान्विते कुरुवंशाख्यान इव चारुचित्त्रविचित्रभित्तिभाजि, तुहिनाचलो च्चकू टायमाने सुधाधवलस्कन्धे धाम्नि dhvajAvalIvilagna''saptasaptisaptau सप्तमभूमि- कायाम्, इतोमुखवातायने निविष्टाम्, इतो गतास्ताः कुब्जवामनकन्यकास्त्वद्वार्ताव्यतिकरविनोदारम्भिणीः सम्भाषयन्तीम्, अनवरततरललोचनालोकनैर्नीलोत्पलोपहारमिव त्वदधिष्ठितायै दिशे दिशन्तीम्, उत्तरीयांशुकस्याच्छतया दृश्यमानमदनबाणव्रणकिणानुकारि 1. गानि अनू. / 2. तथा नास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #689 -------------------------------------------------------------------------- ________________ 544 दमयन्ती-कथा-चम्पू: कस्तूरिकापङ्कपत्रलताङ्कितकु चकलशश्रियम् अष्टमीशशाङ्कशकलश्रीशोभाभाजि ललाटपट्टे स्मरपरवश त्रिपुरुषैरिव 2ममेयं ममेयम्' इति संहर्षात्कृतं स्वस्ववर्णानुकारिस्वीकारचिह्नमिव कुङ्कुममृगमदमलयजरसरचितत्रिपुण्डुकरेखात्रय मुद्वहन्तीम्, आलोहितेन च त्वद्वार्तामृतपानबालप्रवालप्रणालकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणिभित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभागार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वाणीविनोद विदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलविद्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कु सुमाभरणरमणीयाभिश्चामरग्राहिणीभिर्वनदेवताभिरिव शरीरिणीभिर्वसन्तमासश्रियमुपसेव्यमानाम्, अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकि नायकनारीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजालच्छलेनाङ्गेष्वमान्तमिव0 कान्तिरस11मुत्सृजन्तीम्, अशेषावयवेषु12 प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकै र्मायाविभिः सुरासुरैरिव विधीयमानाश्लेषाम्, अग्रस्थिते13 पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशिनीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशलाकामिव14 मन्मथस्य, सङ्केतवसतिमिव सौन्दर्यगुणानाम्15 अधिदेवतामिव सौभाग्यस्य, विपणिमिव लावण्यस्य, शिल्पसर्वस्वरेखामिव16 विधातुः, अनन्त संसाररोहणैकरत्नकन्दली दमयन्तीमद्राक्षम्18 / ईक्षणामृतशलाकामवलोक्य19 च तामतिहर्षविस्मयकौतुकोत्तानितचक्षुश्चिन्तितवानहम् । / तत्र च राजभवने अन्तःपुरं-अवरोधं प्राविशम् । किम्भूतं अन्तःपुरम् ? चलन्तो ये कञ्चुकिनः-महल्लकास्तेषां यत्कुलं-वृन्दं तेन संकुलं-व्याप्तं । तथा अनन्ताः-बहवः आलया:-निलया यस्मिस्तत् अनन्तालयं । किमिव ? पातालमिव । किम्भूतं पातालम् ? चलन्तो ये कञ्चुकिन:-उरगास्तेषां कुलेन संकुलं, तथा अनन्तः-शेषस्तस्य आलयो यत्तत् । तत ईदृग्विधे धाम्नि-गृहे सप्तमभूमिका-सप्तमक्षणस्तत्र स्थिते, इत:-अस्यां दिशि मुखं यस्य तत् इतोमुखं तस्मिन्, इतो मुखे एव-हस्तादिसंकेतकथिते एव वातायने गवाक्षे निविष्टां For Personal & Private Use Only Page #690 -------------------------------------------------------------------------- ________________ saptama उच्छासः 545 आसीनां दमयन्ती अद्राक्षमिति स्म्ब्न्ध्ः। 'इत' इति अव्ययं, "सार्वविभक्तिकस्तसिल्" [ ] / किम्भूते धाम्नि ? विविधकुसुमानां-अनेकविधपुष्पाणां या सम्पत् तया सम्पन्नाःसहिताः पुण्याः-पवित्रा ये पादपाः-तरवस्तैः परिकरिता-वलयिता या अङ्गणवापी तस्यां परिसरे चलन्तश्चक्रवाका यत्र तत् तस्मिन् । तथा चन्द्रशालाशिरोगृहं तया शालतेशोभतेऽवश्यमिति चन्द्रशालाशालि तस्मिन् । तथा अनेका या भूमिका:-गृहक्षणास्ता भजतीति अनेकभूमिकाभाक् तस्मिन् । कस्मिन्निव ? शैलूष इव-नट इव । किम्भूते तस्मिन् ? अनेका या भूमिका-वेषधारणं तां भजति यः स तस्मिन् । पुनः किम्भूते धाम्नि ? शोभनानि यानि भद्राणि-गृहावयवविशेषास्तैरन्विते-सहिते । कस्मिन्निव ? धनञ्जय इव-अर्जुन इव । किम्भूते तस्मिन् ? सुभद्रा-अर्जुनपत्नी तया अन्विते । तथा चारुचित्रेण-मनोहरालेख्येन विचित्रा भित्तीर्भजते यत्तत्तस्मिन् । कस्मिन्निव ? कुरुवंशस्य आख्यानं कथा तस्मिन्निव ? किम्भूते तस्मिन् ? चित्रविचित्रौ-शान्तनसुतौ तावेव भित्तिस्तां भजति यत्तत्तस्मिन्, तौ च कुरुवंशस्य भित्तिभूतौ, तत्कलत्राभ्यां अम्बिकाऽम्बालाभ्यां पाण्डुधृतराष्ट्रयोरुत्पन्नत्वात् । तथा तुहिनाचलस्य-हिमाचलस्य उच्चकूटमिव-उन्नतशृङ्गमिव आचरत् तुहिनाचलोच्चकूटायमानं तस्मिन्, अत्युन्नते इत्यर्थः । तथा सुधया-लेपविशेषेण धवलः स्कन्धः-मध्यभागो यस्य तत्तस्मिन् । तथा ध्वजावलीषु-पताकापंक्तिषु विलग्नाः सप्तसप्तेः-आदित्यस्य सप्तयः-अश्वा यत्र तत्तस्मिन् । किम्भूतां दमयन्तीम् ? इत:भवत्समीपाद्गतास्ता:-कुब्जवामनकन्यकाः सम्भाषयन्ती-वादयन्तीं । किम्भूतास्ताः ? तवदेवस्य वार्तानां-कुशलोदन्तानां यो व्यतिकरः-सम्बन्धः स एव विनोद:-कौतुकं तं आरभन्ते- वक्तुमुपक्रमन्ते इत्येवंशीलास्त्वद्वार्ताव्यतिकरविनोदारम्भिण्यस्ताः, त्वद्वार्ताः कथयन्ती-रित्यर्थः । तथा त्वया अधिष्ठिता-आश्रिता त्वदधिष्ठिता तस्यै दिशे-आशायै उत्तरस्यै अनवरतं-निरन्तरं तरललोचनाभ्यां-चञ्चलनेत्राभ्यां यानि आलोकनानि-वीक्षणानि तैः कृत्वा नीलोत्पलानां कुवलयानां य उपहारः-ढौकनं तमिव दिशन्ती-ददतीम् । सा त्वद् दिशायै अजस्रं वीक्षते । शङ्के, तया कुवलयोपहारः क्रियत इति । पुनः किम्भूताम् ? उत्तरीयांशुकस्य-उपरिवासस: अच्छतया-अमलतया दृश्यमाना-वीक्ष्यमाणा मदनबाणानांकामशराणां ये व्रणा:-क्षतानि तेषां ये किणाः-रुढवणपदानि तेषां अनुकारिण्य:अनुकरणशीलाः सदृश्य इत्यर्थः । याः कस्तूरिकापङ्कस्य-मृगमदकर्दमस्य पत्रलताः पत्रभङ्गयस्ताभिरङ्किता-चिह्निता कुचकलशयोः श्रीर्यस्याः सा तां, मृगनाभिपत्रमञ्जर्या विभूषितपयोधरामित्यर्थः । पुनः किम्भूताम् ? ललाटपट्टे-अलिकफलके कुङ्कुमश्च-घुसृणं मृगमदश्च-कस्तूरिका मलयजश्च-चन्दनं तेषां यो रसः-द्रवस्तेन रचितं-कृतं त्रयाणां पुण्ड्रकाणां-तिलकानां यद् रेखात्रयं तत् उद्वहन्ती-बिभ्रन्तीं । किम्भूते ललाटपट्टे ? अष्टम्यां For Personal & Private Use Only Page #691 -------------------------------------------------------------------------- ________________ 546 दमयन्ती-कथा-चम्पू: या शशाङ्कशकलश्री:-चन्द्रखण्डशोभा तद्वत् शोभां भजतीति अष्टमीशशाङ्कशकलश्रीशोभाभाक् यस्मिन्1, खण्डशशिनो हि श्रियं ललाटं श्रयति । ललाटे एतत् त्रिपुण्डुकरेखात्रयं । उत्प्रेक्ष्यते, त्रयाणां-सत्वरजस्तमसां पुरुषास्त्रिपुरुषा:-ब्रह्मविष्णुरुद्राः, यथा-"न बाधतेऽस्य त्रिगणः परस्परम्" [किरातार्जुनीय 6-211] इत्यत्र त्रयाणां-धर्मादीनां गणः त्रिगणः । यथा च श्रीचण्डसिंहकृते चण्डिकाचरिते-"प्रियत्रिवर्गचक्रमे सकामम्" इति। कर्मधारयस्तु संज्ञायामेव । स्मरस्य परवशा-अधीना ये त्रिपुरुषास्तैरिव 'ममेयं ममेयं ममेयम्' इति संहर्षात् स्पर्द्धया कृतं स्वः स्वः-स्वीय: स्वीयो यो वर्णः, यथा सत्त्वस्य धवलो वर्णः, रजसः पिञ्जरो वर्णः, तमसः कृष्णो वर्णस्तस्य अनुकारिअनु क रणशीलं स्वीकारस्य-अङ्गीकारस्य चिह्नमिव-लक्ष्म व । मन्ये, इदं कुङ कुमकस्तूरिकाचन्दनद्रवाणां तिलकरेखात्रयं न, किन्तु सत्त्वरजस्तमःपुरुषैः स्वस्वस्वीकाराय स्वस्ववर्णानुकारि चिह्न न्यस्तमस्तीति । पुनः किम्भूताम् ? कर्णे प्रणयःस्नेहोऽस्यास्तीति कर्णप्रणयी तेन श्रवणन्यसेन बालपल्लवेन-नवकिसलयेन विराजितं वदनं यस्याः सा ताम् । किम्भूतेन ? A-ईषल्लोहितेन-अरुणेन, उत्प्रेक्ष्यते-त्वदीया या वार्ता:सन्देशास्ता एव अमृतं तस्य पानार्थं बालप्रवालस्य-नवविद्रुमस्य प्रणालकेनेव-प्रणाल्येव । प्रणालशब्दस्त्रिलिङ्गः । प्रणाल्यैव पानीयं प्रविशति तथाऽनेन त्वद्वार्तामृतं पास्यतीति vitaya'te । तथा आसन्ना-निकटा या मणीनां भित्तिः सैव दर्पणस्तस्मिन् संक्रान्तं प्रतिफलितं-प्रतिबिम्बं आकृतिर्यस्याः सा आसन्नमणिभित्तिदर्पणसंक्रान्तप्रतिबिम्बा तद्भावस्तया बहूनि-अनल्पानि आत्मन:-स्वस्य रूपाणि-आकृतयः सृजन्ती-विदधतीम् । उत्प्रेक्ष्यते- त्वत्सङ्गस्य-त्वदाश्लेषस्य या वाञ्छा-ईहा तया कृतो यः सन्तापः-दुःखं तस्य संविभागार्थमिव-संविभजनार्थमिव । मन्ये, मणिभित्तौ इमानि स्वरूपाणि संक्रान्तानि न, किन्तु बह्वीं विरहव्यथां सोढुमशक्नुवती तां विभज्य विभज्य दातुं स्वरूपाणि बहूनि चकारेति । अन्योऽपि बहुं भारं वोढुमक्षमो विभज्य विभज्य तं अन्येभ्योपि ददातीति । पुनः किम्भूताम् ? सखीभिरुपास्यमानां-सेव्यमानां । किम्भूताभिः सखीभिः ? आसन्ने-निकटे वर्तितुं शीलं यासां ता आसन्नवर्त्तिन्यस्ताभिरासन्नवर्तिभिः, तथा वाणीविनोदे-गीविलासे विदुष्यः-विचक्षणास्ताभिः, तथा वयश्च-कालावस्थावेषश्च आकल्पो वयो वेषौ समानौ-तुल्यो वयो वेषौ यासां तास्ताभिः । उत्प्रेक्ष्यते-सकला या विद्याधिदेवता:-विद्यानामधिष्ठात्र्यो देव्यस्ताभिरुपास्यमानां सरस्वतीमिव-भारतीमिव । भैम्याः सरस्वती सखीनां च विद्याधिदेवता उपमानम् । पुनः किम्भूतां दमयन्तीम् ? उन्मिषन्ति-विकसन्ति यानि कुसुमानि आभरणानि च-अलङ्कारास्तै रमणीयाभिः-सुन्दराभिश्चामरग्राहिणीभिः-प्रकीर्णक1धारिभिरुपसेव्यमानां-आराध्यमानाम् । तां कमिव? उत्प्रेक्ष्यते-शरीरिणीभिर्वन 1. तस्मिन् अनू. / 2. प्रियत्रिवर्गश्च कमे0 अनू. / 3. धारिणीभिरुव, 4. कामिव अनू. / For Personal & Private Use Only Page #692 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 547 देवताभिरुपसेव्यमानां वसन्तमासश्रियमिव । किम्भूताभिर्वनदेवताभिः ? उन्मिषन्ति कुसुमान्येव आभरणानि शोभाजनकत्वात् तैः रमणीयाभिः । भैम्यावसन्तश्री: चामरग्राहिणीनां च मूर्ता वनदेवता उपमानम् । पुन: किम्भूतां भैमीम् ? अनुलेपनं-विलेपनं पुष्पाणि च[कु] सुमानि तानि पाण्योर्यासां ता एवं विधाभिः प्रसाधिकाभिः-मण्डनकारिणीभिराराध्यमानां-सेव्यमानां । उत्प्रेक्ष्यते-अनेका:-बढ्यो या नाकिनायकस्य-शक्रस्य नार्यस्ताभिः अप्सरोभिराराध्यमानां भवानीमिव गौरीमिव । ता अपि अनुलेपनपुष्पपाणयो भवन्ति । भैम्या गौरी प्रसाधिकानां च इन्द्ररमण्य उपमानम् । पुनः किम्भूताम् ? इतस्तत:परितो नि:पतत्-निःसरत् मण्डनमणीनां-अलङ्काररत्नानां यन्मयूखमञ्जरीजालं तस्य छलेन अंगेषु-अवयवेषु अमान्तं-अधिकीभवन्तं कान्तिरसं-दीप्तिमकरन्दं उत्सृजन्तीमिवौद्वमन्तीमिव । मन्ये, इमा मण्डनमणिकान्तयो न निःपतन्ति, किन्तु स्वकान्तिरसं एव प्रतीकेषु अमान्तं सन्तं उद्वमतीति । तथा अशेषावयवेषु-समस्ताङ्गेषु प्रतिबिम्बितैःप्रतिफलितैः आसन्ना या चित्रभित्तिः-आलेखवत्कु ड्यं तत्र यानि रूपकाणिआकारास्तैविधीयमानः क्रियमाणः आश्लेषः-सङ्गो यस्याः सा तां । रूपकैः कैरिव ? उत्प्रेक्ष्यते-मायाविभिः-दाम्भिकैः सुरासुरैरिव । मन्ये, अङ्गेषु प्रतिफलितैभित्ति* चित्ररूपैर्नाश्लिष्यते2, किन्तु मायाविभिः सुरासुरैरेव आलिंग्यत इति । मायावित्वं च रूपान्तरकरणादिति । सुरासुरैरिति "विरोधाविवक्षयैकवद्भावाभावः शाश्वतिकविरोधाभावात्" [ ] इति तु उपाध्यायः प्रकाशवर्षः । येषां च विरोधः शाश्वतिकस्तेषामेव द्वन्द्वैकवद्भावः । यथा अहिनकुलं अश्वमहिषं काकोलूकमित्यादि, एषां च न शाश्वतिको जात्या विरोधः किन्तु कार्यकृतस्तेन नैकवद्भावः । तथा च भारवि:"सुरासुरैरम्बुनिधेर्ममन्थ' [किरातार्जुनीयः] इति । यदि वा सुरसहिता असुरा इति "शाक-पार्थिवादित्वात्" [pA0vA0] तत्पुरुषः । पुनः किम्भूताम् ? अग्रस्थिते-पुरःस्थिते पद्मरागमणीनां-लोहितमणीनां यो दर्पण:-आदर्शस्तस्मिन्, कन्दर्पण आतुरः-पीडितस्तस्मिन्, रागिणि-तस्यां प्रेमवति शशिनि-चन्द्रे करुणया-दययाः अपिता-दत्ता छाया-प्रतिबिम्बं यया सा तामिव । मणिदर्पणलक्षणे शशिनि कारुण्यादर्पितप्रतिकृतिमित्यर्थः । अवज्ञातो हि रागी श्रियते4, अतः स्वप्रतिबिम्बं दत्तवतीमिव । तथा मन्मथस्य-स्मरस्य अशेषजगतांत्रिभुवनस्य यो विजयः-वशीकरणं तस्मिन् शस्त्रशलाकामिव-आयुधविशेषमिव । यथा अस्त्रशलाकया वैरी जीयते तथा अनया स्मरस्त्रिलोकी विजेष्यतीति । "शलाका शारिका शल्यं श्वाविदालेख्यकूर्चिका । छत्रपञ्जरकाष्ठीषु" [3 / 101-102] इत्यनेकार्थः । शल्यः आयुधविशेषः । तथा सौन्दर्यगुणानां संकेतवसतिमिव-संकेतगृहमिव । यथा संकेतवसतौ संकेतिताः सम्मिलन्ति तथाऽस्यां सौन्दर्यगुणा इति । तथा सौभाग्यमस्या वशे वर्तत इत्यर्थः । 1. आलेख्यवत् अनू. / 2. विचित्र0 अनू. / 3. विविक्षयै0 अनू. / 4. म्रियते अनू. / 5. अस्त्रशलाकामिन अनू. / / HTTARTHA For Personal & Private Use Only Page #693 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 548 तथा लावण्यं नयनलेह्यं स्निग्धत्वं तदेव पण्यं पणितव्यं तस्य विपणिमिव हट्टमिव । यथा विपणौ सर्वमपि पण्यं लभ्यते तथाऽस्यां सर्वं लावण्यमिति । तथा विधातुः - वेधसः शिल्पसर्वस्वस्य-शिल्परूपसर्वधनस्य परमा रेखेव या सा तां, अन्यत्र एतादृशं शिल्पं धातुर्न कुत्रापि अस्तीत्यर्थः । तथा अनन्तः - अपर्यन्तः संसार एव रोहणः - रोहणगिरिस्तत्र एकाअद्वितीया रत्नकन्दलीव - रत्नप्ररोहशलाकेव या सा तां, संसारे अत्युत्कृष्टामित्यर्थः । ईक्षणयो:-नेत्रयोरमृतशलाकेव आह्लादजनकत्वात् या सा तां अवलोक्य च अतिशायी - अधिको यो हर्षश्च विस्मयश्च - आश्चर्यं कौतुकं च- -कुतूहलं तैरुत्तानिते - उन्मुखीकृते चक्षुषी येन एवंविधः सन् अहं चिन्तितवान् । इयं हि स्मरराजराजधानी मङ्गलवलभी विलासविहगानाम् । शृङ्गाररङ्गशाला हरति मनः कस्य न जनस्य ॥ 20 ॥ इयं हीति । हि-निश्चितं इयं दमयन्ती कस्य जनस्य मनो न हरति-वशीकुरुते ? किम्भूता ? स्मर एव राजा स्मरराजः तस्य राजधानीव, यथा राजधान्यां राजा स्वेच्छया क्रीडति तथाऽस्यां स्मर इति । तथा विलासा एव - विभ्रमा एव विहगाः - पक्षिणस्तेषां मङ्गलवलभीवमङ्गलार्थवेश्माग्रभूमिभाग इव या सा। यथा वलभ्यां विहगाः क्रीडन्ति तथा 'स्यां विलासा इति । वलभीनाम शोभनकाष्ठरचित आवासविशेष इति केचित् । तथा शृङ्गारस्य- रसविशेषस्य रङ्गशालेवनृत्यशालेव या सा । यथा रङ्गशालायां शृङ्गार उद्भवति तथाऽस्यामपि । आर्या । / 20 / / दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि । इत्यपवादभयादिव सुन्दरी वेधसा विहिता ॥ 21 ॥ दग्ध इति । दग्धशब्दो निन्दार्थे, दग्धः - निन्द्यो विधि: सर्वगुणसुन्दरं - सर्वगुणसम्पूर्णं कमपि जनं न विधत्ते इति योऽसावपवादः - अवर्णस्तद्भयादिव तेनाऽसौ सुन्दरी विहिता । तेनेति विधिना अपवादोद्विग्नेन असौ इति साक्षाद् द्रष्टा सुन्दरीति समग्रगुणसौन्दर्योपेता विहिता । यदाह - श्रीरामसूनुर्गङ्गाधरसूरिः आस्ते प्रियेण परिहासविलासहेला, खेलावलोकपरिरम्भरसोपलम्भा 1 सन्देशमात्रमधिगम्य रसातिरेकाद्, या स्पंदते झटति सा किल सुन्दरीति ॥ ] गुणा:-सौन्दर्यादयो रसशब्देऽन्तर्भूताः । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे 44 1. तां दमयन्तीं अनू. / For Personal & Private Use Only Page #694 -------------------------------------------------------------------------- ________________ saptama उच्छासः 549 रसे" [ ] इत्यभिधानात् । अतस्तस्यां सृष्टायां स्रटुरपवादो न भविष्यतीति । हरिणाक्षीति पाठस्तु अक्षिमात्रसौन्दर्यार्थो न समग्रगुणसुन्दरतां वक्तीत्युपलक्षणपरतया निर्वाह्यः । आर्या ॥ 21 ॥ किं चान्यत् लावण्यपुण्यपरमाणुदलं तदन्यदन्यः क्रियासु कुशलः स च कोऽपि वेधाः । येनाद्भुता कृतिरियं विहिता विशिष्ट कार्येण कारणविशेषगुणोऽनुमेयः2 ॥ 22 ॥ किञ्चान्यत् लावण्येति । तत् लावण्येन पुण्यं पवित्रं यत्परमाणूनां दलं उत्सेधवद् वस्तुपुञ्ज इति यावत् तत् लावण्यपुण्यपरमाणुदलं अन्यत् शिष्टं च-पुनः स कोऽपि क्रियासुकरणव्यापारेषु कुशल:-दक्षो वेधा अन्यः, अन्यपदं उभयत्र वैशिष्ट्यपरं विशिष्ट इत्यर्थः । येन निरुपमलावण्यदलेन-क्रियाकरणलब्धपाटवेन वेधसा च इयं- भैमी अद्भुताआश्चर्यकारिणी आकृतिर्यस्याः सा एवंविधा विहिता । तत्रार्थे हेतुमाह-विशिष्टकार्येणकार्यगुणवैशिष्टयेन कारणस्य विशेषगुणो अनुमेयः । कार्यविशिष्टगुणेन हि कारणविशिष्टगुणो अनुमीयते । यथा पटस्य शौक्ल्येन तत्कारणभूततन्तुपटलस्य शौक्ल्यमिति । तथाऽत्रापीयं दमयन्ती चेत् सर्वगुणपरिपूर्णा जाता तहि एतस्याः. कारणं परमाणुदलं वेधाश्च अन्य एव आसीदित्यनुमीयते । "दलं शस्त्रीच्छदेर्द्धपर्णयोः । उत्सेधवद्वस्तुनि" [2 / 505] इत्यनेकार्थः । वसन्ततिलका ॥ 22 ॥ एवं वितर्कयन्तं सापि मां पुष्कराक्षसूचितं संभ्रमेण मनाग्वलितकन्धराकन्दलीकम्पितकर्णोत्पलमवलोक्य स्वागतप्रश्नानन्तरम् 'अहो बहोः कालादभूत्सुप्रभातमद्योद्योतितमिव तमस्काण्डपिण्डीकृतं कुण्डिनम्, अकाण्डाडम्बरितवसन्तविकासोत्सव इवाभवत्सरित्संगमोपकण्ठवनविभागः, चिरात्संपन्ना सलक्षणा दक्षिणा दिगियम्, उन्निद्रित इव सह्याद्रिः, अमृतद्रवाति इवोज्जीवितोऽयं जनः' इत्यभिधाय 'पर्वतक, कच्चित्-कुशली परबलवनदावानलो नलः' इति स्मितमुखमधुरया' गिरा मामभाषत । माभाषते11 / For Personal & Private Use Only Page #695 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 1 एवं स्मरराजेत्यादिपद्यत्रयव्यवस्थया वितर्कयन्तं - ऊहमानं, तथा पुष्कराक्षेण सूचितं, यथा - हे भैमि ! नलप्रेषितः पर्वतकः समागच्छतीति निवेदितं मां-पर्वतकं साऽपि - दमयन्त्यपि संभ्रमेण-आदरेण मनाक् - ईषत् वेलिता' - परिवर्तिता या कन्धराकन्दली - ग्रीवाप्ररोहस्तया कम्पितं -दोलितं कर्णोत्पलं यत्र वीक्षणे यथा भवति तथा अवलोक्य स्वागतस्य यः प्रश्नः यथा भवतां स्वागतमिति तस्मात्, अनन्तरं - पश्चात् इत्यभिधाय हे पर्वतक ! कच्चित् इति इष्टपरिप्रश्ने परबलवने रे - शत्रुसैन्यकानने दावानल इव यः सः एवंविधो नलः कुशलीकल्याणवान् इति स्मितं विकसितं मुखं यस्यां सा स्मितमुखा, तथा मधुरा - मृष्टा ततः कर्मधारयः, एवंविधया गिरा वचनेन मां अभाषत-सम्भाषितवती दावानलोपमानेन आत्मनो विरहसन्तापहेतुत्वं नलस्यं व्यनक्ति । इति अभिधायेत्यत्र इतीति किम् ? अहो ! इति अद्भुतं बहोः कालात् सुप्रभातं - शोभनप्रातरभूत् । अहो तमस्काण्डेन - अन्धकारसमूहेन पिण्डीकृतं-सान्द्रीकृतं बह्वन्धकारव्याप्तमित्यर्थः, कुण्डिनं अद्य उद्योतितमिव - प्रकाशितमिव । "काण्डं नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । सहः श्लाघाम्बुषु स्तम्बे " [2112-13] " पिण्डं तु वेश्मैकदेशे जीवनायसोः । बले सान्द्रे " [2 / 125 ] इत्यनेकार्थः । अहो सरित्सङ्गमस्य-नदीसम्भेदस्य उपकण्ठे - समीपे वनविभागः - वनोद्देशः अकाण्ड एव - अकाल एव आडम्बरित:-उल्लसितो वसन्तविकासस्य - मधुविलासस्य उत्सवो यत्र एवंविध इव अभवत् । सैन्यजनानां वने विलसनात् । अहो चिरात् - चिरकालात् इयं दक्षिणादिक् सलक्षणा - लक्षणोपेता सम्पन्ता जाता । अहो सह्याद्रिरुन्निद्रित इव - जागरित इव, सैन्यकलकलस्य तत्र संजायमानत्वात् । अहो अयं दाक्षिणात्यो जनः अमृतद्रवेण - पीयूषरसेन आर्द्रित इव-सिक्त इव उज्जीवितः-पुनः प्राप्तचैतन्यः । 550 अहमपि प्रणम्य यथोचितमनन्तरमतित्वरितसखीजनोपनीतमासनमध्यास्य देवेन प्रहितानि तान्याभरणोपायनान्युपानैषम् । अहमपि यथोचितं - उचितं अनतिक्रम्य यथोचितं - यथायोग्यं प्रणम्य अनन्तरं पश्चात् अतित्वरितं-अतिशीघ्रं यथा स्यात्तथा सखीजनेन उपनीतं - उपढौकितं दत्तमासनं-पीठं अध्यास्य-आरुह्य देवेन प्रहितानि तानि आभरणान्येव उपायनानि-ढौकनानि उपानैषंप्रापयामास अदामित्यर्थः । आदरेण तया गृहीतेषु तेषु', बहुमते मयि, प्रकान्ते त्वद्गुण 1. वलिता अनू. / 2. एवं यथा अनू । 3. परिनलवने अनू. / For Personal & Private Use Only Page #696 -------------------------------------------------------------------------- ________________ 551 saptama उच्छ्वासः ग्रहण' गोष्ठीव्यतिकरे, नर्मसुखालापलीलयातिक्रामति स्तोककालकला - कलापे, पुष्कराक्षोऽप्यभाषत । तया-दमयन्त्या आदरेण तेषु उपायनेषु गृहीतेषु सत्सु मयि बहुमते - तस्या अतिशयेन अभीष्टे, तव ये गुणाः - औदार्यधैर्यादयस्त्वद्गुणास्तेषां यद् ग्रहणं - कथनं तदेव गोष्ठी-क्रीडास्थानं तस्या यो व्यतिकरः- सम्बन्धस्तस्मिन् प्रक्रान्ते - आरब्धे सति त्वद्गुणात् वर्णयति सतीत्यर्थः । तथा स्तोकः - अल्पो यः कालकलानां कालविशेषाणां कलापःसमूहस्तस्मिन् नर्मसुखेन परिहाससौख्येन या आलापलीला - सम्भाषणविलासस्तया अतिक्रामति-गच्छति सति पुष्कराक्षोप्यभाषत । 'देवि, विज्ञापयामि यद्यभयम् । एवमनुश्रुतमस्माभिः किल सकलनाकिनायकपुरन्दरपुरःसराः सर्वेऽपि लोकपालास्त्वामभिलषन्तो 'ntaHkaraNAraNyalagnamadanadAvAnalaM'nalamAyAntamabhyarthitavanto यथा - महानुभावा भवन्ति हि भवादृशाः 6 परोपकारव्रतधर्माणः, तदेष प्रार्थ्यसे स्वप्रयोजननिरपेक्षेण त्वयास्मदर्थे दमयन्ती वरणीया, इति' / तद्देवि, देवदूतकार्येणागतो निषधेश्वरः । पृच्छतु वा देवी पर्वतकम्' / हे देवि ! - भैमि ! विज्ञापयामि - निवेदयामि यदि चेत् अभयं - भयाभावो न मारणोपक्रमः क्रियेतेति भावः । अथ विज्ञाप्यमेवाह एवमिति । किलेति अरुचौ, तस्य इदं न रोचत इत्यर्थः । हे भैमि ! अस्माभिः एवं अनुश्रुतं, किं तत् ? सकलनाकिनां - सर्वस्वर्गिणां नायक:- स्वामी यः पुरन्दरः- इन्द्रः स पुरःसरः-अग्रेसरो येषां एवंविधाः सर्वेपि लोकपालाः- यमादयस्त्वां अभिलषन्तः-वाञ्छन्तः अन्तःकरणं-चेतस्तदेव अरण्यं वनं तस्मिन् लग्नः - उत्थितो मदन एव दावानलो यस्य स तथाभूतं नलं आयान्तं-आगच्छन्तं अभ्यर्थितवन्तः - प्रार्थयामासुः । अथ ते यदभ्यर्थितवन्तस्तदाह यथेति । यत: हि-स्फुटं भवादृशा महानुभावाः परोपकारव्रतमेव धर्म्मः - पुण्यं येषां - For Personal & Private Use Only Page #697 -------------------------------------------------------------------------- ________________ 552 दमयन्ती-कथा-चम्पू: ते । यद्वा, परोपकारव्रते एव-परोपकृतिकरणाभिग्रहे एव धर्म-स्वभावो येषां ते परोपकारव्रतधर्माणः, यथा परोपकारस्तैः क्रियते अयमेव तेषां धर्म इति एवंविधा भवन्ति । "धर्मादनिच-के वलात्" [pA0sU0 5 / 4 / 124] इति अनिच्प्रत्ययोऽत्र चिन्त्यः निरुपपदपूर्वपदाभावात् । यद्वा, परोपकारो अस्त्येषामिति परोपकारा "अभ्रादित्वादः*" [ ] व्रतमेव धर्मो येषां ते व्रतधर्माणः, परोपकाराश्च ते व्रतधर्माणश्चेति समासो अतो "धर्मादनिच् केवलात्" [5/4/124] इति योगेन कथं अनिच् प्रत्यये न भवितव्यं केवलोपपदाभावादिति परास्तम् । नन्वेवं सति विशेष्यपदस्य परोपकारकोटित्वं न विशेषणरूपव्रतपदस्य तत्कथमयं समास इति चेत् ? न "सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत" [ ] इति न्यायेन व्रत एव परोपकारकोटित्वपर्यवसानात् । तत्-तस्मात् एष त्वं इति प्रार्थ्यसे-याच्यसे । इतीति किम् ? स्वस्य यत्प्रयोजनंदमयन्तीवरणलक्षणं तन्निरपेक्षेण-तदपेक्षारहितेन त्वया अस्मदर्थ-अस्मन्निमित्तं दमयन्ती वरणीया । तत्-इत्युपसंहारे, तस्मात् हे देवि ! देवानां यद् दूतकार्य-दूत्यं तेन निषधेश्वर:-नल आगतः । यदि मदुक्तं न स्वीकरोतु तर्हि देवी वा-अथवा पर्वतकं पृच्छतु । इति श्रुत्वा पुष्कराक्षभाषितम्, ईषद्विषादविलक्षस्मितस्मेरां' दृशं मयि साचि संचारितवती । मयापि संवादिते पुष्कराक्षवचने तस्मिन्, आकस्मिककठोरकाष्ठप्रहारव्यथामिवानुभवन्ती, विन्दतु वीणाक्वणो माधुर्यमितीव प्रतिपन्न-मौनव्रता, लभेतां कर्णोत्पले परभागमितीव मुकुलितनयना, प्राप्नोतु शोभां मुक्तावली दीप्तिजालमितीव मुक्तस्मिता, गच्छतु च्छायां कण्ठावलम्बिनी चम्पकमालेयमितीवाङ्गीकृतवैवा, लभतां लीलाकमलमिदं सौभाग्यमितीवानमितवदना, सा' क्षणमभूत् । इति पुष्कराक्षभाषितं श्रुत्वा सा-भैमी मयि-पर्वतके ईषद् विषादेन-मनागमनः पीडया विलक्ष-वीक्षापन्नं यत् स्मितं-ईषद्धास्यं तेन स्मेरां-विकस्वरां दृशं साचि-तिर्यक् संचारितवती-प्रवर्त्तयामास । "तिर्यगर्थे तिरः साचि" [4 / 581] इति हैमकोषः । मयापि तस्मिन्-पुष्कराक्षवचने संवादिते सति, यथा-देवि ! इत्थमेव यदयं 1. * अभ्रादिभ्यः [haima. 7.2.46] For Personal & Private Use Only Page #698 -------------------------------------------------------------------------- ________________ saptama उच्छासः 553 पुष्कराक्षो ब्रूत इति एकवाक्ये कृते सति । आकस्मिकः-अकस्माज्जातः कठोर:-कठिनो यः काष्ठप्रहारः-लकुटप्रघातस्तेन या व्यथा-पीडा तामिव अनुभवन्ती-वेदयमाना सा-भैमी वीणाक्वणः-विपञ्चीस्वनो माधुर्यं-मृष्टं तां विन्दतु-लभतां इतीव हेतोः प्रतिपन्नं-अङ्गीकृतं मौनव्रतं यया सा एवंविधा क्षणमेकमभूत् । मौनं किल तया तव्यथया आश्रितं परं । उत्प्रेक्ष्यते, मयि वदन्त्यां क्व नाम वीणाक्वणे' माधुर्यमिति वीणाक्वणस्य माधुर्यापादनार्थमिति । तथा कर्णोत्पले-कर्णावतंसीकृतकुवलये परभागं-गुणोत्कर्ष शोभातिशयं लभेतामितीव हेतोर्मुकुलिते-संकोचिते नयने यया सा एवंविधा क्षणमेकं अभूत् । मन्नयनयोविकासे एतयोः शोभा का ? इति निमीलितनेत्रा आसीत् । तथा मुक्तावल्यामुक्तालतया यत् दीप्तिजालं-कान्तिवृन्दं तत् शोभां प्राप्नोतु इतीवहेतोर्मुक्तं स्मितं-ईषद्धास्यं यया सा एवंविधा क्षणमेकमासीत् । मद्धास्यशौक्ल्यात् पुरतो मुक्तालताकान्तिः का ? इति हेतोर्हास्यमत्यजदिति । तथा इयं चम्पकमाला कण्ठावलम्बिनी-कण्ठकन्दलन्यस्ता छायां- . शोभां गच्छतु-प्राप्नोतु इतीव हेतोरङ्गीकृतं वैवयं-अङ्गविच्छायता यया सा एवंविधा क्षणमेकमासीत् । तथा इदं लीलाकमलं सौभाग्यं-सर्वजनवाल्लभ्यं लभतामितीव हेतोरवनमितं ईषन्नीचैः कृतं वदनं यया सा एवंविधा क्षणमेकमासीत् । तत्र च व्यतिकरेविगलितविलासमपरममाकस्मिकजातभङ्गशृङ्गारम् । मूकितमिव मूर्छितमिवमुद्रितमिव भवनमिदमासीत् ॥ 23 ॥ तत्र च व्यतिकरे-तस्मिन्नवसरे विगलितेति । इदं भवनं एवंविधमासीत् । किम्भूतम् ? विगलितः-गतो विलास:लीला यत्र तथाविधं, तथा अपगता रमा-लक्ष्मीर्यत्र तत् अपरमं, तथा आकस्मिको जात:उत्पन्नो भङ्गः-विनाशो यत्र स आकस्मिकजातभङ्गः, एवंविधः शृङ्गार:-रसविशेषो यत्र तत् उपरतशृङ्गारमित्यर्थः । तथा मूकितमिव-मौनप्राप्तमिव, तथा मूछितमिव-मूर्छा प्राप्तमिव, तथा मुद्रितमिव-जतुना कृतमुद्रमिव । सर्वत्र "तारकादित्वादितच्"[तदस्य सञ्जातं तारकादिभ्य इतच्] pA0sA0 5 / 2 / 36] तस्यां व्यथितायां सर्वमपि गृहं व्यथितमिव अभूदिति भावः । आर्या ॥ 23 ॥ राजा तु 'पर्वतक, ततस्ततः' / पर्वतकोऽपि 'देव, श्रूयताम् । 1. वीणाक्वणो अनू. / For Personal & Private Use Only Page #699 -------------------------------------------------------------------------- ________________ 554 दमयन्ती-कथा-चम्पू: राजा तु-नल उवाच-हे पर्वतक ! ततस्ततः किं जातमिति गम्यते । पर्वतकोपि वक्तुमुपचक्रमे हे देव ! श्रूयताम्, अतः परं यज्जातम् । अतः परम् ईषन्निःसृतकुन्दकुड्मलसदृग्दन्तप्रभामञ्जरीरोचिष्णुस्मितमन्थरां मयि दृशं संचारयन्ती मनाक् । अस्यन्ती करपद्मभृङ्गमधरे बन्धूकबुद्ध्यागतं, वारंवारमकम्पयत्तरलितस्तोकावतंसं शिरः ॥ 24 ॥ ईषदिति । सा-दमयन्ती वारम्वारं-पुनः पुनः शिरः अकम्पयत्-धुनाति स्म । किम्भूतं शिरः ? स्तोकं-मनाक् तरलित:-कम्पितः अवतंसः-शिरः स्रक् यत्र तत्, "आहिताग्न्यादित्वात् [वाहिताग्न्यादिषु पासू0 2 / 2 / 37 ]निष्ठान्तस्य प्रानिपाते" तरलितस्तोकावतंसं । किम्भूता ? ईषत्-मनाक् निःसृतं निर्गतं यत्कुन्दकुड्मलं-कुन्दमुकुलं तेन सदृशी उज्ज्वला या दन्तप्रभामञ्जरी तया रोचिष्णुः-दीपनशीलं यत् स्मितं-ईषद्धास्यं तेन मन्थरा-मन्दा, ईषद्धास्यं कुर्वतीत्यर्थः । तथा मनाक् मयि-पर्वतके दृशं सञ्चारयन्तीप्रवर्तयन्ती, मामवलोकयन्तीत्यर्थः । तथा अधरे-ओष्ठे बन्धूकबुद्ध्या रक्तत्वात् बन्धूककुसुममिदमिति मत्या आगतं करपद्मस्य यो भृङ्गस्तं अस्यन्ती-क्षिपन्ती प्रेरयन्ती । शार्दूलविक्रीडितम् ॥ 28 ॥ ततः परम् । वारितवारविलासिनीचाटुवचनक्रमम्, आकस्मिकविस्मयविस्मृतस्मितविलासम्, अतनुतुहिनाहतनवनलिनदलदीनदीर्घक्षणम्, उष्णसरलश्वासारम्भिविषमविषादविच्छायिताननेन्दुद्युति2, तस्याः स्थानकमवलोक्य सखेदं सखीजनेन देवि, भवन्निःश्वासपवनपरम्परया पर्यस्त इवास्ताचलहस्तावलम्बनमयमाश्रयति भगवान्भानुः, इयं च 3सौभाग्यशालिनि नले निलीनचित्तायास्तवलोकपालपार्थिवयो:4 प्रार्थनाव्यतिकरमिममाकर्ण्य लज्जितेव पिहितश्रवण दूरी भवति वासरश्री:, इमानि निश्चलनिलीनमधुपनिपीयमानगर्भमधूनि सङ्कोचयन्ति लोचनानीव कमलानि, संविभागीकृतविषादा इव विलासवयस्याः सरसी सरोरुहिण्यः, इमाश्च 'कथमस्मत्पतयो मनुष्यकन्यकां कामयन्ते' इतीर्थ्याशोकवशादिव For Personal & Private Use Only Page #700 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः दिशः श्यामायन्ते, तत्प्रेष्यतामयं पर्वतकः' इत्यभिधीयमाना कथंकथमपि चिन्तान्तरायतिरस्कृतालापमीषदुन्नम्य 10 मुखं समुल्लसदशोकपल्लवानुकारि11 करतलमुत्तानीकृत्य मामविस्मरणीयसंमानादानावसाने व्यसर्जयत् । ततः परं एवंविधं तस्याः - भैम्या स्थानं - अवस्थामवलोक्य सखेदं यथा भवति तथा सखीजनेन इति, अभिधीयमाना - निवेद्यमाना सती सा भैमी कथं कथमपि महता कष्टेन चिन्तैव अन्तराय:-विघ्नस्तेन तिरस्कृत आलाप:- भाषणं यत्र तत् एवंविधं मुखं ईषद् उन्नम्य-ऊर्ध्वकृत्य समुल्लसन् - विलसन् अशोकपल्लवस्य अनुकारी- अनुकरणशीलो रक्तत्वसाधर्म्यात् यः करतलस्तं उत्तानीकृत्य - उन्मुखं विधाय मां-पर्वतकं अविस्मरणीयंअविस्मृतियोग्यं सन्मानपूर्वकं यद्दानं - अलङ्कारादिवस्तुवितरणं तस्य अवसाने - प्रान्ते व्यसर्जयत्- प्रैषीत्, सगौरवदानं दत्त्वा हस्तसंज्ञयैव मां मुमोचेत्यर्थः । किम्भूतं तस्याः स्थानम् ? वारित:-निषिद्धो वारविलासिनीनां चाटुः - प्रियो वचनक्रमो :- वाक्परिपाटी यत्र तत् तथा हे वारविलासिन्य ! तूष्णीं भजतेति । तथा आकस्मिक:- अकस्माज्जातो यो विस्मयः- आश्चर्यं लोकपालप्रार्थनालक्षणं तेन विस्मृतो विलासः - लीला यत्र तत् । तथा अतनुतुहिनेन-बहुहिमेन आहतं - उपरिपतनेन विध्वस्तं यन्नवनलिनदलं - तरुणपद्मपत्रं तद्वद् दीने-विच्छाये दीर्घे - आयते ईक्षणे यत्र तत् । तथा उष्णः - सोष्मा सरलः दीर्घो यः श्वास:मुखमारुतस्तं आरभते - जनयत्यभीक्ष्णमिति उष्णसरल श्वासारम्भी, एवंविधो यो विषमविषादः-असममन: पीडा तेन विच्छायिता - विवर्णतां प्राप्ता आननेन्दुद्युतिर्यत्र तत् । इति अभिधीयमाने इत्यत्र इतीति किम् ? हे देवि ! अयं प्रत्यक्षो भगवान् भानु:-सूर्य: अस्ताचल एव हस्तावलम्बनं-हस्ताधारो हस्तग्राह्यस्तम्भस्तत् आश्रयति, अस्तगिरिं प्राप्नोतीत्यर्थः । किमिति ? उत्प्रेक्ष्यते, भवत्या निःश्वासपवनस्य या परम्परा - अविश्रान्तं निर्गमस्तया पर्यस्त इव-परिक्षिप्त इव । अन्योऽपि केनचित् बलात्पर्यस्तो भवति सोऽपि पतन् किंचिद्धस्तावलम्बनं स्तम्भादि आश्रयति तथाऽयमपि हस्ताभ्यां अवलम्ब्यते यत्तद्धस्तावलम्बनम् । तथा देवि ! इयं वासरश्रीः- दिनलक्ष्मीः पिहितः - आच्छादितः श्रवणः - नक्षत्रविशेषो यस्यां एवंविधा सती दूरीभवति दिनं गतमित्यर्थः । उत्प्रेक्ष्यते - सौभाग्येन शालते - शोभत इत्येवंशीलः सौभाग्यशाली तस्मिन् नले निलीनं - निविष्टं चित्तं यस्या । एवंविधायास्तव इ लोकपालश्च पार्थिवश्च जात्यैकवचनं तयोः सम्बन्धिनं प्रार्थनाव्यतिकरं-याञ्चासम्बन्धं आकर्ण्य लज्जितेव- व्रीडितेव । वासर श्रीरिति चिन्तयति - ननु इयं नले निबद्धरागा, अथ च लोकपालाः पार्थिवाश्च इमां प्रार्थयन्ते अहो ! असमञ्जसमिति व्रीडावतीव सती 555 For Personal & Private Use Only Page #701 -------------------------------------------------------------------------- ________________ 556 दमयन्ती-कथा-चम्पू: पिहितश्रवणा दूरीभवति । अन्याप्येवंविधा अकृत्यं श्रुत्वा पिहितश्रवणा-कर्णी पिधाय दूरे गच्छतीति । तथा हे देवि ! तव विलासस्य वयस्याः-सख्यः सरसीसरोरुहिण्यः इमानि कमलानि लोचनानीव संकोचयन्ति-निमीलयन्ति, एतासु भवत्या विलासकरणात् विलासवयस्या त्वमेतासां । किम्भूतानि कमलानि ? निश्चलाः-निभृता निलीनाः-अन्तःप्रविष्टा ये मधुपास्तैर्निपीयमानं-आस्वाद्यमानं गर्भमधु-अन्तवर्तिमकरन्दो येषु तानि । कमलानां लोचनोपमानं भृङ्गाणां य तारकोपमानं । सरसीसरोरुहिण्यः किम्भूताः ? उत्प्रेक्ष्यते, संविभागीकृतः-विभज्य गृहीतो विषादो याभिस्ता एवंविधा इव । मन्ये, सर:पद्मिनीभिरपि स्वकमललोचननिमीलनाद् भवद्विषादो वेंटित्वारे गृहीत इति तव विलाससखीत्वात् । अन्या अपि सख्यः स्वसख्याविषादे विषादिन्यो भवन्ति । तथा हे दमयन्ति ! च-पुनः इमा दिशः श्यामायन्ते-कृष्णीभवन्ति । उत्प्रेक्ष्यते, अस्माकं दिशां पतयः अस्मत्पतयःअस्मत्प्रियाः कथं मनुष्यकन्यां कामयन्ते-अभिलषन्ति इति ईर्ष्या च शोकश्च तयोर्वशादिव । हीनकन्याभिलाषे ईर्ष्या, तत्परिणयने च शोकः । अन्यापि पूर्वप्रिया अपरां स्वतोऽवमां प्रियां प्रत्यभिलाषुकं प्रियं दृष्ट्वा ईर्ष्याशोकवशात् श्यामानना जायते । तत्-तस्मात् हे देवि ! अयं पर्वतक: प्रेष्यतां-प्रियं प्रतिमुच्यताम् । _ विसर्जितश्च तया' तत्कालमाविर्भवद्विषादवशसंपन्नमौनया न पुनः संभाषितोऽस्मि, न वीक्षितोस्मि, न पृष्टम्, नरे संदिष्टं किमपि, केवलं चलन्नेत्रविभागप्रान्ततरत्तारया दृष्ट्या3 समवलोक्य समुत्तानितकरकमलसंज्ञयैव 4संप्रेषितः कथम् इति चिन्तयन्न लसालसमसमञ्जसपातिभिः पश्चिममुखैरिव पादैरहमिहायातवान् । ... तद्देव ! दमयन्ती देवदूतकार्याङ्गीकरणव्यतिकरमिममाकर्ण्य परं विषादमापद्यत । तया-दमयन्त्या विसर्जितश्च अहं इति चिन्तयन् सन् अलसालसं-मन्दं मन्दं असमञ्जसेन-अनौचित्येन पतितुं शीलं येषां ते असमञ्जसपातिनः । एवंविधैः पश्चिममुखैरिव पादैरिह आयातवान् । पश्चिममुखा हि पादा असमञ्जसपातिनो भवन्ति । इतीति किम् ? अस्मीति अव्ययं, अहमित्यर्थे । अहं तत्कालं-तत्समयमेव आविर्भवन्प्रकटीभवन् यो विषादस्तद्वशेन सम्पन्नं-जातं मौनं यस्याः सा एवंविधया भैम्या न पुनः सम्भाषितः-वादितः । तथा अस्मि-अहं न पुनर्वीक्षितः । तथा न पुनः पृष्टं प्रियवार्तादि । तथा पुनः किमपि नलं प्रति न संदिष्टं-न सन्देश उक्तः । केवलं-परं चलन् यो नेत्रविभाग 1. एवंविधं अनू. / 2. वंटित्वा अनू. / For Personal & Private Use Only Page #702 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 557 प्रान्तस्तस्मिन् तरन्ती-चञ्चन्ती तारा यस्यां सा तथाविधया दृष्ट्या-नेत्रेण समवलोक्य समुत्तानितं-उन्मुखीकृतं यत्करकमलं तस्य संज्ञयैव-संकेतेनैव कथं-किमपि सम्प्रेषितः । तत्-इत्युपसंहारे, तस्मात् हे देव ! दमयन्ती इमं देवदूतकार्यस्य यो अङ्गीकरणव्यतिकरः-स्वीकारसम्बन्धस्तं आकर्ण्य-श्रुत्वा परं-प्रकृष्टं विषादं-मन:पीडां आपद्यत-प्राप्ता । अन्यच्च । मन्ये च परिम्लानच्छायाविरहितसनिद्रद्रुमवनं, पतत्पङक्तीभूतध्वनितशकुनोन्नादितनभः । वियोगव्यापारा दुपनदि रुदच्चक्रमिथुनं विषीदन्त्यां देव्यामिदमपि विषण्णं जगदभूत् ॥ 25 ॥ अन्यच्च-अपरं च, मन्ये चेति । च-पुनरहमेवमन्ये सम्भावयामि । देव्यां-भैम्यां विषीदन्त्यां-विषादं प्राप्नुवत्यां सत्यां इदं जगदपि विषण्णं-विषादापन्नं अभूत् । जगतो विषण्णतामेवाह-किम्भूतं जगत् ? परिम्लानं पत्रसंकोचवत्, तथा छायया-शोभया विरहितंउज्झितं, तथा सनिद्रमिव-शकुनिकूजनाभावात् प्राप्तनिद्रमिव यत्तत् पश्चात् कर्मधारयः, एवंविधं द्रुमवनं यत्र तत् । तथा पतन्तः-उपरिभागान्नी.र्गच्छन्तः पंक्तीभूताः-श्रेणीभूता ध्वनिता:-शब्दिता ये शकुनाः-पक्षिणस्तैरुन्नादितं-मुखरितं नभः-व्योम यत्र तत् । तथा वियोगव्यापारात्-विरहप्रयोगात् उपनदि-नद्यां रुदत्-अश्रूणि मुञ्चत् चक्रवाकाणां मिथुनं यत्र तत् । एते विषादसूचका भावाः । अन्योऽपि विषण्णः परिम्लानो विच्छायः सनिद्रः पूत्कुरुते रोदिति च । शिखरिणी ॥ 25 ॥ इत्यभिधाय स्थिते पर्वतके तत्कालोचितमिममेवार्थं समर्थयन्नवसरपाठकः पपाठ । इति अभिधाय-उक्त्वा पर्वतके स्थिते सति तत्कालस्य-तत्समयस्य उचितं इममेवपूर्वोक्तमेव जगच्छोकलक्षणं अर्थं समर्थयन्-द्रढयन् अवसरपाठकः पपाठ । कन्यामन्यानुरक्तां कथममृतभुजो मानुषीं मानयन्ते2, तन्वङ्गीः सस्मितास्याः स्मरविवशदृशो नाकनारीविहाय । वक्तं खेदादिवैतद्दिनपतिरधिकं व्रीडयैवावनम्रः, कोपेनेवारुणांशुः3 प्रविशति वरुणस्यालयं पश्चिमाशाम् ॥ 26 ॥ 1. किमिति अनू. / For Personal & Private Use Only Page #703 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः कन्यामिति । अमृतभुज:- देवाः अन्यस्मिन्नले अनुरक्तां रागिणीं मानुषीकन्यां कथं मानयन्ते सत्कुर्वन्ति ? किं कृत्वा ? तन्वङ्गी :- कृशतनुलता:, तथा सस्मितं-सहास्यं आस्यं यासां ता: सस्मितास्याः, तथा स्मरेण विवशाः - परवशा दृशो यासां ताः स्मरविवशदृशः, एवंविधाः नाकनारी:-र - सुराङ्गना विहाय - त्यक्त्वा दिनपतिः - सूर्यः खेदात्- मनस्तापात् एतद्वक्तुमिव वरुणस्यालयं-पश्चिमाशां प्रविशति । खेदस्तु तदकार्यावलोकनात् । किम्भूतो दिनपति: ? उत्प्रेक्ष्यते, अधिकं - अतिशयेन व्रीडयेव अवनम्रः - ईषन्नमनशील:, तथा कोपेनेव अरुण - लोहिता अंशवः -- करा यस्य सः एवंविधः । अन्योऽपि यः कस्यचित् किञ्चिदकृत्यं दृष्ट्वा खेदात् कमपि वक्तुं प्रयाति स लज्जया अवाङ्मुखः कोपेन अरुणमुखश्च स्यादिति । वक्तुं खेदादित्यस्योपयोगि वरुणस्यालयमिति पदं । वचो हि श्रोतारमपेक्षते । मानयन्त इति प्रयोगश्चिन्त्यः, कथं ? यो हि "मन" स्तम्भे" [ ] चुरादौ आत्मनेपदी, स्तब्धो भवतीत्यर्थसूचकः, स चात्र न घटते । पूजार्थस्तु युजादौ परस्मैपदी मानयति मनतीति च । यदुक्तं कविरहस्ये 558 "यो धर्मं श्रुतिनिर्मलेन मनसा मीमांसते सर्वदा, यो मान्यान् बहुमानयत्यविरतं भृत्यांश्च संमानति । शत्रौ मानयते मनांसि मनुते यश्चेष्टया देहिनां, युद्धे वैरिबलं तृणाय सकलं यो मन्यते तेजसा ॥ " [ ] यद्वा 'मानयन्ती 'ति पाठ: पादान्ते लघोरपि गुरुत्वस्य महाकविसम्मतत्वात् । प्रत्यन्तरे तु 'कामयन्ते' इति पाठस्तत्र न कोऽपि दोषशङ्का समुन्मीलति । स्रग्धरा ॥ 26 ॥ राजा तु तदाकर्णयन् अवतीर्य सौधशिखरतलाल्लीलापदप्रचारेण संध्याविरामो ऽपविष्ट 'जपद्विजजनसनाथसैकते सरित्सङ्गमे सन्ध्याह्निकमकरोत् । ततश्च पश्चिमायां दिशि स्फुरिते 3 सन्ध्यारागे, रुधिरासवपिपासया कालवेतालमण्डलीव प्रधावमाना, त्रिभिः स्रोतोभिः प्रवृत्तया गङ्गया सह संहर्षादिवानेक स्रोतसां सहस्त्रैर्गगनतलमिव प्लावयन्ती कालिन्दीव, व्यजृम्भत तिमिरपटलपङ्क्तिः । अनन्तरं च चन्द्रमसा गर्भिणी पौरन्दरी दिक्केतकीकुसुम' पत्त्रपाण्डिमानमगमत् । 1. मनिण् अनू. / 2. तत्र च अनू. / 3. काऽपि अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #704 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः उल्ललास च चण्ड 'तरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिञ्जल्करेणुराजिरिव कपिशा शशाङ्कद्युतिः । राजा तु-नलः तत्पूर्वोक्तं आकर्णयन् सन् सौधशिखरतलात् लीलया - विलासेन यो पदप्रचार:- चरणरचना तेन अवतीर्य सरित्सङ्गमे नदीसम्भेदे सन्ध्यायाः यत् आह्निकं-नित्यक्रिया तत् अकरोत् । किम्भूते सरित्सङ्गमे ? सन्ध्याविरामे - सन्ध्यावसाने उपविष्टा:- निषण्णाः जपन्तःमन्त्रजपं कुर्वंतो ये द्विजजनास्तै: सनाथं सहितं सैकतं - पुलिनं यस्य स तस्मिन् । - 1 ततश्च सन्ध्याह्निककरणानन्तरं पश्चिमायां दिसि सन्ध्यारागे - सायन्तनरक्ततायां स्फुरितेप्रोद्दीप्ते सति, तिमिरपटलपंक्तिः-तमोवृन्दराजिर्व्यजृम्भत - विललास । तिमिरपटल - पंक्ति: केव ? उत्प्रेक्ष्यते, रुधिरमेव आसव:- शीधुस्तस्य या पिपासा - पानेच्छा तया प्रधावमाना - शीघ्रं गच्छन्ती कालवेतालानां-कृष्णरजनिचरविशेषाणां मण्डलीव-पंक्तिरिव । शंके, इयं तिमिरपंक्तिर्न, किन्तु पश्चिमायां रुधिरं पातुमियं कालवेतालपंक्ति: प्रधावतीति "चात्वालकंकालहिंतालवेतालजम्बालशब्दालसमाप्तालादय:" [ ] इति आलप्रत्यये वेताल इति निपात्यते । तथा पुनरुत्प्रेक्ष्यते, त्रिभिः स्रोतोभिः प्रवृत्तया - प्रौढया गङ्गया सह संहर्षादिवस्पर्द्धयेव अनेकस्रोतसां- अनेकप्रवाहाणां सहस्त्रैर्गगनतलमिव आप्लावयन्ती - आपूरयन्ती कालिन्दीव-यमुनेव । गङ्गायाः किल त्रीण्येव स्रोतांसि, अहं पुनरनेकानि स्रोतांसि विधास्यामीति, संहर्षेण शङ्के, यमुनाविहितैरनेकैः स्रोतोभिर्गगनमा- पूरयति, तत्स्रोतसां नीलत्वात् । अनन्तरं च-तिमिरपटलभवनात् पश्चात् चन्द्रमसा - शशिना कृत्वा गर्भिणी-गुर्विणी पौरन्दरी-एन्द्री दिक् केतकीकुसुमपत्रवत् पाण्डिमानं - पाण्डुतामगमत् प्राप । गर्भिणी हि स्त्री केतकपत्रवत् पाण्डुतां बिभर्ति तथेयमपि । 559 च-पुनः कपिशा - पिङ्गलवर्णा शशाङ्कद्युतिः - चन्द्रदीप्तिरुल्ललास - प्रादुर्बभूव । शशाङ्कद्युतिः केव ? उत्प्रेक्ष्यते, चण्डतर:- अत्युग्रो यो मारुतः - वायुस्तेन अन्दोलिताःकम्पिता ये उदयाद्रिद्रुमाः- उदयाचलतरवस्तेषां यानि कुसुमानि तेषां किञ्जल्करेणुराजिरिवकेसररज: पुञ्ज इव, तस्या अपि कपिशवर्णत्वात् । 1. तत्स्रोतसामपि अनू. / अथ क्रमेण पूर्वपुलिनाद्राजहंस इव गगनमन्दाकिनीमुच्चलितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपतिशंकया 'पृष्ठलग्नः, स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकरकेतोः For Personal & Private Use Only Page #705 -------------------------------------------------------------------------- ________________ 560 दमयन्ती-कथा-चम्पूः के नापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय महेन्द्रदिशा हस्ताश्लेषो-2पलालितः, शालिका पुष्पस्तबक इव गगनश्रिया श्रवणे संयोजितः, कुम्भ इवैकः प्राचीन वनविहारिसुरकरीन्द्रस्य प्रकटतां गतः6, वासर-विरावल्लीमुल्लूय कन्द इवोद्धृतो निशाशबरिकया, पाण्डुपुष्पाक्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलचतुष्पथे विरचितः, गण्डशैल इव कैलास-शिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदिङ मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरन्दरस्य, क्रीडामौक्तिकन्दुक इव कालकुमारस्य क्षीर-डिण्डीरपिण्डसदृशो दृष्टिपथमवततार तारापतिः । अथ शशाङ्ककान्तेः प्रसरणानन्तरं क्रमेण-कियता कालेन क्षीरस्य 'पदैकदेशे पदसमुदायोपचारात्' क्षीराब्धेर्यो डिण्डीरपिण्ड:-फेनपिण्डस्तत्सदृशस्तारापति:-चन्द्रो दृष्टिपथं अवततार-अदर्शीत्यर्थः । उत्प्रेक्ष्यते, पूर्वपुलिनात्-पूर्वसमुद्रसैकतात् गगनमन्दाकिनी नभोगङ्गां प्रति उच्चलित:-प्रवृत्तो राजहंस इव । शङ्के, असौ शशी न किन्त्वयं राजहंस एव व्योमगङ्गायां गन्तुं प्रवृत्त इति । पुनरुत्प्रेक्ष्यते, उदयगिरिगुहागह्वरात्-उद्याद्गिह्वरकुञ्जात् तिमिरमेव करियूथपति:-गजेन्द्रस्तस्य शंकया-भ्रमेण पृष्ठलग्न:-पश्चाद्धन्तुं प्रवृत्त: केसरिण:सिंहस्य किशोर इव-अर्भक इव, तमसो गजभ्रान्तिजनकत्वात्, तमसि गज इति बुद्ध्या हन्तुं पृष्ठलग्नः, शङ्के, सिंहशिशुरयमिति । गह्वरशब्दोऽत्र कुञ्जार्थः । यदनेकार्थः-"गह्वरो बिलदम्भयोः कुञ्जेषु?" [3584] / पुनरुत्प्रेक्ष्यते, जगतां यो विजयो जगद्विजयस्तस्मै यत् प्रस्थानं-प्रवर्तनं तस्मिन् स्थितस्य जगद्वशीकरणप्रवृत्तस्येत्यर्थ, मकरकेतो:-कामस्य मङ्गलाय-मङ्गलार्थं केनापि सज्जीकृतः-प्रगुणीकृतो निर्मित इत्यर्थः, स्फटिकमयःस्फटिकविकारः पूर्णकुम्भ इव । अन्योऽपि राजा जगद्विजयार्थं यदा प्रवर्तते तदा तस्य मङ्गलार्थं पूर्णकलस: सम्मुखं केनचित् सज्जीक्रियत एव । विकारे मयट, विकारस्तु स्फटिकस्य कलसत्वेन करणात् । तथा महेन्द्रदिशा प्राच्या मण्डनाय-अङ्गविलेपनाय हस्ताश्लेषेण-करपरामर्शनेन उपलालितः-संस्कृतो वर्तुलीकृतः श्रीखण्डपिण्ड इव-चन्दनगोल इव । "पिण्डो वृन्दे जपापुष्पे गोले बोलेङ्गसिल्हयोः । कवले [2 / 124-125] इत्यनेकार्थः । तथा गगनश्रिया-नभोलक्ष्म्या श्रवणे-कणे संयोजित:-न्यस्तः शांखिकाया लताविशेषस्य पुष्पस्तबक इव-कुसुमगुच्छ इव । तथा प्राचीनं-प्राच्यां भवं यद्वनं तस्मिन् विहर्तुं शीलं यस्यासौ प्राचीनवनविहारी एवंविधो यः सुरकरीन्द्रः-ऐरावणस्तस्य प्रकटतांप्रकाशतां दृश्यतां गतः-प्राप्तः एकः कुम्भ इव । यद्यपि कुम्भयोद्वित्वं भवति तथापि वनगहने विचरतः करिणः प्रायेणैक एव कुम्भस्थलविभागो लक्ष्यते अत एक इत्युक्तम् । तथा निशैव 1. कुञ्ज अनू. / For Personal & Private Use Only Page #706 -------------------------------------------------------------------------- ________________ saptama उच्छासः 561 शबरिका निशाशबरिका तया वासरस्य-दिनस्य यो विरामः-विरमणं निवृत्तिं स एव वल्ली तां उल्लूय-छित्त्वा उद्धृतः-उत्क्षिप्तः कन्द इव तस्यापि वृत्तत्वात् धवलत्वाच्च । तथा सिद्धवधूभिः सिद्धा:-देवविशेषास्तेषां वधूभिः-स्त्रीभि: उदयाचलचतुष्पथे विरचितःविहितः पाण्डूनां पुष्पाक्षतानां गुञ्जानां चयः-पुञ्ज उत्करः स इव । पाण्डुगुञ्जा हि मंगलाय स्युः । उदयाचलशब्दश्रुतेश्चन्द्रसमागमनसूचा । तथा कैलासशिखरात्-रजताद्रिशृङ्गात् लुठित्वा-परिवृत्त्य आगतो गण्डशैल इव-गिरेश्च्युतः स्थूलोपल इव । तथा पूर्वदिङ्मुखस्य सीमन्तमौक्तिकं इव-केशान्तरालवर्तिमुक्तेव । तथा पूर्वाशाधियते:-पुरन्दरस्य सितातपत्रमिवश्वेतच्छत्रमिव । तथा काल एव-अनेहा एव कुमारस्तस्य क्रीडायै मौक्तिकानां कन्दुक इवगेन्दुक इव । तदनु चतदनु च-उदयानन्तरम् मदनयति युवानं यौवराज्येऽभिषिञ्चन्कृतकुमुदविकासो 2भासयन्दिङ्मुखानि । अयममृततरङ्गैः प्लावयञ्जीवलोकं, गगनमवजगाहे मन्दमन्दं मृगाङ्कः ॥ 27 ॥ मदनयतीति । अयं मृगाङ्क:-शशाङ्कः गगनं-व्योम मन्द-मन्दं-शनैः-शनैअवजगाहे-आक्रामति स्म । कथं ? युवानं-तरुणं यौवराज्ये-युवराजभावे अभिषिञ्चनभिषिक्तं कुर्वन् मदनयति-मदनवन्तं करोति । मदनयतीति "तत्करोति" [pA0sU0 गणपाठ] इति णिच् "विन्मतोलुंग्" [pA0sU0 5 / 3 / 65] इति मतुप् प्रत्ययस्य लुक् । तथा कृतः कुमुदानां विकासो येन एवंविध सन् दिङ्मुखानि भासयन्-उद्दीपयन् । तथा अमृतमयाः-सुधास्वरूपा ये तरङ्गाः-वीचयस्तैः कृत्वा जीवलोकं प्लावयन्-आपूरयन् । मयट तद्प इति केचित् । यौवराज्याभिषेकाद्यनेककार्यव्यग्रतया मन्दमन्दावगाहः । मालिनी । / 27 / / तदनन्तरम् , आप्लावितमिव मुक्तमर्यादेन दुग्धवार्धिना, सिक्त भूभागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिग्भित्तिकमिव सान्द्र4सुधापङ्कपिण्डै:5, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्टया, प्रविष्टमिव For Personal & Private Use Only Page #707 -------------------------------------------------------------------------- ________________ 562 दमयन्ती-कथा-चम्पू: स्फाटिक -मणिमहामन्दिरोदरदरीम्", उत्प्लवमानमिव द्रवीभूततुहिनाचलमहाप्लवेन', भुवनमासीत् । तदनन्तरं-शशिना नभ आक्रमणानन्तरं भुवनं-जगत् एवंविधं आसीत् । किम्भूतं ? उत्प्रेक्ष्यते, मुक्ता मर्यादा-अवधिर्येन एवंविधेन दुग्धवार्द्धिना-क्षीरसागरेण आप्लावितमिवआपूरितमिव । यावदब्धिः स्वमर्यादायां स्थितो भवति तावद् भुवनस्याप्लावनं न भवेत् अतो मुक्तमर्यादेनेत्युक्तम् । तथा अमन्दा-अनल्पा याश्चन्दनाम्बुनः- श्रीखण्डद्रवस्य छटास्ताभिः सिक्तं-उक्षितं भूभागाङ्गणं यस्य तत् एवंविधमिव, चन्दनाम्बुच्छटानामपि श्वेतत्वात् । तथा सान्द्राः-निविडा ये सुधापङ्कस्य पिण्डाः-गोलास्तैर्विलिप्ता-दिग्धा दिग्भित्तयो यस्य तत् तथाविधमिव । तथा उत्सर्पिणी-प्रसरणशीला कर्पूरपासूनां या वृष्टिस्तया आपूरितमिव-व्याप्तमिव । तथा स्फाटिकमणीनां यन्महामन्दिरं-विशालगृहं तस्य या उदरदरी-गर्भकन्दरस्तां प्रविष्टमिव । परितः-सर्वतोऽपि श्वेततायाः प्रसृतत्वात् । मन्ये, स्फाटिकमणिगृहगर्भविवरे इदं प्रविष्टमिति । तथा द्रवीभूतः-गलितो यस्तुहिनाचल:हिमालयस्तस्य महाप्लवेन-महापूरेण उत्प्लवमानमिव-प्रवहमानमिव । ततश्चततश्च-चन्द्रप्रकाशप्रौढिमानन्तरम् कैलासायितमद्रिभिविटपिभिः श्वेतातपत्रायितं, मृत्पङ्केन10 दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः, श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ 28 ॥ कैलेति । शशाङ्कोदये जाते सति अद्रिभिः-पर्वतैः कैलासेनेव-रजताद्रिणेव आचरितं कैलासायितं, तथा विटपिभिः-वृक्षः श्वेतातपत्रैरिव आचरितं श्वेतातपत्रायितं, तथा मृत्यूकेन दधिनेव आचरितं दधीयितं, तथा जलनिधौ वारिभिः-जलैः दुग्धनेवाचरितुं दुग्धायितं, तथा व्रततिभिः-वीरुद्भिः मुक्ताहारलतयेव आचरितं मुक्ताहारलतायितं, तथा श्रीफलैः-बिल्वैः शंखेनेवाचरितं शंखायितं । तथा जनपदैर्देशैः 'तात्स्थ्तात् तद्व्यपदेशः' [ ] इति न्यायात् जनपदवासिलोकैः श्वेतद्वीपस्य ये जनास्तैरिव आचरितं श्वेतद्वीपजनायितं । श्वेतद्वीपवासिनो हि जनाः श्वेता भवन्ति तथा शशाङ्ककान्त्या सर्वेपि जना धवलीभूता वीक्ष्यन्ते, अत किमु श्वेतद्वीपवासिनो अमी iti ॥ 28 ॥ For Personal & Private Use Only Page #708 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः अपि च सर्वेऽपि पक्षिणो हंसाः सर्वेऽप्यैरावता गजा: / जाताश्चन्द्रांशुभिः सर्वे रौप्यपुञ्जाः शिलोच्चयाः ॥ 29 ॥ अपि च- पुनश्चन्द्रोदये यज्जातं तदाह सर्वे इति । चन्द्रांशुभि:- शशिकान्तिभिः सर्वेऽपि पक्षिणो-हंसा जाता:, तथा सर्वेऽपि गजा: - ऐरावता जाता:, तथा सर्वेऽपि शिलोच्चयाः - गिरयो रौप्यपुञ्जा:- कलधौतराशयो जाताः ॥ 29 ॥ सुधापङ्कोपलिप्तेव बद्धेव स्फाटिकोपलैः 1 / विलीनहिमदिग्धेव मेदिनी ज्योत्स्नया कृता ॥ 30 ॥ सुधेति । ज्योत्स्नया - चन्द्रातपेन मेदिनी एवंविधा कृता । किम्भूता ? उत्प्रेक्ष्यते, सुधापङ्केन उपलिप्ता इव-दिग्धेव, तता स्फाटिकोपलैः- स्फाटिकमणिभिर्बद्धेव-खचितेव, तथा विलीनं-द्रवीभूतं यद्धिमं तेन दिग्धेव - लिप्तेव । श्वेतत्वावलोकनादिमा उत्प्रेक्षाः ॥30॥ अपि च 563 सौधस्कन्धतलानि दीपपटलैः कम्पेन पाण्डुध्वजाः हंसा: पक्षविधूननेन मृदुना निद्रान्तनादेन च । लक्ष्यन्ते कुमुदानि षट्पदरुतैरुत्सर्पिगन्धेन च क्षुभ्यत्क्षीरपयोधिपूरसदृशे जाते शशाङ्कोदये ॥ 31 ॥ अपि च- पुनः सौधेति । क्षुभ्यन्-क्षोभं प्राप्नुवन् यः क्षीरपयोधि :- क्षीराब्धिस्तस्य यः पूर:प्रवाहस्तत्सदृशे शशाङ्कोदये जाते सति, सौधस्कन्धानां - नृपमन्दिरोपरिभागानां यानि तलानिअधोभागास्तानि दीपपटलैः- प्रदीपवृन्दैर्लक्ष्यन्ते- ज्ञायन्ते, अन्यथा सर्वस्यापि धवलत्वात् कथमेतान्येव सौधस्कन्धतलानीति, परं दीपैस्तानि ज्ञायन्ते । तलशब्दः पुन्नपुंसकः । तथा पाण्डुध्वजा:-धवलाः पताकाः कम्पेन 2 - वातप्रेरणेन लक्ष्यन्ते । तथा हंसाः पक्षयोर्विधूननेन रे - चालनेन, वा- अथवा मृदुना - श्रोत्रानुकूलेन निद्रान्ते - तन्द्राया अवसाने यो नादःकूजितं तेन लक्ष्यन्ते । तथा कुमुदानि - श्वेतकमलानि षट्पदानां भृङ्गाणां यानि रुतानि - झङ्कारास्तैः, च-पुन: उत्सर्पो - प्रसरणशीलो यो गन्ध: - आमोदस्तेन लक्ष्यन्ते, अन्यथा 1. अपि नास्ति अनू. / 2. पंकेन अनू. / 3. विधूनेन अनू. / For Personal & Private Use Only Page #709 -------------------------------------------------------------------------- ________________ 564 दमयन्ती-कथा-चम्पू: कोकनदादीनामपि तदानीं धवलत्वात् कथं ज्ञायेरन्1 ? एतान्येव कुमुदानीति परं भृङ्गझङ्कारैरुत्सर्पिगन्धेन च तेषामवगमः । अन्यानि च पद्मानि श्वेतत्वे समानेऽपि रविविकासित्वाद् रात्रौ सभृङ्गझङ्काराणि उद्गन्धीनि च न भवन्तीति । ॥ 31 ॥ तथाविधे चन्द्रोदयप्रपञ्चे हठादुत्कण्ठयाभिभूयमानो निषधनाथश्चिन्तयांचकार । तथाविधे भ्रान्तिजनके चन्द्रोदयस्य प्रपञ्चे-विस्तारे जाते सति हठात्-प्रसभात् उत्कण्ठया-रणरणकेन अभिभूयमानः-पीड्यमानो निषधनाथः- नलश्चिन्तयाञ्चकारविचारयति स्म । किं तत् ? इत्याह इतश्चन्द्रः सान्द्रान्किरति किरणानग्निपरुषान्, इतोऽपि प्रोन्मीलत्कुमुदवनवायुर्विलसति । इतः कादम्बानां ध्वनितमपि निद्रालसदृशा मसाः सर्वोऽयं मनसिजमहिम्नः परिकरः ॥ 32 ॥ इत इति । अयं प्रत्यक्षः सर्वो मनसिजस्य-कामस्य यो महिमा-अनुभावस्तस्य परिकर:परिवारस्तत्साहाय्यदानात् असह्यः-सोढुमशक्यः । कः परिकरः ? इत्याह-इत:-अस्मिन् प्रदेशे चन्द्रः सान्द्रान्-घनान् अग्निवत्परुषान्-कठोरस्पर्शान् किरणान् किरति-विक्षिपति । इतोपि प्रोन्मीलन्ति-विकसन्ति यानि कुमुदवनानि तेषां वायुर्विलसति-वाति । इतोऽपि कादम्बानांकलहंसानां ध्वनितं-शब्दितं । किम्भूतानाम् ? निद्रया अलसा दृक् येषां ते तथा तेषाम् । / 32 / / इतो मकरकेतनः किरति दुर्निवारः शरानितोऽपि वयमाकुलाः कुलिशपाणिदत्ताज्ञया । तदेतदतिसङ्कटं यदिह कैश्चिदुक्तं जनै 1रितो विषमदुस्तटी भयमितो महाव्याघ्रतः ॥ 33 ॥ इत इति । इत:-अस्मिन् विभागे दुर्निवार:-वारयितुमशक्यो मकरकेतन:-काम: शरान् किरति-विक्षिपति । इलोऽपि वयं कुलिशपाणिः-इन्द्रस्तेन दत्ता या आज्ञा-यथा मदर्थं दमयन्ती वरणीयेति आदेशस्तया आकुला:-व्यग्राः परवशाः इत्यर्थः । तत्-तस्मादेतत् कामातुरत्वं तदाज्ञावर्तित्वं च युगपत् अतिसंकटं अतिसम्बाधः । यद्यस्मात् इह-उभयतः 1. ज्ञायेत अनू. / For Personal & Private Use Only Page #710 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः संकटोपनिपाताधिकारे कैश्चिज्जनैरुक्तम् । किम् ? इतो विषमा चासौ भ्रश्यत्प्रदेशत्वात् दुस्तटी च- दुर्नदीतटं विषमदुस्तटी, इतो महाव्याघ्रतो भयं तदयमेव न्यायो ममाप्यापतित इति ॥ 33 ॥ तदिदानीं किमिह कर्तव्यम्, कथं वा हास्येनाप्यवन्ध्यवचसामविलङ्घनीयः' खल्वादेशो लोकपालानाम्' इति चिन्तयन्नेकाकी पद्भ्यामेव निर्गत्य निजनिकेतनादापतद्भिः 3 शशाङ्ककिरण 'जालैः "परिजनैरिव उपदर्शितवर्मा कैश्चित्काललवैः कैलासकूटायमानाट्टालकाभोगभव्यं भीमभूपालभवनमवाप्य कन्यान्तःपुरं पुरंदरवरप्रदाना ' ददृश्यमानरूपः प्रासाद - जालकैः 7 प्रविवेश । तत्-तस्मात् इदानीं किं इह कर्त्तव्यम् ?, अथवेति पक्षान्तरे, पूर्वपक्षस्तु मोहरूपो, द्वितीयस्त्वर्य तदाज्ञाकरणरूपः । कथं हास्येनाऽपि अवन्ध्यं सफलं वचो येषां ते अवन्ध्यवचसस्तेषां लोकपालानां खलु अनुनये-अनुनयः प्रसादनं तेषामेव आदेश:- आज्ञा अविलंघनीयः-अनतिक्रमणीय:, इति चिन्तयन् सन्, एकाकी पद्भ्यामेव निजनिकेतनादात्मगृहान् निर्गत्य आपतद्भिः आगच्छद्भिः शशांककिरणजालैः उपदर्शितं - अवलोकितं वर्त्म यस्यासौ उपदर्शितवर्त्मा । किरणजालैः कैरिव ? उत्प्रेक्ष्यते - परिजनैरिव । यथा परिजनैर्गच्छतः स्वजनस्य वर्त्म दर्श्यते तथा एभिरपि । एवंविधः सन् नलः कैश्चित्काललवैः- कालविशेषैः कैलास कूटमिव - रजताद्रिशिखरमिव आचरन्तः कैलासकूटायमाना अत्युच्चा इत्यर्थः, एवंविधा ये अट्टालका:- प्राकाराग्रे रणगृहास्तेषां आभोगेन - विस्तारेण भव्यं - सुन्दरं भीमभूपालस्य भवनं गृहं अवाप्य - प्राप्य, कन्यानामन्तःपुरं-अवरोधः कन्यान्तःपुरं तत् पुरन्दरस्य - शक्रस्य यत् वरप्रदानं यथा 'तत्र प्रविशन्तं न कश्चित् त्वां विलोकयिष्यतीत्येवंरूपं तस्य प्रभावात् शक्तेः न दृश्यमानं रूपं - आकृतिर्यस्य स अदृश्यमानरूपः प्रासादस्य जालकैः - गवाक्षविवरैः प्रविवेश - प्राविक्षत् । "प्रभावस्तेजसि शक्तौ" [3|741] इत्यनेकार्थः । "जालं तु गवाक्षे क्षारके गणे दम्भानाययोश्च" [2/500] इति हैमानेकार्थः । 565 - प्रविश्य च दूरादभिमुखागतेनानवरतदह्यमानकृष्णागुरुधूपधूमवर्त्तिनर्तकेन बहलयक्षकर्दमाम्बुसिक्तसौधस्कन्धसंधिविचारिणा' गन्धवाहेन कृताभ्युत्थान इव, परिक्रम्य स्तोकमन्तरम् 'इत इतो देवी varttate' iti For Personal & Private Use Only Page #711 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः गीतगोष्ठीस्थितसखीगतझंकारेणाहूयमान इव यत्रास्ते दमयन्ती तत्सौधपृष्ठमारूढवान् । प्रविश्य च - कन्यात: पुरे प्रवेशं विधाय यत्र सौधे दमयन्ती आस्ते तं सौधपृष्ठं आरूढवान्-आरुरोह । किम्भूतो नलः ? उत्प्रेक्ष्यते, दूरात्- विप्रकृष्टदेशात् अभिमुखागतेनसम्मुखप्राप्तेन, तथा अनवरतं - अजस्त्रं दह्यमानः - भस्मीक्रियमाणो यः कृष्णागुरुः-कालागुरुः स एव धूप:-गन्धद्रव्यं तस्य यो धूमः स एव वर्त्तिः - दशा तदाकृतित्वात्तस्य तस्या नर्त्तकेनकम्पकेन, वातेन हि धूमश्चाल्यत इति । तथा कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः बहलंनिविडं यद् यक्षकर्दमाम्बु तेन सिक्तः - उक्षितो यः सौधस्कन्धयोः सन्धिः-श्लेषस्तस्मिन् विचरितुं - विहर्तुं शीलं यस्यासौ तथाविधेन गन्धवाहेन वायुना कृतं अभ्युत्थानं - अभिमुखं उत्थानं यस्मै, एवंविध इव । यदा हि अतिथिरागच्छेत् तदा तस्याभिमुखं उत्थानं क्रियते तथा अनेन वातेनैवाभिमुखमागतेन अभ्युत्थानं नलस्य कृतमिति । तथा स्तोकं - अल्पं अन्तरंअवकाशं परिक्रम्य-उल्लंघ्य इत इतः - अस्मिन् अस्मिन् प्रदेशे देवी - भैमी वर्तत इति गीतगोष्ठ्यां-गानसभायां स्थिता याः सख्यः - वयस्यास्तासां गीतझङ्कारेण आहूयमान इवआकार्यमाण इव । नलेन गीतझङ्कारेण अज्ञायि यथाऽत्र भैमी वर्तत इति । तत्रोत्प्रेक्ष्यते, तत् झङ्कारेण इत इतो देवी वर्तत इति आकार्यत इवेति । 566 आरुह्य च मनाग्व्यवहितोऽनुपलक्ष्यमाण एव', वेणुवीणाक्वणानुसारिणा कोमलकाकलीप्रायेण किंनरीपुरुषस्य संगीतेन विनोद्यमानाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेन कज्जलकलङ्कितनयनोत्पलपक्ष्मपालिना मुखेन गगनचन्द्रस्पर्धया भूतलमपि पूर्णोदितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्तर्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं परामृशता 6 कृतश्चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन " कुमुदमञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिकापङ्कपत्रभङ्गैर्भुजङ्गैरिव लावण्यामृतरक्षागतैरलंकृत- भव्यभुजशिखराम्, आसन्न भुवि विकीर्णइ: पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूहलिभिर्नक्षत्रैरिव परिवृताम्, गुरु' नितम्बमण्डलस्पर्शसुखलम्पटतया 1. उत्प्रेक्ष्यते नास्ति अनू. / For Personal & Private Use Only Page #712 -------------------------------------------------------------------------- ________________ 567 saptama उच्छ्वासः नीवीप्रान्तपुञ्जिततरङ्गं क्षीरोदमिव वस्त्रांतरगतमच्छपाण्डुनेत्रपट्टे परिदधानाम्, 'अहमेव त्वया स्वयंवरे वरणीयः' इत्यर्थितया पादलग्नेन शेषोरगेणेव रौप्यनूपुरवलयेन विराजितवामचरणपल्लवाम्, विविधविलासवर्तिकाभिरिवाकारिताम्, अमृतद्रववर्णकैरिव विचित्रितावयवाम्, आनन्दकन्दलैरिव घटिताम्, मोहनमणिशिलायामिवोत्कीर्णाम्, शृङ्गारदारुणीवोत्कुट्टिताम्, वशीकरणपरमाणुभिरिव विनिर्मिताम्, मदनमदमृत्पिण्डेनेव निष्पादि-ताम्, वज्रलेपपुत्रिकामिव दृशोः, आकर्षमणिरेशलाकामिव हृदयस्य जीवनौषध मिवानुरागस्य, जयपताकामिव मदनस्य", बहुलचन्द-नाम्बुच्छटार्द्रितभुवि विकीर्णसुरभिपरिमलमिलन्मधुकररवानुमेयपाण्डुर-पुष्पप्रकरे मसृणसित सुधाबन्धपिच्छिले सौधस्कन्धे ज्योत्स्नामृतस्पर्श-सुखमनुभवन्तीम्, अच्छांशुमणिस्फटिकपर्यङ्किकाङ्कभाज दमयन्तीमलब्ध-निद्रामद्राक्षीत् । आरुह्य च सौधपृष्ठं मनाक्-ईषत् व्यवहितः-अन्तरितः अनुपलक्ष्यमाण एव-अज्ञायमान एव नलः एवंविधां दमयन्तीं अद्राक्षीदिति सम्बन्धः । किम्भूतां दमयन्तीम् ? वेणूनांवंशानां, वीणानां-विपञ्चीनां क्वणं-स्वरं अनुसरति-अनुप्रवर्तत इत्येवंशीलं वेणुवीणाक्वणानुसारि तेन वेणुवीणास्वरानुगामिना । तथा ईषत् कलो अस्यामिति काकली "निषादः काकली संज्ञो द्विश्रुत्युत्कर्षणाद्भवेत्" [ ] कोमला या काकली सा प्रायेण-बाहुल्येन वर्ततेऽस्मिन्निति कोमलकाकलीप्रायं तेन, एवंविधेन किन्नरपुरुषस्य यत् सङ्गीतं-सम्यग्गानं तेन विनोद्यमानां-सकुतूहलां क्रियमाणाम् । पुनः किम्भूताम् ? उत्प्रेक्ष्यते, अलकवल्लरीमध्येकबरीमध्ये निवेशितानि-स्थापितानि तारानुकारीणि-तारोपमानि' मौक्तिकानि यस्मिन् तथाविधेन । तथा कज्जलेन-अञ्जनेन कलङ्किता-कलङ्क इव आचरितवती नयनोत्पलपक्ष्मपालियंत्र कलङ्क इवाचरति स्मेति लुप्ता यिः । एवंविधेन मुखेन यश्चन्द्रस्तस्य स्पर्द्धया संहर्षेण भूतलमपि पूर्ण उदितं-उदयप्राप्तं इन्दुमण्डलं यत्र तत् एवंविधं आपादयन्तीमिव सम्पादयन्तीमिव । किल नभस्येव चन्द्र उदेतीत्येतत् किम् ? अहं भुव्यपि चन्द्रोदयशोभां विधास्यामीति गगनचन्द्रस्पर्द्धयारे मन्ये, दमयन्त्या स्वमुखेन भूतलं पूर्णोदितेन्दुमण्डलं सम्पादितमिति । इदं अस्या मुखं न, किन्तु पूर्णशशिमण्डलमुदितमिति भावः । पुनः किम्भूताम् ? हारलतयामुक्तालतया कृतः कण्ठकन्दले आश्लेष:-संयोगो यस्याः सा तां कण्ठकन्दललम्बितहारामित्यर्थः । 1. तारोपमानानि अनू. / 2. गगने य: अनू. / 3. गगनचन्द्रेण सह स्पर्द्रया अनू. / For Personal & Private Use Only Page #713 -------------------------------------------------------------------------- ________________ 568 दमयन्ती-कथा-चम्पू: किम्भूतया हारलतया ? उच्चौ-उन्नतौ यो कुचमण्डलौ-पयोधरौ तयोविलोलया-चपलया । उत्प्रेक्ष्यते, सस्मराः-सकामा ये सप्तर्षयः-मरीच्यादयो ग्रहाश्च-मङ्गलादयः गणानि चाभीच्यादीनि, यद्वा ग्रहाः-नक्षत्राणि गणा:-वृन्दानि तेषां पंक्त्येव-श्रेण्येव । मन्ये, हारलतायाममूनि मौक्तिकानि न, किन्तु सकामाः सप्तर्षिग्रहगणा एव दमयन्तीं आलिङ्गितुमागता इति । पुनः किम्भूताम् ? कर्णयोर्लग्नेन-प्रासेन तथा कुमुदमज्जरी द्वितीया-सहायीभूता यस्य एवंविधेन बालपल्लवेन-नवकिसलयेन विराजितं वदनं यस्याः सा तां । बालपल्लवेन केनेव? उत्प्रेक्ष्यते, ईषत्-मनाक कपोलपालिं-गण्डप्रान्तं परामशता-स्पृशता, तथा कृतश्चाट्कार:प्रियवचनोल्लापो येन एवंविधेन वसन्तसमयेन प्रहित:-मुक्तो यो दूतस्तेनेव' / शङ्के, कर्णोपान्ते असौ बालपल्लवो न, किन्तु वसन्तेन चाटूकारीस्तदूतः प्रेषित इति । पुनः किम्भूताम् ? अच्छाच्छइ:-अतिशयेन अमलैः कस्तूरिकापङ्कस्य ये पत्रभङ्गाः-पत्रलतास्तैरलङ्कृते-मण्डिते भव्ये-सुन्दरे भुजाशिखरे-बाह्वग्रभागौ यस्याः सा तां । पत्रभङ्गैः कैरिव ? उत्प्रेक्ष्यते, लावण्यंसौन्दर्यमेव अमृतं तस्य रक्षायै आगतैः-आयातैर्भुजङ्गैरिव । अमृतं हि भुजङ्गै रक्ष्यते । शङ्के, अमी मृगमदपत्रभङ्गा न, किन्तु लावण्यामृतरक्षणाय भुजङ्गा एव आगता इति । पुनः किम्भूताम् ? आसन्नभुविनिकटाङ्गणे विकीर्णैः-विक्षिप्तै, पाण्डुपुष्पाणां प्रकरैः-समूहैः परिवृतांवेष्टितां । पाण्डुपुष्पप्रकरैः कैरिव ? उत्प्रेक्ष्यते, गगनादवतीर्य रूपावलोकने कुतूहलं-कौतुकं विद्यते येषां तानि रूपावलोकनकुतूहलीनि तथाविधैः नक्षत्रैरिव । मन्ये, अमी पाण्डुपुष्पप्रकरा न, किन्तु दमयंतीरूपावलोकने कौतुकान्नक्षत्राण्यमूनि नभसो अवतीर्य भैमी परिवृत्य संस्थितानीति । पुनः किम्भूतां दमयन्तीम् ? अच्छं-अमलं पाण्डुः-धवलं नेत्रपढें-वस्त्रविशेष परिदधानां-वसानाम् । उत्प्रेक्ष्यते. गुरुः-महत् यन्नितम्बबिम्बं-आरोहस्तस्य यत्स्पर्शसखं तल्लम्पटतया-तल्लालसतया नीवीप्रान्ते-उच्चयावसाने पुञ्जिता:-राशीकृतास्तरङ्गा येन स तथाविधं वस्त्रान्तरगतं-वासो मध्यप्राप्तं क्षीरोदमिव-क्षीराब्धिमिव । मन्ये, असौ नेत्रपट्टः परिहितो नास्ति, किन्तु नितम्बस्पर्शसुखाकांक्षया स्वतरङ्गान् नीवीप्रान्ते पुञ्जीकृत्य वस्त्रान्तर्गत: क्षीराब्धिरेवाऽयमुपागत इति । पुनः किम्भूताम् ? रौप्यनूपुरवलयेन विराजितो वामश्चरणपल्लवो यस्याः सा ता:3 / रौप्यनूपुरवलयेन केनेव ? उत्प्रेक्ष्यते, अहमेव-शेष एव दमयन्त्या स्वयंवरे वरणीयः-परिणेतव्य इति अर्थः-प्रयोजनं विद्यते यस्यासौ इत्यर्थी तद्भावस्तया इत्यभिलाषितया पादलग्नेन शेषोरगेणेव-अनन्तेनेव । मन्ये, वामचरणन्यस्त: पादकटकोऽयं न, किन्तु स्वविवाहाभ्युपगमं कारयितुं शेषाहिरेव पादे लग्न इति । पुन: किम्भूताम् ? उत्प्रेक्ष्यते, विविधाः-अनेक प्रकारा ये विलासास्त एव वर्तिका:-चित्रकरचित्रकूचिकास्ताभिराकारितामिव-आलिखितामिव । आकारशब्दात् नामकारितान्तात् सिद्धिः । आलेखनं हि स्वेच्छया विधानादद्भुतं भवति तथेयमपि अद्भुताकारेत्यर्थः । पुनः किम्भूताम् ? 1. तेनैव अनू. / 2. 1. 0रूपावलोकन0 अनू. / 2. ताम् अनू. / For Personal & Private Use Only Page #714 -------------------------------------------------------------------------- ________________ 569 saptama उच्छासः उत्प्रेक्ष्यते, अमृतद्रवरूपा ये वर्णका:-शुक्लादयस्तैर्विचित्रिता-विशेषेण चित्रिता अवयवाःअङ्गानि यस्याः सा एवंविधामिव । अङ्गे क्वचित् शुक्लतायाः, क्वचित् पीततायाः, क्वचित् कृष्णतायाश्च अवलोकनात् । मन्ये, पीयूषद्रववर्णकैरेव चित्रिताङ्गीति' / पुनः किम्भूताम् ? उत्प्रेक्ष्यते, आनन्दस्य कन्दलैः-प्ररोहैर्घटितामिव-निर्मितामिव, द्रस्ट्रीणामानन्दजनकत्वात् । पुनः किम्भूताम् ? उत्प्रेक्ष्यते, मोहनमणिशिलायां उत्कीर्णामिव-विभक्तीकृतामिव युवजनमनोमोहजनकत्वात् । तथा शृङ्गार एव दारु-काष्ठं तस्मिन् उत्कुट्टितामिव-घटितामिव । तथा वशीकरणस्य-वशवर्तिताविधानस्य ये परमाणवस्तै विनिर्मितामिव-निष्पादितामिव, सर्वस्यापि वशकारित्वात् । तथा मदनमदावेव मृत्पिण्डस्तेन निष्पादितामिव । तथा दृशोर्वज्रलेपस्य पुत्रिकामिव-पाञ्चालिकामिव, अत्र लग्ने दृशौ मन्ये वज्रलिप्ते इव नेतोऽपसरत इत्यर्थः । तथा हृदयस्य-चेतसः आकर्षमणे:-आकृष्टिरत्नस्य शलाकामिव । यथा आकर्षमणिशलाकया दूरस्थं वस्तु आकृष्यते तथाऽनया चेत इति । तथा अनुरागस्यप्रेमबन्धस्य जीवनौषधमिव, अनुरागोऽमृतोप्यनयोज्जीवतीत्यर्थः । तथा मदनस्य-कामस्य जयपताकामिव, कामेन सर्वं जगज्जित्वा इयं जयपताकेव उत्तम्भिता । पुनः किम्भूताम् ? एवंविधे सौधस्कन्धे ज्योत्स्ना-कौमुदी सैव अमृतं तस्य यः स्पर्शस्तं अनुभवन्ती-वेदयमानां । किम्भूते सौधस्कन्धे ? बहुलाभिः-प्रचुराभिश्चन्दनाम्बु-च्छटाभिरार्द्रिता-सिक्ता भूर्यत्र स तस्मिन्, अतएव धवलाङ्गणत्वात् विकीर्णः-विक्षिप्तः सुरभिपरिमलेन मिलन्तः-पुजीभवन्तो ये मधुकरास्तेषां रवेण-झंकारेण अनुमेयः-अनुमातुं योग्यः पाण्डुरपुष्पप्रकर:-धवलकुसुमसमूहो यत्र स तस्मिन् । चन्दनाम्बुच्छटाभिरार्3इतत्वेन भुवो धवलत्वात् तत्र विकीर्णः श्वेतपुष्पप्रकरो मधुकरझंकारेणैव अनुमीयते यथाऽत्र पुष्पप्रकरो विद्यते भृङ्गारवश्रवणादिति । तथा मसृणःकोमल: सित:-धवलो यः सुधाबन्धः-लेपविशेषरचना तेन पिच्छिले-मनोजे । "पिच्छादित्वादिलच्" / [लोमादिपामादिपिच्छादिभ्यः शनेलचः, pA0sU0 5 / 2 / 120] पुनः किम्भूताम् ? अच्छा:-अमला अंशवः किरणा यत्र एवंविधा ये मणयश्च-रत्नानि वैदूर्यादीनि स्फटिकाश्च-चन्द्रकान्तमणयस्तेषां या पर्यङ्किका-लघुपल्यङ्कः तस्या अर्ध्वं-उत्सङ्गं भजति-आश्रयति या सा तां । "अल्पार्थे कन्" / [अल्पे, pA0sU0 5.3 / 85] तथा न लब्धा निद्रा यया सा ताम् । / तां चावलोक्य चिन्तितवान् । 'अहो' स्थानेऽभिनिवेशो लोकपालानाम् । अशेषसुखनिधानाय को न स्पृहयति । 1. विचित्रताङ्गीति अनू. / 2. परिमाणनः अनू. / 3. पाण्डुपुष्पप्रकरः अनू. / For Personal & Private Use Only Page #715 -------------------------------------------------------------------------- ________________ 570 manye ca / विस्फारिततारेक्षणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् । अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानलदाहमयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति । अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्तरीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति । सर्वथा जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगोचरम्, अप्रतिरूपम्, अद्भुतम्, अमूल्यमुदपद्यत " स्त्रीरत्नम् । AH प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन, महोत्सववानसि चक्षुः कृतार्थमसि । हृदय पूर्णमनोरथमसि । दूरागमनश्रम सफलोऽसि । ? , सकलयुवजनमनोमधुकराकृ ष्टिकु सुमितलतिके 6 निजनयननिर्जितराजीवे जीव चिरम् । तां च-दमयन्तीमवलोक्य नलश्चिन्तितवान् । अहो इति अद्भुते स्थाने लोकपालानां शक्रादीनामभिनिवेशः- परिणयनाग्रहः, अशेषसुखानां - समस्तसौख्यानां यन्निधानं आस्पदं तस्मै कः पुरुषो न स्पृहयति - अभिलषति ? अपितु सर्वोऽपि स्पृहयति । स्पृहेरीप्सित इति स्पृहयतेरिष्टस्य निधानस्य सम्प्रदानसंज्ञा । दमयन्ती - कथा - चम्पूः = चः-पुनः अहमेवं मन्ये विस्फारितानि-विजृम्भितानि तारानक्षत्राण्येव ईक्षणानि - नेत्राणि तैः कृत्वा इमामेव*दमयन्तीं पश्यन् अयमाकाशः सग्रहः- ग्रहैः सूर्यादिभिः सहितो अभूत् । पक्षेविस्फारितास्तरोः कनीनिका येषु एवंविधानि यानि ईक्षणानि तैः कृत्वा इमामेव पश्यन् ग्रहो भूताद्यभिनिवेशस्तत्सहितोऽभूत् । ** चिह्नान्तर्गत पाठो नास्ति अनू. / च-पुनः अहमेवं मन्ये, अयं चन्द्रः चन्दनवत् पाण्डुभिः श्वेतैः करैः किरणैः इमामेव-दमयन्तीं परामृशन् - स्पृशन् सन् कलङ्कच्छलेन - लक्ष्मदम्भेन madana eva anala: " For Personal & Private Use Only www.jalnelibrary.org Page #716 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 571 अग्निस्तेन यो दाहस्तन्मयीं-तद्विकाररूपां व्रणलेखां हृदयेन-मध्यभागेन उद्वहति-बिभर्ति । अन्योऽपि कराभ्यां अनलं स्पृशन् सन् तद्दाहमयीं व्रणलेखां बिभत्र्येव । विकारे मयट् । __ अयमपि समीपोद्यानस्य-निकटवनस्य यो मारुत:-वायुः स अस्याः-दमयन्त्याः समर्पितः-दत्तः कुसुमानां गन्धः-सुरभिपरिमलो येन एवंविधः सन्, शनैरुत्तरांशुकं-उपरिवास आक्षिपन्-अपनयन्, मदनेन आतुरः-पीडितस्तिर्यक् पतति । अन्योऽपि स्मरातुरः कुसुमगन्धकस्तूरिकादि चार्पयन् संव्यानाकर्षणपरस्तिर्यक् पतति । सर्वथा-सर्वप्रकारेण मनुष्यलोकेन जितं, यत्र मनुष्यलोके अचिन्त्यं-चिन्तयितुशक्यं, तथा न आलोचनस्य-विचारणस्य गोचरो विषयो यत्तत्, तथा अप्रतिरूपं-असदृशं, तथा अद्भुतं-आश्चर्यरूपं, तथा अमूल्यं-अनर्घ्यं स्त्रीरत्नं उदपद्यत-जातम् । आ इति सन्तापे, प्राप्स्यते न वा इति सन्देहात् सन्तापः, "AH सन्तापप्रकोपयोः" [ane0 परि0 13] इति वचनात् । हे प्रजापते !-विधे ! त्वं परिणतं-परिपक्वं शिल्पं-विज्ञानं यस्य स एवं विधोऽसि-एवंविध भैमीनिर्माणात् । तथा हे संसार ! त्वं सनाथोऽसिसप्रभुरसि । तथा हे मदन ! त्वं महोत्सववानसि-महामहं प्राप्तवानसि । तथा हे चक्षुः !-नेत्र ! त्वं कृतार्थं-कृतकृत्यं सफलं असि । तथा हे हृदय !-चेतः ! त्वं पूर्णा मनोरथा यस्य तत्तथाविधं असि । तथा दूरागमनाद् यः श्रमो दूरागमनश्रमस्तस्य सम्बोधने हे दूरागमनश्रम ! त्वं सफलोऽसि-फलवान् वर्त्तसे, यत एवंविधा भैमी मया आलोकितेति । तथ सकलयुवजनानां यानि मनांसि तान्येव मधुकरास्तेषां आकृष्टौ-आकर्षणे कुसुमितलतिकेव-पुष्पितव्रततिरिव या सा । यथा कुसुमितलतया भृङ्गा आकृष्यन्ते तथा त्वया युवजनमनांसीति तस्याः सम्बुद्धौ हे सकलयुवजनमनोमधुकराकृष्टि कुसुमितलतिके ! तथा निजनयनाभ्यां निर्जितं राजीवं यया सा तस्याः सम्बोधने हे निजनयननिर्जितराजीवे ! हे दमयन्ति ! त्वं चिरं जीव । तथाहितथाहीति । तस्या नयनवर्णनामेवाह लक्ष्मी बिभ्राणयोः कांचिच्चञ्चभ्रूभङ्गभागयोः । बलि यामो वयं तन्वि ! तवान्यसदृशोद्देशोः ॥ 34 ॥ लक्ष्मीमिति । हे तन्वि !-दमयन्ति ! तव दृशोः-नेत्रयोर्वयं बलिं याम:-उपहारी भवामः, इति परमप्रीतिगर्भा लोकोक्तिः । किम्भूतयोद्देशोः ? अब्जसदृशो:-पद्मसमानयोः । 1. 0मधुकाराकृष्ट0 अनू. / For Personal & Private Use Only Page #717 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 572 पुनः किम्भूतयोः ? काञ्चिद् अद्भुतां लक्ष्मीं - शोभां बिभ्राणयो: - धारयन्त्यो:, तथा चञ्चत्दीप्यमानो भ्रूरेव भङ्गः - तरङ्गः सभागे - एकदेशे ययोस्तयोः । यदा तु 'चञ्चद्भूभृङ्गसङ्गयोः' इति पाठस्तदा चञ्चन्तौ भ्रुवावेव भृङ्गौ तयो: संगो यत्र तयोः । अब्जान्यपि लक्ष्मीं बिभ्रति तथा चञ्चन्तः - विलसन्तो भ्रूवत् कुटिला ये भङ्गास्तरङ्गास्ते भागे - एकदेशे येषां तानि, सरो मध्यगतत्वात् । 'पद्मानां भ्रूभृङ्गेति पाठे चञ्चन्तो भ्रूवत् कृष्णा ये भृङ्गास्तेषां संयोगो यत्र तानि ॥ 34 ॥ अपि च किन्नरवदनविनिर्गतपञ्चमगीतामृते श्रुतिं श्रयति । हरति हरिणीदृशो दृक् सालसवलिता च लुलिता च ॥ 35 ॥ अपि च- पुनः किन्नरेति । किन्नरवदनात् विनिर्गतं निःसृतं यत् पञ्चमगीतमेवाऽमृतं आह्लादजनकत्वात् पीयूषं तस्मिन् श्रुतिं कर्णं श्रयति सति - श्रूयमाणे सति हरिणीदृशो दमयन्त्याः सालसा-मन्थरा चासौ वलिता च पश्चादवलोकनाय प्रवर्तिता च सालसवलिता, चपुनर्लुलिता च - ईषदधो नमन्ती - कम्पिता वा दृक् हरति वशीकुरुते, मन इति अध्यायते । "लुलि सौत्रः, लुल्यते लुलितम् " [ ] / यत एव हरिणीदृक् अतएव गीतानुरागलक्षणं हरिणीहेवाकमनुसरति ॥ 35 ॥ इत्यनेकविधानि चिन्तयन्मन्दमृदु लीलापदैरागत्य गीतगोष्ठीस्थितस्य 'कोऽयम्' इति विस्मय' विस्फारितविलोचनस्य' संभ्रमवतः सखी - कदम्बकस्य मध्यमविशत् । इति-पूर्वोक्तानि अनेकविधानि चिन्तयन् सन्नलः मन्दै:-मन्थरैः मृदुभिः-सुकुमारैः लीलापदै:- लीलया पदन्यासैः आगत्य सखीकदम्बकस्य वयस्या वृन्दस्य मध्यं अविशत्प्रविवेश । किम्भूतस्य सखीकदम्बकस्य ? गीतगोष्ठ्यां - गानसभायां स्थितस्य, तथा कोऽयमिति विस्मयेन आश्चर्येण विस्फारितानि विकसितानि विलोचनानि येन तत्तथाविधस्य, तथा सम्भ्रमः - भयं तद्विद्यते यस्य तत्तस्य सम्भ्रमवतः - भीतस्येत्यर्थः । "सम्भ्रमो भीतौ संवेगादरयोः " [ 3 / 504] इत्यनेकार्थः । प्रविष्टे च तस्मिन्, आकस्मिकविस्मयेन विस्फारितानि, भयेन 1. विकासितानि अनू. / For Personal & Private Use Only Page #718 -------------------------------------------------------------------------- ________________ 573 saptama उच्छ्वासः भ्रमितानि, कौतुकेनोत्तानितानि, व्रीडया वलितानि, मुदा मिलदरालपक्ष्माणि, स्मराकूतेन विलुलितानि, दिदृक्षारसेनानिमिषाणि, दृष्टिसंघट्टनेन मुकुलितानि', चिरं चचूंषि बिभ्राणाः किमपि चलितासनम्, उत्कम्पितहृदयम्, अपसरधैर्यम्, अवगलत्स्वेदसलिलम्, उत्पुलकिताङ्गम्, अनङ्गभगुरम्ने, अवलोकितान्योन्यमुखमवतस्थिरे तदभिमुखाः सख्यः । ___ अथ तस्मिन्नले प्रविष्टे च सति, सख्यः एवंविधानि चक्षूषि, चिरं बिभ्राणा:दधानाः सत्यस्तदभिमुखाः तं-नलं अभिसंमुखं मुखं YAsAM तास्तदभिमुखाः, किमपिकिञ्चित् चलितं-कम्पितं आसनं-पीठं यत्र एवं यथा भवति, तथा किमपि उत्कम्पितं हृदयं चेतो यत्र एवं यथा भवति तथा, किमपि अवगलत्-ईषत् क्षरत् स्वेदसलिलं यत्र एवं यथा भवति, तथा किमपि उत्पुलकितानि अङ्गानि-अवयवा यत्र एवं यथा भवति, तथा किमपि अनङ्गेन-कामेन भङ्गरं-वक्रं यथा भवति तथा, किमपि अवलोकितं-वीक्षितं अन्योन्यस्यपरस्परस्य *स्त्रीनपुंसकयोरिति स्त्रीनपुंसकयोर्यत्सर्वनामकर्मव्यतिहारे वर्तने तस्योत्तरपदस्य या विभक्तिस्तस्याः स्थाने आम् भावो वा वक्तव्य इत्यर्थः, अन्योन्यां परस्परामिति । द्विर्वचनं विभक्ते राम् भावः पूर्वपदस्य सुः । पक्षे, अन्योन्यमित्यादीनि स्त्रियां समासवद्भावात् सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति टापो निवृत्तिः प्रसादे* मुखं यत्र एवं यथा भवति तथा अवतस्थिरे-तस्थुः । किम्भूतानि चढूंषि ? आकस्मिक:-अकस्माज्जातो यो विस्मयः-आश्चर्यं तेन विस्फारितानि-विकासितानि, तथा भयेन कोऽयं अकाण्डे एव आगत इति भीत्या भ्रमितानि-कम्पितानि, तथा कौतुकेन उत्तानितानि-उन्मुखीकृतानि, तथा वीडया-लज्जया वलितानि-परिवर्तितानि, तथा मुदा-हर्षेण मिलन्ति-संयुज्यमानानि अरालपक्ष्माणि-वक्रनेत्ररोमाणि येषु तानि, तथा स्मराकूतेन-कामाभिप्रायेण विलुलितानिकम्पितानि मृदितानि वा, तथा दिदृक्षारसेन-अवलोकनेच्छारागेण अनिमिषाणिअसंकोचितानि, ता दृष्ट्योः संघट्टेन-संश्लेषेण इतो नलदृक् ततः सखीनामिति नयनयोः संयोगेन मुकुलितानि-मीलितानि । " दमयन्त्यपि 'देवी, वर्धयामो वर्धयामः कोऽपि कस्याश्चिज्जीवितेश्वरोऽयमत्रैवागतो दृश्यते' इति हर्षोत्कर्षगद्गगिरा, गीतमुत्सृज्य ससंभ्रमोत्थितकुब्जवामनकन्यकानां मृदुकरतलतालिकाकलितकलकलेन मनाग्विलासवलितमुखी तदभिमुखमवलोक्य शय्यातलादुदचलत् । 1. चिहान्तर्गतपाठो नास्ति अनू. For Personal & Private Use Only Page #719 -------------------------------------------------------------------------- ________________ 574 दमयन्ती-कथा-चम्पू दमयन्त्यपि इति हर्षोत्कर्षेण गद्गदा-अव्यक्ताक्षरा या गीस्तया गीतमुत्सृज्य-मुक्त्वा ससंभ्रमं-सादरं यथा भवति तथा उत्थिता याः कुब्जवामनकन्यकास्तासां मृदुकरतलाभ्यां या तालिका-करास्फोटस्तेन कलित:-सहितो य: कलकलः-कोलाहलस्तेन मनाक् विलासेन वलितं-पराङ्मुखीकृतं मुखं यया सा, एवंविधा सती तदभिमुखं-नलसम्मुखमवलोक्य शय्यातलात् उदचलत्-उत्तस्थौ । ईतीति किम् ? हे देवि ! भवतीं 'वर्द्धयामो वर्द्धयामः', सम्भ्रमे द्वित्वं, कोपि-अद्भुतमहिमा-कस्याश्चित्-सद्भाग्यवत्या जीवितेश्वरः-प्रियतमो अत्रैव-समीप एव आगतो दृश्यते । 'आः कुतोऽस्यानेक प्राकाररक्षकरक्षिते पक्षिणामपि दुष्प्रवेशे विशेषतो रजन्यां 2कन्यान्तःपुरे3 प्रवेशः' इत्यद्भुतरसावेशस्तिमितेन . किंचित्साचि संचारितेन चक्षुषा punaH"punarnalamavalokya चिन्तयांचकार । ___ A:-प्रकोपे, असंभाव्यवाक्योच्चारात् सखीः प्रति कोपः । "AH सन्तापप्रकोपयोः" [परि0 13] इत्यनेकार्थः । अस्य-नलस्य अनेकप्रकारा ये रक्षकाःरक्षयितारस्तै रक्षिते-प्रतिजागरिते, तथा पक्षिणामपि दुःप्रवेशे-प्रवेष्टुमशक्ये विशेषतो रजन्यांरात्रौ कन्यान्तःपुरे कुतः प्रवेशः ? इत्यद्भुतरसावेशेन-आश्चर्यरसप्रवेशेन स्तिमितं-निश्चलीकृतं यत्तत् तथाविधेन, तथा किञ्चित्मनाक् साचि-तिर्यक् सञ्चारितेन-प्रवर्तितेन चक्षुषा पुनर्नलं अवलोक्य चिन्तयाञ्चकार । यदचिन्तयत् तदाहधन्या काप्युपरोधिता द्रितनया यस्यास्त्वमाह्लादयन्मुक्ताहार इव प्रसारितभुजः कण्ठे विलोठिष्यसि । धातस्तात तवापि धन्यममुना सृष्टेन मन्ये श्रमं, मातर्मेदिनि वन्द्यसे किमपरं यस्यास्तवायं पतिः ॥ 36 ॥ धन्येति । सा काऽपि भाग्यवती युवती धन्या-पुण्यवती । किम्भूता ? उपरोधिताप्रसादिता अद्रितनया-गौरी यथा सा उपरोधिताद्रितनया यस्या:-युवत्याः कण्ठे त्वं मुक्ताहार इव आह्लादयन्-आह्लादं कुर्वन् तथा प्रसारितौ भुजौ येन एवंविधः सन् विलोठिष्यसिविलुठनं करिष्यसि संश्लेक्ष्यसीत्यर्थः । यथा मुक्ताहारः कण्ठे आह्लादयन् सन् विलुठति तथा त्वमपि । तातेति कोमलामन्त्रणे हे मात ! हे धातः !-वेधः ! तव श्रमं-जगन्निर्माणखेदं अद्य अमुना-नलेन सृष्टेन धन्यं-सफलं मन्ये-जाने । हे मातः । मेदिनि अपरं-अन्यत् किं? For Personal & Private Use Only Page #720 -------------------------------------------------------------------------- ________________ saptama उच्छासः 575 त्वं मया वन्द्यसे-नमस्क्रियसे, यस्याः तव भुवः अयं-नलः पतिः । मातृशब्दं जननीपर्यायमपि । स्त्रियः सपत्न्यादिष्वपि प्रणयसम्बोधने प्रयुञ्जते इति नले भूपतावपि अर्थिन्या दमयन्त्या मातर्मेदिनीति सम्बोधनं न दुष्टम्, अन्यथा सपत्नीं प्रति मातः इत्यामन्त्रणमनुचितम् । / 36 ॥ एवं चिन्तयत्येव तत्कालमाकूतकौतुकहर्षभयाद्यनेकरसपरम्परया' परावर्तितनयनोत्पला लज्जावनमितमुखी विधेयविवेकवैकल्य मभजत । एवं-अमुना प्रकारेण चिन्तयन्त्येव तत्कालं-तत्समयमेव आकूतं च-मिलनाभिप्रायः, कौतुकं च-कुतूहलं कुत एवमागत इति, हर्षश्च-प्रियावलोकनात्, मयं च-पित्रादिभ्यः कथमेवं अपरिणीतैव अनेन सह वार्ता विधत्त इति, एतानि आदौ येषां ते एवंविधा ये अनेके-बहवो रसास्तेषां या परम्परा-परिपाटी तया परावर्तिते-पश्चान्मुखीकृते नयनोत्पले यया सा, तथा लज्जया अवनमितं-ईषदवाङ्मुखीकृतं मुखं यया सा एवंविधा सती विधेयस्य-कर्त्तव्यस्य यो विवेकः-विमर्शस्तस्य वैकल्यं-राहित्यं अभजत् । सम्प्रति किं विधेयमित्यादिना किञ्चिदज्ञासीदित्यर्थः । नलोऽपि 'विहंगवागुरिके, भवत्स्वामिन्याः किमेवंविधः समाचारः, यदभ्यागतजनेन सह स्वागतालापमात्रेणापि न क्रियते व्यवहारः' इति तस्याः समीपवर्तिनी पूर्वपरिचितां किन्नरीमभाषत । ___नलोऽपि इति-अमुना प्रकारेण तस्याः-दमयन्त्याः समीपवर्तितुं शीलं यस्याः सा तां समीपवतिनी पूर्वपरिचितां-पूर्वसंस्तुतां किन्नरीमभाषत-सम्भाषितवान् । इतीति किम् ? विहङ्गवागुरिके ! भवत्स्वामिन्याः किं एवंविधः समाचारः-समाचरणं वेष्टनं 2 यत् अभ्यागतजनेन-सम्मुखप्राप्ताऽतिथिजनेन सह अन्यत् तिष्ठतु, स्वागतालापमात्रकेणाऽपि-भवतां स्वागतमिति कथनमात्रेणापि व्यवहारो न क्रियते । सापि sasaMbhramapraNAmapUrvamidamavAdIt'kiJcitkampitapANikaGa कणरवैः पृष्टं ननु स्वागतं, व्रीडानम्रमुखाब्जया चरणयो-स्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हदि, स्वामिन्कि न तवातिथेः समुचितं सख्याऽनयाऽनुष्ठितम् ॥ 37 ॥ 1. समीपे अनू. / 2. चेष्टनं अनू. / For Personal & Private Use Only Page #721 -------------------------------------------------------------------------- ________________ 576 दमयन्ती-कथा-चम्पू: साऽपि-विहङ्गवागुरिका सम्भ्रमः-आदरस्तेन सहितो यः प्रणामः सपूर्वो प्रथमो यत्र एवं यथा भवति तथा पूर्वं सादरं प्रणम्य पश्चात् इदं-वक्ष्यमाणं अवादीत् । किञ्चिदिति । हे स्वामिन् ! तव अतिथे: अनया सख्या दमयन्त्या समुचितंअभ्यागतजनयोग्यं किं न अनुष्ठितं-किं न कृतम् ? किन्तु अभ्यागतस्य यत् क्रियते तत् सर्वमपि कृतमित्यर्थः । तदेवाह-ननु-सम्यग्वादे, किञ्चित्-मनाक् कम्पितानि-चालितानि यानि पाण्योः कङ्कणानि-वलयानि तेषां ये रवा:-शिञ्जितानि तैः कृत्वा तव स्वागतं पृष्टम् । अन्योऽपि ब्रुवन्नेव स्वागतं पृच्छेदिति । "ननु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि" [परिशिष्ट. 61] इत्यनेकार्थः । च-पुनः वीडया-लज्जया नम्र-नतं मुखाब्जं यस्याः सा एवंविधया अनया तव चरणयोर्नेत्रे एव उत्पले-कुवलये न्यस्ते-निहिते, अतिथेः किल पादयोरग्रे पूजार्थं उत्पले न्यस्येते एव, तथा अनया लज्जया वाङ्मुखत्वेन भवत्यादयोर्नेत्रे एवोत्पले न्यस्ते । तथाऽनया हृदि तव प्रवेशो दत्तः, त्वां इयं हृदि प्रावेशयदित्यर्थः । किम्भूते हृदि ? द्वारस्थं-प्रवेशमुखावस्थितं यत् स्तनयुगं तदेव मङ्गलघटौ यत्र तत्तस्मिन् । अन्योप्यतिथि: पूर्णकलसयुग्मसहितेन द्वारेण गृहान्तः प्रवेश्यते तथा तवापि ॥ 37 / / तत् ससंभ्रमोत्थितयानया समर्पितमिदं समुल्लसन्मणिपर्यङ्किकामधितिष्ठतु देवः । त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमादूरवर्तिनीमध्यास्व । / भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभवेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम् । इति तयाभिहितौ तौ सत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्यङ्किकयोरुत्सङ्गभागं भेजतुः । तत्-तस्मात् ससंभ्रमं-सादरं यथा भवति तथा उत्थितया अनया-दमयन्त्या समर्पितं-दत्तं इदं समुल्लसन्त:-दीप्यमाना मणय:-रत्नानि यत्र एवंविधं यत् पर्यङ्किकाआसनं तत् देवः-नृपः अधितिष्ठतु-आश्रयतु । / हे देवि ! दमयन्ति ! त्वमपि इमां अदूरवर्तिनी-निकटस्थां विद्रुममणीनांप्रवालरत्नानां या पर्यंकिका तां अध्यास्व-आश्रय । च-पुनः परमुखेन-हंसादिद्वारेण श्रुतं अन्योन्यस्य स्वरूपं याभ्यां एवंविधयोर्भवतोः For Personal & Private Use Only Page #722 -------------------------------------------------------------------------- ________________ 577 saptama उच्छ्वासः इदानीं आत्मना-स्वयं अनुभवेन - अवलोकनेन नयनयोर्निर्वृत्तिसुखं भवतु । तथा सखीनां मनोरथाः-अभिलाषा यथेयं प्रियेण संगता भवतु इत्येवं रूपास्ते फलन्तु । इति- अमुना प्रकारेण तया - किन्नर्या अभिहितौ - उक्तौ तौ - दमयन्तीनलौ सत्वरं - शीघ्रं सखीकराभ्यां ये परामृष्टे-स्पृष्टे सत्वरसखीकरपरामृष्टे एवंविधयोः स्फटिकस्य प्रवालस्य च . या पर्यंकिकापदं उभ[य] त्रापि योज्यते, स्फटिकपर्यंकिका प्रवालपर्यंकिका च तयोरुत्सङ्गभागं-मध्यप्रदेशं भेजतुः शिश्रियतुः । ततश्च तौ ततश्च ततः पर्यंकिका ध्यासानन्तरं तौ दमयन्तीनलौ हर्षाद्वाष्पचिते, भयात्तरलिते, विस्फारिते विस्मयादौत्सुक्यात्स्तिमिते, स्मराद्विलुलिते, संकोचिते लज्जया । रूपालोकनकौतुकेन रभसादन्योन्यवक्त्राम्बुजे, किंचित्साचि च संमुखं च नयने संचारयामासतुः ॥ 38 ॥ हर्षादिति । रभसात्-वेगात् रूपावलोकनस्य यत्कौतुकं तेन अन्योन्यस्य - परस्परस्य यद्वक्त्राम्बुजं तस्मिन् विषये किञ्चित् - मनाक् साचि च - तिर्यक् सम्मुखं च - अभिमुखं नयने-नेत्रे सञ्चारयामासतुः - प्रवर्त्तयामासतुः परस्परं मुखं तौ अद्राष्टामित्यर्थः । किम्भूते नयने ? हर्षात् - आनन्दात् बाष्पचिते - अश्रुभिर्व्याप्ते, तथा भयाद् - अपरिणीतप्रियावलोकनाद्भयं तस्मात् तरलिते - कम्पिते, तथा विस्मयात्- आश्चर्याद् विस्फारिते - विशालीकृते, तथा औत्सुक्यात्-उत्कण्ठायाः स्तिमिते- निश्चले, तथा स्मरात्- कामात् विलुलितेअवाङ्मुखीकृते मृदिते वा, तथा लज्जया संकोचिते - निमीलिते ॥ 38 ॥ तत्र च व्यतिकरे अन्तः केवलमुल्लसन्ति न पुनर्वाचां तु ये गोचरा, येषां नो भरतादयोऽपि कवयः कर्तुं विवेकं क्षमाः । लज्जामन्थरयोः परस्परमिलद्वष्टिप्रपाते तयोस्ते सर्वे समकालमेव हृदये कोऽप्याविरासत्रसाः 3 ॥ 39 ॥ tatra ca vyatikare - tasminnavasare For Personal & Private Use Only Page #723 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः अन्तरिति । लज्जया - व्रीडया मन्थरयोः - अलसयोस्तयोः - दमयन्तीनलयोः परस्परंअन्योन्यं मिलन्त्यौ-संयुज्यमाने ये दृष्टी तयोर्यः प्रपातः-अन्योन्यं वीक्षणमित्यर्थस्तस्मिन् अर्थाज्जाते सति, हृदये-उभयोश्चेतसि ते केऽपि - अद्भुताः सर्वे रसाः समकालमेव युगपदेव आविरासत्प्रकटीबभूवुः । तु:- विशेषे, विशेषेण ये रसास्तयोरन्तः - चित्ते एव केवलं परं उल्लसन्ति-उद्भवन्ति न पुनर्वाचां गोचरा:-विषया:, न वाग्भिर्वक्तुं शक्यन्त इत्यर्थ: / "तु विशेषेऽवधारणे समुच्छ्रये पादपूर्ती" [परि0 13-14] इत्यनेकार्थः । तथा येषां रसानां भरतादयोऽपि कवयो विवेकंयुगपत् तेषामुद्भवात् विवेचनं कर्त्तुं विधातुं न क्षमा:-न शक्ताः ॥ 39 ॥ अपि च । तत्र व्यतिकरे 578 कर्णान्तकृष्टवलयीकृतचापचक्रश्चञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः । लक्षद्वयेऽपि yugapadvizikhAnvimuJca'nsaMdhAnasatvarakaraH श्रमवान् स्मरोऽभूत् ॥ 40 ॥ अपि च- पुनः तत्र व्यतिकरे-तस्मिन्नवसरे I कर्णान्तेति । स्मर:- कामो लक्षद्वयेपि - दमयन्तीनलरूपवेध्ययुग्मेपि युगपत् - समकालं विशिखान्-बाणान् विमुञ्चन् सन् श्रमवान् खिन्नो अभूत् ? - बभूव । किम्भूतः स्मरः ? सन्धाने-बाणज्यासंयोजने सत्वरौ - शीघ्रौ करौ यस्य स सन्धानसत्वरकरो ज्यया सह शीघ्रं बाणं संयोजयन्नित्यर्थः । पुनः किम्भूतः स्मरः ? कर्णान्तं - श्रोत्रपर्यन्तं यावत्कृष्टं - कर्णान्तकृष्टं अतएव वलयीकृतं - मण्डलीकृतं चापचक्रं - धनुर्मण्डलं येन स तथा चञ्चन्- दीप्यमानो यो गुण:- प्रत्यञ्चा तस्य स्खलनेन - पुनः पुनः संघट्टनेन जर्जरितः सव्रणप्रकोष्ठः 3 कलाचिका यस्य सः ॥ 40 ॥ अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् "अलमल-मुत्पलाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते' इति रे दमयन्तीमभिधाय तस्याः स्वादुदुर्लभसूक्तिसुधासेक 'कोमलालापपण्डिताभिः सखीभिः सह परिमित-परिहासेन, किमपि जल्पयन् ", किमपि हसन्, किमपि हासयन्, मुहूर्त्तमिवासांचक्रे । 1. तत्र च अनू. / 2. अभूत् नास्ति अनू. / 3. सव्रण: अनू. I For Personal & Private Use Only Page #724 -------------------------------------------------------------------------- ________________ saptama उच्छवासः 579 अनन्तरं-परस्परं मुखप्रेक्षणात् पश्चात् नलः आप्ता-यथार्थवादिनी या सखी तस्या वचनेन यथा हे दमयन्ति ! प्रियाय अर्घ देहीत्येवंरूपया गिरा स्वयं-आत्मना अर्घः-पुष्पाञ्जलिस्तस्य 'दाने उद्यतां-प्रवृत्तां तां-दमयन्तीं इति अभिधाय तस्यां-दमयन्त्यां सखीभिः-वयस्याभिः सह परिमित:-अल्पो यः परिहास:-लीलापूर्वको हासस्तेन किमपि-किञ्चित् ता जल्पयन्-सम्भाषयन्, किमपि स्वयं हसन्, किमपि ता:2 हासयन् मुहूर्त्तमिव आसाञ्चक्रे-तस्थौ । इति अभिधायेत्यत्र इतीति किम् ? हे उत्पलाक्षि!-कुवलयलोचने ! प्रयासेन-अर्घदानव्यायामेन अलं अलं-प्रयासं मा कुरु इत्यर्थः । अलमिति वारणेऽव्ययम् । खलु-अनुनये, अनुनयः-प्रसादनं, दमयन्त्या एव यतस्त्वं परिश्रमस्य-खेदस्य पात्रं-भाजनं न असि, न त्वं व्यायामसहेत्यर्थः । यतः पारिजातमञ्जरी जरठपवनेन-कठोरवायुना यत् प्रेखोलनं-दोलनं तेन य आयास:-श्रमस्तं न shte। दमयन्त्या कल्पतरुमञ्जरी अर्घदानव्यायामस्य जरठपवनप्रेखोलनमुपमानम् । किम्भूताभिः सखीभिः ? स्वादव:-सुन्दरा मृष्टा वा, दुर्लभा:-दुःप्रापा या सूक्तयः-सुभाषितानि ता एव सुधासेक:-पीयूषोक्षणं तेन कोमला:-मृदवो ये आलापास्तेषु पण्डिताभिः-कुशलाभिः, मधुरवचनोक्तिविदुराभिरित्यर्थः । "स्वादुस्तु सुन्दरे मृष्टे" [2 / 240] इत्यनेकार्थः । चिन्तितवांश्चचिन्तितवांश्च-3नलोऽपि vicaaritvaaNshcre| किंतत् ? लीलाताण्डवितभ्रुवोः स्मरभरश्रान्तोल्लसत्तारयोरन्तमौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः । किंचित्साचिदृशोः कृतानिलचलनीलोत्पलस्पर्धयोंरुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ 41 ॥ लीलेति । पक्ष्मले-रोमवत्यौ दृशौ यस्याः सा तस्याः-दमयन्त्या किञ्चित्-मनाक् साचिदृशो-तिर्यक्नेत्रयोः कान्तिर्मदीये मुखे उल्लोलैरिव-तरङ्गैरिव याति-स्फुरति । यथा तरङ्गाः परम्परया स्फुरन्ति तथा दमयन्तीनेत्रकान्तिर्मन्मुखे इति, पुनः पुनर्मां वीक्षत इत्यर्थः । पक्ष्माणि-रोमाणि सन्त्यस्मिन् इति पक्ष्मलं "सिध्मादित्वात्" [pA0 sU0 5 / 2 / 47] लः । किम्भूतयोः दृशोः ? लोलया-विलासेन ताण्डविते-नतिते ध्रुवौ याभ्यां ते तयोः, तथा स्मरभरेण-कामातिशयेन श्रान्ते-खिन्ने उल्लसन्त्यौ-चञ्चन्त्यौ तारे-कनीनिके ययोस्ते तयोः, तथा अन्त:-मध्ये मौक्तिकमालिकावत् धवलयो:-वलक्षयोः, तथा मुग्धस्मितेनमनोज्ञेषद्धास्येन स्मेरयोः-विकस्वरयोः, तथा कृता-विहिता अनिलेन-वायुना चलती 1. जल्पन् किमपि किंचिततां अनू. / 2. तां अनू. / For Personal & Private Use Only Page #725 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः कम्पमाने ये नीलोत्पले - कुवलये तयो: स्पर्द्धा - संहर्षो ययोस्तयोः । दृशोश्चलनात् वायुकम्पितनीलोत्पलोपमानम् ॥ 41 ॥ . अपि च 580 दरमुकुलितनेत्रप्रान्तपर्यस्ततारं, तव तरुणि सलज्जं सस्मितं सस्मरं च । क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ, मयि चलति वलक्षं वीक्षितं मा निरोधी : 1 ॥ 42 ॥ अपि च- पुनश्चिन्तितवान् रेति । हे तरुण ! - दमयन्ति ! क्षणं यावत् अभिमुखं तव सम्मुखं वक्त्रं- आननं यस्य तथाविधे मयि तव एवंविधं वलक्षं धवलं वीक्षितं - अवलोकनं त्वं मा निरोधी:- मा वारय, पुनः पुनर्मां वीक्षस्वेत्यर्थः । किम्भूते मयि ? विस्मयेन - आश्चर्येण स्मेरा-विकस्वरा दृष्टिर्यस्य स तस्मिन् । पुनः किम्भूते मयि ? चलति अत्र स्वल्पकालावस्थानाच्चञ्चले अतएव मयि वीक्षणव्याघातं मा कार्षीरित्यर्थः । किम्भूतं वीक्षितम् ? दर:- ईषत् मुकुलितौ - संकोचितौ यौ नेत्रप्रान्तौ तयोः पर्यस्तेविक्षिप्ते तारे-कनीनिके यत्र तत्, अतएव धवलं वीक्षितं । पुनः किम्भूतं ? सलज्जं - सव्रीडं, तथा सस्मितं - सविकासं, च- पुन: सस्मरं - सकामम् ॥ 42 ॥ किंचान्यदपरमिदमाशास्महे लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययो? स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्त्रं समाः । लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरान्मन्येऽहं विधिना विधाय विहितं सृष्टेर्ध्वजारोहणम् ॥ 43 ॥ किञ्च-पुनः अन्यत्-अपरं न विद्यते परं प्रकृष्टं यस्मात् तदपरं - अत्युत्कृष्टमिदंवक्ष्यमाणं आशास्महे - इच्छामः 1 / "आङः शासु इच्छायाम् । " [pA0dhA0 122] लावण्येति । इयं दमयन्ती सहस्रं समाः - वर्षाणि यावत् जीव्यात्- जीवतु । किम्भूतेयम् ? लावण्यं-नयनलेह्यं स्निग्धत्वं तदेव अमृतं सुधा तस्य दीर्घिकेव-वापीव या सा । यथा दीर्घिका अमृतेन भृता भवति तथेयमपि लावण्येनेति । तथा सौन्दर्यं च 1. आशिषं द अहे अनू. सेठिया । 2 नास्ति अनू. / For Personal & Private Use Only Page #726 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 581 शरीरसुन्दरता सौभाग्यं च सुभगता तयोः कुलगृहं - उत्पत्तिस्थानं । यथा कुलगृहे - पितृमन्दिरे कुमारी स्वैरं क्रीडति तथा अस्यां सौन्दर्यसौभाग्ये । तथा त्रैलोक्यमेव आकर :- खानिस्तस्मिन् रत्नकन्दलिरिव या सा । यथा आकरे रत्नकन्दली श्रेष्ठा तथेयं त्रैलोक्ये । अहमेवं मन्ये, यांदमयन्तीं आलोकने-वीक्षणे कौतुकं आलोकनकौतुकं लोकस्य आलोकनकौतुकं लोकालोकनकौतुकं तस्मै पश्यन् लोको द्रष्टव्यदर्शनात् - दृष्टिफलं प्राप्नोतु इत्यर्थं बहुना -भूयसा शिल्पश्रमेण आदरात् विधाय - कृत्वा विधिना - वेधसा सृष्टेः सर्गस्य ध्वजारोहणं - उपरि पताकोपन्यसनं विहितम् । ध्वजो हि प्रासादं पूर्णं निर्माप्य उपर्येव विधीयते तथा विधिना सर्वां सृष्टिं विधाय इयं पताकोपमा विहिता, सर्वोत्कृष्टेयमित्यर्थः । / 43 / / अहो आश्चर्यम् रङ्गत्यङ्गे कुरङ्गाक्ष्याश्चक्षुर्मे यत्र यत्र तु । दृश्यते तत्र तत्रैव बलाद्वाणकर : 2 स्मरः ॥ 44 ॥ अहो आश्चर्यं -अत्यद्भुतमेतत्, एकार्थो द्विरुक्तः शब्दस्तदतिशायित्वं व्यनक्तीति । रङ्गेति । तु पुनरर्थे, पुनः कुरङ्गाक्ष्याः - दमयन्त्या यत्र यत्र a- अवयवे मे - मम चक्षुः-नेत्रं रङ्गति-गच्छति तत्र तत्रैव बलात् - हठात् बाणकर :- करगृहीतशरः स्मरो दृश्यते । तस्य साधिष्ठानत्वात् मया स्मरबाण बाधा प्राप्यते इत्यर्थः ॥ 44 ॥ कथमियमन्यार्थे3 प्रार्थ्यते । तद्दह्यतामयं परप्रेष्यभावः 4 / यतः - तिरयति स्वातन्त्र्यसुखम्, अभिमुखयति" पारवश्यक्लेशम्, आमन्त्रयति तिरस्कारम्, आदरयति दैन्यम् आह्वयति लघिमानम्, आवाहयति6 हास्यपदम् ", आनय ' त्यौचित्यभङ्गम्, अङ्गीकारयति कार्पण्यम्, अपहस्तयति वस्तुभावम, पुरुषस्य् । इयं-दमयन्ती अन्येषां-इन्द्रादीनामर्थे - अन्यार्थे कथं प्रार्थ्यते - याच्यते ? तत् तस्मात् अयं परस्य प्रेष्यभावः-दासत्वं दूतत्वमित्यर्थः, दह्यताम् । यतः परप्रेष्यभावः1 पुरुषस्य स्वातन्त्र्यस्य - स्वेच्छाचारित्वस्य स्वान्त्र्यरूपं वा यत्सुखं तत् तिरयति-आच्छादयति, स्वातन्त्र्यसुखं दूरीकरोतीत्यर्थः । तथा पारवश्यस्य पराधीनतायाः यः क्लेशः-सन्तापस्तं अभिमुखं सम्मुखं करोति अभिमुखयति, पराधीनता - क्लेशं जनयतीत्यर्थः । तथा तिरस्कारं - तर्जनं आमन्त्रयति-आह्वयति, तिरस्कारं विधत्ते इत्यर्थः । 1. परप्रेष्यभावस्य अनू. / For Personal & Private Use Only Page #727 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 582 तथा दैन्यं दीनतां आदरयति - गौरवयति, दीनतां कुरुत इत्यर्थः । तथा लघिमानं - लाघवं आह्वयति- आमन्त्रयति । तथा हास्यपदं- हास्यस्थानकं आवाहयति - कारयति, हास्यं कारयतीत्यर्थः । आङ्पूर्वकस्य वहतेः करोत्यर्थत्वात् । तथा औचित्यभङ्गं - करणीयविध्वंसं आनयति-प्रापयति । तथा कार्पण्यं - कृपणतां भयातुरतां अङ्गीकारयति - अभ्युपगमयति, भयातुरं करोतीत्यर्थः । अत्र कृपणशब्दो भयातुरार्थः । "पदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि । " [1|133] इति नैषधपद्यव्याख्यैकदेशे कृपणे दीने भयातुरेवेति वाक्यात् । तथा वस्तुभावं - वस्तुस्वरूपं अपहस्तयति - अधरयति, पौरुषं दूरीकरोति । पुरुषस्येति पदं सर्वत्र योज्यते । तथाहि तथाहीति । तदेव परप्रेष्यताभावस्य असत्त्वं दर्शयति सोच्छ्वासं मरणं निरग्निदहनं निःशृङ्खलं बन्धनं, निष्पङ्कं मलिनं विनैव नरकं सैषा महायातना । सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ 45 ॥ सोच्छ्वासमिति । सुधियः - बुद्धिमतो जनस्य सेवासंजनितं वरिवस्याकृतं पारवश्यं - पराधीनत्वं धिक् । किम्भूतं पारवश्यम् ? सोच्छ्वासं - उच्छ्वाससहितं मरणं, अन्यन्मरणं निरुच्छ्वासं इदं च सोच्छ्वासमिति । परवशजनो जीवन्नपि मृत एवेति भावः । 1 / तथा दहनंभस्मीकरणं निरग्नि:-अग्निरहितं । अन्यद्दहनं अग्निना भवति इदं चाग्नि विनापि । 2 / तथा निःश्रृंखलं शृंखलारहितं बन्धनं । अन्यद्बन्धनं श्रृंखलया भवति इदं श्रृंखलां विनापि । 3 | तथा नि:पंकं - पङ्कं विना मलिनं, मालिन्यं भावप्रधानत्वान्निर्देशस्य, अन्यन्मालिन्यं पंकेन भवति, इदं पङ्कं विनापि । 4 / तथा नरकं - दुर्गतिं विनैव सा एषा महायातना - महापीडा । 5 / पुनः पारवश्यस्य धिक् त्वं । कुतः ? यतो हेतो: पञ्चानां मरणदहनबन्धनमालिन्यनरकरूपाणां पातकानां मध्ये एतत् पारवश्यं अपरं - अन्यत् सविशेषंअतिशायि षष्ठं महापातकं - महापापम् ॥ 45 ॥ For Personal & Private Use Only Page #728 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 583 किञ्चान्यत् प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः । वीणायां वाद्यमानायां वेदोद्गारो न रोचते ॥ 46 ॥ किञ्चान्यत् । प्रस्तुतेति । प्रस्तुतस्य-प्रस्तावापन्नस्य वस्तुनो विरोधेन प्रातिकूल्येन सर्वोऽपि उपक्रम:-आरम्भो ग्राम्य:-अनुचितः, सर्वं हि अनुचितं ग्राम्यमित्युच्यते । तत्र दृष्टान्तमाहवीणायां-विपञ्च्यां वाद्यमानायां सत्यां वेदोद्गारः-वेदोच्चारो न रोचते-न प्रीणाति । प्रस्तुतेन वीणावादनेन सह वेदोद्गारस्य विरुद्धत्वात्, अतो ग्राम्यत्वेन न रोचते । "रुच्ङ नृप्रीतिप्रकाशयोः" [ ] / तथाऽत्र प्रस्तुतं किल मम परिणयनार्थमागमनं तत्र च विरुद्धं लोकपालानामभ्युपगमं । कारयितुं दूत्यकर्मेति । / 46 ॥ तत्किमिदानीमिदमुच्यते । 'लोलाक्षि, लोकपालास्त्वामस्मन्मुखेन वृण्वन्ति' इति प्रस्तुतानुरागभङ्गः, तदादेशोऽपह्वयते' स्वामिनामन्यथा कथ्यते इति श्रेयस्खलनम्प, यथावृत्तमाख्यायते स्वार्थहानिः, तद्वरमस्तु स्वार्थविघातो न तु विश्वस्तदेवतावञ्चना पातकम्' इति चिन्तयनशेषमपि तस्यै पुरन्दरादेशं सप्रपञ्चमा चचक्षे । ___ तत्-तस्मात् किमिदानी इदं उच्यते, यथा हे लोलाक्षि ! लोकपालास्त्वां-दमयन्ती अस्मन्मुखेन-अस्माकं द्वारा वृण्वन्ति-याचन्ते, इति प्रस्तुतो यो अनुरागो मयि एतस्याः प्रेमबन्धस्य प्रस्तुतत्वात् तस्य भङ्ग-विनाशः । अथ तेषां-इन्द्रादीनां आदेश:-आज्ञा अपहनूयते-अपलप्यते, तत्प्रार्थनावार्ता नोच्यत इत्यर्थः । स्वामिनां च तेषां अन्यथा कथ्यते यथोक्तमिति, तर्हि श्रेयस्खलनं-श्रेय:प्रतिघातः, श्रेयांसि न भवन्तीत्यर्थः । अथ यथावृत्तंयथाभूतं-तत् प्रार्थनालक्षणं आख्यायते-कथ्यते तर्हि स्वार्थहानिः, तत्-तस्मात् स्वार्थविघातो वरं-मनागिष्टमस्तु, स्वार्थविघातस्यापि मनागिष्टत्वात् । वरमित्यव्ययं मनागिष्टे । तुः-पुनरर्थे, न पुनर्विश्वस्तानां-विस्रब्धानां देवतानां वञ्चनारूपं पातकं-पापमस्तु, विश्वस्तजनवञ्चनस्य महापापरूपत्वात् । इति-अमुना प्रकारेण चिन्तयन्-मनसा अवधारयन् सन् नलः [तस्यै] अशेषमपि-समस्तमपि पुरन्दरादेशं-इन्द्रादेशं सप्रपज्यं-सविस्तरं आचचक्षे-कथयामास । 1देग्सापि शोकस्मितमुग्धनम्रमुखी11 'हं हे प्रियंवदिके, प्रियास्मज्जीवितयाम्बया तातेन12 च मध्याह्ने समाहूय किमुक्तासि ? किं शिक्षिता For Personal & Private Use Only Page #729 -------------------------------------------------------------------------- ________________ 584 दमयन्ती-कथा-चम्पू: 'सि ? / 13नामबालेयम् अविनीयेतम्, आग्रहग्रस्तेयम्14, इति केनापि कर्णे जपेन तातस्य हृदयाद्रीकृताहमिति5 / वन्द्याः खलु गुरवो देवाश्च बिभेमि तेभ्य16 इति प्रियंवदिकाख्यया सख्या सार्धमन्यालापलीलामकरोत्17 / साऽपि-दमयन्ती शोकेन स्मितेन च-ईषद्धास्येन मुग्धं रम्यं नम्र-नतं मुखं यस्याः सा एवंविधा सती इति प्रियंवदिकाख्यया सख्या सार्द्ध अन्या-अहं तान् अङ्गीकरिष्ये न वा? इत्येवंरूपोत्तरप्रदानादपरा या आलापलीला-सम्भाषणविलासस्तामकरोत् । अर्थिनोऽपि लोकपालान् प्रत्यवज्ञां नलं प्रत्यनुरागाग्रहं च अन्यालापव्याजेन प्रतिपादयाञ्चक्रे इत्यर्थः । इतीति किम् ? हंइति रोषभाषणे, सरोषा ब्रूत इत्यर्थः । "हरोषभाषणे अनुनयेऽपिच" [परिशिष्ट 24] इत्यनेकार्थः । हे प्रियंवदिके ! प्रियं-इष्टं अस्माकं जीवितं-प्राणधारणं यस्याः सा एवंविधया अम्बया-मात्रा तातेन च-पित्रा मध्याह्ने समाहूय-आकार्य त्वं किं उक्तासि ? तव किमुक्तमित्यर्थः । तथा किं शिक्षितासि-का शिक्षा तव प्रदत्तेति भावः । नामेति वितर्के, इयं-भैमी बाला अविनीताअविनयवती, तथा इयं आग्रह:-हठस्तेन ग्रस्ता-व्याप्ता इति कथनेन केनाऽपि कर्णेजपेन-पिशुनेन तातस्य हृदयात् अहं किं दूरीकृता न इति वितर्कः । खलु-अनुनये, अनुनयः-प्रसादनं, गुरूणामेव गुरव:-पित्रादयो देवाश्च वन्द्या:-नमस्कर-णीयास्तेभ्यो गुरुभ्यो देवेभ्यश्च बिभेमि । नलोऽपि 'मदिराक्षि, मदनयति18 मदिरा, तरलयति तारुण्यम्, अन्धयति धनम्, उत्पथयति मन्मथः, विरूपयति रूपाभिमानः, खर्वयति गर्वः इति 19सर्वजनप्रसिद्धमेतत् । किंतु त्वमिदमसत्यतां20 मानैषी:21 / व्यभिचरतु22 तवाङ्गे सर्वमेतत् । न हि शशिनि वह्निः, अमृते च विषाङकुरा:23 संभवन्ति । 24तदिमं देवादेशं मावज्ञासीः । सर्वज्ञा प्रभवन्ति प्राणिनाममी लोकपालाः । तत्रापि विशेषतः सकलत्रिदशाधिपतिरशेषसुरकिरीटमणिमयूखमालार्चितचरणारविन्दपुरन्दरो देवः । तद्वणु25 कमप्यमीषाममृतभुजां मध्ये । मानय स्वर्गसुखानि । अभूमिरसि मर्त्यलोक-स्तोकसुखानाम्' इति पुनस्तामभ्यधात् । नलोऽपि इति-अमुना प्रकारेण पुनः-भूयस्ता-दमयन्ती अभ्यधात्-उवाच । इतीति किम् ? "मदिरे-हर्षदायिनि प्रान्तरक्ते च नेत्रे" [ ] इति रतिरहस्योक्तत्वात् । प्रान्तशोणे वा अक्षिणी-नेत्रे यस्याः सा मदिराक्षी तस्याः सम्बोधने हे मदिराक्षि ! दमयन्ति ! 1. हर्षदायिनी अनू. / 2. रति नास्ति अनू. / For Personal & Private Use Only Page #730 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः J मदिरा-मद्यपानं मदनयति - मदनवन्तं करोति । " तत्करोतीति णिच्" [ विन्मतोर्लुक् इति मतुप् प्रत्ययस्य लुक्" / तथा तारुण्यं यौवनं तरलयति - चपलयति । तथा धनं अन्धयति-अन्धं करोति, व्याकुलं करोतीत्यर्थः । तथा मन्मथः - काम उत्पथयति उत्पथंउन्मार्गं करोति, उत्पथयति - उन्मार्गे प्रवर्तयतीत्यर्थः । तथा रूपाभिमानः-सौन्दर्यगर्वः विरूपयति-विरुद्धशब्दं करोति । "रूपं तुं श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च " [2-301-302 ] इत्यनेकार्थः । तथा गर्वः खर्वं करोति - आत्मानं नीचैर्विधत्त इति खर्वयति । सर्वत्र ' तत्करोति तदाचष्टे' [pA0 गणपाठ ] इति णिच् । एतत् पूर्वोक्तं सर्वजनानां प्रसिद्धं विख्यातम् । किमु हे दमयन्ति ! इदं पूर्वोक्ते असत्यतां-अनृततां मा नैषी:- मा प्रापयः, त्वमपि तथैव कुर्वित्यर्थः । एतावता मां वृणीष्वेति ज्ञापितं, 'वा-अथवा तवाङ्गे - तव शरीरे सर्वमेतत् पूर्वोक्तं व्यभिचरतु - अन्यथाभवतु, मदिरादयो न मदनवत्तादिकारणानि भवन्त्वित्यर्थः । न हि शशिनि - चन्द्रे वह्नि : सम्भवति । न हि अमृते च विषाङ्कुराः सम्भवन्ति । तथा त्वं राशिपीयूषप्राया, मदनवत्ता तरलतादयो हि वह्निविषाङ्कुरप्राया:, अतएव त्वपि एते न सम्भवन्तीत्यर्थः । तदिति - यस्मान्मदिरादयास्त्वां मदनवत्तादिविशिष्टां कर्त्तुं न क्षमास्तस्मात् इयं देवादेशं माऽवज्ञासी:- मा अवगणय । यतः अमी लोकपालाः प्राणिनां- जन्तूनां सर्वथा प्रभवन्ति - समर्था भवन्ति । यथारुचिसुन्दरमसुन्दरं वा कुर्व्न्तीत्य्र्थ्ः। तत्रापि - लोकमालेष्वपि विशेषतः - आधिक्येन सकलत्रिदशानां - समस्तदेवानामधिपतिः स्वामी तथा अशेषसुराणां समस्तनिर्जराणां यानि किरीटानि - मुकुटानि तेषु या मणिमयूखमाला - रत्नांशु श्रेणिस्तया अर्चितं - पूजितं चरणारविन्दं यस्य सः, सर्वदेवनम्य इत्यर्थः, एवंविधः पुरन्दरो देवः । तत् तस्मात् हे दमयन्ति ! त्वं अमीषां अमृतभुजां-लोकपालदेवानां मध्ये कमपि - पुरन्दरादिकं वृणु-स्वीकुरु । तथा स्वर्गस्य सुखानि मानय - उपभुंक्ष्व । मानिरिह उपभोगार्थः । तथा मर्त्यलोकस्य स्तोकानि - अल्पानि यानि सुखानि तेषां अभूमि :- अस्थानमसि । भूमिशब्दोऽत्र स्थानमात्रवाची । तथा चोक्तं कालिदासकविना रघुकाव्ये - "उटजाङ्गणभूमिषु" [1 / 19] इति । 585 एवंविधे च व्यतिकरे दमयन्त्या पुनरुक्तमिमं जल्पमरण्यकरिण्येवारुन्तुदमङकुशमसहमानया मनाक्तरलिते शिरसि, स्तोकीकृते मनसि, मुक्ते निःसहनिश्वासमरुति, परावर्तिते चक्षुषि, विवर्णतामानीते वदनारविन्दे, प्रस्तावपण्डिता प्रियम्वदिका प्राह । एवंविधे च व्यतिकरे - एतादृशप्रस्तावे राज्ञा देववरणस्वरूपे उक्ते सति, दमयन्त्या पुनरुक्तं इमं जल्पं-वाक्प्रपञ्चं असहमानया - सोढुमशक्नुवत्या सत्या मनाक् - ईषत् zirasi For Personal & Private Use Only Page #731 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पू: 586 तरलिते- कम्पिते सति । जल्पस्य पुनरुक्तता च, एकशः पर्वतकेन उक्तत्वात्, द्वितीयवारेण च स्वयमेव नलेन उक्तत्वात् । दमयन्त्या कयेव ? अरुन्तुदं - मर्मव्यथकं अङ्कुशं असहमानया अरण्यकरिण्या-काननहस्तिन्येव यथा अरण्यकरिण्या अकुशमसहमानया मनाक् शिरस्तरल्यते तथाऽनयापि । तथा मनसि - चेतसि स्तोकीकृते सति इदं प्रार्थनोक्तौ बह्विच्छायानिवृत्तत्वात् । तथा निःसहः - सोढुमशक्यो यो निःश्वासमरुत्-मुखवायुस्तस्मिन् मुक्ते सति, तथा चक्षुषि परावर्त्तिते सति - भ्रमिते सति तथा वदनारविन्दे विवर्णतां - विच्छायतां आनीते सति वदने विच्छाये जाते सतीत्यर्थः, प्रस्तावे - अवसरे पण्डिता - विदुषी अस्मिन्नवसरे इदं वक्तव्यमिदं न वक्तव्यमिति जानाना प्रियंवदिका सखी प्राह 'देव, श्रुतं श्रोतव्यम्, अवधारितो देवादेशः । किं तु न स्वतन्त्रेयम्, ईश्वरेच्छया प्रवृत्तिनिवृत्तयो यतः प्राणिनां अनालोचनगोचरश्चायमनुरागोऽङ्गनाजनस्य । ' तथाहि तीव्रातपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्चन्द्रस्य, परिम्लायति मालतीमालिका सलिलसेकेन । हे देव !-राजन् ! श्रोतव्यं - श्रवणार्हं श्रुतम् । तथा देवादेश: ' अवधारित:- मनसि धृत्ः। किन्तु इयं दमयन्ती न स्वतन्त्रा - न स्वाधीना । तत्र हेतुमाह-यत: प्रवृत्तिनिवृत्तयः ईश्वरेच्छया स्युः - किल ईश्वरेच्छया प्रवर्तते, ईश्वरेच्छया च निवर्तत इति, ईश्वरेच्छापरवशेत्यर्थः । च-पुनरयं अङ्गनाजनस्य अनुराग :- प्रेमबन्धः प्राणिनां न आलोचनस्यविचारणस्य गोचर:-विषयः, न विचारयितुं शक्यत इत्यर्थः । तथाहीति । अङ्गनाजनानुरागस्य अविचारविषयत्वमेव दर्शयति तीव्र :- उग्रो यस्तपनताप:- सूर्यतापः स प्रियः - इष्टो यस्याः सा एवम्विधा अम्भोजिनी - पद्मिनी स्तोकमपि - मनागपि अमृतमुच:- पीयूषस्राविणश्चन्द्रस्य रुचः - कान्तीर्न सहते किन्तु विच्छाया भवति । च पुनर्मालत्या जातेर्मालिका- स्रक् सलिलसेकेन- जलोक्षणेन परिम्लायति-विच्छायाभवति । अम्भोजिन्या जातिस्रजश्च साक्षात् स्त्रीत्वाध्यवसायात् सुन्दरेऽपि नानुराग उक्तः । तथा अस्या अपि रम्येष्वपि लोकपालेषु नानुराग इति भावः । 1. इन्द्र0 अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #732 -------------------------------------------------------------------------- ________________ 587 saptama उच्छ्वासः प्रसिद्धं चैतत् भवति हृदयहारी क्वापि कस्यापि कश्चिन्न खलु गुणविशेषः प्रेमबन्धप्रयोगे । किसलयति वनान्ते कोकिलालापरम्ये, विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ 47 ॥ एतत्-वक्ष्यमाणं प्रसिद्धं च-सर्वजनविदितं च तदेवाह भवेति । हे देव ! क्वापि-कुत्रचित् न सर्वत्र कस्यापि कश्चित् हृदयहारि-वल्लभो भवति । गुणविशेष: प्रेमबन्धस्य प्रयोगी-प्रयोक्ता न खलु-नैव, गुणविशेषेण प्रेमबन्धो न भवतीत्यर्थः । एतदेव दृष्टान्तेन द्रढयति-वनान्ते-वने किसलयति-पल्लवयति वसन्ते-मधौ मालती-जातिर्न विकसति-न पुष्पति । कोऽत्र हेतु:-किमत्र कारणम् ? यदि पुनर्गुणविशेषापेक्षया प्रेमबन्धो भवेत्तदा जातिरपि वसन्ते पुष्पेत् ? न च पुष्पति । एतावता बहुगुणविशिष्टानपि लोकपालान् परित्यज्य इयं त्वय्येव प्रेमवतीति सूचितम् । पुनर्गुणविशेष दर्शयति-किम्भूते वसन्ते ? कोकिलानां-पिकानां आलापेन रम्यः-सुन्दरः कोकिलालापरम्यस्तस्मिन् । वनान्त इत्यत्र अन्तः स्वरूपार्थेः ॥ 47 ॥ एवमनेकविधोपाख्याननिपुणया तत्कालोचितम्, अनुच्चस्मितसुधास्निग्धम्, अविरुद्धम्, परिमित परिहाससुन्दरम्, अनुबंहितानुरागम् , उचितचाटुपटहम्', अशाठ्यम्, अकठोरम्, अनुज्झितप्रियम्, प्रियंवदिकया सहाल्पाल्पं जल्पन् 'अयुक्तमिह कन्यान्तःपुरे चिरं स्थातुम्' इति चिन्तयन्नापृच्छ्य दमयन्ती नलः पर्यङ्किकापृष्ठा दुदतिष्ठत् । / एवं-अमुना प्रकारेण अनेकविधानि-बहप्रकाराणि यानि उपाख्यानानि-पंसिर दृष्टान्तास्तत्र निपुणया-दक्षया तया प्रियंवदिकया सह तस्मिन् काले-अवसरे उचितं-योग्यं यथा भवति तथा, अनुच्चं-अप्रकटं यत् स्मितं-हास्यं तदेव श्वेतत्वात् सुधा-पीयूषं तया स्निग्धं-चारु यथा भवति, तथा अविरुद्धं-पूर्वापरविरोधवजितं यथा भवति, तथा परिमितः-स्तोको यः परिहासः-लीलापूर्वकहास्यं तेन सुन्दरं यथा भवति, तथा अनुवृत्त्यातदनुकूलवार्ताकरणप्रवृत्या बृंहितः-वृद्धिं नीतः अनुरागो यत्र तत् एवं यथा भवति । बृहशब्दे वारे वृद्धौ । तथा उचितचाटूनां-योग्यप्रियवाक्यानां पटह इव यत् तत् तथाभूतं यथा भवति, तथा अशालां-शाठ्यरहितं यथाभवति तथा अकठोरं-कोमलं यथा भवति, तथा 1. अन्तशब्दः अनू. / 2. पुंसि नास्ति अनू. / 3. vAr anU. / For Personal & Private Use Only Page #733 -------------------------------------------------------------------------- ________________ 588 दमयन्ती-कथा-चम्पू: उज्झितं-त्यक्तं प्रियं-इष्टं यत्र एवंविधं यथा भवति, तथा अल्पाल्पं-स्तोकं-स्तोकं' जल्पन्, तथा इह-कन्यान्तःपुरे चिरं स्थातुं अयुक्तमिति चिन्तयन्-विचारयन् सन् दमयन्तीमापुच्छ्य नलः पर्यङ्किकापृष्ठात्-लघुपल्यंकोपरितनतलात् उदतिष्ठत्-उत्तस्थौ । अल्पाल्पमिति एकं बहुव्रीहिवत् इति पूर्वस्मात् सुप्लोपः । प्रथमोत्थितया तथा लज्जावनम्रवदनारविन्दया सह सखीकदम्बकेन द्वित्राणि पदान्यनुगम्यमानो विहसन् 'अलमलमायासेन', स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् । प्रथमं नलोत्थानात् पूर्वमुत्थितया-मुक्तासनया, तथा लज्जया अवनम्र-ईषन्नतं वदनारविन्दं यस्याः सा तया लज्जावनम्रवदनारविन्दया तया-दमयन्त्या सखीकदम्बकेनवयस्यावृन्देन च सह द्वित्राणि पदानि अनुगम्यमानः-अनुस्रियमाणो नलो विहसन् हे दमयन्ति ! आयासेन-खेदेन अलं अलं-आयासं मा कुर्वित्यर्थः । सम्भ्रमे द्वित्वम् । सुखं स्थीयतां इत्यभिधाय-उक्त्वा स्वगृहान् अयासीत्-जगाम । गत्वा च शिरीषकुसुमदाममृदुनि' शय्यातले निषण्णश्चिन्तयांचकार । - स्वगृहेषु गत्वा च शिरीषकुसुमदामवत् मृदुनि-सुकुमारे शय्यातले निषण्णः-उपविष्टः सन् चिन्तयाञ्चकार । हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुकाच्छृङ्गारादलसं, भयात्तरलङ् नम्रं च लज्जाभरात् । तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं, किंचित्काञ्चनगौरगण्डगलित स्वेदाम्बुरम्यं मुखम् ॥ 48 ॥ हर्षादिति । तस्याः मृगदृशोः-दमयन्त्या नवसङ्गमे-प्रथमसंयोगे यन्मुखं दृष्टं तत् भूयोपि किं दृश्येत-तथाविधं मुखं पुनरपि किं वीक्ष्येत ? अत्र यत् दृष्टं चेति अध्याहिगते । किम्भूतं तत् ? नवसङ्गमे मुखम् ? हर्षात्-आनन्दात् उद्गताः पुलकाः-रोमाञ्चा यत्र तत् उत्पुलकं, तथा रभसात्-वीक्षणौत्सुक्यात् विकासि-विकसनशीलं, तथा कौतुकात् उत्तानितं उन्मुखीकृतं, तथा शृङ्गारात्-शृङ्गाररसात् अलसं-आलस्योपेतं, तथा भयात् अपरिणीतप्रियेण सह वार्ताविधानेन पित्रादिभ्यो भीतेस्तरला-चञ्चला दृक् यत्र तत्, च-पुनः लज्जाभरात्व्रीडातिशयात् नम्र-नमनशीलं । पुनः किम्भूतम् ? किञ्चिन्-मनाक काञ्चनवत्-स्वर्णवत् 1. स्तोकस्तोकं अनू. / For Personal & Private Use Only Page #734 -------------------------------------------------------------------------- ________________ 589 saptama उच्छ्वासः गौरौ - पीतवर्णौ यौ गण्डौ - कपोलौ ताभ्यां सकाशात् गलितं-क्षरितं यत्स्वेदाम्बुः - घर्मजलं तेन रम्यं-मनोहरं । यद्वा, इत्थं योजना विधेया - तस्याः मृगदृशः तदिति पूर्वदृष्टं मुखं नवसङ्गमे विवाहादूर्ध्वं प्रथमसंयोगे भूयोऽपिं किं दृश्येत ? अग्रे मुखविशेषणानि तान्येव । नवरं, भयान्नवोढत्वेन भीतेस्तरलदृक् ॥ 48 ॥ अपि च अपसरति न चक्षुषो मृगाक्षी, रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां, बत बहुशो ऽभिमुखीभवन्त्यपायाः 3 ॥ 49 ॥ अपि च- पुन: अपेति । मृगाक्षी-हरिणलोचता चक्षुषो न अपसरति - न याति पुनः पुनर्भ्रमात् तामेव पश्यामीत्यर्थः । च पुनः इयं प्रत्यक्षा रजनि :- निशा न याति विरहित्वात् स्तोकाऽपि बह्वी जातेत्यर्थः । तथा निद्रा तन्द्रा नैति - नायाति । तथा मदनोऽपि - कामोऽपि prhrtishrvyyti। यस्माद् बत-इति खेदे, दुःखितानां दुःखिनां बहुश: - बहुभिः प्रकारैः अपाया:प्रत्यूहाः अभिमुखी भवन्ति - सम्मुखाः जायन्ते । अतएव ममापि विरहदु:खितत्वेन एतेऽपाया जाता इति खेदः । इति विविध वितर्कावेशविध्वस्तनिद्रः, सजलजडिम मीलत्पक्ष्म चक्षुर्दधानः । हरचरणसरोजद्वन्द्वमाधाय चित्ते, "नृपतिरुभयसङ्गी सत्रियामामनैषीत् ॥ 50 ॥ 6 इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां सप्तम उच्छ्वासः समाप्तः ॥ ग्रन्थोऽपि च समाप्तः ॥ इतीति किम् ? स नृपतिः - नलश्चित्ते हरस्य - शम्भो : चरणसरोजद्वन्द्वंपादपद्मद्वयमाधाय-संस्थाप्य स्मृत्वेत्यर्थः, त्रियामां रात्रिं अनैषीत् - अत्यवाहयत् । किम्भूतो नृपति: ? इति - पूर्वोक्तप्रकारेण विहिताः कृता ये वितर्का:- विकल्पास्तेषां आवेश:-हृदि प्रवेशस्तेन विध्वस्ता-नष्टा निद्रा यस्य सः । तथा एवम्विधं चक्षुः- नेत्रं दधान:-बिभ्राणः । For Personal & Private Use Only Page #735 -------------------------------------------------------------------------- ________________ दमयन्ती - कथा - चम्पूः 590 किम्भूतं चक्षुः ? जलेन - अश्रुजलेन यो जडिमा - जडत्वं अनुन्मिषत्वं जलजडिमा सह जलजडिम्ना वर्तत इतिं सजलजडिमनोन्मुखीभवतीत्यर्थः, तथा मीलन्ति-संकुचन्ति पक्ष्माणि-नेत्ररोमाणि यत्र तत् मीलत्पक्ष्म । यद्वा, सजलं च तत् जडिम्ना मीलत्पक्ष्म चेति समासः । पुनः किम्भूतः ? उभयस्मिन् शक्राद्यभ्यर्थित भैमीपरिणयने श्रेयः प्रतिघात इति न परिणयाम्येनां तादृक् सर्वातिशायिरूपावलोकनोत्पन्नानुरागाच्च परिणयामि इत्युभयत्र संगआसक्तिर्विद्यते यस्यासौ उभयसङ्गी । किञ्चिज्जानाति परिणयामि किञ्चिच्च जानाति न परिणयामि इत्युभयत्र अभिलाषवान् । यद्वा, उभयस्मिन् शम्भुपदपद्मस्मरणे भैमीमुखपुनरवलोकने च सङ्गो विद्यते यस्याऽसौ उभयसङ्गी । "अत इतिठनौ" [ pA0sU0 5/2/115] इति इनिर्मत्वर्थे । प्रत्यन्तरे तु 'अतिविदग्धः' इति पाठः स च स्पष्ट एव ॥ 50 ॥ इति वाचनाचार्यश्रीमच्छ्री प्रमोदमाणिक्यगणिशिष्य श्रीजयसोमगणितच्छिष्यपण्डित श्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचित श्रीदमयन्तीकथाविवृतौ सप्तम उच्छ्वासः समाप्तः । 1. श्रीमत् नास्ति अनू. / 2. पण्डित नास्ति अनू. / For Personal & Private Use Only www.jalnelibrary.org Page #736 -------------------------------------------------------------------------- ________________ सारस्वतीविवृतिकृत्प्रशस्तिः श्रीमत्खरतरगच्छे स्वच्छेऽभूवन्नवाङ्गवृत्तिकराः । श्रीमदभयदेवाख्याः पुरा वराचार्यगुणमुख्याः । / 1 / / तेषां क्रमेण पट्टे विख्याता लक्षसंख्यगुणदक्षाः । रेजुर्जलधिगभीरा: श्रीजिनमाणिक्यसूरिवराः ॥ 2 ॥ तत्पट्टे विशदप्रभाकरकरस्फूर्जत्प्रतापोद्धुराः, वादप्राप्तजया धरापतिसदः पीठे सदा सुन्दराः । तत्तत्कृत्यविधानतो भुवि चमत्कारं विशां चक्रिरे, चेतःसु प्रथमागमाधिगमतो लब्धप्रतिष्ठाश्च ये ॥ 3 ॥ युगप्रधानेषु महाप्रभाव - श्रियो निधानेषु विशुद्धबुद्धिषु । विराजमानेषु जनेषु तेषु, स्तुत्येषु सच्छ्रीजिनचन्द्रसूरिषु ॥ 4 ॥ श्रीक्षेमशाखासु सुधातिशायि - रसप्रवेशासमवाग्विलासाः । श्रीक्षेमराजः1 भुवि पारिजात - फलोपमाः पाठकलक्ष्मिलक्ष्याः ॥ 5 ॥ जयन्तु तेषां च वरा विनेयाः, सद्भागधेयाः स्वगुणैरमेयाः । चत्वार आसन् विमलप्रबोधा, विधेर्नु वेदा इव मूर्तिमन्तः ॥ 6 ॥ शिवसुन्दरनामानो विलसत्संवेगकनकतिलकाह्वाः । पाठकपदप्रधाना[:], उभयेऽपि प्राप्तकीर्त्तिभरा [:] ॥ 7 ॥ सदयोदयास्तृतीयाः सदयास्सततं दयातिलकगणयः । वाग्गुरवो वाग्गुरवस्तुर्याः शिष्याश्च विजयन्ते ॥ 8 ॥ श्रीमत्प्रमोदमाणिक्यनामधेयाः सुसाधुवृत्तधराः । भाग्याभ्यधिकास्तेषां विद्यन्तेऽमी पुनः शिष्याः ॥ 9 ॥ चत्वारोप्यम्बुधिवद्गम्भीराक्षोभ्यतादिगुणयुक्ताः । न च जडसङ्गतिभाजो भवन्ति येऽस्मिन् महीपीठे ॥ 10 ॥ वाग्गुरुगुणरङ्गाख्या रङ्गद्गुरुभक्तिभाग्दयारङ्गाः । श्रीजयसोमास्सोमाननास्तथा क्षेमसोमाह्वाः ॥ 11 ॥ 1. श्रीक्षेमराजा अनू. / For Personal & Private Use Only Page #737 -------------------------------------------------------------------------- ________________ 592 दमयन्ती-कथा-चम्पू: तत्र श्रीजयसोमकल्पतरवोऽमेयप्रमाशेमुषीशाखालीढवरागमाम्बरतला: सत्पात्र शोभावहाः । कीर्तिप्राप्तफलाः कलोत्तर कलाः सन्तीहमत्पाठकाः, श्रीमन्तो गुरवो रवोदितरसैः सम्प्रीणितप्राणिनः ॥ 12 ॥ तेषां शिष्यो मुख्यो गुणविनयाख्यो विमृश्य शास्त्राणि । सत्पाणिनीयहैमानेकार्थोणादिमुख्यानि ॥ 13 ॥ श्रीचण्डपालरचितं दुर्गपदप्रकटनैकसितकक्षम् । श्रीचम्पूटिप्पनकं पुनः सहार्दै समुपजीव्य ॥ 14 ॥ श्रीविक्रमवंशोद्भवसद्विक्रमराजसिंहनृपराज्ये । सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ 15 ॥ श्रीमद्विक्रमभूपतेः स्वरसरस्वत्तर्कशक्रप्रमा- [1647] ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले । श्रीसेरुन्नकनाम्निभद्रनगरेऽर्हच्चैत्यशोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा* सुधीः ॥ 16 ॥ सरस्वत्यां3 प्रणीतायां श्रीचम्प्वां कृतसंविदि । यन्मया वितथं प्रोक्तं मतिमान्येन वाऽन्यथा । / 17 / / सव्याख्यां कुर्वता सन्तोऽनुग्रहं मयि धीधनाः । तत्कृत्वोत्सारयन्त्वार्या मावजानन्तु किञ्चन ॥ 18 ॥ युग्म्म् । गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ 19 ॥ [आधुनिकबुधविनिर्मितमेतद्व्याख्यानमिति विमृश्येह । माऽवज्ञां कुरुत बुधा ग्रन्थान् संवीक्ष्य यहब्धम् ॥ 20 ॥ श्रीफलवद्धिकपार्श्व-श्रीमज्जिनदत्तकुशलसूरीणाम् । / सौम्यदृशा पठतामिह शुभार्थदा वृत्तिरेषा स्तात् ॥ 21 ॥ ] वैयाकरणविशिष्टैः शिष्टैः सदसद्विवेकमतिपुष्टैः । रत्ननिधानैर्वाचकमुख्यैर्दक्षरशोधीयम् ॥ 22 ॥ 1. पर्णानि-सत्पुरुषाश्च । 2. कलनाया उत्तरा अधिकाः कला विज्ञानानि येषां ते । 3. सरस्वत्या अनू. / For Personal & Private Use Only Page #738 -------------------------------------------------------------------------- ________________ saptama उच्छ्वास: न येषु देशेषु विशिष्टधर्म - वार्त्तापि कर्णातिथितां बभाज । येन प्रजापालनतत्परेण, प्रवर्तितस्तेषु विशुद्धधर्मः ॥ 1 ॥ अनार्या अपि देशाः सद्धर्मभावनयानया । येनार्या विहिता यद्वत्तिलाः पुष्पैः सुवासिताः ॥ 2 ॥ दोषापहारात्तमसो विनाशात्, प्रकाशनान्यायपथस्य भूतले । श्रीसूर्यसेवाकरणानुषङ्गिणा, श्रीसाहिना येन कृतं महाद्भुतम् ॥ 3 ॥ गवादिप्राणिसंघातघातस्य प्रतिषेधनात् । येन कान्ता दयाकान्ता सौभाग्यैकमतीकृता ॥ 4 ॥ स्वप्नेऽपि सज्जनाः सर्वे यस्येमामाशिषं ददुः । त्वं पालय चिराद्ं राज्यं यत्कृपावारिवारिधिः ॥ 5 ॥ यस्य राज्ञः प्रसत्त्यामी धर्मं कुर्वन्ति साधवः । तस्माद् यद्विजयो नित्यं यतो धर्मस्ततो जयः ॥ 6 ॥ यस्य नाम्नि विराजन्ते विष्णुब्रह्ममहेश्वराः । तेनाऽत्राऽकबरेत्याख्या ख्याता सर्वत्रभूतले ॥ 7 ॥ विबुधश्रेणिविराजित सविधे वरनन्दनश्रिया मुदिते । कृतगोरक्षे दक्षे शुभनयन इव त्रिदिवनाथे ॥ 8 ॥ अकबरनृपाधिनृपतौ विजयिति शरभुवनसम्मिते (35) वर्षे । श्रीमल्लाभपुरीयं प्राकाशि परापुरस्सुधियाम् ॥ 9 ॥ इति श्रीचम्पूवृत्तिः समाप्ता । ग्रन्थाग्रं 10000 (11000) सारस्वतीनाम्नीवृत्तिरियम् । * प्रतिष्ठानप्रतौ अन्तिमपत्राआवे श्लोकाङ्का 20 से प्रारभ्य अन्तिमांरा लोपलम्यंत । For Personal & Private Use Only 593 Page #739 -------------------------------------------------------------------------- ________________ मूलपाठस्य पाठान्तराणि सप्तम उच्छ्वासः 507. 1. दण्डवासिकस्य निपा0 / 2. चारु नास्ति ni0 cau0; कण्ठस्थाने 'गल' ni0 cau0 / 3. सुवेषः प्रतीहारः ni0 चौ; 'सुवेषः' नास्ति निपा0 / 4. धृतमंगल्यवेषाः निपा0 / 5. अधीयाना ni0 cau0; पुरः स्थिताधीयानब्राह्मणाः निपा0 / 6. कुण्डिनपुरः pu0 / 509. 1. पवनानर्तितदेग् निपा0 / 2. 'तरल' नास्ति निपा0; तरुणतुरंगं निपा0 / 3. शिखरैकदश निपा0 / 4. स्तोम निपा0 / 5. लोहवलयो pu0; "लोहवहलै निपा0 / 6. 'आतंक' निपा0 / 7. निशात ni0 चौ; निरवातदेग् निपा0 / 8. अंगणस्य ni0 cau0| 510. 1. अवलम्बि निपा0 / 2. विसर्पित निपा0 / 3. स्थगिका निपा0 / 4. तुरंगम' निपा0 / 511. 1. मुक्ताफल ni0 cau0; "मुक्ताकली निपा0 / 2. प्रसर निपा0 / 3. प्रथमप्रेक्षकाणां निपा0 / 4. महत् pu0 / 5. तज्जृम्भभाणदेग् ni0 cau0 / 512. 1. "द्वितीय pu0; 'द्वयं निपा0 / 513. 1. मानोक्तेः निपा0 / 2. रूपसम्पदां ni0 cau0 / 3. 'तस्य' नास्ति ni0 cau0 / 5. तुरङ्गांस्तुरगान् ni0 cau0 / 5. 'अमूल्य' नास्ति ni0 cau0 / 6. 'क्रम' निपा0 / 7. जातमेकत्र pu0 निपा0 / 8. प्रकरानुकारान्हारान् ni0 cau0 / 9. उज्ज्वलभांसि ni0 cau0 / 10. च स्वयमुपढौकयांचकार ni0 cau0 / 514. 1. मुद्यतां pu0 ni0 चौ; मुद्रितं निपाः । 515. 1. प्रियदर्शन' निपा0 / 2. न हि निपा0 / 3. भवद्विभवेप्यस्माकं निपा0 / 4. बुद्धिं pu0 / 5. 'अपि' नास्ति pu0 निपा0 / 6. अनात्मभावाः निपा0 / 516. 1. विदग्धा निपा0 / 517. 1. अर्पणेन प्रणयेन pu0 / 2. गोष्ठ्यां निपा0 / 2. उत्पापं निपा0 / 4. भावयन्तौ ni0 cau0 / 5. अवतस्थतुः निपा0 / 6. प्रश्रयेण ni0 cau0 / 7. लौकवृत्तकौशलं ni0 cau0 / 8. 'चिन्तितवांश्च' नास्ति pu0 / 518. 1. कुंभ निपा0 / 2. हि चित्रीयते ni0 cau0 / 519-20. 1. वाङ्मनसो pu0 / 2. किमप्पाह निपा0 / 3. अनेकवितर्क ni0 cau0 / 4. भंगनात्ति निपा0 / 5. अतिक्रान्ते सति pu0 / 6. फलकहस्ताः फलहस्तकहस्ता: निपा0 / 7. करण्डकाः ni0 cau0 / 8. काश्चिन्नारङ्गनारि निपा0 / 9. बीजपूरक' ni0 cau0 / 10. मंगल्य निपा0 मांगल्य pu0 ni0 cau0 / 11. माल्य ni0 cau0 / 12. प्रबोधित ni0 cau0 / 13. बद्धस्पृहासि निपा0 / 14. स्त्रीसौभाग्यभावभाग्यं; स्त्रीभावभाग्यं निपा0 / 15. For Personal & Private Use Only Page #740 -------------------------------------------------------------------------- ________________ saptama उच्छवासः 595 संसारमहोत्सवं pu0; संसारं निपा0 / 16. अहो वन्दनीया ni0 cau0 / 17. यस्यां ni0 cau0 / 521. 1. गोरि pu0 / 2. एत. ni0 cau0 / 3. प्राक्तन निपा0 / 4. निर्जरे ni0 cau0 / 522. 1. चन्द्रि ni0 cau0 / 2. नन्दनि ni0 cau0 / 3. मन्यामहे pu0 / 523. 1. क्षितिपतिः सानुराग' निपा0 / 2. विकसित ni0 cau0 / 3. 'इत' नास्ति ni0 cau0 / 524. 1. राजाधिराजं निपा0 / 525. 1. अनुजल्पमनुजल्पितं, अनु हासमनुहसितं, अनु सुभाषितमनुसुभाषितं, अनु प्रियमनुप्रीतं ni0 cau0 / अनुजल्पितं अनुहसितं अनुसुभाषितं अनुप्रियं pu0 / निपा0 पाठान्तरे तु केवलं देगनुप्रियमप्रमेय-प्रसाद । 2. 'न' pu0; / 3. स्वल्वस्य ni0 cau0 / 4. काञ्चिदप्यविदितामुचित निपा0 / 5. 'च' नास्ति ni0 cau0 / 5. त्वरितमस्मत् निपा0 / 6. 'ता:' नास्ति ni0 cau0 / 526. 1. अपरं अचरमं pu0 / 2. कुशलं कलासु ni0 cau0 / 3. प्रतिमायां निपा0 / 4. पर्वतनामानं pu0 / 5. 'मुक्तावली ni0 cau0 / 6. भूषणांशुकादि ni0 cau0 / 7. परितोषितेन ni0 cau0; संतोषिते निपा0 / 8. पुरः सरं ni0 cau0 / 1. भांकारिमध्याह्नभेटीरवेण ni0 चौ; मध्याह्नमाकारिभेटीरवेण निपा; 'भांकारि' नास्ति निपा0 / 2. 'चरणामरणरणन् ni0 cau0 / 3. निवेद्यमानमध्याह्नसमय: निपा0 / 4. माध्याहिककरणाय ni0 cau0 / 5. अर्थाविकारदेग् pu0; अर्थाविकारिका निपा0 / 6. "समस्त ni0 cau0 / 7. 'प्रकर' नास्ति ni0 cau0 / 8. स्वनन्तीषु निपा0 / 9. कालहलासु निपा0 / 10. प्रवाद्यमानेषु निपा0 / 11. प्रत्यास्वादजनेषु ni0 cau0 / 12. देगग्रासन निपा0 / 13. पुण्यगवीषु कपिलासु pu0; 'कपितासु' नास्ति निपा । 14. 'भैक्ष्य' ni0 cau0 / 15. शुक्रचकोर निपा0 / 529. 1. कल्मश्च ni0 cau0; कल्पश्च pu0 / 2. धूपामोदमनोहरा ni0 cau0 / 530. 1. अहो नु ni0 cau0 / 2. 'मत्स्य' नास्ति निपा0 / 3. प्राच्यजना: ni0 cau0 / 4: 'तरान्न निपा0 / 5. निधाय निपा0 / 6. सम्भार ni0 cau0 / 7. सरल: निपा0 / 8. शाल्योदन निपा0 / 531. 1. 'ततः' नास्ति pu0 ni0 cau0 / 2. स त्वरितं pu0 / 3. गत्वागतश्चततः निपा0 / 4. 'स' नास्ति pu0 / 5. आब्रह्मणा' pu0 / 6. गोपालकं चौ । 7. 'अन्नविशेषैः ni0 cau0 / 533. 1. तैस्ते: पाक निपा0 / 2. शिरा: pu0 ni0 cau0 / 3. स्पृहणीयपरिमलश्चायमपूर्व ni0 cau0 / 4. अनम्लास्वादं ni0 cau0 / 5. मधुरतां नीतं ni0 cau0 / 6. अतिमिष्टतया निपा0 / 7. तद्रसवत्यां निपा0 / 8. विदर्भराजात्मजा ni0 cau0 / 9. विभावयत् ni0 cau0 / 10. तांस्तान् निपा0 / 527. For Personal & Private Use Only Page #741 -------------------------------------------------------------------------- ________________ 596 534. 1. 'nu' pu0 / 2. विश्वरूपायतां pu0 / 535-536. 1. पाकरसेषु निपा 'विशेष' नास्ति निपा0 / 2. असन्तुष्ट इव pu0 / 3. परिमलेन ni0 cau0 / 4. प्रकरप्रकारहारिणि निपा0 / 5. छटोच्छोतित ni0 cau0 / 6. "दिगन्तालोकन ni0 cau0; देग्दिगन्तरालोकन' pu0 / 7. सरित्तीरत्तंसिता निपा0 / 8. 'आरुरोह' नास्ति ni0 cau0 / 9. क्रियमाण N निपा0 / 10. अवलोक्यमानासु ni0 cau0 / 11. वनान्तराल निपा0 / 12. किञ्चिदिवा' निपा0 / 13. 'पाण्डु' ni0 cau0 pu0 / 14. 'बाल' नास्ति pu0 / 15. विस्फारिदेग् pu0 / 16. क्षणवाजि' निपा0 / 17. मनोहारितरुलतारमणीयासु pu0 ni0 चौ; मनोहारिणीषु तरलितरमणीषु; तरलतारमृणीयासु निपा0 / 18. राजितासु ni0 cau0 / 19. प्रासादपदपंक्तिषु ni0 pA0 / 1. रम्यहम्र्म्येषु वा; रम्यहम्र्म्येऽपि वा निपा0 / 2. भाषितेव ni0 cau0; भायितेव निपा0 / 1. विन्ध्यो निपा0 / 538. 539. 540. 541. 543 544. 548. 549. 550. दमयन्ती - कथा - चम्पूः 1. उन्नमित निपा0 / 2. 'पक्ष' नास्ति ni0 cau0 / 3. 'तर' नास्ति pu0 / 4. अभिभाषितः ni0 cau0; अभिलापित: pu0; आभिभूषित निपा0 / 5. स्तोकान्नमित ni0 cau0 / 1. अतिशपितः pu0 / 2. 'हेषितोत्कर्षहर्षित निपा0; 'हर्षषित' cau0 / 3. 'मयूरध्वजं निपा0 / 4. 'अंगरक्षिदेग् ni0 cau0 / 5. रम्यरङ्गरेखा ni0 cau0 / 6. कुंकुंभ ni0 cau0 / 1. 'कुल' नास्ति ni0 cau0 / 2. अनन्तालयं पातालमिवान्तः पुरं pu0; अनन्तमयं पातालमिव तदन्तःपुरं निपा0 / 3. प्रविश्य ni0 cau0 / 4. चक्रवालचक्रवाके निपा0 / 5. विलसत् ni0 cau0 / 6. सप्तभूमिका pu0; सप्तमभूमिका pu0; 7. उत्तरांसुक pu0 / 1. स्मरबाणपरवश निपा0 / 2-2 ममेयमिति निपा0 / 3. स्व नास्ति ni0 cau0 pu0 / 4. रेखान्नितयं ni0 cau0 / 5. 'च' नास्ति निपा0 pu0 / 6. भवद्वार्ता निपा0 / 7. 'वीणा दि विनोद ni0 cau0 / 8. शरीरिणी ni0 cau0; सशरीरिणीं निपा0 / 9. नाक ni0 cau0 / 10. अंगेषु नास्ति ni0 cau0 / 11. कान्तिरसबिसरं ni0 cau0 अशेषाङ्गावयवेषु ni0 cau0 / 13. उपस्थिते निपा0 / 14. 'अस्त्रशालाभिव ni0 cau0 / 15. समस्तसौन्दर्यगुणानां ni0 cau0 / 16. परिणामरेखभिव ni0 cau0 / 17. अनू निपा0 / 18. अंद्राक्षीत् निपा0 / 19. शलाकामिवावलोक्य निपा; शिलाकामवलोक्य pu0 / 1. मंगलवसतिः निपा0 / 2. न बाला मनः कस्य ni0 cau0 / 12. 1. स चापि निपुणः खलु ni0 cau0 / 2. `गुणानुमेय: pu0 / 3. एवं हि तर्कयन्तं ni0 cau0 0 / 4. सूचितमुचितसंभ्रमेण ni0 चौ; सूचितसंभ्रमेण pu0 / 5. आलोक्य निपा0 / 6. "कण्ठे' pu0 / दक्षिणा नास्ति pu0 / 7. इवोजितो निपा0 / 8. परबलदलदावानलो ni0 चौ; परबलदावानल pu0 / 9. स्मितमुग्धमधुरया ni0 cau0 / 10. समभाषत ni0 cau0 / 1. संतोषमादरेण pu0; सपरितोषमादरेणेव; आदरेण च निपा0 / 2. 'तेषु' नास्ति pu0 / For Personal & Private Use Only Page #742 -------------------------------------------------------------------------- ________________ saptama उच्छ्वासः 551. 552. 556. 554-55. 1. देग्मन्थरा pu0 / 2. विच्छायमानेन्दुद्युति pu0 / 3. सौभाग्यभागिनि pu0 / 4. 'पार्थिवप्रार्थना ni0 cau0 / 5. दूरे भवति ni0 cau0 / 6. इमाश्च pu0; इमान्याश्चर्यनिश्चल निपा0 / 7. सरसीषु निपा0 / 8. मनुष्यकन्यकां ni0 cau0 / 9. 'इति' नास्ति pu0 / 10. उन्नमय्य ni0 cau0 / 11. पल्लवाकारि निपा0 / 557. 558. 559. 560. 597 1. 'ग्रहण' नास्ति निपा0 / 2. 'कला' नास्ति ni0 cau0 / 3. देव विज्ञापयसि निपा0 / 4. सर्वे pu0 / 5. दावानलानलं ni0 cau0 / 6. भवादृशः निपा0 / 563. 564. 565. 1. .स्मेरदृशदेग् pu0 | 2. वीणाक्वाण pu0 / 3. मितीवोच्छ्वसितवदना ni0 cau0 / 4. 'सा' नास्ति pu0 / 566. 1. तथा pu0 / 2. 'न' नास्ति pu0 / 3. दृशा निपा0 / 4-4. कथमपि संप्रेषितः कष्टं ni0 cau0 0 / 5. अलसालसैरसमञ्जसं ni0 cau0 / लालसैरिव निपा0 / 6. पादैरिहाहमागतवान् निपा0; 1. व्याकूता ni0 चौ; 'व्याधाता' निपा0 / 2. कामयन्ते ni0 cau0 / 3. कोपेनेवारुणाङ्गः निपा0 / 4. पाश्चिमाब्धि ni0 cau0 / 1. सन्ध्यावन्दनविधिविरामो ni0 cau0; सन्ध्यावन्दनविरामो निपा0 / 2. 'नृपद्विज' निपा0| 3. स्फुरति ni0 cau0 / 4. अनेकैः ni0 cau0 / 5. पुष्प ni0 cau0 / 6. अगात् निपा0 / 1. 'च' नास्ति निपा0 / 2. प्रचण्ड निपा0 / 3. पूर्वपयोधिपुलिनाद् ni0 cau0 / 4. 'यूथपपृष्ठ ni0 cau0 / 561-62. 1. मदनमिति ni0 cau0 / 2. हासयन् निपा0 / 3. इम ni0 cau0 / 4. संसिक्त निपा0 / 5. सारं निपा0 / 5. पिण्डितैः ni0 cau0 / 6. पूरति ni0 cau0 pu0 / 7. स्फटिक निपा0 / 8. दरीषु निपा0 / 9. महाप्लवेषु निषा0 / 10. मृत्पिण्डेन निपा0 / 1. स्फटिकोपलैः ni0 cau0 / 2. पक्षतिधूननेन निपा0 / 1. इतोपि विषमास्तटी निपा0 / इतो विषमदुस्तती - भयमितो निपा0 / 1. माहेन्द्र निपा0 / 2. हस्त श्लेषो ni0 cau0 / 3. शंखिका ni0 cau0 / 4. 'स्तवक' नास्ति निपा0 / 5. प्राची ni0 cau0 / 6. गच्छातः निपा0 / 7. उदयाचलचलच्चतुष्पथे निपा0 / 9. अलंघनीय: pu0 ni0 cau0 / 2. विनिर्गत्य ni0 cau0 / 3. निजनिकेतनात्समन्तादापतद्भिः pu0 ni0 cau0 / 4. कि रणप्रभाजालैः निपा0 / 5. 'परिजनैः' नास्ति निपा0 / 6. वरप्रदानात् अदृश्य ni0 cau0 / 7. प्रासादपालकैः ni0 cau0 / 8. संचारिणा ni0 cau0 / 1. इव ni0 cau0 / 2. 'क्वण' नास्ति pu0 / 3. किंनरीप्रमुखसखीनां गीतेन ni0 cau0 / 4. नवीनकज्जल' निपा0 / 5. सचन्द्रगगनस्पर्द्धया ni0 cau0 / 6. 'कृत:' नास्ति ni0 For Personal & Private Use Only Page #743 -------------------------------------------------------------------------- ________________ 598 567. 569. 570. 571. 572. 573. 574. 575. 576. 577. 578. 580. 581. 582. cau0 0 / 7. कुसुममंजरी ni0 cau0 / 8. ऊरु ni0 cau0; उरुदेग् निपा0 / 1. चित्रितावयवां ni0 cau0 / 2. मदनमृत्पिडेनेव ni0 cau0; मदनचन्दनकुंकुमहरिद्रामृत्पिडेन निपा0 / 3. आकर्षणमणि' pu0 ni0 cau0 / 4. जीवनौषधिमिव ni0 cau0 प्रतौ 'अंकभाजं' अनन्तरं जयपताकामिव मदनस्य, जीवनौषधभिवानुरागस्य पाठो वर्तते । 6. शृंगारस्य निपा0 / 6. बहल' ni0 cau0 / 7. मसृणित pu0 / 8. देग् पिच्छले pu0 ni0 cau0 / 9. अच्छांशुस्फटिकमणि ni0 cau0 / दमयन्ती - कथा - चम्पूः - 1. विचिन्तिवान् ni0 cau0 / 2. अयं pu0 / 3. स्पृहयति 'मह रामेश्वरः ' निपा0 / 1. 'अयं' नास्ति pu0 / 2. अयमपि समीरणः निपा0 / 3. सर्वथा स्वर्लोकायितं निपा0 / 4. अप्रतिमरूपं ni0 cau0 / 5. उत्पद्यन्त pu0 / 6. कुसुमलतिके pu0 / 1. भ्रूमङ्गसंगयो : पु; कृतश्रवणासंगयोः निपा0 / 1. गीतामृतश्रुति पु । 2. इत्यनेकविधं pu0 निपा0 / 3. 'मन्द' नास्ति ni0 cau0 / 4. विस्मित' pu0; विस्मयविस्मित निपा0 / 5. लौचनस्य pu0 ni0 cau0 / 6. सरवीजनकदम्बकस्य निपा0 / 1. मुकुलिलानि पश्चात् 'विलासेन मिलितानि' इत्यधिकपाठो वर्तते pu0 ni0 cau0 / 2. अनङ्गभ्रूभङ्गुरं pu0 / 3. देग्गिरां pu0 ni0 cau0 / 4. शय्यातलाज्जवादुदचलत् निपा0 / 1. प्राकार' ni0 cau0; 'प्रासादक्षिणारक्षि' निपा0 / 2. राजकन्या निपा0 / 3. पुरेऽत्र pu0 / 4. 'साचि' नास्ति ni0 cau0 / 5. पुनः पुनः pu0 ni0 cau0 / 6. काप्युराधिता ni0 cau0 / 7. मुक्ताहारभिव pu0 / 8. प्रसारितकरः निप0 / 1. परम्परा ni0 cau0 / 2. विकल्पं pu0 / 1. तदितः ni0 cau0 / 2. उल्लसन् ni0 cau0 / 3. पर्यंकिकापृष्ठं ni0 cau0 / 4. देवत्वमपि pu0 / 5. आत्मानुभवेन ni0 cau0 / 6. सर्वसत्वर ni0 cau0| 1. 'च' नास्ति pu0 / 2. विनोदं निपा0 / 3. केप्याविरासूरसाः निपा; केप्याविरासद् रसा: pu0 / 1. तत्र च pu0 ni0 cau0 / 2. विशिखान्युगपद्विमुञ्च' pu0 / 3. 'इति' नास्ति pu0 / 4. 'सेक' नास्ति pu0 / 5. जल्पन् ni0 चौ; जल्पन् जल्पयन् pu0 / 1. निरौत्सी: ni0 चौ; विरोधी: निपा0 / 2. सौभाग्यसौन्दर्ययो: pu0 ni0 cau0 / 3. मन्ये यां ni0 cau0 0 / 4. विहाय निपा0 / 5. ध्वजारोपणं ni0 cau0 / 1. 'हि' निपा0 / 2. वल्गन्बाणकरः; चलवाणकर : निपा; वलाद्वाणकर pu0 / 3. तत्कथमियमन्यार्थे ni0 cau0; तत्किमियमन्यार्थे निपा0; अथ कथमियमन्यथा निपा0 / 4. परप्रेक्षभाव: pu0 / 5. मुखरयति ; अतिमुखरयति निपा0 / 6. आरोहयति निपा0 / 7. हास्यवादं cau0; प्रतिह्रास्यपदं निपा0 / 8. समानयति ni0 cau0 / 9. पुरुषभावं निपा0 . / 1. गलनं; नलिनं निपा0 / For Personal & Private Use Only Page #744 -------------------------------------------------------------------------- ________________ saptama उच्छासः 583-84. 1. विवृण्वते pu0 / 2. अपधीयते निपा0 / 3. स्वामिन्यन्यथा ni0 cau0 / 4. कथ्यन्ते pu0; कथ्यते निपा0 / 5. 'इति' नास्ति ni0 cau0 / 6. श्रेयः स्खलनं pu0; श्रेयः संवलनं निपा0 / 7. यथावृत्तमेवाख्यायते ni0 cau0 / 8. वञ्चनपातक' pu0 निपा0 / 9. पुरन्दरादेशप्रपञ्चं निपा0 / 10. तत: साऽपि निपा0 / 11. स्तोकस्मितस्निग्घनम्रमुखी ni0 चौ; / स्तोकस्मितमुग्धनम्रमुखी; स्तोथस्मितस्निग्धमुग्धनेत्रमुखी; स्निग्धमुखनम्रमुखी निपा0 / 12. कुप्यता तातेन निपा0 / 13. न नाम ni0 cau0 / 14. आग्रहग्रहग्रस्तेयं ni0 cau0; आग्रहग्रस्तैवेयं निपा0 / 15. 'इति' नास्ति ni0 चौ; अहमपि निपा0 / 16. तेभ्योहं ni0 cau0 / 17. अन्योन्यालापलीलामकरोत् निपा0 / 18. मदयति ni0 cau0 / 19. 'इति' नास्ति ni0 cau0 / 20. सर्वमसत्यतां pu0 / 21. मनैषी: निपा0 / 22. व्यभिचरति निपा0 / 23. विषांकुरः ni0 cau0 / 24. तमिमं निपा0 / 25. तवृणुष्व निपा0 / 1. प्राप्तबन्धप्रयोगी निपा0 / 2. तत्कालोचितभुवा; स्निग्धं निपा0 / 3. परिमितं निपा0 / 4. अनुबंहितानुरागं cau0 / 5. उचितचाटुचटुलं ni0 cau0 / 6. असाध्यकठोरं निपा0 / 7. पर्यंकिकातलात् निपा0 / 1. अलमलमायासेन विहसन् pu0; विरहातुरामलमलं प्रयासेन निपा0 / 2. मृदुशय्यातले निपा0 / 3. "गलिता' pu0 / 1. चक्षुषोः निपा0 / 2. मदनोपदुःखितानां pu0 / 3. अभिमुखीपतन्त्यपाया: pu0 / 4. विहितदेग् pu0 / 5. नृपतिरपि विदग्धः ni0 cau0; नृपतिरयमसङ्गीतां निपा0 / 6. समविषम-कवि श्रीत्रिविक्रमभट्टस्य कृतौ दमयन्तीकथायां विवुधजनमनोहारिण्यां हरचरणसरोजाङ्क: pu0 / 7. ग्रन्थोऽपि समाप्तः ni0; नास्ति pu0 / - ग्रन्थाग्रं 2500 pu । 587. 588. 589. For Personal & Private Use Only Page #745 -------------------------------------------------------------------------- ________________ usum prathamo परिशिष्ट : नलचम्पूस्थश्लोकानामकारदिक्रमेणानुक्रमणिका । उच्छ्वासाः मूलानि श्लोकसंख्या: 6 अयि भवत कृतार्थाः 5 अंसस्रसिजलाई. उच्छ्वासाः मूलानि श्लोकसंख्याः 1 अक्षमालापवृत्तिज्ञा 6 अरुणर्माणिकिरण. 2 अखण्डितप्रभावोऽथ 4 अलंकृतनिशान्तेन 1 अगाधान्तःपरिस्पन्दम् 5 अवतरति घृताची 7 अग्रस्थामिव चेतसः 5 अविरतमिदमम्भः 7 अङ्गाः कङ्गकलिङ्ग 4 अवृष्टिनष्टघूलोक 1 अच्छाच्छइ: शुकपिच्छ. 1 अजनि जनित. 5 असमहरिततीरं 6 अजनि रजनिः 1 अस्ति स्वर्गसमः 4 अतिललिततरं 1 अस्तु स्वस्ति समस्त. 3 अत्रान्तरे तरणि 4 अहीनां मालिकां 1 अत्रिजातस्य या 1 आकर्ण्य स्मरयौवराज्य. 1 अथ कथमपि नाथं 1 आकारः स मनोहरः 3 अथनरपतिदते 7 आज्यं प्राज्यमभिन्न. 7 आज्यप्राज्यपरान्न 3 अथविमलदुकूल. 3 अद्य मे सुबहोः 6 आनन्ददायिनस्ते. 7 अद्यास्मत्कुलसंततिः 5 आनन्दिसुन्दर. 7 अनुगुणघटनेन 7 आ पूर्वापर. 5 अनुभवत चिराय 3 आबध्नत्परिवेष. 2 अनेकघा य: किल 7 आ ब्रह्मावधि. 7 अन्तः केवल 6 आरुदैताः शिखरि. 7 अपसरति न चक्षुषो 6 आवासाः कुसुमा. 6 अपसृताम्बुतरङ्गि. 5 आविर्भुतविषा. 5 अपहस्तितान्तराया. 5 आसीत्पिण्डित. 1 अप्रगल्भाः पदन्यासे 7 असेतोः कपिकी. 4 आस्यश्री: सन्निभे 3 अपि रेणुकृतक्रीडं 1 अब्जश्रीसुभगं 5 अभिलषति नाल. 3 अमन्दानन्दनिष्यन्द. 6 अयं हि प्रथमो रागः 26 miss For Personal & Private Use Only Page #746 -------------------------------------------------------------------------- ________________ 601 prathamo परिशिष्ट : उच्छ्वासाः मूलानि श्लोकसंख्याः 5 आहूतोदीच्यभूपेन 5 आह्लादयन्ति मृदवो 2 आह्लादयन्ति सौख्याम्भः . 7 इतश्चन्द्रः सान्द्रा. 2 इति जनितमुदिन्दोः 6 इति विविधमुदञ्च 7 इति विविधवितर्का. 7 इतो मकरकेतनः 1 इत्थं काव्यकथा. 4 इदं गोदावर्या. 4 इदं मन्दाकिन्या. 3 इदं राज्यमियं 1 इन्दो सौन्दर्य. 5 इष्ट्वा क्रतुन्युग 2 इह कवलितकन्दं 5 इह चरित चकोरः 2 इह पुनरिशं 6 इह भवतु निवासः 7 ईषनिःसृतकुन्द. 4 उचितमुचित. 6 उच्चैः कुम्भः कपिश. 7 उच्चैः शाखाग्रसंलग्ना. 6 उज्ज्वलसुवर्णपदक. 5 उड्डीय वाञ्छितं. 6 उत्कम्पद्गलितां. 1 उत्फुल्लगल्लै. 6 उदयगिरिगतायां. 1 उदात्तनायकोपेता. 5 उन्मादिनी मद. 5 उन्मादि यौवन. 3 उपकर्तुं प्रियं वक्तुं 5 उपनदि पुलिने 6 उपनयति करे उच्छ्वासाः मूलानि श्लोकसंख्याः 6. उपरम रमषीया 4 उपरि परिमलान्धैः 2 एकान्ते सेवते योगं 5 एतस्याः करिकुम्भ. 6 एतस्याः सलिलाव. 4 एताः प्राप्य परोपकार. 4 एताः सान्द्रद्रुमतल. 6 एतास्ताः परिपक्व. 2 एषा मे हृदयं जीव. 5 एषा सा विन्ध्यमध्य. 4 कंदर्पस्य जगज्जैत्र. 5 कः करोति गुणवा. 6 कदा किल भविष्य. 7 कन्यामन्यानुरक्तां. 5 कर्णभूलविषये. 7 कर्णान्तकृष्टवलयी. 1 कर्णान्तविभ्रमभ्रान्त. 5 कर्पूराम्बुनिषेक. 7 का नाम तत्र चिन्ता. 6 कालमिव कलाबहुलं. 1 काव्यस्याम्रफलस्येव. 2 किं कर्पूरकणाः. 1 किं कवेस्तेन काव्येन. 7 किंचित्कम्पितपाणि. 4 किं तेन जातु जातेन 7 किंनरवदनविन्नि 1 किं लक्ष्मीः स्वयमागता 1 किं स्यादञ्जनपर्वतः 4 किमपि परिजनेन 1 किमश्चः पाश्चेषु 5 किमु कुवलयनेत्राः 7 कुन्दे सुन्दर 5 कुररभरसहं For Personal & Private Use Only Page #747 -------------------------------------------------------------------------- ________________ 602 उच्छ्वासाः मूलानि 5 कुरुते नालकव. 6 कूजतक्रौञ्च चटुल. 5 कृतक्रीडाः क्रौडै: 3 कृत्वातिथ्यक्रियां 5 केनापि व्यवहारेण 7 कैलासायितमद्रिभिः 4 कोष्णं किं नु निषिच्यते 5 क्वचिच्चटुल. 5 क्वचित्प्रवरगैरिका 5 क्वचिदपि कार्यारम्भे 2 क्षुभ्यत्क्षीरसमुद्र. 6 गीतेग्रमाः किल द्वित्राः 2 गौरवं गौरवंशस्य 5 ग्रीवालम्बित. 6 चत्रधरं विषमाक्षं 1 चार्वी सदा सदाचार 5 चिरविरचितचाटु. 1 जननीति मुदित. 2 जनयति जलबुद्धि 1 जयति गिरिसुताया: 6 जयति जगदेकचक्षु. 1 जयति मधुसहायः 6 जयत्यखिललोक. 6 जयत्यमरसारथि. 6 जयत्यमलकौस्तुभ. 6 जयत्यमलभावना. 6 जयत्यम्भोजिनीखण्ड. 6 जयत्यम्भोजिनीबन्धु 6 जयत्यसमसाहसः 6 जयत्यसुरसुन्दरी. 6 जयत्युदधिनिर्गत. 6 जयत्युदरनि:सर. श्लोकसंख्याः 6 25 2 48 y am y a 30 m 3 3 3 2 + m 23 28 9 44 43 55 34 52 58 32 33 72 30 9 1 31 2 8 9 5 11 5 3 10 7 4 6 उच्छ्वासाः मूलानि 1 जाताकस्मिकविस्मयैः 5 जातिर्यत्र न तत्र 1 जानन्ति हि गुणा. 3 तत्तस्या: कमनी. 4 तत्तातस्य कृतादरस्य 4 तथा भव यथा तात 4 तदेतत्पुण्यानां 4 तद्वार्तामृतपानार्थि. 5 तया दत्ता मया नीता 6 तव सुभग रम्यदशया 6 तव सुहृदुपभुक्त. 1 तस्मिन्स्मितमुखे 1 तस्य विषयस्य मध्ये 2 तस्या: कान्तिनिरुद्ध. 2 ता एव निर्वृतिस्थान. 5 तात तावन्ममा. 3 तास्तास्तं स्त्रपयामासु 3 तुभ्यं नमो नमल्लोक. 1 तेषां वंशे विशद. 1 तैस्तैरात्मगुणै. 1 त्रिदिवपुरसमृद्धि. 6 त्वत्तो भयेन 6 त्वद्देशागतमारुतेन 6 त्वद्देशागतवायसाय 7 दग्धो विधिर्विघ्ने 3 दत्वार्घमर्हणीयाय 7दरमुकुलिनेत्र. 4 दिशः प्रसेदुः 5 दिशि दिशि किमि. 5 दिष्ट्या दिवौकसां 3 दूराभोगभरेण 2 देवो दक्षिणदिङ्मुखस्य 1 देशः पुण्यतमोद्देशः For Personal & Private Use Only दमयन्ती - कथा - चम्पूः श्लोकसंख्या: 3 L x 2 w 48 57 18 31 31 17 26 2 13 40 12 59 29 30 26 3 20 1 19 20 32 13 23 22 21 9 42 28 33 53 34 29 28 Page #748 -------------------------------------------------------------------------- ________________ prathamo परिशिष्ट : 603 श्लोकसंख्या: श्लोकसंख्या: 14 उच्छ्वासाः मूलानि 2 देशानां दक्षिणो देश. 2 देशो भवेत्कस्य न 2 धन्याः शरदि सेवन्ते 7 धन्या काप्युपराधिता. 1 धन्यास्ते दिवसाः 5 धीरं रङ्गन्त. 1 धुतकदम्ब. 6 धुतरजनि. 1 नक्षत्रभूः क्षत्र. 7 न गम्यो मन्त्राणां 3 न तत्काव्यं न तन्नाट्यं 5 नद्यास्तीरे विदर्भाया 2 नमिताः फलभारेण 6 नलोऽपि मां 1 नास्ति सा नगरी यत्र 5 निजप्रियमुखभ्रान्त्या 2 नित्यमुद्वहते 6 निपतति किल 1 निर्मासं मुखम 4 निर्माय स्वयमेव 1 निश्चितं श्वसुर 1 नीरं नीरजनिर्मुक्तं 2 नीरञ्जनपदे 6 नृप चलसि 7 नोद्याने न तरङ्गिणी 1 नो नेत्राञ्जलिना 2 पटलमलिकुलाना. 5 पद्मान्यातपवारणानि 7 परिम्लानच्छाया 3 परिहरति वयो 1 पर्णैः कर्णपुटायितै. 6 पर्वतभेदि पवित्रं 5 पश्यैताः करिकुम्भ. उच्छ्वासा: मूलानि 2 पाण्डुपङ्कजसंलीन. 6 पीनोन्नमद्घन. 1 पुनरपि तदभिज्ञा. 5 पूर्वापरयोराशि. 5 पूर्वाहं विहितोदया 7 पौष्पाः पञ्च शराः 3 प्रभा योगिविख्यात. 1 प्रसन्नाः कान्तिहारिण्यो 6 प्रसरति रणरणकरसः 5 प्रसृतकमलगन्धं 7 प्रस्तुतस्य विरोधेन 4 प्रायः सैव भवे 2 प्रावृषं शरदं 6 प्रियविरहविषा. 5 प्रेमप्रषञ्च 5 बककृतनिनदं 2 बाणकरवीरदमनक. 5 बालोन्मील. 4 बिभर्ति यो ह्यर्जुन. 4 बिभ्रते हारिणी 1 ब्रह्मण्योऽपि 1 भङ्गश्लेषकथाबन्धं 6 भजत बलसमूहाः 5 भवति यदि सहस्रं 7 भवति हृदयकारी 1 भवन्ति फाल्गुने 6 भानोः सुता 1 भिन्दन्कन्द. 7 भुक्तान्ते घृत. For Personal & Private Use Only Page #749 -------------------------------------------------------------------------- ________________ 604 दमयन्ती-कथा-चम्पू: श्लोकसंख्याः उच्छ्वासाः मूलानि श्लोकसंख्याः 5 भूपालामन्त्रणे 1 भूमयो बहिरन्त. 3 भोगान्भो गाङ्गवीची. 5 भ्रमकरं 2 भ्राम्यद्विरेफाणि 6 भ्राम्यद्भुङ्गभरा. 5 मज्जत्कुञ्जर. 4 मण्डलीकृतकोदण्डः 7 मदनमितियुवानं 5 मध्ये त्रिवली 5 मन्दं मन्दरमन्दिरेषु 5 मन्दायते दिनमिदं 6 महावराहाङ्गविनि. 5 माद्य द्दन्तिकपोल. 5 माद्यन्मांसलतुङ्ग. 6 माल्यं मूर्धनि 1 मित्रं च मन्त्री च 2 मुक्तादाममनोरथेन 6 मुक्तास्त्रैः श्रूयमाणां 3 मुग्धस्निग्ध. 2 मुग्धा दुग्धधिया 3 मुश्चन्त्याः शिशुतां 5 मुहुरधिवसतां 6 मृगेषु मैत्री 6 मृदुकरपरिम्भा. 7 यं श्रुत्वैव मनोभवा. 6 यत्र न फलिता 3 यथा चितं तथा 5 क्षधेयमाशत 3 सधावधादृश 6 यद्येतस्याः सकृदपि 4 याः स्कन्दस्य जगाद उच्छ्वासाः मूलानि 6 यात्यस्ताचलमन्ध. 1 ये कुन्दद्युतयः 5 रक्तेनाक्तं विन. 7 रङ्गत्यङ्गे कुरङ्गाक्ष्या 5 रजनिमवनिनाथः 4 रसे रसायने 2 राजते राजतेनायं 2 राजनराजीवपत्राक्ष. 2 रूपसम्पन्नमग्राम्यं 1 रोहणं सूक्तरत्नानां 7 लक्ष्मी बिभ्राणयोः 6 लब्धार्धचन्द्र ईशः 3 ललाटपट्टविन्यस्त. 7 लावण्यपुण्यपरमाणु. 3 लावण्यातिशयः 7 लावण्यामृत. 5 लास्यं पांसुकणायते 5 लिप्तेवामृतपङ्केन 4 लीलया मण्डलीकृत्य 7 लीलाताण्डवितभ्रुवो 3 वररजनीकरकान्ते 2 वरसहकारकरञ्जक. 6 वर्धमानोल्लसद्रागा. 1 वल्लीवल्कपिद्ध. 2 वहति नवविकासो 1 वाचः काठिन्यमायान्ति 5 वायुस्कन्धमवष्भ्य 3 वासरश्रीमहावल्ली. 5 विकलयति कला. 7 विगलितविलास. 6 विचित्रा: पत्राली 6 विपिनोद्देशं सरसं 3 विभो विभूतिसम्पन्न For Personal & Private Use Only Page #750 -------------------------------------------------------------------------- ________________ 605 श्लोकसंख्याः : : : : प्रथमो परिशिष्ट : उच्छ्वासा: मूलानि श्लोकसंख्याः 3 वियति विशद 5 विरचितपरिवेषाः 3 विवेकः सह संपत्त्या 5 विश्राम्यन्ति न 5 विश्लेषाकुलचक्र. 5 वीचीनां निचयाः 6 प्ररुषै 6 वेदविद्योपमा देवी 6 वेधा वेदनयाश्लिष्टो 1 व्यासः क्षमाभृतां 6 शतगुणपरिपाट्या 1 शश्चद्वाणद्वितीयेन 5 शिथिलितकला. 6 शुष्काङ्गी घनचार्वङ्गयाः 2 शृङ्गाररसभृङ्गार. 2 श्च्योतच्चन्द्रनचारु. 5 श्च्योचन्द्रमणि. 7 षडरसाः किल वैद्येष 1 सङ्गता सुरसार्थेन 6 सङ्गीतका त्वदौत्सुक्या. 4 संग्रहं नाकुलीनस्य 5 संसाराम्बुविधौ 6 स एष निषधेश्वरः 6 सकलविषयवृत्ती. 6 सत्काञ्च्यश्चन्दना. 1 सदाहंसाकुलं 1 सदूषणापि निर्दोषा 2 सरलप्रियं गुणाढ्य 5 सरसिजमकरन्दा 3 सर्गव्यापारखिन्नस्य 7 सर्वेऽपि पक्षिणो हंसाः । 4 सवृद्धबालाः काले 4 सांशुकोन्नतवंशस्य : : + : : : * * * * * * * उच्छ्वासा: मूलानि 1 सा त्वं मन्मथमञ्जरी 6 सानूनां सानूनां 6 साप्यनेककललोपेता 6 सजानकमना 3 सा समीपस्थिज्येष्ठा 6 सिच्यन्तां राजमार्गाः 3 सिन्दूरस्पृहया 6 सुगमस्तवास्तु 5 सुधापंधोपति. 7 सुस्थिततेजोराशे 6 सुरसदनवैकाति 6 सैषा चलचन्द्रकि. 7 सोच्छ्वासं मरणं 2 सोऽयं क्रीडाचलो 4 सोऽयं यस्तेन पान्थेन 4 सोष्णीषमूर्धा 1 सोऽहं हंसायितुं 7 सौधस्कन्धतलानि 5 स्कन्धशाखान्तरालेषु 1 स्त्रीमाणिक्यमहाकरः 6 स्थित्वा त्वादागमन. 7 स्मरराजराजधानी. 6 स्मरविहरणवेदी 6 स्वः सौन्दर्यविडम्बि. 7 हंहो हंसि चकोरि 3 हरचरणसरोजा. 2 हरिति हरिणयूथं 7 हर्षादुत्पुलकं 7 हर्षाद्धाष्पचिते 1 हृद्योद्यानमरु. 5 हद्योद्यानसर. * * * * * * * * For Personal & Private Use Only Page #751 -------------------------------------------------------------------------- ________________ 606 दमयन्ती-कथा-चम्पू: अनिर्दिष्टटीको द्धृतपद्यानामकारानुक्रमः अजवृषमृगाङ्गनाकर्क अत्युपाङ्भिः पञ्चम्यादयो द्वितीय च अपि भ्राता सुतो* वा अभवद् वस्तुसम्बन्धः अशीतिकाश्च पुरुषाः अहोरात्रं तु विद्वद्भिः आज्ञागुरोह्यविचारणीया आदर्शदर्शनादेव उद्गभिघटिति कर्मकर्तरियक् गजे वराहदंष्ट्रायां गिरिईम नृपे सूर्ये चत्वालकंकाल. ततो द्वितीयो गान्धार तथा रसायां वसुधायां तनेत्याशिषि तृप्त्यर्थ नाम्ना, त्रयो तिस्रोवृत्ति त्वगेलापत्रकं चैव द्विचतुः पद इत्यादिलिङ्गसूत्रात् धर्मः प्रजासम्पन्ने नामिन स्वरितोऽन्तः नाम्युपधात्कः निषधोतो द्वितीयस्तु निषादः काकलीसंज्ञो पताकेनावकृष्टिश्च पदैकदेशे पदसमुदायोपचारात् प्राच्याद्विष्णुपदीहेतो बहुलं गुणवृद्धी बहुसमासवृत्तिरोजः मानयिष्यन्ति सिद्धाः मालामुत्पकलन्दलैः यदेवार्थं क्रियाकारि ये सहजनिष्कलंकाचार यो राज्ञः प्रतिगृहणाति वहति जलमियं विरोधाविवक्षयैकवद् शब्दात्प्रकरणल्लिङात् शस्यां दक्षिणहस्तेन शुक्रो भोजनकटेऽभवत् श्रृङ्गारादौ षड्जत्वेन गृहीतो यः सत्तायां मङ्गले वृद्धौ सत्त्वं शुभ्रं स हरिर्लोहितपीतं सप्तस्वरास्त्रयो ग्रामा सविशेषणे हि सार्वविभक्तिस्तस् सैवेति विषयान् काले सोत्कण्ठानि प्रियसह सोमपीथी यज्वेति स्वरः संतजितो यत्र स्वाम्यमात्यसुहृत्केशो ह्रस्वा गण्डा गण्डकाः For Personal & Private Use Only Page #752 -------------------------------------------------------------------------- ________________ 1-2 62 159 324-325 260 48 llh 381 96 llh 369 llh द्वितीयो परिशिष्टः टीकाकारोद्धृतपद्यानां ग्रन्थानुसारेणानुक्रमणिका अनेकार्थतिलक कर्ता - महीप पृष्ठ - आदि पद अक्षो विभीतके कर्षे कान्न्द्द्-प्द्य्र्। 3-4 निषधः कठिने देशे 3 56 . अनेकार्थसंग्रह, कर्ता - हेमचन्द्राचार्य अङ्को भूषारूपकलक्ष्मुसु 2/1-2 अच्छो भल्लूके स्फटिके अन्त: स्वरूपे निकटे अथ ग्रामो वृन्दे शब्दादि अन्नं भक्तेऽशिते अयि प्रश्नेऽनुनये स्यात् परिशिष्ट अर्जुनः प्राथै दैहषै अवदातं तु विमलावधि: स्यादवधाने आकारः इङ्गिताकृत्योः आग्रहोऽनुग्रहे ग्रहे आतङ्को रूजि शङ्कायां आभोगः परिपूर्णत्वे आमोऽपक्के रूग्लदरोगयोः आर्यो सज्जनसौविदौ A: सन्ताप प्रकोपयोः काण्ड परि. उच्छवासः प्राणने बन्धे उत्तालस्त्वरिते कपौ उदयः पर्वतोन्नत्योः उपक्रमस्तु विक्रमे उष्णा ग्रीष्मदक्षातपाहिमाः ऊर्मिः पीडा जवोत्कण्ठा कच्छो द्रुभेदे नौकाङ्गे कण्टक: क्षुद्रवैरिणि कण्ठो ध्वनौ सन्निधाने कन्दलं तु, नवाङ्कुरे करालो रौद्रतुङ्गोरु 555 804 h h h h h mmm rrr mr mm 115 318 349 padya 13 789 663-664 512 222-223 134 320 17 104 667-668 668 For Personal & Private Use Only Page #753 -------------------------------------------------------------------------- ________________ 608 damayantI-kathA-campU: sh 17-18 488-489 h 773 h h 413-414 112-113 412 h h h h h 671-672 12 675 h h h h 558 106 110 578-579 559-560 h h h h कलङ्कोऽङ्कापवादयो कला: स्यात् कालशिल्पयोः कल्भाषो राक्षसे कृष्णे कषायः सुरभौ रसे काण्डं (डो) नालेऽधमे वर्गे कारो बले वधौ यत्ने कालिङ्गस्तु भुजङ्गमे काहलं तु स्यात् भृशे किं प्रश्ने कुत्सनेऽपि च कुण्डलं वलये पाशे कुशो रामसुते दर्भे कुष्ठं भेषजरोगयोः कुहरितं तु रहिते केसरो नागकेशरे कोशः कोष इवाण्डके क्तौञ्चो द्वीपे खगे गिरौ क्षणः कालविशेषे स्यात् क्षमा शान्तिः क्षोणी च खण्ड: कानन इट्चरः गण्डको विध्ने गह्वरो बिलदम्भयोः गान्धारो रागसिन्दूर. गुच्छो गुच्छं हारकलापयोः गुहा पुनः गैरिकं, स्वर्णे धातौ गौत्रं क्षेत्रेन्वये छत्रे गोष्ठी संतापे परिषद्यपि गौरः श्वेतेऽरुणे पीते गौरुदके दृशि ग्रामो वृन्दे शब्दादि पूर्वके चत्वरं स्यात् पथां श्लेषे चित्रं तिलकेऽद्भुते चिपिटं पुनः पृथुके चीनो देशैणतन्तुषु h 136 321 130 h 34 h 584 h 585 h h h h 611-612 37 424 107 425 h h h m h h 324-325 587 430 158 267 h h h For Personal & Private Use Only Page #754 -------------------------------------------------------------------------- ________________ द्वितीयो परिशिष्टः छाया पंक्तौ प्रतिमायां जालं तु गवाक्षे क्षारके तु विशेषेऽवधारणे दण्डः सैन्ये दमे यमि दलं शस्त्रीच्छदोर्द्धपर्णयोः दायो दाने यौतकादिधने दिष्टिरानन्दे माने च दुर्मुखो मुख देवस्तु नृपतौ धन्यः पुण्य धर्मो यमोपमापुण्य धृतिर्योगविशेषे स्यात् ननु च प्रश्ने दुष्टोक् नाम प्राकाश्य कुत्सयोः नालं काण्डे मृणाले च निष्ठोत्कर्षव्यवस्थयोः पक्ष्माक्षिलोम्ति तन्वादि पदं स्थाने विभक्त्यन्ते पद्धतिः पथि पंक्तौ च परिकरः पर्यंकपरिवारयो पर्यायोऽवसरे क्रमे पात्रं तु फूलयोर्मध्ये पालिर्यूकाश्रिपंक्तिषु पिण्डो वृन्दे जपापुष्पे पिण्डं तु वेश्मैकदेशे पुरं शरीरे नगरे पुष्करं द्वीपतीर्थाहि प्रकारः सदृशे भेदे प्रक्रमोऽवसरे क्रमे प्रपञ्चो विप्रलम्भने प्रभावस्तेजसि शक्तौ प्रसरस्तु सङ्गरे प्राध्वं नर्मानुकूल्ययोः प्रायो वयस्यनशने 11 11 " 11 11 11 "" " 11 11 "" " 17 " 17 11 11 "" ?? 77 11 21 : 99 काण्ड " "" 27 " " 17 ?? 11 11 2 2 pari. 2 2 2 2 3 2 2 2 2 pari. 22 2 2 2 2 3 3 2 2 2 3 3 3 3 3 3 pari. 2 For Personal & Private Use Only " 17 11 11 " 17 11 ?? " 11 17 11 " " 79 11 11 " 11 " 11 99 11 " padya 11 ::: " 11 11 609 padya 363 500 13-14 121 505 369-370 93 111 538 371 330 178 - 179 61 46-47 506 108 277-278 232 294 274 525 449 508-509 124-125 125 450 614-615 608 498 138-139 741 603 47 374 Page #755 -------------------------------------------------------------------------- ________________ 610 बन्धुर्भ्रातृबान्धवयोः बुन गिरिशमूलयो: वेदिरङ्गुलिमुद्रायाम् ब्रह्मा तु तपसि ज्ञाने ब्रह्मण्या ब्रह्मणे भक्तमन्ने तत्परे च भङ्गस्तरङ्गे भेदे च भरोऽतिशय भारयोः भवः सन्ताप्तिजन्मसु भाण्डं मूलवणिग्वृत्ते भावोऽभिप्रायवस्तुनोः भूतं सत्योपमानयोः भ्रमस्तु स्याद् भ्रम मङ्गल्यो रुचिरे स्वच्छे मण्डलो बिम्बदेशयो मदो रेतस्यहङ्कारे मधुश्चैर्दैत्येषु मन्त्रो देवादिसाधने दो मूढे नौ मरुः पर्वतदेशयोः मानव्यूहग्रह मानश्चित्तोन्नतिग्रहे मूढे मूर्ति पुन: प्रतिमायां मूलं पार्श्वाद् ययोरुडौ रतिः स्मरस्त्रियां रागे रसः स्वादे जले वीर्ये रभसो वेगहर्षयोः रामः श्यामे हलायुधे रास: क्रीडानुगे दुहां रूपं तु श्लोकशब्दयोः रेखा स्यादल्पके छद्मनि लम्पाको लम्पटे देशे स्त्री सम् " 17 12 11 " 11 11 11 11 11 11 11 11 काण्ड 8:::::::::::::::::x:: " 11 11 11 " " 11 11 " " " 2 3 2 2 2 2 2 3 3 2 2 2 2 2 2 2 2 2 2 3 2 2 WWW. 2 3 2 For Personal & Private Use Only " 11 11 11 " " 11 " 11 " 11 " padya 11 "" 11 " 17 11 11 " " 17 17 17 19 17 11 11 :::: 11 " " damayantI- kathA - campUH 246 279 237 279 533 185 39 456 545 " 126-127 545-546 186 - 187 333-334 530 711-712 234-235 247 - 248 457-458 235-236 458 122 281 249 191 518- 519 194 600 795 327-328 602 301-302 25 90 384 Page #756 -------------------------------------------------------------------------- ________________ 611 lh 548 lh 25 lh lh 603 603 . 475 , m 201 sy >> h 196-197 35-36 537 522-523 438 452 h h h 452 h h h h द्वितीयो परिशिष्टः लवः कालभिदि छिदि लेखा स्यात् पंक्तिरेखयोः वयस्तारुण्यबावाल्यादौ वर्चस्तु तेजासि विटप: पल्लवे स्तम्बे वृत्तं वृत्तौ दृढे मते वृत्तिर्गात्रानुलेपिन्यां वृन्दारको मनोरमे वैदिकङ्गलिमुद्राणां वेला बुधस्त्रियां कोले व्यञ्जनं श्मश्रुचिह्नयोः शकुनं स्याद् दैवशंसि शकुनि खगे करणभेदे शलाका शारिका शल्यं शाखा द्रुमांशे वेदांशे शारः शबलवातयो शालौकस्तत्प्रदेशयोः शुचिः शुद्धे सितेऽनिले शूलं रुगस्त्रयोः शौण्डो विख्यतमप्तयोः शृङ्गारो गजमण्डने सज्जौ सन्नद्धसम्भृतौ संज्ञा नामनि गायत्र्यां सत्रमाच्छादने क्ततौ सन्ततिस्तु तनये सन्तानोपत्यगोत्रयोः सन्धा स्थितिप्रज्ञयोः समं साध्वखिलं सग् समये शपथे भाषा सम्भारः सम्भृतौ गणे सम्भ्रमो प्रीतो संवेगा. सरस्वती सरिद्भिदि सारं तु द्रविणन्यायवारिषु साल: सर्जतरौ वृक्षसाहसं तु दमे दुष्कर 101-102 27 473-474 523-524 61-62 526 h ल्ह् ल्ह् ल्ह् 130 ल्ह् ल्ह् bh स्ल्ह् .. 650 78 80-81 477 331 459 पद्य 256 344 541-542 ल्ह् काण्ड lh lh llh 652 llh 504 134-135 >> bh 478 llh 527 801-802 llh For Personal & Private Use Only Page #757 -------------------------------------------------------------------------- ________________ 612 संस्कारः प्रतियले स्थानं स्थित्यवकाशयोः आदिशब्दात् विषयास्त्रभूतेन्द्रिय काण्ड गुणादिगृहः क्षारकं कुड्मलं तत्समूहो वा . गद्यपद्यमयी चम्पू त्रिभिर्गुल्मैः गणस्तेष्ववाहिनी द्रोणिरिकारान्तः श्रेण्यामपि ध्रुवश्च मच असुरादिति दनुजाः आपीडशेखरोत्तरसावतंसाः कपोतपाली विटङ्कः कर्पूरागुरुकक्कोल तिर्यगर्थे तिरः साचि पीतरक्तस्तु पिञ्जरः षोऽभवं पयः भक्तमन्नं कूरमन्धो व्याधो मृगवधाजीवी * सान्द्र स्निग्धस्तु मेदुर: स्फारस्तु स्फुरकादीनां स्वस्तिको मङ्गलद्रव्ये स्वस्त्याशीः क्षेमपुण्यादौ स्वादुस्तु सुन्दरे मृष्टे हन्त दानेऽनुकम्पायां हंसोऽर्के मत्सरेऽच्युते हं रोषभाषणे अनुनयेऽपि च अनेकार्थसंग्रह टीका 'अनेकार्थकैरवाकर कौमुदी', टीकाकार महेन्द्रसूरि 2 2 3 "" " 11 11 11 11 11 11 11 17 काण्ड " 19 ?? पिच्चितं कुट्टितं सन्ततं विद्येति विद्याशेषः सम्बन्धे संकरवृत्तान्तयोः अभिधानचिन्तामणिनाममाला कर्त्ता - हेमचन्द्राचार्य 11 .324 500 789 ww www 3 4 2 3, 4, 3, 4 4, 2 2 2 3 pari. 3, 3 3 3 2 pari. 2 pari. 139 147 603 " 11 11 For Personal & Private Use Only - 27 152 318 76 11 " " 11 " 11 158 11 34 288 19 302, 303 581 462 69 59 76 140 दमयन्ती - कथा - चम्पूः 652-653 292 479 104 33 240 33-34 607-608 24 Page #758 -------------------------------------------------------------------------- ________________ 613 पद्य द्वितीयो परिशिष्टः अमरकोषः कर्ता - अमरसिंह कासारः सरसी सरः गृहाः पुंसि च भूम्न्येव नदीस। वीरतरु शर्मसातसुखानि च सोमपीथी तु सोमपाः सौम्यं सुन्दरे सोमदैवते काण्ड 1/10 काण्ड 2 काण्ड 1, पुखर्ग वनौषधिवर्ग कालवर्ग ब्रह्मवर्ग 8, नानार्थ वर्ग, " 160 अमरकोष टीका - टीकाकार क्षीरस्वामी पानं पाथः ह तदिवचीतिथक काण्ड 2/ 8/ 9 अमरकोष टीका टीकाकाररसति तां रसना रसकान्तौ सौमः, 2 / 6/ 92 आनन्दलहरी टीका मू. शङ्कराचार्य, टीकाकार - प्रियापराधसूचिका चेष्टा मानः उणादिसूत्र सवृति TI. उज्ज्वलदत्त आनकः शीभिय इति शेते बिभर्तेश्चानके: स्यात् आलत्तिका गानप्रारम्भः घुरत्भीमार्थशब्दयोः इदुदुपान्त्याभ्यां किदिदुतौ चेति अप्रत्ययः 0 किरोलश्च वेति किरात: किदाट: प्रत्ययः किराटः भक्ष्यविशेष: वणिक्म्लेच्छश्च डिमेः किन् डिमेः सौभात् डिमः प्रत्ययो भवति, डिण्डिजोवाद्यविशेषः मघाक श्यामाक वार्ताक वृन्ताकज्योक - नाक गूवाक भद्राकादय एते आकप्रत्ययान्ता निपात्यन्ते वडिवडिपेलुचणिपणिपल्लिवल्लेख: इति पणेरवप्रत्ययः For Personal & Private Use Only Page #759 -------------------------------------------------------------------------- ________________ 614 उत्तररामचरितम् अद्वैतं सुखदुःखयोरनुगुणं कवि रहस्य गाथां ग्रथयति यो धर्मं श्रुति निर्मलेन मनसा गौडः त्रिलिङ्गमुपरागेपि कलापे च न वाङ्कुरे कातन्त्रचन्द्रिका सीमन्त इति केशविन्यासे कातन्त्रवृत्तिपञ्जिका अस्मीतिव्ययस्मदर्थानुवादे काव्यप्रकाश, कर्ता मम्मटाचार्य अपूर्वमधुमोद अभवदूवस्तुसम्बन्ध अस्याः कर्णावतंसेन एतच्चकास्ति च रवेर्नवबन्धुजीव काव्यं यशसेऽर्थकृते ताम्बूलभृतगल्लोयं श्रुतिमात्रेण शब्दानां श्लेषलक्षणं - क्रमकौटिल्यानुल्वण त्वोपत्तियोगरूपघटनात्मा श्लेषः काव्यप्रकाश टीका टीकाकारापस्मार आवेशः ग्रहदुःखाद्यै रस्योत्पत्तिः काव्यालङ्कार, कर्ता भामह माधुर्यमभिवाञ्छान्त: 2/1 भवभूतिः 1/ पद्म 15 11 - 4 / 32 2 11 TI. - त्रिलोचनदास 19 7/288 10/97 7/287 5,3.115 1/2 7, 3.181 8/76 8 सूत्र 96 कीटीका For Personal & Private Use Only दमयन्ती - कथा - चम्पूः Page #760 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टः काव्यालङ्कार, कर्ता रूद्रट अभिसारिका तु या सा रत्युपचारे चतुरः सुभगः कलासु कुशल काव्यालङ्कार भू. टीका रुद्रट टीकाकार नमिसाधु 1/22 यतः क्षणध्वंसिनि सम्भवेऽस्मिन् वद वदेत्यादि 6/30 काव्यालङ्कारसूत्र, कर्ता वामन निरुपपदो हि माला शब्दः पुष्पम्रजमेवाभिदत्ते - 12/42 12/7 12/8 अधिकरण 2 / 2 / 162, 16 की व्याख्या काशिकावृत्तिविवरणपञ्जिका, कर्ता जिनेन्द्रबुद्धि धातु सम्बन्धे प्रत्यय इति वर्तमाने क्तः साधुः सर्वत्र ti'ntavAcyortho विशेषः सुबन्तवाच्योऽर्थस्तु विशेषणम् महान्ति सरांसि सरस्यः किरातार्जुनीयमहाकाव्यः भारविः न बाधतेऽस्य त्रिगणः परस्परं सर्ग 1 पद्य 11 सुरासुरैरम्बुनिधेर्ममन्थ किआतार्जुनीयम् टीका टीकाकार- उपाध्याय प्रकाशवर्ष सुरासुरैरिति विरोधाविविक्षयैकवद् भावाभावः शाश्वतिविरोधाभावात् क्रियाकलाप दधते दधाति धरति च धारयति वहति कलयति च क्रीडति विहरति रमते खेलति खेलयति चेति खेलार्थाः सत्तायां अस्ति आस्ते क्रियारत्नसमुच्चय: गुणरत्नसूरि अत्र मा शब्देन निषेघ उच्यते, स्मशब्देन त्रास eva dyotyate, For Personal & Private Use Only 615 Page #761 -------------------------------------------------------------------------- ________________ 616 खण्डप्रशस्तिः निःकन्दामरविन्दिनीं गङ्गाधरसूरि s/o राम आस्ते प्रियेण परिहासविलासहेला कदाचित्ववापि केनापि चण्डिकाचरितमहाकाव्यः चण्डसिंहः प्रियत्रिवर्ग चक्रमे सकामं पुष्पापामिह सदाधिगमे चाणक्य अन्तर्गृहगतस्थविरस्त्री परिशुद्धां0 दशरूपकः धनञ्जय भाणस्तु धूर्त्तचरितं ध्वन्यालोकः आनन्दवर्धनाचार्य अनौचित्याह दशरूपक टीका 'अवलोक' मू. धनञ्जय TI. सन्तः सच्चरितोदव्यसनिनः स्नाता तिष्ठति कुन्तलेश्वरसुता नाट्यशास्त्र:- भरताचार्य अश्वक्रान्ता तु षष्ठी स्यात् उत्तरमन्द्रा राजनी ततं तन्त्रीगतं ज्ञेयं मार्गी च पौरवी चैव सौवेरी मध्यमा ग्रामे हित्वा लज्जाभये चष्टा नानार्थरत्नामालाः कं शिरोऽम्बु सुखे क्लीबे हनूमत्कवि पद्य 21 प्रकाश 3, पद्य 49 - उद्योत 3 धनिक प्रकाश 3 पद्य 18 प्रकाश 2 पद्य 7 28/28 28/26 28/2 28/30 28/29 24/212 इरुगपदण्डाधिनाथः एकाक्षरकाण्ड । 19 For Personal & Private Use Only दमयन्ती - कथा - चम्पूः Page #762 -------------------------------------------------------------------------- ________________ द्वितीयो परिशिष्टः नानार्थसंग्रहः पालिः कर्णलतायां स्यात् नैषधीयचरितम्: पदे पदे सन्ति महा रणोद्भटाः पूर्वपुण्यविभवव्ययसृष्टाः नैषधीयचरितम् टीका: नारायणी पदे पदे सन्ति महा प्रक्रियाकौमुदी: रामचन्द्र ईषदूनार्थे बहुच् स च प्रागेव स्यात् आमादेस्तु विकल्पेन वृद्धिः, आमः अमः विश्रामः विश्रमः चामश्चमः, भजेः शम्भोश्चरणयोः इति कर्मण्यपि षष्ठी प्रल्हण : उर्वीसमीरणयजमानजलानलार्क. प्रक्रियाकौमुदी टीका 'प्रसाद' : टीकाकार विठ्ठल विप्रायशपते विप्रस्य शरीरं स्पृशामि इति शपथं कुर्वाणः आपो वियोगे निकृतौ सोमाम्बरादिभिः अजयः पकार वर्ग । 23 श्री हर्षः मनुस्मृति: हिमवद्विन्ध्ययोर्मध्यं ब्राह्मणं कुशलं पृच्छेत् प्रशस्तपादः प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणा देहेतु महिम्नस्तोत्रम् : पुष्पदन्तः त्रयीं तिस्रोवृत्तीस्त्रिभुवनमथो padya 27 sarga 1 / 133 1/133 5/17 2/29 2/29 2/127 - For Personal & Private Use Only 617 Page #763 -------------------------------------------------------------------------- ________________ 618 दमयन्ती-कथा-चम्पूः बाणः मुकुटताडितकनाटकम् आशा प्रोक्तित दिग्गजा इव' गजा मेघदूतम्ः कालिदासः अम्भोबिन्दुग्रहणचतुरां पूर्वमेघ प-21 रघुवंश कालिदासः आज्ञागुरूणां ह्यविचारणीया उटजाङ्गणभूमिषु 14/46 1/19 नदीभिवान्तः सलिलां सरस्वती खलुक्षितिभिन्धनेद्वो, कृष्यां दहन्नपि सर्ग, पद्य 80, रघुवंशटीका मिचतुराणां मण्डलानामीश्वराः । सामन्ताः । रतिरहस्यम् मदिरे हर्षदायिनी प्रान्तरक्ते च नेत्रे लिङ्गानुशासनम्:- हेमचन्द्रः पद्मोऽब्जशंखयोः पद्य 87 विश्वप्रकाशकोषः आमोदो गन्धहर्षयोः उष्णीबं ऊर्णा जघन्यं चरमे शिश्ने जम्बुक: तपश्चाद्रायणादौ स्यात् तुङ्गः पुन्नागनागयोः दोषा रात्रौ भुजेऽपि च द्रोणीस्यानीवृदन्तरे धृतराष्ट्रः सुराज्ञि स्यात् भीमोऽम्लवेतसे शम्वौ महेश्वरकवि. दान्त. 17 षान्त 19 णान्त 21 यान्त 82 कान्त 141 सान्ता गान्त 16 षान्त 7 णान्त 8 रान्त 276 भान्त 15 For Personal & Private Use Only Page #764 -------------------------------------------------------------------------- ________________ द्वितीयो परिशिष्टः मलं किट्टे पुरीषे च मुर्मुस्तुषवह्नौ स्यात् रसना काञ्चिजिह्वयोः वनिता जनितात्यर्थ वन्यं वनभवे वन्यो शुचिः शुद्धेऽनुपहते सरस्तोयतडागयोः सानुशृङ्गे बुधे मार्गे सुरभिश्चम्पके स्वर्णे हृदयं मानसोर सोः लान्त 8 रान्त 140 नान्त 30 तान्त 146 यान्त 12 चान्त 6 सान्त 35 नान्त 19 भान्त 31 यान्त 68 नलचम्पूटीका : चण्डपायः विषमपदपर्यायः अग्रहारो द्विजग्रामः वृत्तरत्नाकरः केदारभद्दः वा पादान्तस्त्वसौग्वकः 1/10 व्याडिः अत्र, गोशब्दो धेन्वर्थोऽपि स्त्रीनरलिङ्गितः शब्दप्रभेदः एतौ मध्यतवर्गीयौ महेश्वरः प. 50 माघः शिशुपालवधम् तिष्ठन्ति- च निराकुला सांवशेषपदमुक्तमुपेक्षा सर्ग 2/79 " 10/16 शीलोञ्छनाममालाः तन्द्रिस्तन्द्रीश्च निद्रायां पेयूषमपि पीयूषं जिनदेवसूरिः दैवकाण्ड/ 9 मर्त्यकाण्ड/28 शेषनाममाला संग्रह : धारोष्णं तु पयोऽमृतम् हेमचन्द्रसूरि मर्त्यकाण्ड 19 सिद्धहेमशब्दानुशासनम्: हेमचन्द्राचार्यः सूत्रपाठः For Personal & Private Use Only Page #765 -------------------------------------------------------------------------- ________________ 620 दमयन्ती-कथा-चम्पूः " 480 अभ्रादिभ्यः 7/2/46 / क्वचित् 5/1/171 ऋकृमृवृतनित0 उणादिसूत्र 415 चात्वालकङ्कालहितालवेताल. तुमश्च मनः कामे 3/2/140 तृप्तार्थपूरणाव्ययाश्शमानशा 3/1/85 दृभिचपेः स्वरान्नोंतश्च उणादिसूत्र 841 नाम्युपान्त्यप्रीकृगृज्ञः कः 5/1/54 पंसेदीर्धश्च उणादिसूत्र 718 प्राण्यंगररथखलतिलयववृष 7/1/37 बहुलं गुणवृद्धी चादेः उणादिसूत्र 19 भर्तुः सन्ध्यादेरण 6/3/89 मृदिकन्दिकुण्डिमण्डिमङ्गि उणादिसूत्र 465 वडिवटिपेलचणिपणि. धातुपाठःकल् kitak nudau (kal kal pilaN क्षेप) चुरादिको धातुः काशृङ् दीप्तौ भ्वादिको घुरत् भीमार्थशब्दयोः तुदादिको पणि व्यवहारे स्तुतौ च भ्वादिको पसुण नाशने चुरादिको मनिण् स्तम्भे युजिच् समाद्यौ दिवादिको रगु लगु लिगु गतौ भ्वादिको " 515 सिद्धान्तकौमुदीः भट्टोजिदीक्षितः सूत्रपाठःअचतुरविचतुर. 5/4/77 अत इञ् 4/1/95 अत इठनौ 5.2/115 आधिकृत्य कृर्त ग्रन्थै 4/3/87 अधीगर्थदयेशां कर्मणि .2/3/52 अधेरुपरिस्थम् 6/2/188 अध्यात्मादेष्ठत्रि वार्तिक, शौषिक. अनवत्कृत्र्यमर्षयोरकि 3/3/145 For Personal & Private Use Only Page #766 -------------------------------------------------------------------------- ________________ द्वितीयो परिशिष्टः 621 5/2/127 5/4/136 5/3/85 5/4/79 5/2/11 5/2/121 7/2/16 7/4/15 वार्तिक, ठगधिकार 6/4/81 वातिक, उत्तरकृदन्त 3/3/126 8/3/75 1/4/48 5/4/74 1/1/9 अर्श आदिभ्योच् अल्पाख्यायां अल्पे अवसमन्येभ्यस्तमस: अवारपारात् अस्मायामेधास्रजो विनिः आदितश्च आपोन्यतरस्याम् आहौ प्रभूतादिभ्यः इणो यण इकिश्तिपौ धातुनिर्देशे ईषद् दुःसुषु उपसर्गात् सुनोति सुवति0 . उपान्वध्याङ्वसः ऋक्पूरब्धपथमानक्षे लुतुलसानां दन्ताः (तुल्यास्यप्रयत्नं सवर्ण) ओजः सहोम्भसा वर्तते कोः कत् तत्पुरुषे कर्मण्यण् कुटीशमीकुण्डाभ्यो रः कुत्सिते कृत्यल्युटो बहुलम् गच्छतौ परदारादिभ्यः गन्धस्येद्रत्पूतिसु गमो सुचि वाच्यः कालिष, कृत्प्रकिया, गर्गादिभ्यो यञ् गोरतद्भितलुकि घत्रि च भावकरणयोः घुमास्थागापाजहा चरति जल्पभिक्षकुलुण्टवृड: षाकन् तत्करोति तदाचष्टे तत्र नियुक्तः 5/5/27 6/3/101 3/2/1 5/3/88 5/3/74 3/3/113 वार्तिक, ढगधिकारः 5/4/135 4/1/105 5/4/92 6/4/27 6/4/66 4/4/8 3/2/155 गणपाठ, चुरादि 4/4/69 For Personal & Private Use Only Page #767 -------------------------------------------------------------------------- ________________ 622 tatra भवः तत्सर्वादेः पथ्यंगकर्मपत्र0 तदस्य सञ्जातं तारकादिभ्य0 तस्मैप्रभवति सन्तापा तस्य समूहः तस्येदम् तुल्यार्थैरतुलोपभाम्यां तेन रक्तं रागात् दक्षिणा पश्चात् पुरसस्त्यक् दिगादिभ्यो यत् दित्यदित्यादित्यपत्युत्तरपदाण्यः दृशे: क्वनिप् देवताद्वन्द्वे च प्रागप्रागदक्प्रतीचो यत् चप्राणि द्वारादीनां च धर्मपथ्यर्थन्यायादनपेते धर्मादनिच् केवलात् धुरो य क धातुसम्बन्धं प्रत्ययाः नघृतश्च नमो वरिवश्चित्रड: क्यच् नमः स्वस्तिस्वाहास्वधा नमि कम्पिस्म्यजसकमि नन्द्रिग्रहिपचादि. पञ्चम्यास्तसिल् पथ्यतिथि वसतिस्वपतेर्दक् पातृतुदिवचीति थक् पिच्छादिभ्य इलच् पुण्यसुदिनाभ्यमह्नः पुमान् स्त्रिया पूः सर्वयोर्दारि सहोः पूरणगुणसुहितार्थ. प्रज्ञादिभ्यश्च 4/3/53 5/2/7 5/2/36 5/6/101 4/2/37 4/3/120 2/3/72 4/2/1 4/2/98 4/3/54 4/1/85 3/2/94 6/2/26 4/2/101 2/4/2 7/3/4 4/4/92 5/4/124 4/4/77 5/3/411 5/4/153 3/1/19 2/3/16 3/2/167 3/1/134 5/3/7 4/4/104 उणादिसूत्र 164 दमयन्ती - कथा - चम्पू: गणसूत्र वार्तिक, तत्पुरुषप्रकरण 1/2/67 3/2/41 2/2/21 5/4/38 For Personal & Private Use Only Page #768 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टः प्रथने वावशब्दे प्रयोजनं प्रादूहोढोढ्येषैण्येषु. प्रियवशे वदः खच् प्रावृष एण्यः पृषोदरादीनि यथोपदिष्टम् फेनादिलच्य बहुव्रीहौ संख्ये ये डजवहुगणात् बहुर्लेपो भू च बहो दा मेघर्तिमयेष कृञ योपधाद् राजाहः सखिम्वष्टच् लोभादिपामादिपिच्छादिभ्यः लोहितादिडाज्ञ्भ्यः क्यष् वर्णदृढादिभ्यः ष्यज् च वर्तमानसामीप्ये वर्तमानवद्वा बाहिताग्न्यादिषु विन्मतोर्लुक् विभाषा कर्मकात् विभाषा सुपो बहुच् पुरस्तात् व्याङ् परिभ्यो रमः व्रीह्यादिभ्यश्च शाकपार्थिवादि. शिल्पम् शेषाद्विभाषा शृवन्द्योरारुरिति शकलकर्दभाम्यां षिद्गौरादिभ्यश्च सर्वनाम्नोवृत्तिमाचे पुंवद्भावः सत्पापपाश सनाशंसतिमिक्ष u: सहेः साडः सः सायं चिरे प्राणे ओ 3/3/33 5/1/109 वार्त्तिक, अच्सन्धि. 3/2/38 4/3/8 6/3/109 5/2/99 5/4/73 6/4/158 5/2/94 वार्त्तिक, मत्वर्थी. 3/3/43 5/1/32 4/5/91 5/2/100 3/1/13 5/1/123 3/3/131 2/2/37 5/3/65 1/3/85 5/3/68 1/3/83 5/2/116 वार्तिक, तत्पुरु. 4/4/55 5/4/154 3/2/173 वार्तिक, रक्ताद्यर्थ 4/1/41 वार्तिक, tatpuru. 3/1/25 3/2/168 4/3/56 4/3/23 For Personal & Private Use Only 623 Page #769 -------------------------------------------------------------------------- ________________ 624 दमयन्ती-कथा-चम्पू: साऽस्य देवता सिकताशर्कराभ्यां च सिध्मादिभ्यश्च स्त्रियाः पुंवद्भाषित0 स्रियां संज्ञायाम् स्त्रीनपुंसकयोः स्त्रीपुंसाभ्यां नस्नो हलस्तद्रितस्य हरीतकादिभ्यश्च हायनान्तयुवादिभ्योऽण् हिमारण्ययोर्महत्त्वे 8/2/24 5/2/104 5/2/97 6/3/34 5/4/143 वातिक, द्विरुक्तगणप्र. 4/1/87 6/4/150 4/3/167 5/1/130 वार्तिक, स्त्रीप्रत्ययप्र. भ्वादिको क्रियादिको अदादिको स्वादिको अदादिको ग्नादिको 600 1524 1022 1261 1021 157-158 1045 1098,1099 168 जुहोत्यादिको भ्वादिको 70 धातुपाठःअव रक्षणगतिकान्ति अश् भोजने आङः शासु इच्छायाम् आपॢव्याप्तौ Asa upavezane igi rigi ligi gatau iN gatau R sR gatau kac bandhane कडु रोदनाह्वानयोः (कदि आह्वाने रोदने च) का" दीप्तौ कूण संकोचे क्षप प्रेरणे ग्रथ (ग्रन्थ) बन्धने घुण घूर्ण भ्रमणे घृ सेचने चप सान्त्वने चर्च जर्ज भर्भ उक्तौ भर्से च चूष पाने जट भट कट संधाते जप हृदुच्चारे चुरादिको 1230 1689 1942 1826 437-438 938 भ्वादिको 399 तुदादिको भ्वादिको 1299-1301 673 305-306 398 For Personal & Private Use Only Page #770 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टः डुकुञ् करणे NIJ प्रापणे स्तुत NU स्तवने द्रा (द्रै) स्वप्ने धावु जवे (गति शुद्धयोः) धेट् पाने पसिण नाशने भस्लि द्युतौ (भसमर्त्सनदीप्त्योः) भुजो भंगे (रुजो भंगे, भुजौ कौटिल्ये) लल् (लड्) विलासे लिप उपदे लुभ विमोहने वदि अभिवादनस्तुत्योः वरईप्सायाम् वस आच्छादने वह प्रापणे तेह्र वाहृ प्रयत्ने शप उपलम्भने (आक्रोशे) शाडृ श्लाधायाम् षिञ् बन्धने स्तम्भ सौत्रा हेष्पङ् (हेषृ) अव्यक्ते शब्दे हलायुध कोश: ( अभिधानरत्नमाला) ग्लानिस्तु (श्च) कल्मघः (थुः । स्मृतः ) द्वादशात्मात्री तनुः बुधैर्वनमाला लम्पट लालसं विदुः सुरङ्गा सन्धिरुच्यते स्त्रीपुंसयोश्च युग्मं हृद्यार्थं हृदयङ्गमम् तनादिको भ्वादिको अदाकिको भ्वादिको " 11 चुरादिक जुहोत्पादिको तुदादिको भ्वादिको तुदादिको 11 भ्वादिको चुरादि अदादिको भ्वादिको "" 11 " स्वादिको यादि भवादिको हलायुधः द्वितीय काण्ड प्रथम द्वितीय 11 caturtha " prathama 11 11 "1 11 ?? 11 For Personal & Private Use Only padya == " " 11 11 11 11 1473 901 1035 1398 906 601 902 1636 1100 1417, 1418 359 1434 1306 11 1853 1023 1004 643, 644 1000 289 1249 1572 621 625 2/601 1 / 37 2/301 2/ 353 4/771 4/700 1/146 Page #771 -------------------------------------------------------------------------- ________________ dvitayo परिशिष्ट : ( टीकाकारेण निर्दिष्ट-ग्रन्थोद्धरणानां गद्य-पद्यानां नामानुक्रमणिका) आनन्दलहरी - टीका- 64 अनेकार्थतिलक :- (4) 14, (585 अनेकार्थसंग्रह :- (1-2 ) 6, 8, 10, 11, 13, 16, 17, 19, 20, 22, 25, 35, 36, 37, 40, 41, 47, 49, 62, 64, 67, 69, 76, 79, 80, 83, 89, 91, 92, 100, 113, 115, 118, 120, 121, 122, 127, 128, 135, 135, 138, 139, 146, 147, 149, 155, 158, 161, 162, 163, 164 (3) 2, 8, 13, 14, 15, 24, 28, 29, 30, 32, 33, 34, 36, 40, 41, 42, 43, 48, 54, 55, 46, 48, 49, 61, 66 (4) 5, 7, 11, 12, 13, 17, 18, 23, 48, 49, 50 (5) 3, 14, 19, 20, 25, 27, 32, 34, 43, 46, 48, 49, 53, 47, 58, 60, 62, 65, 68, 70, 74, 78, 80, 83, 84, 85, 86, 92,98, 100 अभिधानचिन्तामणिनाममाला - 163 (3) 18, (4) 14, (5) 68, 82, (7) 25, 30, 43, 46 अमरकोष :- 45, 127, (3) 17, (4) 54, (5) 12, (6) 34, (7) अमरकोष - टीका- 108 अमरकोष-क्षीरस्वामी - टीका - (6) 34 उणादिसूत्र - सवृत्ति :- 21, 147, (3) 10, 31, (6) 55, 78 (6) 4, 11, 15, 16, 31, 35, 38, 43, 47, 49, 50, 54, 58, 65, 73, 76, 78, 86, 87 (7) 6, 8, 9, 11, 12, 13, 14, 21, 22, 24, 25, 30, 31, 33, 35, 36, 41, 43, 44, 54, 49, 65, 68, 70, 72, 73, 78, 79 अनेकार्थसंग्रह - टीका 'अनेकार्थकैरवाकरकौमुदी' - खण्डप्रशस्तिः- 5 21, 25, 73, (3) 16, 18, (4) 18, (5) 83, 100, (6) 11 उत्तररामचरितम् - (5) 12 एकाक्षरनाममाला (राघवीय) - 58 कविरहस्यम् - 61 कातन्त्रचन्द्रिका - 66 कातन्त्रवृत्तिपञ्जिका - 19 काव्यप्रकाशः - - 3, 7, 20, (5) 45, 82 (6) 32 काव्यप्रकाश टीका- (5) 3 काव्यालङ्कार- भामहः - 7 काव्यालङ्कार-रुद्रट: :- 3, (3) 41, (4) 2 काव्यालङ्कार - टीका - नमिसाधुः - 165 काव्यालङ्कारसूत्र-वामन (6) 32 काशिकावृत्तिविवरणपञ्जिका - जिनेन्द्रबुद्धि: - 4 (54) किरातार्जुनीयमहाकाव्यम्- (7) 40, 41 किराताजुनीयम् टीका - प्रकाशवर्ष :- (7) 41 क्रियाकलापम् - 56, 86, (5) 13 क्रियारत्नसमुच्चय:- (3) 49 गङ्गाधरसूरि: : - (7) 13, 42 गौडः-(3) 60 चण्डिकाचरितमहाकाव्यम् - 57, (3) 18, (7) 40 टिप्पणकम् - 36, (6) 43 दशरूपकम् - (6) 62 ध्वन्यालोकः - 21 For Personal & Private Use Only Page #772 -------------------------------------------------------------------------- ________________ 627 द्वितीयो परिशिष्टः नाट्यशास्त्रम्- (6) 12 शीलोच्छनाममाल :- (3) 18, (7) 22 नानार्थरत्नमाला- 58 शेषनाममाला - (3) 17 नानार्थसंग्रहः - (3) 35 .. सिद्धहेमशब्दानुशासनम् - 21, 34, 43, 65, 67, नैषधीयचरितम् -(4) 40 86, (3) 42, (7) 53 प्रक्रियाकौमुदी - (4) 40 पाणिनीअष्टाध्यायी (सिद्धान्तकौमुदी), सूत्रपाठः- 5, 8, 9, 10, 11, 13, 14, 17, 19, 21, 23, 24, प्रक्रियाकौमुदी - (3) 56, (6) 36, (7) 17 25, 30, 31, 38, 41, 42, 45, 49, 54, 60, प्रक्रियाकौमुदी टीका प्रसाद- (3) 9, (4) 23, (7) 64, 65, 66, 72, 82, 83, 84, 85, 87, 89, 90, 84, 99, 110, 120, 122, 125, 127, प्रल्हणः (4) 55 130, 136, 149, 161, प्रशस्तपादः - 135 (3) 7, 8, 13, 29, 32, 33, 36, 37, 40, 43, मनुस्मृति - 22, (5) 37 50,61, महिम्म स्तोत्रम् - (6) 33 (4) 28, 31, 34, 37, 40, 42, 46, 47, 50, मुकुटताडितकनाटकम् - (6) 61 43, 54, 48, मेघदूतम् - (6) 17 (5) 5, 35, 36, 37, 54, 60, 62, 67, 70, 73, 76, 78, 79, 80, 83, 84, 85, 90, 92, 96, रघुवंशम् -6, (5) 47, 73 (7) 79 रघुवंशम्-टीका- (4) 57 (6) 2, 8, 19, 21, 22, 23, 26, 28, 30, 33, रतिरहस्यम् - (7) 78 34, 35, 38, 40, 47, 49, 61, 63, 69, 70, लिङ्गानुशासनम् - (3) 21, (5) 97 विश्वप्रकाशकोषः-6, 8, 26, 45, 73, 83, 108, (7) 2, 8, 11, 12, 13, 21, 23, 25, 35, 41, 115, 149, 46, 47, 48, 55, 63, 73, 79, 84 / (3) 15, 29, 33, पाणिनीअष्टाध्यायी (सिद्धान्तकौमुदी), धातुपाठ :(4) 12, 6, 9, 10, 21, 28, 34, 46, 60, 61, 70, 71, 93, 164, 165, (5) 28, 86, (3) 6, 9, 31, 35, 38, 61 (6) 15, 17, 26, 69, 73 विषमपदपर्यायः - (6) 75 (4) 20, 25, 39, 42 (5) 46, 48, 53, 70 वृत्तरत्नाकरः - (3) 16, (4) 43 (6) 40, 73, 85 व्याडिः - 27 (7) 18, 34, 36, 52, 74 शब्दप्रभेदः - (6) 30 हलायुधकोशः (अभिधानरत्नमाला) - 17, 107, शिशुपालवधम्- 50, (6) 39 (4) 56, (6) 3, 28, 54, (7) 18 98, For Personal & Private Use Only Page #773 -------------------------------------------------------------------------- ________________ 628 टीकाकारेण अनिर्दिष्टग्रन्थोद्धृतपद्यानामकारानक्रम अन्य ग्रन्थ विशिष्ट - 17, 22, 91,148, (5) 82 स्मृति (4) 37 आयुर्वेद - 25 स्तुति - (6) 2, 3 उज्ज्वलदत्त (4) 13 काव्य विशिष्ट - 6, 41, 57, 62, (3) 27, (4) 31, 40, (5) 73, (6) 17, 23 कोष - 4, 7, 25, 50, 155, (3) 3, (5) 27 ज्योतिष - (4) 17 नीतिशास्त्र - (5) 71 न्याय- (7) 56 राजनीति - 40 व्याकरण विशिष्ट - 7, 12, 15, 22, 27, 29, 30, 35, 37, 43, 49, 56, 59, 65, 66, 70, 71, 74, 49, 119, 123, 130, 133, 152, 158, 165 (3) 8, 10, 13, 15, 31, 3.2, 35, 39, 50, 49 (4) 11, 14, 20, 23, 26, 47, 60 (5) 6, 8, 27, 33, 34, 47, 49, 64, 66, 68, 70, 87, 101 (6) 3, 4, 20, 36, 39, 40, 54, 57, 49, 65, 68, 71 (7) 6, 10, 12, 16, 27, 39, 46, 54, 66, 77, 79 श्रुति - 148 संगीतशास्त्र - (5) 62, 63, (6) 51, 55, 56, 58, (7) 61 साहित्य विशिष्ट - 21, (3) 41, (6) 12, 61 For Personal & Private Use Only दमयन्ती - कथा - चम्पूः Page #774 -------------------------------------------------------------------------- ________________ तृतीयो परिशिष्ट : दमयन्तीचम्पूस्थच्छन्दानां वर्गीकरणम् । मात्रिकवृत्ते1. आर्या [33] - प्रथमोच्छासे 29,30 / द्वितीयोच्छासे 15, 16, 17, तृतीयो0 19 / पञ्चमो 6, 7, 55, 56, 66, 67 / षष्ठो0 29, 31, 32, 33, 35, 37, 38, 39, 40, 41, 42, 43, 63, 65, 66 / सप्तमो0 7, 19, 20, 21, 23, 35 2. स्कन्धक [2] - चतुर्थोच्छासे 5, षष्ठोच्छासे 34 वर्णिकवृत्ते - 3. अनुष्टुप् [115] - प्रथमोच्छासे 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 16, 17, 18, 20, 21, 22, 23, 24, 25, 26, 27, 28, 31, 33, 42, 59 / द्वितीयो0 1, 2, 3, 7, 8, 10, 14, 18, 19, 21, 22, 23, 24, 25, 26, 28, 31, तृतीयो0 1, 2, 4, 5, 9, 10, 11, 12, 13, 14, 15, 16, 17, 20, 23, 24, 25, 26, 27, 28 / चतुर्थो0 1, 2, 3, 6, 8, 10, 11, 12, 13, 14, 17, 19, 20, 29, 30 / पञ्चमो0 3, 4, 13, 19, 22, 23, 24, 26, 27, 29, 30, 45, 46, 47, 53, 60 / षष्ठो0 3, 4, 21, 46, 48, 49, 50, 51, 52, 53, 57 / सप्तमो0 14, 29, 30, 34, 44, 46 / 4. एकादशाक्षरो इन्द्रवज्रा [4] - द्वितीयो0 27; चतुर्थो 15; षष्ठो0 15, 26 5. एकादशाक्षरो उपेन्द्रवज्रा [4] - प्रथमो0 37; द्वितीयो. 20 षष्ठो. 19, 30. 6. इन्द्रवज्रोपेन्द्रवज्रोपजाति: [3] - शाला 4 - प्रथमो. 38; रामा 12 - द्वितीयो0 5; माला 3 - षष्ठो. 28. 7. एकादशाक्षरो शालिनी [1] - प्रथमो. 39. 8. एकादशाक्षरो स्वागता [2] - पञ्चमो. 14, 62 9. द्वादशाक्षरो कामदत्ता [1] -- षष्ठो. 68 10. द्वादशाक्षरो वंशस्थः [2] ... चतुर्थो. 18, 28. 11. द्वादशाक्षरो द्रुतविलम्बितम् [3] - प्रथमो. 43; पंचमो. 63; षष्ठो. 74. 12. चतुर्दशाक्षरो वसन्ततिलका [13] - तृतीयो. 3; पञ्चमो. 10, 11, 12, 54, 64, 65, 68; षष्ठो0 13, 18, 64; सप्तमो0 22, 40 13. पञ्चदशाक्षरो मालिनी [51] - प्रथमो0 1, 2, 32, 36, 50, 51, 64; द्वितीयो0 4, 6, 9, 11, 13, 39; तृतीयो0 8, 18, 21, 35; चतुर्थो0 22, 23, 32; पंचमो0 1, 8, 9, 15, 33, 50, 51, 52, 61, 70, 72, 73, 77; षष्ठो0 1, 12, 44, 45, 47, 54, 55, 56, 18, 73, 75, 76, 77, 80; सप्तमो0 27, 42, 47, 50. 14. सप्तदशाक्षरो मन्दाक्रान्ता [8] - प्रथमो0 19; चतुर्थो0 4; पञ्चमो0 39; 76. षष्ठो0 17, 25; 60, 67. For Personal & Private Use Only Page #775 -------------------------------------------------------------------------- ________________ 630 15. सप्तदशाक्षरो पृथ्वी [12] सप्तमो0 33. 16. सप्तदशाक्षरो शिखरिणी [9] - प्रथमो. 49., चतुर्थो 24, 25, 26, पञ्चमो. 48., षष्ठो0 24. दमयन्ती - कथा - चम्पूः पञ्चमो0 43, 44; षष्ठो0 4, 5, 6, 7, 8, 9, 10, 11, 36; - सप्तमो0 17, 25, 32. 17. एकोनविंशत्यक्षरो शार्दूलविक्रीडितम् [95] प्रथमो0 15, 34, 35, 40, 41, 44, 45,46, 47, 48, 52, 53, 54, 55, 56, 58, 60, 61, 62, 63, द्वितीयो0 29, 30, 34, 35, 36, 37, 38; तृतीयो0 6, 7, 30, 31, 32, 33, 34; चतुर्थो0 7, 9, 21, 27, 31; पञ्चमो0 2, 5, 16, 17, 18, 20, 21, 25, 31, 32, 34, 36, 37, 38, 49, 57, 58, 59, 71, 74, 75; षष्ठो0 2, 16, 22, 23, 61, 62, 69, 70, 71, 72, सप्तमो0 1, 2, 3, 4, 6, 8, 9, 10, 11, 12, 13, 15, 16, 18, 24, 28, 31, 36, 37, 38, 39, 41, 43, 45, 48. 18. एकविंशत्यक्षरो स्रग्धरा [8] प्रथमो0 57; तृतीयो. 22; चतुर्थो. 16; पञ्चमो. 35; षष्ठो. 27, 78, 79; सप्तमो 26. अर्द्धसमवृत्ते 19. पुष्पिताग्रा [11] - द्वितीयो. 12, तृतीयो. 29, पञ्चमो. 28, 40, 41, 42, 69, षष्ठो0 20, 59, सप्तमो. 5, 49 दमयन्तीचम्पूस्थसमग्रपद्याः सप्तसप्तत्यधिकत्रिशतानि 377 / For Personal & Private Use Only Page #776 -------------------------------------------------------------------------- ________________ संस्कृति विद्यामति लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर अहमदाबाद अहमदाबाद For Personal & Private Use Only