SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः ३ तथा स युवा तवैवोचित इति । तत्तस्माद्धेतो, अपरं किमन्यत् वच्मः, किन्तु भवती च भवांश्च भवन्तौ स्त्रिया सहोक्तो पुमानेकः शिष्यते, तयोर्भवतोः श्लाघ्यं वर्ण्यमेतत्वक्ष्यमाणमाशास्महे-आशिष दद्महे । यत् युवयोः-भवतोर्भाग्यैः-पुण्यैर्योग्ययोः, त्वं तस्य योग्या स च भवत्या योग्यः, इति उभयोरुचितयोः समागमेन-सम्बन्धेन विधे:-धातुर्विचित्ररचनाया:विधिनिर्माणस्य यः संकल्प:-अध्यवसायः स एव शिल्पं-विज्ञानं तस्य यः श्रमः-खेदः स श्रेयान्-अतिशयेन प्रशस्योऽस्तु, भवतोः संयोगेन विधेर्निर्माणसंकल्पशिल्पश्रमः सफलो भवत्वित्यर्थः । किम्भूतयोर्भवतोः ? मानुष्ये-मानुष्यत्वे भूषणभूतत्वान्माणिक्यमिव यौ तो मानुष्यमाणिक्यौ तयोर्मानुष्यमाणिक्ययोः । ननु दमयन्त्याः प्रत्यक्षत्वेऽपि नलस्याप्रत्यक्षत्वात् । कथं भवतोरिति प्रयोगः ? उच्यते अत्राप्रत्यक्षमपि बुद्धिकल्पितं नलं प्रत्यक्षमिव मन्यमानो भवतोरित्याह ॥६०॥ अथासौ पथिको नलं प्रत्याह तन्न जाने स कः सुकृती तेन तस्याः १श्रवणादेवोल्लसद्बहुलपुलकाङ्कुरोत्तभ्भितांशुकायाः पुरो विस्तरेणैवं वर्णितः । तन्न जान इति । तत् इति सामान्योक्तौ नपुंसकत्वनिर्देशः । तत्-वस्तु न जानेनावगच्छामि स कः सुकृती-पुण्यवान् ? यस्तेन उदीच्येन अध्वगेन तस्या:-कुमार्याः पुरःअग्रे विस्तरेण एवं पूर्वोक्तप्रकारेण वर्णित:-कथितः । किम्भूतायास्तस्याः ? श्रवणादेव-तस्य यून आकर्णनादेव उल्लसन्तः-उच्छ्वसन्तो बहुला:-अदभ्राः पुलकाः-रोमाञ्चा एव उच्चत्वसाम्यात् अकुरास्तैरुत्तम्भितं-उच्चैर्जातं अंशुकं-चीनांशुकं यस्याः सा तस्याः । एतावता तस्मिन् तस्या रागातिशयो द्योतितः । उत्तभ्भितेति “स्तम्भुः [पा० धा० १५७२] सौत्रो धातुः स्वार्थिको णिच् क्तः ।" ___ अत्रान्तरे नल आह-सा का ? कस्य दुहिता ? क्व यास्यति ? कुत आगता ? इत्याह न च मयापि विस्मयविस्मृतविवेकेन केयं कस्येयं कुत्र कुतो वा प्रस्थितेति प्रश्नाग्रहः कृतः । केवलमदृष्टपूर्वरूपोत्पन्नाकस्मिककौतुकातिरेकास्तमितसमस्तान्यव्यापारेणैकाग्रतया ग्रहनिरुद्धनेवान्धेनेव मूकेनेव' मूढेनेव मूर्छितेनेव सञ्जातसंतमसेनेव विषविघूर्णितेनेव स्तोभस्तम्भितेनेव गतायामपि तस्यां तेनाध्वनीनेन सह तत्रैव न्यग्रोधतरुतले सुचिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy