________________
दमयन्ती-कथा-चम्पूः
मासितमासीत् ।
तदायुष्मन्नेष कथितः स्ववृत्तान्तः ।
तस्यां दिशि तया सकलजगज्ज्योत्स्या, अस्मिन्नपि देशे निःशेषजननयनकुमुदेन्दुना त्वया' दृष्टेन, दृष्टं यद्रष्टव्यम् । अभूच्च मे श्लाघ्यं जन्म । जाते कृतार्थे चक्षुषी । सम्पन्नः सकल: परिभ्रमणप्रयासः ।
तदिदानी किमन्यत् । अनुमन्यस्व स्वविषयगमनाय माम्, इत्यभिधाय व्यरंसीत् । राजाऽपि एतदाकर्ण्य चिन्तितवान् ।
न चेति । न च मया विस्मयेन-आश्चर्येण विस्मृतः-नष्टो विवेकः-चातुर्यं यस्य स तादृशेन सता, केयं ? कस्य-नृपस्य इयं ? कुत्र-कस्मिन्प्रदेशे कुतो वा पुरात् प्रस्थितेति प्रश्नाग्रहः कृतः । नष्टविवेको हि पुमान् न किञ्चित्प्रस्तुतं पृच्छेदिति । केवलं-परं पूर्वं दृष्टं दृष्टपूर्वं, न दृष्टपूर्वं अदृष्टपूर्वं यद् रूपं-आकारस्तेन उत्पन्नं-जातमाकस्मिकं यत् कौतुकंकुतूहलं तस्य य अतिरेक:-आधिक्यं तेन अस्तमिता:-नष्टाः समस्ता अन्ये-अवलोकनादपरे व्यापारा:-चलनादिका यस्य स, तथाभूतेन एकाग्रतया-तद्पावलोकनदत्तचित्ततया ग्रहेण-पिशाचेन निरुद्ध:-गृहीतो ग्रहनिरुद्धस्तेनेव, ग्रहनिरुद्धः किल न किञ्चिच्चेतयते । तथा अन्धेनेव-गताक्षिणेव तथा मूकेनेव-अवाक्पटुनेव, तथा मूढेनेव-मूर्खणेव, तथा मूछितेनेवमूर्छालेनेव मूर्छा-मोहः तथा सञ्जातं संतमसं-अन्धकारं यस्य स तेनेव “अवसमन्धेभ्यः" [पा० सू० ५।४७९] इति संपूर्वोत्तमसोऽच् । तथा विषेण-गरेण विघूर्णित:-धारितस्तेनेवविषवेगावत्तित शरीरेणेव । तथा स्तोभ:-चेष्टाव्याघातस्तेन संस्तंभितः-निरुद्धक्रियस्तेनेव, मया तस्यां-बालायां गतायामपि तेनाध्वनीनेन-पथिकेन सह तत्रैव-तस्मिन्नेव न्यग्रोधतरुतले सुचिरं-चिरकालं आसितं-अवस्थितं आसीत्, तत्रैवावस्थानं कृतमित्यर्थः।
तदिति । येन मे अद्भुतं पृष्ठं तत्-तस्माद्धेतोः हे आयुष्मन् !-चिरञ्जीविन् ! एष:अद्भुतावलोकनरूपः स्वस्य वृत्तान्त:-वार्ता कथितः, मया च ।
तस्यां-दक्षिणस्यां दिशि सकलजनानामाह्लादकारित्वात् ज्योत्स्नेव या सा तथाभूतया तया-बालया दृष्टया अस्मिन्नपि-उदीच्ये देशे निश्शेषजनानां-समस्तलोकानां नयनान्येव
१. मयापि अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org