SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः संध्यावध्वाः किमु विलुठिता कौंकुमी शुक्तिरेवं, शङ्कां कुर्वज्जयति जलधावर्धमग्नार्कबिम्बम् ॥ ७६ ॥ ४०५ रक्तेनेति । एवं इत्थं शङ्कां कुर्वत् उत्पादयत् जलधौ - समुद्रे अर्धं - शकलं मग्नं- ब्रुडितं यदर्कबिम्बं-रविमण्डलं तदधुना जयति । एवमिति कथम् ? काल एव - अनेहा एव कापालिक:-महाव्रतिकस्तेन' ताराः - नक्षत्राण्येव मुद्रा:- रुचकाख्यानि हस्तपदादीनां अस्थ्याभरणानि कलयता - युञ्जानेन सता अधस्ताद् वक्त्रं यस्य तदधोवस्त्रं - अधोमुखं तथा रक्तेन -रुधिरेण अक्तं-लिप्तं तत्तथाभूतं एतत् किमुरे - किं कपालं - नरशिरोऽस्थि विनिहतं - न्यस्तं । कपालेन चरति कापालिकः चरतीत्यर्थे ठक् । किम्विति वितर्फे वेत्याकृष्यते । किं वा सन्ध्यैव या वधूस्तस्याः सम्बन्धिनी कुङ्कुमेन रक्ता कौङ्कुमी शुक्तिर्विपरीता अधोमुखी लुठिता- विलुठिता ।। ७६ ।। अथ क्रमेण गगनमन्दाकिनीतीरतापसैर्विकीर्णेषु संध्यार्घाञ्जलि - जलबिन्दुबुद्बुदेष्विव किंचिदुन्मीलत्सु विरलतरतारास्तबकेषु, वासरविरामवादितवाद्येष्वमरसदनेषु, दह्यमानबहलधूपधूममञ्जरीष्विव वियति विहरन्तीषु तनुतिमिरवल्लरीषु, स्वपत्पतत्रिकुलकोलाहलेन वासार्थिश्रान्ता॰ध्वगस्वागतालापमिव कुर्वाणासु वनराजिषु, अन्यत्र परिभ्रमणपरिहारार्थमिव पद्मिनीनां" कोशपानमाचरत्सु चञ्चलचञ्चरीकेषु, रत्युत्सवोत्साहावेशमन्त्राक्षरेष्विव श्रूयमाणेषु 'सरित्कूलकुलायनिलीनजल-कुक्कुभ'कुहरितेषु, रामायणव्यतिकरेष्विव मन्दोदरीप्रहस्तप्रबोधितोत्सिक्त-दशाननेषु संध्याप्रदीपेषु जाते जरत्कुम्भकारकुक्कुटकुटुम्ब 'पक्षपिच्छविच्छाये मनाक्तमोनुविदधे संध्यारागे राजा विषादविस्मृतसंध्याह्निकः १° परिजनानु-बन्धात्संध्यां ववन्दे११ । अथ-अनन्तरं राजा-नलः विषादेन - मनः पीडया विस्मृतं सन्ध्याया आह्निकंअनुष्ठानं यस्य स एवम्विधः सन् परिजनानुबन्धात् - परिजनाग्रहात् सन्ध्यां ववन्देसन्ध्यावन्दनां चकार । केषु सत्सु ? क्रमेण-क्षणातिक्रमपरिपाट्या विरलतरा :- अतिशयेन विरलाः पृथक् पृथक् वर्त्तमानास्तारा एव स्तबका: -गुच्छास्तेषु, किञ्चित्- स्तोकं उन्मीलत्सुविकसत्सु सत्सु । उत्प्रेक्ष्यते, गगनमन्दाकिन्याः - नभोगङ्गायास्तीरे ये तापसास्तैर्विकीर्णेषुविक्षिप्रेषु सन्ध्यायै ये अर्घाञ्जलिबिन्दवस्तेषां ये बुद्बुदाः-स्थासकास्तेष्विव । मन्ये, इ॒मास्तारा १. तेन नास्ति अनू. । २. किं किमु अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy