________________
दमयन्ती - कथा - चम्पूः
४०६
न भवन्ति किन्तु नभोगङ्गातटनिवासितापसैः सन्ध्यायै अर्घाञ्जलिर्ददे तस्य बुदबुदा अमी सञ्जाता इति । तथा वियति - आकाशे तन्व्यः - सूक्ष्माः किञ्चित्प्रकाशात् यास्तिमिरवल्लर्यःअन्धकारलतास्तासु विहरन्तीषु - विचरन्तीषु सतीषु । उत्प्रेक्ष्यते, अमरसदनेषु - देवगृहेषु दह्यमानो बहुल:-प्रचुरो यो धूप:- गन्धद्रव्ययोगविशेषस्तस्य या धूममञ्जर्यस्तास्विव । किम्भूतेषु अमरसदनेषु ? वासरविरामे - दिन - निवृत्तौ वादितानि वाद्यानि - वादित्राणि येषु तेषु । तथा उत्प्रेक्ष्यते, वनराजिषु-वनश्रेणिषु स्वपत् - शयनं कुर्वद् यत् पतत्त्रिकुलं-पक्षिवृन्दं तस्य यः कोलाहलस्तेन कृत्वा वासार्थिन: - वासाभिलाषुकाः श्रान्ताः - अध्वातिक्रमणेन खिन्ना ये अध्वगाःपान्थास्तेषां स्वागतालापं सुखागमनप्रश्नं कुर्वाणास्विव । मन्ये, वनराजिभिः पक्षिकूजितेन श्रान्तागतपथिकानां स्वागतं पृच्छ्यत इति भावः । तथा चञ्चलचञ्चरीकेषु-चपलभृङ्गेषु पद्मिनीनां कोश:-कुड्मलं तस्य पानमाचरत्सु - कुर्वत्सु सत्सु, पक्षे - कोश:- शपथविशेषः । उत्प्रेक्ष्यते, अन्यत्र जात्यादौ परिभ्रमणस्य - गमनस्य परिहारार्थमिव- निषेधार्थमिव, यथा वयमन्यत्र यास्यामः१ इत्यर्थे पद्मिनीनां समीपे कोशपानं कुर्वन्तीति । अन्योपि विलासी पद्मिन्याः पुरतो अन्यत्रगमनस्य प्रतिषेधं कुर्वन् कोशपानं - शपथविशेषं कुरुत एव । "कोशः कोष इवाण्डके । कुड्मले चषके दिव्येऽर्थे चये योनिशिम्बयोः । जातीकोषे सिपि धाने " [ २/५५९५६० ] इत्यनेकार्थः । तथा सरित्कूले - रेवातटे ये कुलाया:-नीडानि तेषु निलीना:-स्थिता ये जलकुक्कुभाः-कोयष्टिपक्षिणस्तेषां कुहरितेषु - शब्दितेषु श्रूयमाणेषु सत्सु, उत्प्रेक्ष्यते, रत्युत्सवस्य-सुरतोसवस्य उत्साह: - उद्यमः स एव आवेश :- ग्रहप्रवेशस्तस्मै मन्त्राक्षरेष्विवमन्त्रवर्णेष्विव । मन्ये, अमूनि तत्कुहरितानि न, किन्तु रत्युत्सवोत्साहावेशाय मन्त्राक्षराणि गीयन्त इति । यथा मन्त्राक्षरैर्ग्रहप्रवेशः संजायते तथा तच्छब्दितश्रवणात् सुरतोत्सवोत्साहो जायत इत्यर्थः । तथा मन्दोदरीभिः - क्षामोदरीभिः प्रहस्तेन प्रकृष्टपाणिना प्रबोधितानिज्वालितानि उत्सिक्तानि-तैलसिक्तानि दशाननानि - वर्त्तिमुखानि येषु एवम्विधेषु सन्ध्या- प्रदीपेषु सत्सु, केष्विव ? रामायणव्यतिकरेष्विव -रामायणवृत्तान्तेष्विव । तेषु किम्भूतेषु ? मन्दोदरीनाम्या पत्न्या प्रहस्तेन च सेनान्या प्रकर्षेण बोधितः - ज्ञापित: उत्सिक्तः उद्रिक्तः सन् दशानन:-' रावणो येषु ते तथा तेषु । “सम्बन्धे संकरवृत्तान्तयोः अपि व्यतिकरः " [ ] हेमानेकार्थवृत्तौ तथा जरन्त:- वृद्धा ये कुम्भकाराश्च कुक्कुटाश्च पक्षिविशेषास्तेषां यत्कुटुम्बंसमूहस्तस्य पक्षौ - पक्षती पिच्छानि च - पत्राणि तद्वद् विच्छाये - धूम्रवर्णे, तथा मनाक् - स्तोकेन तमसा अनुविद्धे - व्याप्ते एवम्भूते सन्ध्यारागे जाते सति ।
1
१. न यास्यामः अनू. । २. नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
11
www.jalnelibrary.org