SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ४०४ दमयन्ती-कथा-चम्पू: पूर्वाहमिति वृत्तम् । पूर्वा-आद्या अहं तथा असकृद्-वारम्वारं विहितः-कृत उदयो यया सा तथाविधा अहं, तत्तस्मात् मां विहाय अधुना यस्यां अस्तमुपैति-प्राप्नोति तां जघन्यां-निकृष्टां अयं रविः रागी-आरक्तः सन् कथं अगाद्-ययौ । इत्येवं-अमुना प्रकारेण पश्चिमामाशां गते श्लथितांशुके-शिथिलतांशौ दिनपतौ-रवौ विषये ईर्ष्या-रोषोऽसूया- कोपस्तस्माद् विषादिनी वसती प्राचीककुब्-पूर्वादिक् तमसा-अन्धकारेण कृत्वा लक्ष्यते-ज्ञायते । अन्योऽपि प्रथमां कृतोदयां विहाय अन्यामस्तंकारिणी निकृष्टां च यदा रागी विलासी याति तदा तस्मिन् शिथिलितवाससि पूर्वा स्त्री ईर्ष्याविषादिनी तमसा-तमोभावेन प्राप्यते ॥ ७४ ।। विश्लेषेति वृत्तम् । नलिनीषु-पद्मिनीषु मीलितासु-संकुचितासु सतीषु, उत्प्रेक्ष्यतेविश्लेषेण-वियोगेन आकुला ने- दुःखानि तानि' यानि चक्रवाकमिथुनानि तैः उत्कृष्टा पीडा यत्रेत्युत्पीडं यथा भवति तथा आक्रन्दिते-रटिते सति कारुण्यादिव-चक्रवाकद्वन्द्ववृन्दं दुःखितं दृष्ट्वा समुत्पन्न कृपारसादिव अन्योपि सदयः परं दुःखिनं दृष्ट्वा संकुचयत्येव । च-पुनः मित्रे-सूर्ये अस्तंगते सति, उत्प्रेक्ष्यते-दिगङ्गनाभिः शोकेनेव यदयं सर्वाशाप्रकाशकः सूर्यो अस्तंगत इति शुचेव अभितः कात्स्र्थेन श्यामायमानैः-अश्यामानि श्यामानि भवन्ति श्यामायमानानि तैर्मुखैः निःश्वासानलस्य-नि:श्वासाग्नेधूमवर्त्तय इव-धूमरूपा वर्त्तयः-दशा इव तमोराजय उद्गीर्णाः- उद्वान्ताः । मन्ये, इमास्तमोराजयो न भवन्ति किन्तु दिगङ्गनाभिरेनं-रविं अस्तमितं दृष्ट्वा स्वमुखेभ्यः शोकान्निःश्वासाने धूमा मुक्ताः सन्तीति समुदायार्थः । "वृत्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च । दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः" [२/१९६-९७] इत्यनेकार्थः । श्यामायमानानीति "डाच् लोहितादिभ्यः" [लोहितादिडाज्म्यः क्यष् पा. सू. ३/१/१३] इति क्यष । ।। ७५ ॥ तथाविधे च वेलाव्यतिकरे राज्ञः संध्यावसरमावेदयितुमासन विहारिने लीलाकिंनरमिथुनमिदमगायत् तथाविधे च-एवंरूपे वेलाव्यतिकरे-सन्ध्यासमयसम्बन्धे सति राज्ञः-नलस्य सन्ध्यावसरमावेदयितुं-ज्ञापयितुं आसन्ने-निकटे विहर्तुं शीलं यस्य एवंविधं यल्लीलायैकेलये किन्नरमिथुनं तत् इदं-वक्ष्यमाणं वृत्तमगायत्-गायति स्म । रक्तेनाक्तं विनिहितमधोवक्त्रमेतत्कपालं, तारामुद्राः किमु कलयता कालकापालिकेन । १. दुःखितानि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy