SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ द्वितीयो परिशिष्टः मलं किट्टे पुरीषे च मुर्मुस्तुषवह्नौ स्यात् रसना काञ्चिजिह्वयोः वनिता जनितात्यर्थ वन्यं वनभवे वन्यो शुचिः शुद्धेऽनुपहते सरस्तोयतडागयोः सानुशृङ्गे बुधे मार्गे सुरभिश्चम्पके स्वर्णे हृदयं मानसोर सोः लान्त ८ रान्त १४० नान्त ३० तान्त १४६ यान्त १२ चान्त ६ सान्त ३५ नान्त १९ भान्त ३१ यान्त ६८ नलचम्पूटीका : चण्डपायः विषमपदपर्यायः अग्रहारो द्विजग्रामः वृत्तरत्नाकरः केदारभद्दः वा पादान्तस्त्वसौग्वकः १/१० व्याडिः अत्र, गोशब्दो धेन्वर्थोऽपि स्त्रीनरलिङ्गितः शब्दप्रभेदः एतौ मध्यतवर्गीयौ महेश्वरः प. ५० माघः शिशुपालवधम् तिष्ठन्ति- च निराकुला सांवशेषपदमुक्तमुपेक्षा सर्ग २/७९ " १०/१६ शीलोञ्छनाममालाः तन्द्रिस्तन्द्रीश्च निद्रायां पेयूषमपि पीयूषं जिनदेवसूरिः दैवकाण्ड/ ९ मर्त्यकाण्ड/२८ शेषनाममाला संग्रह : धारोष्णं तु पयोऽमृतम् हेमचन्द्रसूरि मर्त्यकाण्ड १९ सिद्धहेमशब्दानुशासनम्: हेमचन्द्राचार्यः सूत्रपाठः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy