SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ ६१८ दमयन्ती-कथा-चम्पूः बाणः मुकुटताडितकनाटकम् आशा प्रोक्तित दिग्गजा इव' गजा मेघदूतम्ः कालिदासः अम्भोबिन्दुग्रहणचतुरां पूर्वमेघ प-२१ रघुवंश कालिदासः आज्ञागुरूणां ह्यविचारणीया उटजाङ्गणभूमिषु १४/४६ १/१९ नदीभिवान्तः सलिलां सरस्वती खलुक्षितिभिन्धनेद्वो, कृष्यां दहन्नपि सर्ग, पद्य ८०, रघुवंशटीका मिचतुराणां मण्डलानामीश्वराः । सामन्ताः । रतिरहस्यम् मदिरे हर्षदायिनी प्रान्तरक्ते च नेत्रे लिङ्गानुशासनम्:- हेमचन्द्रः पद्मोऽब्जशंखयोः पद्य ८७ विश्वप्रकाशकोषः आमोदो गन्धहर्षयोः उष्णीबं ऊर्णा जघन्यं चरमे शिश्ने जम्बुक: तपश्चाद्रायणादौ स्यात् तुङ्गः पुन्नागनागयोः दोषा रात्रौ भुजेऽपि च द्रोणीस्यानीवृदन्तरे धृतराष्ट्रः सुराज्ञि स्यात् भीमोऽम्लवेतसे शम्वौ महेश्वरकवि. दान्त. १७ षान्त १९ णान्त २१ यान्त ८२ कान्त १४१ सान्ता गान्त १६ षान्त ७ णान्त ८ रान्त २७६ भान्त १५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy