SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ २८२ दमयन्ती-कथा-चम्पूः इति पूर्वकविकथितमनुगामुकोऽत्यासक्तिमनासक्तिं च निषेधयन्माह __ शृङ्गारप्रधानास्तात, गाव एव' विचारिताः सरसा भवन्ति न स्त्रियः। तदेताः कन्दर्पकण्डूकषणविनोदमात्रोपकारिण्यो नात्यन्तविश्वासयोग्याः सर्वथा विश्वस्तंरे विश्वासमेव नरं कुर्वन्ति स्त्रियः । शृङ्गारेत्यादि । रूक्षशिक्षावचोभिरास्माकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन्, तातेति कोमलमामन्त्रयति हे तात ! शृङ्गारो रसः प्रधानं यासु ताः, तथा विचारिताः-विवेचिता गावः-गिर एव सरसाः-प्रीतिहेतवो भवन्ति, अथवा गाव:-धेनवो विशेषेण चारिता-दत्ता स्वादवत्तृणकवलैः। तथा शृङ्गस्यारं-अग्रं शृङ्गारं तत्प्रधानं यासु तास्तथोक्ताः । तथा सरसाः-सदुग्धा भवन्ति । स्त्रियस्तु शृङ्गार:-मण्डनं स प्रधानं यासां एवम्भूता विचारिताः स्तृणान्ति दुःशीला: सत्यो गुणगणं छादयन्तीति । तत्त्वतो विमृष्टाः सत्यो न सरसा: किन्तु वैराग्यहेतव एव । तत्-तस्माद्धेतोरेताः स्त्रियो नात्यन्तं-नात्यर्थं विश्वास योग्याः-विस्रभ्मार्हाः, किन्तु किञ्चद् विश्वासयोग्या इत्यर्थः । तत्र हेतुमाह-कन्दर्प एव या कण्डूः-खर्जूस्तस्याः कषणेनघर्षणेन यो विनोदो अपनयनं तन्मात्रं तमेव उपकुर्वन्तीत्येवंशीलाः मन्मथकण्डूयाया अपनोदस्ताभिः क्रियते एतदेव तासामुपकारकत्वमित्यर्थः । सर्वथा विश्वस्तं-विस्रब्धं नरं स्त्रियो विश्वासं-विगतश्वासमेव कुर्वन्ति, तस्मात् साध्व्योऽपि नात्यन्तं विश्वासार्हाः । तथा च चाणक्यः "अन्तर्गहगतस्थविरस्त्री परिशुद्धां देवीं पश्येत्, अपरिशुद्धां न काञ्चिदभिगच्छेत् । श्रूयते हि-देवीगृहगतो भ्राता भद्रसेनं जघान, मातुः शय्यान्तर्गतश्च पुत्रः का रूपम् ।" इत्यादि। [ ] स्त्रीणां दोषान् स्मरकण्डूविनोदमात्रफलं चाभिधाय सम्प्रति श्रिय: फलमाह श्रियोऽपि दानोपभोगाभ्यामुपयोगं नयेत् । न लोभं कुर्यात् । बहुलोभानुगतः किरणकलापोऽपि संतापयति जनम् । श्रियोऽपीत्यादि । श्रियोऽपि-लक्ष्म्या अपि दानोपभोगाभ्यां दानं-अर्थिभ्यो वितरणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy