SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: भोगस्य - विलासस्य भङ्गः - व्याघातो दृश्यते । तथा यत्र रजन्या विरामे - अत्यये विरमन्त:निःप्रभीभवन्तो ये प्रदीपास्तेषां पात्रेषु तैलाधारेषु स्नेहस्य - तैलादेः क्षयः - विनाशो दृश्यते, चतुर्यामोचिततैलस्य तत्पात्रेषु क्षिप्तत्वात् तद्विरामे तस्य क्षयो भवत्येव न प्रतिपन्नानि - परस्परप्रतीतानि च तानि जनहृदयानि च प्रतिपन्नजनहृदयानि तेषु स्नेहस्य - प्रेम्णः क्षयो दृश्यते, स्नेहलजनचित्तेषु न स्नेहक्षयो वीक्ष्यत इत्यर्थः । विरमदिति "व्याङपरिभ्यो रमः " [पा० सू० १।३।८३] इति परस्मैपदे लटः शत्रादेश: । तथा यत्र गीतस्य ताना द्वये - एके कूटाख्या: पञ्चत्रिंशत्, अन्ये च शुद्धाख्याश्चतुर्दश, एवं एकोनपञ्चाशत् तेषां विशेषेषु विभेदेषु कूटानां - तानविशेषाणां प्रयोगः - व्यापारो दृश्यते, न व्यवहारेषु वणिक्कर्मसु कूटस्य-कपटस्य प्रयोगः - व्यापारो दृश्यते । यत्र न केऽपि वणिजः कमपि ग्राम्यं व्यापारे छलयन्तीत्यर्थः । तथा वैयाकरणच्छात्रेषु शब्दशास्त्राध्ययनप्रवृत्तशिष्येषु वृतिः - शास्त्रविवरणं तया कलहः-एके छात्राः पठन्ति इदमस्यां व्याकरणवृत्तौ व्याख्यातमस्ति, अपरे वदन्ति नेदमित्यादिरूपो वृत्तिकलहो दृश्यते, न स्वामिश्च भृत्याश्च - सेवकाः स्वामिभृत्यास्तेषु वृत्तेःआजीविकायाः कलहो दृश्यते । स्वामिनो वदन्ति नैतावद्देयमुक्तं भृत्याश्च वदन्त्येतावदुक्तमित्येवंरूपो वृत्तिगत: कलहो न जायत इत्यर्थः । स्वामिभिः प्रतिश्रुतदेय धनदानात्, भृत्यैश्च तदधिकाग्रहणादिति । तथा यत्र चित्रेषु नानावर्णकरचितनानारूपेषु स्थानकभेदो दृश्यते । तत्र सम्मुखं पराङ्मुखं वा सम्पूर्णावयवं पार्श्वागतं, ततो भागद्वयेन एकतः पतता अन्यत्र च वटता क्रमेण ऋजु - ऋज्वागत- द्व्यर्द्ध-अक्ष- - अर्धऋजुसंज्ञानि चेति स्थितिस्थानकानि पञ्च, गमनमालीढं त्वरितं त्रिभङ्गमित्याख्यानि चत्वारि गच्छत् स्थानकानीति, एवं स्थानकानां नवानां भेदस्त्रिष्विति । न सत्पुरुषेषु सचिवादिषु स्थानकस्य रक्षणीयनगरादेर्भेदः-उपजापो दृश्यते । नान्यैः प्रतिपक्षभूपैः सह सन्धि विधाय नृपबन्धादिना तेभ्य एतन्नगरं समर्पयन्तीति भावः सत्पुरुषत्वात् । ३८ किम्बहुना - किं बहु व्यावर्ण्यतेऽस्याः सर्वस्याप्यत्रावस्थितस्य वस्तुनो व्यावर्णनीयत्वात् । त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां १, सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः । नभसि पवनवेल्लत्पल्लवैरुल्लसद्भिः, परममिह वहन्त्यो वैभवं वैजयन्त्यः ॥३२॥ १. स्वामिनश्च अनू० । २. 'च' नास्ति अनू० । ३. 'देय' नास्ति अनू० । For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy