SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वासः दृश्यन्ते । किम्भूता देवता: ? भक्ता: - १ -भक्तिमन्तस्तैर्भज्यन्ते - सेव्यन्त इति भक्तभाजः ! पुनः ससन्निधानाः भक्तानां नैकटयभाजस्तत्क्षणं कृतसान्निध्या इत्यर्थः । किम्भूता वणिग्जनाः ? भक्तं-अन्नं भजन्तीति भक्तभाजः । कादम्बिका हि आपणे भक्तं कृत्वा विक्रीणन्तीति । तथा सह सता-प्रधानेन निधानेन' इति ससन्निधाना:- सम्यक्निधियुक्ताः । "भक्तमन्ने तत्परे च " इत्यनेकार्थः [२।१८५] । तथा यत्र पुर्यां कविगोष्ठीषु - विद्वत्पर्षत्सु कवयो, द्यूतस्थानेषु - दुरोदरमन्दिरेषु च द्यूतकारा ईदृग्विधा विलोक्यन्ते । किम्भूताः कवयः ? अक्षरेषु वर्णेषु युक्तायुक्त विचारणे सावधानाः । किम्भूता द्यूतकाराः ? अक्षः प्रासकः, अक्षरसे - पाशकरागे स्थितमवधानं-चित्तैकाग्र्यं येषां ते तथाविधाः । तथा यत्र राजद्वारेषु करिणः - गजाः, वेश्याङ्गणेषु भुजङ्गाः-गणिकापतयश्च सञ्चरन्ति-क्रीडन्ति । किम्भूताः करिणः ? कान्तारेवने अगाः-सल्लक्यादयस्ते प्रिया - इष्टा येषां ते कान्तारागप्रियाः । किम्भूता: भुजङ्गाः ? कान्तासु - स्त्रीषु यो राग :- अनुरागः स प्रियो येषां ते तथाविधाः ।। ३७ पुनः पुरीं वर्णयितुमुपक्रमते यस्यां चेति । चतुर्णामुदधीनां वेला - मर्यादा तीरं जलवृद्धिर्वा तया विराजितं यत्सकलधराचक्रं-समस्तभूमण्डलं तत्र चूडामणि: - शिरोमणिरिव या सा तस्यां सकलभूवलयमण्डनभूतायामित्यर्थः । " वेला बुधस्त्रियां काले सीमनीश्वरभोजने । अक्लिष्ट - मरणेऽम्भोधेस्तीरनीरविकारयोः" इत्यनेकार्थः [२।५२२-२३] । तथा मणिकर्मणास्फटिकादिरत्नरचनया निर्मितानि - कृतानि यानि हर्म्याणि - धनिनां गेहानि तेषां रम्यतयाचारुतया कृत्वा सुरपते : - इन्द्रस्य या पुरी - अमरावती तस्याः पराभवन्ति-तिरस्कारं करोतीत्येवंशीला या सा, इन्द्रपुर्य्या अपीयमधिकशोभावतीत्यर्थः । तथाविधायां यस्यां च नगर्यां व्याकरणे - शब्दशास्त्रे ये उपसर्गा:- प्रादयो विंशतिस्तेषु अव्ययभावः - अव्ययत्वं दृश्यते । " निपाताश्चोपसर्गाश्च अव्ययसंज्ञकाः ४" ] इति वचनात् । धनिनां धनेषु दानादिनोपयोगः-व्ययस्तस्य भावः सत्ता व्ययभावः, न व्ययभावो अव्ययभावः स न दृश्यते। दातृत्वेन धनिनो धनानि दानादिषु नियोजयन्ति तेन धनाव्ययभावो नालोक्यते । तथा यस्यां पुर्यां उन्माद्यन्तः - मदोन्मत्ता ये करिण: - हस्तिनस्तेषां कपोलमण्डलेषु-गण्डस्थलेषु दानविच्छित्ति:-मदशोभा दृश्यते, न त्यागिगृहेषु, दातृमन्दिरेषु दानस्य - त्यागस्य विच्छित्ति:६ छेदो न दृश्यते, सदा धनं ददातीत्यर्थः । तथा यत्र नगर्यां भुजङ्गेषु - फणिषु भोगस्यसर्पवपुषो भङ्गः- आमर्द्दनं कुण्डलीकरणं इति यावत् दृश्यते, न विलासिलोकेषु-कामुकजनेषु १. निधानेन वर्तन्त अनू० । २. या वेला अनू० । ३. तथाविधायां स्थाने ' तथा ' अनू० । ४. अव्ययीभावसंज्ञकाः अनू० । ५. योजयन्ति अनू० । ६. विच्छेदो अनू० । ७. 'न' नास्ति अनू० । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy