________________
द्वितीय परिशिष्टः
काव्यालङ्कार, कर्ता रूद्रट
अभिसारिका तु या सा
रत्युपचारे चतुरः
सुभगः कलासु कुशल
काव्यालङ्कार भू. टीका रुद्रट टीकाकार नमिसाधु
१/२२
यतः क्षणध्वंसिनि सम्भवेऽस्मिन् वद वदेत्यादि
६/३०
काव्यालङ्कारसूत्र, कर्ता वामन निरुपपदो हि माला शब्दः पुष्पम्रजमेवाभिदत्ते
-
१२/४२
१२/७
१२/८
अधिकरण २ / २ / १६२, १६ की व्याख्या
काशिकावृत्तिविवरणपञ्जिका, कर्ता जिनेन्द्रबुद्धि
धातु सम्बन्धे प्रत्यय इति वर्तमाने क्तः साधुः सर्वत्र तिऽन्तवाच्योर्थो विशेषः सुबन्तवाच्योऽर्थस्तु विशेषणम्
महान्ति सरांसि सरस्यः
किरातार्जुनीयमहाकाव्यः भारविः
न बाधतेऽस्य त्रिगणः परस्परं सर्ग १ पद्य ११ सुरासुरैरम्बुनिधेर्ममन्थ
किातार्जुनीयम् टीका टीकाकार- उपाध्याय प्रकाशवर्ष सुरासुरैरिति विरोधाविविक्षयैकवद्
भावाभावः शाश्वतिविरोधाभावात्
Jain Education International
क्रियाकलाप
दधते दधाति धरति च धारयति वहति कलयति च क्रीडति विहरति रमते खेलति खेलयति चेति खेलार्थाः सत्तायां अस्ति आस्ते
क्रियारत्नसमुच्चय: गुणरत्नसूरि
अत्र मा शब्देन निषेघ उच्यते, स्मशब्देन त्रास एव द्योत्यते,
For Personal & Private Use Only
६१५
www.jainelibrary.org