SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ وہ मूलपाठस्य पाठान्तराणि चतुर्थ उच्छ्वासः पृ. २४२. १. आधूर्णितामाश्चर्येण नि० चौ० । २. आकांक्षितं निपा० । ३. क्रात्कारिमाग्रहेण निपा० । ४. आपृष्ठ पु० निपा० । ५. अवलोकितं मदेन पु०; अलोकितं मदेन नास्ति नि० चौ० । ६. आलोकित निपा०; अवलोकितं नि० चौ० । पृ. २४३. १. ०स्थानकं पु० । पृ. २४४. १. मण्डलकी नि० चौ० । २. विचेष्टितां पु० । ३. धैर्यं हि महतां धनं निपा० । ४. गतः ___पु० निपा० । ५. समया; नि० चौ०; समयसमुचित° पु० निपा० । ६. स्वेच्छयैव निपा० । २४५. १. 'दलयत्' नास्ति पु० । २. बहुलमधुस्निग्धमुग्धकुलानि निपा०; बहलमधुरस्निग्ध मुकुलानि नि० चौ०; बहलमधुस्निग्धसुगन्धकुलानि पु० । ३. हंसस्तरंस्तरङ्गान्तरेषु नि० चौ०; हंसः सरस्तरङ्गान्तरेषु पु; हंसस्तरङ्गभङ्गान्तरेषु; हंसस्तरङ्गन्तरेषु निपा० । ४. श्लिष्टाक्षरं निपा० । १. अस्थानं निपा० । ६. 'तल' नास्ति प्र. निपा० । पृ. २४६. १. विकचकुवलयगहनमिव निपा० । २. तत्क्षणं निपा० । ३. नभस्थलं पु० । पृ. २४७. १. चिरात् नि० चौ० । २. कुण्डिनं पुरं पु० निपा० । ३. विलोक्यमान पु० । ४. 'नवाम्भोजराजि-भाजि निपा० । ५. रमस' निपा० । ६. मदिरारूणितायताक्षी पु० । पृ. २४८. १. कन्दलान्ताल-बालनलिनी नि० चौ०; २. चलवलय नि० चौ०; प्रचलद्वलय पु० । ३. सविलाससविस्मयकरं पु० निपा० । ४. तं राजपुत्री राजहंसं नि० चौ० । ५. समुच्चिक्षेप निपा० । ६. 'चमत्कारकारिणं नि० चौ० । ७. कान्तिसदृशं निपा० । ८. आश्चर्यकारिणा नि० चौ० ।। पृ. २४९. १. समारोपयन् निपा० । २. स्त्रियो विदधते निपा० । ३. दीर्घनेत्रं नि० चौ० । ४. संस्कृतवाच: नि० चौ० । ५. मनसि विस्मयं पु० नि० चौ० । ६. आह्लादजनकं पु० नि० चौ० । ७. 'च' नास्ति नि० चौ० । पृ. २५०. १. सरवी परिहासशीलानाम पु० नि० चौ० । २. तित्तिर' पु० । ३. प्रासार निपा० । ४. रुचि निपा० । पृ. २५१. १. सवैलक्ष्यं नि० चौ० । २. शनैः शनैः पु० । ३. तदित्यमनेकधा पु० । ४. "मंथान' निपा० । ५. भ्रमभान्तिभृति° पु०; भ्रमभ्रान्तिभाञ्जि नि० चौ०; पृ. २५२. १. श्रोतव्यं श्रूयतामिति निपा० । २. विश्रन्धं निपा० । ३. आरमत निपा० । ४. न च ___पु० । ५. पतिः प्रजानां निपा० । ६. विरञ्च नि० चौ०; विरञ्चिः पु० निपा० ।। पृ. २५३. १. उदार पु० । पृ. २५४. ८. श्लाघ्या पु० । २. बीभत्स: नि० चौ० । ३. द्रोहेषु निपा० । ४. यस्य च पु० नि० चौ० । ५. कूपसेवा निपा० । ६. पापद्धिजनेषु पु० । ७. कैवर्तेषु पु० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy