________________
३२०
दमयन्ती-कथा-चम्पू: विचरन्तस्तथा नगाश्च-पर्वता नगराणि च-पुराणि ग्रामाश्च-सवृत्तयो जनावासा अग्रहाराश्चद्विजस्थानविशेषाः पुराणि च, पत्तनानि च-पुटभेदनानि तेषां प्रदेशान्-स्थानानि उल्लंघयन्तः-अतिक्रामन्तः कतिपयैः-कियद्भिर्दिवसैः निषधाया उद्यानं आसेदुः-आपुः । नगरपुरयोः गुरुलघुत्वकृतो विशेषः । यद्वा, पुराणि-गृहाणि । यदनेकार्थः-“पुरं शरीरे नगरे गृहपाटलिपुत्रयोः" [२/४५०] इति । "ग्रामो वृन्दे शब्दादिपूर्वके । षड्जादौ संवसथे च" [२/३२४-३२५] इत्यनेकार्थः। कीदृक्षु वनेषु ? शशा अङ्के-उत्सङ्गे यस्याः सा तथाभूता धरा-भूमि-र्येषु शशासंकुले, इत्यर्थः । तथा सप्रपञ्चा:-सछद्मानः पञ्चानना:-सिंहा येषु तानि तेषु । पुनः किम्भूतेषु ? शिवरूपेषु-कल्याणस्वरूपेषु । पक्षे, शिवरूपेषुशम्भुस्वरूपेषु । किम्भूतेषु शिवेषु? शशाङ्क-चन्द्रं धरन्ति ये ते तथाविधेषु, तथा सह प्रपञ्चैः-पृथग्मार्गागमोपदेशलक्षणैर्वर्तन्ते यानि तथाभूतानि पञ्चसंख्यानि आननानि-वक्त्राणि येषां ते तथा तेषु । किम्भूतेषु सरोजलेषु ? कुमुदानामियं कौमुदी तां शोभनशोभां दधत्सुबिभ्रत्सु । तथा शश्वन्-निरन्तरं अनुकृता-अनुहृता समुद्रस्य वृद्धियस्तानि तथा तेषु, यादृशी अब्धेरम्भसां वृद्धिस्तादृशी सरोजलानामपि । उत्प्रेक्ष्यते, चन्द्रमण्डलरूपेष्विवशशिबिम्बस्वरूपेष्विव । किम्भूतेषु चन्द्रबिम्बेषु ? शोभना शोभा यस्याः सा तथाविधां कौमुदीं-ज्योत्स्नां दधत्सु, तथा शश्वत् अनु-उदयात् पश्चात् कृता समुद्रस्य वृद्धि/स्तानि तथा तेषु, चन्द्रोदयो हि जलधिवृद्धये । यदि वा, न विद्यन्ते नावो यत्र तत् अनु, अनु यथा भवति, एवं कृतसमुद्रवृद्धिषु, पूरोत्पीडे हि न कोपि नाव क्षिपति । कीदृशो नगनगरादिप्रदेशान् ? सत्राणि-ब्राह्मणादीनां भोजनस्थानानि, यज्ञा वा विद्यन्ते येषु ते सत्रिणः ते च ते पन्थानश्च सत्रिपथास्तान् गच्छन्ति-प्राप्नुवन्तीति सत्त्रिपथगास्तान् सत्त्रवन्मार्गसहितानित्यर्थः । कानिव? तुहिनादिनिकुञानिव- हिमाद्रिकुञ्जानिव । तान् किम्भूतान् ? सह त्रिपथगया-गङ्गया वर्तन्त इति सत्रिपथगास्तथाविधान् ।
च-पुनस्ते-हंसा: स्वच्छन्दं-स्वेच्छया क्रीडितुं-रन्तुं आरभन्त ।
अथ 'तेषामध्येन्यतमामवलोक्य क्रीडातडागपङ्कजपञ्जरे राजहंसी समागत्य त्वरया हंसदर्शनोत्सुकं सरोरक्षिका राजानं व्यजिज्ञपन् । 'देव, हंसवार्तामनुदिनं संपृच्छति देवस्तदद्य काचित् ।
कुरुते नालकवलनं दूरं विक्षिपति गर्भजम्बालम् । त्वदरिवधूरिव राजन्नुद्यानसरोगता हंसी ॥ ६ ॥
१. सवृतयो अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org