SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ३३० सा? कीदृग् रूपा ? कीदृग् आकृति: ? किं वयः ? कीदृशी लावण्यसम्पत् ? नयनलेह्यं सौन्दर्यं - लावण्यं तस्य सम्पत्- समृद्धिः, को विनोदः ? - सुभाषितादिरसास्वादलक्षणं कौतुकम्, तस्याः कीदृशं वैदग्ध्यं चातुर्यं ? किं प्रियं - इष्टं ? का गोष्ठी - पर्षत् संलापो वा ? इत्येवं श्रुतामपि अपूर्वामिव - अश्रुतपूर्वामिव तद्वार्तां आदरेण - गौरवेण पृच्छन् । तथा चटुलकराभ्यां-लघुहस्ताभ्यां कृतं शरस्य सन्धानं - संयोजनं येन स तस्य, तथा अनवरतंअजस्रं विरचितमद्भुतं - आश्चर्यकारि भ्रमणकर्म यत्र ईदृशं कार्मुकवलयं - मण्डलीकृत्य धनुर्यस्य स तथाविधस्य, मकरकेतोः - कामस्य लक्ष्यतां वेध्यतां आगच्छंश्च-कामकृतां पीडां सहमानश्च स राजा हंसवार्तया न विदित:- ज्ञातोऽपक्रम:- अतिक्रमणं येषां ते तथाविधान् अतिबहून् काललवान्-कालविशेषान् अवतस्थे तस्थिवान् । अथ भास्वरभासि-दीप्ततेजसि भगवति भास्वति सूर्ये मध्यमं नभोभागं विभूष्यअलङ्कृत्य स्थिते च सति, मध्याह्ने जाते सतीत्यर्थः । तथा प्रहरस्य द्वितीययामस्य अवसाने-अन्ते यः प्रहार : - ताडनं तेन भाङ्कारिणी भेरी तस्या यो रवः-ध्वनिस्तस्मिन् श्रवणपुटपथं-श्रोत्रमार्गं अवतरति सति, भेरीशब्दे श्रूयमाणे सतीत्यर्थः । हे वयस्य ! - मित्र ! हंस ! मन्दिरोद्यानारविन्ददीर्घिकायां-गृहकाननकमलवाप्यां इदानीं विश्राम्यतां-श्रान्तिच्छेदः क्रियताम् । किम्भूतायाम् ? अमन्दा: - अनल्पा ये मन्दारतरवः - कल्पवृक्षास्तैः परिकरितंवेष्टितं रोध:-तटं यस्याः सा तस्यां । च पुनः एष त्वं प्रार्थ्यसे - याच्यसे अविसर्जितेन मया अमुक्तेन त्वया पूर्ववत् न गन्तव्यं । यथा पूर्वं अविसर्जित एवाऽऽगास्तथाऽद्य अविसर्जितेन न गन्तव्यम् । इति - अमुना प्रकारेण राजहंसं नियम्य - नियन्त्र्य स्वयमपि राजा आहितका - नित्यक्रियायै उदतिष्ठत्-उत्तस्थौ । एवं च शिथिलिंतसकलान्यव्यापृतेस्तस्य राज्ञः, परिहतनिजबन्धोर्यान्ति हंसेन सार्धम् । दिनमनु दमयन्तीवृत्तवार्ताविनोदैरविदितपरिवर्त्ता वासरा: शारदीनाः ॥ १५ ॥ एवञ्च - अमुना प्रकारेण शिथिलितेति । शिथिलिता - मुक्ताः सकलाः समस्ता अन्या हंसगोष्ट्या अपरा व्यापृतय:-राज्यव्यापारा; येन स तस्य राज्ञ: हंसेन सार्द्धं दिनं अनुदिनं लक्षीकृत्य एतेन रात्रिनिषेधः । पक्षिणो हि निशि नीडे निलीयन्ते । दमयन्त्या वृत्ता:- भूता ये वार्ता - For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy