________________
४४२
दमयन्ती-कथा-चम्पू: किम्भूते घर्मजले ? असह्याः-सोढुमशक्या, ऊर्मयः-वीचयो यस्य तत्तस्मिन्, एतावता घर्मस्याधिक्यं दर्शितम् । पुनः केषु सत्सु ? श्वासिताः-तापयोगात् प्रवृद्धश्वासान्विताः, ये श्वापदाः-हिंस्रा जन्तवस्तेषु जलाशयं हदादिकं अनुलक्ष्यीकृत्य सत्सु-गच्छत्सु सत्सु । किम्भूतेषु श्वासितश्वापदेषु ? पिपासायाः-उदन्याया आकूतेन-अभिप्रायेण, न तु भयादिना तरलिता:इतस्ततः कम्पिता तारा-कनीनिका यैस्ते तेषु । पुनः केषु सत्सु? सरित्परिसरवने-नदीतटकानने विहर्तुं शीलं येषां ते सरित्परिसरवनविहारिण एवम्विधा ये करिणश्च वराहाश्च महिषाश्च तेषां यानि मण्डलानि -वृन्दानि तेषु पङ्किलं-कर्दमवत् यत्कूलं-तटं तत्र यः कर्दमस्तस्य यो विमर्दो अंगलोठनेन परिमलनं तस्मै उद्यतेषु-सावधानेषु सत्सु, कुलकर्दमे विलुठनं कुर्वत्सु इत्यर्थः । पङ्किलेति “पिच्छादित्वात्" [लोमादिपामादिपिच्छादिभ्यः शनेलचः,पा. सू. ५/२/१००] इलच् । पुनः केषु सत्सु ? पक्षिषु विटपिनां-तरूणां यः कोटर:-निष्कुहस्तरुगर्त्त इति यावत् स एव कुटीरं-हस्वाकुटी तत्र ये नीडनिलयाः-कुलायरूपगृहास्तेषु निलीयमानेषु-अवस्थिति कुर्वाणेषु सत्सु । किम्भूतेषु पक्षिषु ? सम्पुटितौ-तापाभिभूतत्वान् मीलितौ पक्षौ-पक्षती यैस्ते तेषु । पुनः केषु सत्सु ? गिरिसरितां- पर्वतनदीनां याः सुरङ्गाः सन्धयस्तासां यानि अङ्गणानि । तेषु गिरिसरित्सु रङ्गाङ्गणेषु, कूलेषु-तटेषु ये कुलाय:-नीडास्तेषां कोणेषु-अश्रिषु कूणिता:संकुचिताः कोकूयमानाः-शब्दायमानाः कुकुहा:-पक्षिविशेषा येषु तानि तथाविधेषु सत्सु, गिरिसरित्सन्धिभूमिसम्बन्धिकूलविहितनीडकोणसम्मिलिताः कुकुहाः कोकूयन्त इत्यर्थः । “सुरक्षा सन्धिरुच्यते" [४/७७१] इति हलायुधः । पुनः कासु सतीषु ? कारण्डवाश्च शिखिनश्चमयूरास्तेषां मण्डलीषु-श्रेणिषु रङ्गन्त:-क्रीडन्तो ये कुरङ्गाः-मृगास्तैर्चविता-भक्षिता अतएव खर्वा-लघ्वी या दूर्वा तया । तथा नलैश्च-नडैर्नीलानि-नीलवर्णानि या निम्नगायाः-नद्याः शाद्वलस्थलानि- नवतृणभूभागास्तेषु या स्थिति:-अवस्थानं तस्यै हिण्डमानासु-भ्रमन्तीषु सतीषु । पुन: केषु सत्सु? करजानां-नक्तमालानां निकुञ्जेषु-कुञ्जेषु पुञ्जिता:-मिलिता ये कपिञ्जलाश्चश्वेततित्तिरयः कपोताश्च पारापतास्तेषु शिशिरनिवासस्य-शीतलवासस्य वाञ्छया कूजत्सु शब्दायमानेषु सत्सु । पुनः कस्मिन् सति ? मध्याह्नमरुति-मध्यन्दिनवायौ वहति-वाति सति । किम्भूते मध्याह्नमरुति ? मनाक्-स्तोकं म्लानानि-तापयोगात् संकुचितानि कोमलानि-मृदूनि यानि कुसुमानि तेषां कोशेषु-कुड्मलेषु कोष्णा-ईषदुष्णा ये मकरन्दबिन्दवस्तान् उगिरतिउद्वमति इत्येवंशीलस्तस्मिन्, तदन्तरेव वायोर्वहनात् तदुगिरणं । तथा तापीतीरे ये तरङ्गाःवीचयस्तेषां स्पर्शेन-सम्पर्केण शैत्यं विद्यते यस्मिन् स तथा तस्मिन् । पुनः कासु सतीषु ? सीदन्त्यः-मार्गश्रमाद् विषादं प्राप्नुवत्यो याः सैनिकनितम्बिन्यः-चमूचरकामिन्यस्तासु बहलतरां अतिनिविडां तरुच्छायां आश्रयन्तीषु सतीषु । किम्भूतासु ? श्रमवशेन-खेदेन विलोले-चञ्चले मीलती-संकुचती नयननीलोत्पले यासां तास्तासु ।
१. शिखण्डिनश्च अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org