SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः उल्ललास च चण्ड 'तरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिञ्जल्करेणुराजिरिव कपिशा शशाङ्कद्युतिः । राजा तु-नलः तत्पूर्वोक्तं आकर्णयन् सन् सौधशिखरतलात् लीलया - विलासेन यो पदप्रचार:- चरणरचना तेन अवतीर्य सरित्सङ्गमे नदीसम्भेदे सन्ध्यायाः यत् आह्निकं-नित्यक्रिया तत् अकरोत् । किम्भूते सरित्सङ्गमे ? सन्ध्याविरामे - सन्ध्यावसाने उपविष्टा:- निषण्णाः जपन्तःमन्त्रजपं कुर्वंतो ये द्विजजनास्तै: सनाथं सहितं सैकतं - पुलिनं यस्य स तस्मिन् । - 1 ततश्च सन्ध्याह्निककरणानन्तरं पश्चिमायां दिसि सन्ध्यारागे - सायन्तनरक्ततायां स्फुरितेप्रोद्दीप्ते सति, तिमिरपटलपंक्तिः-तमोवृन्दराजिर्व्यजृम्भत - विललास । तिमिरपटल - पंक्ति: केव ? उत्प्रेक्ष्यते, रुधिरमेव आसव:- शीधुस्तस्य या पिपासा - पानेच्छा तया प्रधावमाना - शीघ्रं गच्छन्ती कालवेतालानां-कृष्णरजनिचरविशेषाणां मण्डलीव-पंक्तिरिव । शंके, इयं तिमिरपंक्तिर्न, किन्तु पश्चिमायां रुधिरं पातुमियं कालवेतालपंक्ति: प्रधावतीति “चात्वालकंकालहिंतालवेतालजम्बालशब्दालसमाप्तालादय:" [ ] इति आलप्रत्यये वेताल इति निपात्यते । तथा पुनरुत्प्रेक्ष्यते, त्रिभिः स्रोतोभिः प्रवृत्तया - प्रौढया गङ्गया सह संहर्षादिवस्पर्द्धयेव अनेकस्रोतसां- अनेकप्रवाहाणां सहस्त्रैर्गगनतलमिव आप्लावयन्ती - आपूरयन्ती कालिन्दीव-यमुनेव । गङ्गायाः किल त्रीण्येव स्रोतांसि, अहं पुनरनेकानि स्रोतांसि विधास्यामीति, संहर्षेण शङ्के, यमुनाविहितैरनेकैः स्रोतोभिर्गगनमा- पूरयति, तत्स्रोतसां नीलत्वात् । अनन्तरं च-तिमिरपटलभवनात् पश्चात् चन्द्रमसा - शशिना कृत्वा गर्भिणी-गुर्विणी पौरन्दरी-एन्द्री दिक् केतकीकुसुमपत्रवत् पाण्डिमानं - पाण्डुतामगमत् प्राप । गर्भिणी हि स्त्री केतकपत्रवत् पाण्डुतां बिभर्ति तथेयमपि । ५५९ च-पुनः कपिशा - पिङ्गलवर्णा शशाङ्कद्युतिः - चन्द्रदीप्तिरुल्ललास - प्रादुर्बभूव । शशाङ्कद्युतिः केव ? उत्प्रेक्ष्यते, चण्डतर:- अत्युग्रो यो मारुतः - वायुस्तेन अन्दोलिताःकम्पिता ये उदयाद्रिद्रुमाः- उदयाचलतरवस्तेषां यानि कुसुमानि तेषां किञ्जल्करेणुराजिरिवकेसररज: पुञ्ज इव, तस्या अपि कपिशवर्णत्वात् । १. तत्स्रोतसामपि अनू. । अथ क्रमेण पूर्वपुलिनाद्राजहंस इव गगनमन्दाकिनीमुच्चलितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपतिशंकया 'पृष्ठलग्नः, स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकरकेतोः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy