SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ १. २. कति १-१५ १५-२१ २२-३८ ३९-५० ५१-५४ ४. दमयन्तीकथाचम्पूविषयप्रतिपादनम् प्रथम उच्छासे १-१०५ पृष्ठानि पुरातनकविवर्णनम् कविवंशवर्णनम् आर्यावर्ते निषधदेशः इत्याख्यानम् निषधभूपनलवर्णनम् नलमन्त्रिश्रुतशीलवर्णनम् नलोपभोगवर्णनप्रसङ्गे प्रावृड्वर्णनम् मृगयावनपालकमुखेन सूकरकृतवनविनाशं श्रुत्वा वनगमनोद्यतो नलः ससैन्यो बाहुकसेनापतिनानीतमश्वमारूढवानिति कथनम् सूकरमृगयावर्णनम् तत्रैव वने दक्षिणदेशादागतपान्थस्य मुखेन नलनिकटे वार्तालापप्रसङ्गे दमयन्तीरूपवर्णनम्, दमयन्तीनिकटेऽपि कश्चित्पान्थस्तव नलस्य सौन्दयं वर्णयन्नासीदिति वचनानन्तरं पान्थस्य गमनम् मूलपाठस्य पाठान्तराणि ७ ५४-६७ ) ६७-७१ ८. ७१-७८ ७९-१०० ९ १०१-१०५ २. व १०६-१२० १२०-१२५ १२५-१३६ _ द्वितीय उच्छवासे १०६-१७३ पृष्ठानि १. किंनरमिथुनगानेनोत्कण्ठितस्य नलस्य वनगमनप्रसङ्गेन तत्सुषमावर्णनम् वनविहारप्रसङ्गे नलस्य तत्रायातराजहंसग्रहणम् हंसकृतनलोपश्लोकनम्, तेन राज्ञ आश्चर्यम्, ततो हंसनिरोधेन कुपिताया हंस्या वक्रोक्तयः । ततो नलः श्लेषवाक्येन हंसीहंसयोः प्रणयकलहं चकारेति वर्णनम् ४. आकाशवाण्या हंसस्य दमयन्तीप्रलोभनाय दूतत्वप्रतिपादनम् ५. हंसं प्रति केयं दमयन्तीति नलस्य प्रश्नः, ततो हंसदत्तदमयन्तीपरि चयः, दक्षिणस्यां दिशि विदर्भदेशे कुण्डिनपुरवर्णनम् कुण्डिनाधिपस्य राज्ञो भीमस्य, तत्प्रधानमहिष्याः प्रियङ्गमञ्जर्याश्च वर्णनम् ७. सापत्यकपिकुटुम्बिनीदर्शनेनोत्कण्ठितयोस्तयोरपत्यार्थं महेश्वरप्रसादनम्, चन्द्रिकावर्णनं च मूलपाठस्य पाठान्तराणि १३६-१३८ १३९-१४९ १४९-१५७ १५७-१६९ १७०-१७३ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy