SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ १७४-१८४ १८४-१९७ १९७-२०४ २०४-२१७ २१७-२३७ २३८-२४१ तृतीय उच्छ्वासे १७४-२४१ पृष्ठानि हरश्चन्द्रमण्डलादवतीर्य प्रियङ्गमञ्जर्यै पारिजातमञ्जरीं दत्त्वा प्रातस्तव निकटे दमनकमुनिरेष्यति स तवानुग्रहं करिष्यतेति प्रोवाचेति रात्रौ प्रियङ्गमञ्जर्याः स्वप्नविलोकनम्, प्रात:काले प्रियङ्गमञ्जरीकृता सवितृस्तुतिः, राज्ञो भीमस्यापि स्वप्ने शङ्करदर्शनम्, पुरोहितेन तयोः स्वप्नयोः फलकथनम् तव कन्यारत्नमपत्यं भविष्यतीति भीमाय राज्ञे दमनकमुनिवर कथनम् ३. कन्यावरप्रदानेनासुन्तष्टाया प्रियङ्गमञ्जर्या दमनकमुनिं प्रति वक्रोक्रयः, ततो दमनकमुनेर्महिषीं प्रति श्लेषेण प्रतिवचनम्, दमनकमुनिगमनं च ४. राज्ञो भीमस्य स्नानाहारादिवर्णनम् प्रियङ्गमञ्जर्या गर्भधारणम्, ततः प्रसववेदनान्ते कन्यारत्नोत्पत्तिः, तस्याः कन्याया दमयन्तीति नामकरण, तच्छैशववर्णनं तद्विद्याकलाशास्रज्ञानशिक्षावर्णनं तत्तारुण्यवर्णनं च मूलपाठस्य पाठान्तराणि चतुर्थ उच्छ्वासे २४२-३०६ पृष्ठानि हंसमुखाद् दमयन्तीसौन्दर्यश्रवणेन राज्ञो नलस्यौत्कण्ठ्यम् २. हंसस्य कुण्डिनपुरे गमनम्, ततो दमयन्तीनिकटे नलगुणवर्णनम्, गौरीमहोत्सवे यान्त्या दमयन्त्या पान्थमुखाच्छुतस्य पुनर्नलस्य स्मरणाम् ३. हंसं प्रति नलपरिचयविषयको दमयन्तीप्रश्नः । निषधदेशे वीरसेनो राजा हरमपत्यार्थमारराधेति कथनम् । ततो वीरसेनधर्मपत्न्या रुपवत्या गर्भधारणम्, ततः पुत्रोत्पत्तिवर्णनम्, तस्य "नल' इत्याख्याकरण नलस्य विद्याकलाभ्यासः तत्तारुण्यवर्णनम्, वीरसेनमन्त्रिणः सालङ्कायनस्य पुत्रः श्रुतशीलो नलस्य मित्रं मन्त्री चेति वचनम् ५. एकदा नलः स्वपितुर्निकटे गतस्तन्मन्त्रिणं सालङ्कायनं न प्रणनामेति कुपितस्य सालङ्कायनस्य नलाय श्लेषगर्भो नीत्युपदेशः राज्ञो वीरसेनस्य सालङ्कायनीयनीत्युपदेशानुमोदनम्, नलस्य यौवराज्यमहोत्सवव्यतिकरः, वनितासहायस्य राज्ञो वीरसेनस्य वानप्रस्थाश्रमग्रहणं च मूलपाठस्य पाठान्तराणि .२४२--२४७ २४७-२५१ २५१-२६२ २६२-२६८ २६८-२८५ २८५-३०२ ३०३-३०६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy