SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छवासे ३०७-४१४ पृष्ठानि १. एवं हंसो नलगुणानुवादं कृत्वा पुनर्दमयन्ती प्रति तदीयगुणामृतमश्रा- ३०७-३१८ वयत् । ततो दमयन्त्या निषधगमनोद्यतहंसद्वारेण नलाय हारलताप्रेषणम् गते हंसे दमयन्त्या औत्सुक्यवर्णनम्, हंसस्य नलसमीपगमनम्, ३१८-३३५ हारलतार्पणपर्यन्तं दमयन्तीवृत्तान्तकथनम्, नलाय हारलतार्पणम्, हारलतावर्णनम्, हंसस्य स्वदेशगमनं च नलदमयन्त्योर्विप्रलम्भवर्णनम्, दमयन्तीस्वयंवरोपक्रमः, उदीच्चनरप- ३३५-३४९ तिनिमन्त्रणाय प्रस्थितं दूतं प्रति श्लिष्टा दमयन्त्याः सुक्तिः, उत्तरदिशात आगताद् दूतान्नलवृत्तान्त श्रवणं च नलस्य ससैन्यस्य विदर्मदेशगमनवर्णनम्, नलस्य श्रुतशीलप्रदर्शित ३५०-३६७ वनसुषमाविलोकनम् नर्मदातीरे सैन्यावासनिर्माणम् इन्द्रादिलोकपालागमनम् ३६७-३७७ इन्द्रादीनां दमयन्तीदौत्ये नलनियोजनम्, दमयन्तीमलम्ब्योत्सुकस्य ३७७-३८७ नलस्य देवदौत्येन चिन्ता, श्रुतशीलस्य तच्चिन्तानिरसनं च श्रुतशीलसहितस्य नलस्यैकान्ते मनोविनोदार्थं गमनम्, तत्र किरात ३८७-४०७ कामिनीदर्शनं च, प्रदेशान्तरदर्शनव्याजेन नलस्य किरातकामिनीभ्यः श्रुतशीलद्वारा पराङ्मुखीकरणम्, रेवानदीप्रदेशविलोकनं च, नलस्य शिबिरागमनं सन्ध्यावन्दनं च मूलपाठस्य पाठान्तराणि ४०८-४१४ षष्ठ उच्छवासे ४१५-५०६ पृष्ठानि प्रात:काले नलकृता नारायणस्तुतिः, विदर्भदेशवर्त्मनि ४१५-४४१ पान्थसम्मेलनम्, दमयन्तीदूतः पुष्कराक्षनामाहं किंनरमिथुन मिदमिदं च लेखपत्रं तथा प्रहितमिति तत्पान्थवाक्यम् नलस्य दमयन्तीपत्रवाचनम्, पान्थं प्रति तत्कथाप्रश्नश्च, ततो मध्याह्ने ४४२-४५० सति तत्रैव पयोष्णीतीरे सेनानिवासः ३. पयोष्णीवेलातत्स्थमुनिवर्णनम् ४५०-४५७ ४. दमयन्तीप्रहितकिंनरमिथुनेन सह परिचय: किंन रमिथुनगीतम्, ४५७-४७८ रात्रौ पुनः सुन्दरकविहङ्गवागुरिकाख्यकिंनरमिथुनस्य दमयन्तीवर्णनात्मकं गीतम् । पुष्कराक्षेण सह कुण्डिनं गच्छतो नलस्य वने गजदर्शनम्, गजवर्णनं ४७९-५०५ च, विन्ध्याचलवर्णनम् () कुण्डिनपुरीयप्रदेशस्थवस्तुवर्णनम् मूलपाठस्य पाठान्तराणि ५०२-५०६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy