SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ १. २. ३. ४. ५. ६. ७. ८. सप्तम उच्छ्वासे ५०७-५९९ पृष्ठानि नलसमीपे विदर्भेश्वरागमनम्, विनयप्रदर्शनम्, ततो विदर्धाधिपस्य स्वभवने गमनं च दमयन्तीप्रहितानां सप्राभृतानां कुब्जवामनकिरातकन्यकानां नलनिकटे आगमनम् गृहीतकुशलवृत्तानां तासां दमयन्तीनिकटे प्रत्यावर्त्तनं च नलो दमयन्तीनिकटे पुष्कराक्षेण सह पर्वतकं प्रेषितवानिति प्रतिपादनम् नलस्य सेनायाश्च विधिधान्न भोजनवर्णनम् कुण्डितनपुरसुषमां विलोकयतो नलस्य निकटे पर्वतकस्य प्रत्यागमनम्, पर्वतककृतं कन्यान्तः पुरवर्णनं दमयन्तीवर्णनं च दमयन्ती भवतो देवदौत्यं श्रुत्वा परं विषादमापद्यतेति पर्वतकवाक्यम् चन्द्रोदयवर्णनम्, पुरन्दरवरप्रदानाददृश्यमानरूपस्य नलस्य कन्यान्तःपुरे दमयन्तीविलोकनम्, कन्यान्तःपुरे तत्सखीभिः सह परिहासं कुर्वतो नलस्य कथमियम मन्यार्थे प्रार्थ्येतेति नलचिन्ता इन्द्रादयो लोकपाला मन्मुखेन त्वां वृण्वन्तीति दमयन्तीं प्रति नलादेशः, दमयन्त्या “देवान् पतित्वे न स्वीकरिष्यामीति” प्रतिवचनम्, नलस्य स्वीयगृहागमनं, ग्रन्थसमाप्तिश्च ९. विवृत्तिनिर्मातुः परिचयः मूलपाठस्य पाठान्तराणि प्रथमो परिशिष्टः नलचम्पूस्थश्लोकानामकारदिक्रमेणानुक्रमणिका । द्वितीय परिशिष्ट टीकाकारोद्भृतपद्यानां ग्रन्थानुसारेणानुक्रमणिका तृतीयो परिशिष्टः दमयन्तीचम्पूस्थच्छन्दानां वर्गीकरणम् Jain Education International For Personal & Private Use Only ५०७-५२५ ५२५-५३३ ५३४-५३४ ५३५-३४५ ५४५-५५६ ५५६-५६६ ५६६-५९० ५९०-५९८ ५९१-५९३ ५९४-५९९ ६००-६०६ ६०७-६२५ ६२९-६३० www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy