SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ५९० किम्भूतं चक्षुः ? जलेन - अश्रुजलेन यो जडिमा - जडत्वं अनुन्मिषत्वं जलजडिमा सह जलजडिम्ना वर्तत इतिं सजलजडिमनोन्मुखीभवतीत्यर्थः, तथा मीलन्ति-संकुचन्ति पक्ष्माणि-नेत्ररोमाणि यत्र तत् मीलत्पक्ष्म । यद्वा, सजलं च तत् जडिम्ना मीलत्पक्ष्म चेति समासः । पुनः किम्भूतः ? उभयस्मिन् शक्राद्यभ्यर्थित भैमीपरिणयने श्रेयः प्रतिघात इति न परिणयाम्येनां तादृक् सर्वातिशायिरूपावलोकनोत्पन्नानुरागाच्च परिणयामि इत्युभयत्र संगआसक्तिर्विद्यते यस्यासौ उभयसङ्गी । किञ्चिज्जानाति परिणयामि किञ्चिच्च जानाति न परिणयामि इत्युभयत्र अभिलाषवान् । यद्वा, उभयस्मिन् शम्भुपदपद्मस्मरणे भैमीमुखपुनरवलोकने च सङ्गो विद्यते यस्याऽसौ उभयसङ्गी । "अत इतिठनौ" [ पा०सू० ५/२/११५] इति इनिर्मत्वर्थे । प्रत्यन्तरे तु 'अतिविदग्धः' इति पाठः स च स्पष्ट एव ॥ ५० ॥ इति वाचनाचार्यश्रीमच्छ्री प्रमोदमाणिक्यगणिशिष्य श्रीजयसोमगणितच्छिष्यपण्डित श्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचित श्रीदमयन्तीकथाविवृतौ सप्तम उच्छ्वासः समाप्तः । १. श्रीमत् नास्ति अनू. । २. पण्डित नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy