SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ सारस्वतीविवृतिकृत्प्रशस्तिः श्रीमत्खरतरगच्छे स्वच्छेऽभूवन्नवाङ्गवृत्तिकराः । श्रीमदभयदेवाख्याः पुरा वराचार्यगुणमुख्याः ।। १ ।। तेषां क्रमेण पट्टे विख्याता लक्षसंख्यगुणदक्षाः । रेजुर्जलधिगभीरा: श्रीजिनमाणिक्यसूरिवराः ॥ २ ॥ तत्पट्टे विशदप्रभाकरकरस्फूर्जत्प्रतापोद्धुराः, वादप्राप्तजया धरापतिसदः पीठे सदा सुन्दराः । तत्तत्कृत्यविधानतो भुवि चमत्कारं विशां चक्रिरे, चेतःसु प्रथमागमाधिगमतो लब्धप्रतिष्ठाश्च ये || ३ ॥ युगप्रधानेषु महाप्रभाव - श्रियो निधानेषु विशुद्धबुद्धिषु । विराजमानेषु जनेषु तेषु, स्तुत्येषु सच्छ्रीजिनचन्द्रसूरिषु ॥ ४ ॥ श्रीक्षेमशाखासु सुधातिशायि - रसप्रवेशासमवाग्विलासाः । श्रीक्षेमराजः१ भुवि पारिजात - फलोपमाः पाठकलक्ष्मिलक्ष्याः ॥ ५ ॥ जयन्तु तेषां च वरा विनेयाः, सद्भागधेयाः स्वगुणैरमेयाः । चत्वार आसन् विमलप्रबोधा, विधेर्नु वेदा इव मूर्तिमन्तः ॥ ६ ॥ शिवसुन्दरनामानो विलसत्संवेगकनकतिलकाह्वाः । पाठकपदप्रधाना[:], उभयेऽपि प्राप्तकीर्त्तिभरा [:] ॥ ७ ॥ सदयोदयास्तृतीयाः सदयास्सततं दयातिलकगणयः । वाग्गुरवो वाग्गुरवस्तुर्याः शिष्याश्च विजयन्ते ॥ ८ ॥ श्रीमत्प्रमोदमाणिक्यनामधेयाः सुसाधुवृत्तधराः । भाग्याभ्यधिकास्तेषां विद्यन्तेऽमी पुनः शिष्याः ॥ ९ ॥ चत्वारोप्यम्बुधिवद्गम्भीराक्षोभ्यतादिगुणयुक्ताः । न च जडसङ्गतिभाजो भवन्ति येऽस्मिन् महीपीठे ॥ १० ॥ वाग्गुरुगुणरङ्गाख्या रङ्गद्गुरुभक्तिभाग्दयारङ्गाः । श्रीजयसोमास्सोमाननास्तथा क्षेमसोमाह्वाः ॥ ११ ॥ १. श्रीक्षेमराजा अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy