SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः १७९ जरज्जपाप्रसूनभिन्नस्फुटस्फटिक कान्तिसमप्रभे प्रभातसमये, सा समुत्थाय शुचि भूत्वाविकचनवनलिनगर्भमर्घाञ्जलिमवकीर्य भगवतः सवितुः स्तुतिमकरोत् । क्रमेण चेति । क्रमेण च-परिपाट्या जरद्-विशीर्णं यज्जपाप्रसून-जपापुष्पं तेन भिन्नः-प्रतिफलितत्वादारक्तकान्तिः स्फुट:-प्रकटो निर्मलो यः स्फटिकस्तस्य या कान्तिस्तया समप्रभे-समानकान्तौ प्रभातसमये जाते सति सा-प्रियङ्गमञ्जरी समुत्थाय शुचिर्भूत्वा-पवित्रीं भूय विकचानि-सविकासानि नवानि-नूतनानि नलिनानि गर्भे-मध्ये यस्य स तं, अर्घाञ्जलिं' अर्घ:-पूजाविधिस्तस्मै या अञ्जलिस्तं, अवकीर्य-विक्षिप्य भगवतः सवितुः स्तुतिमकरोत् । क्रममेव दर्शयति-क्व सति ? प्राच्यां ककुभि-दिशि तारकाणां-उडूनामुच्छेदनाय-विनाशाय सुकुमारे-मृदुनि रश्मिजाले प्रभवति-समर्थे जाते सति। पक्षे, सुकुमारः-शोभनकातिकेयः स हि तारकासुरोच्छेदनाय प्राभवत् । प्राच्या किम्भूतायामिव ? उत्प्रेक्ष्यते, बहुलानि-प्रभूतानि यानि कुम्भाम्भसि तैर्भूता ये कुम्भास्तैः सिच्यमानायामिव-प्लाव्यमानायामिव रश्मिजालेन, पूर्वदिशो रक्तत्वादियमुत्प्रेक्षा । तथा अंशुमालिमण्डले-सूर्यबिम्बे पूर्वाचलस्थली-उदयाचलचूलां अधिरोहति-आक्रामति सति । किम्भूते ? जगत्प्रबोधस्य-जगज्जागरणस्य यः प्रारम्भः-उपक्रमस्तस्मिन् मङ्गलकलसमिवरे-मङ्गलार्थकुम्भ इव । अथ जगत्प्रभोत्स्यते तदर्थमिदं भानुमण्डलं न, किन्तु मङ्गलकलशोऽयं निरमायीति । तथा पुण्डरीकखण्डे-श्वेतकमलवने ताण्डवं-नृत्यं तस्येव आडम्बरो यस्य तत्तस्मिन् प्रफुल्ले जाते सतीत्यर्थः । तथा कारण्डवमण्डलीषुमरुतपक्षिश्रेणिषु हिण्डमानासु-भ्रमन्तीषु सतीषु । अत्र वक्ष्यमाणविशेषणान्३ यथा अनुपपत्त्या दीपिकाकमलेषु इत्यध्याहार्यम् । किम्भूतासु ? दीघिकाणां-वापीनां यानि कमलानि तान्येव मुखानि तेषां मण्डनाय-अलङ्करणाय मुण्डमाला इव-शीर्षश्रेण्य इव यास्तास्तासु । यथा शीर्षेण आननं शोभते तथा ताभि: कमलानीति । 'दीर्घिकामण्डनमुण्डमालासु' इति पाठे दीर्घिकाणां मण्डनाय या मुण्डमाला:-कपिशीर्षाणि तासुकारण्डवमण्डलीषु हिण्डमानासु सतीषु । तथा श्रवणपुटेषु-श्रोत्रेषु बन्दिवृन्दारकाःमागधमुख्यास्तस्य यो वन्दनारम्भरवः-स्तुत्यारम्भशब्दस्तस्मिन् विश्राम्यति सति, श्रवणपुटं प्राप्ते सतीत्यर्थः । "वदि अभिवादनस्तुत्योः" [पा०धा० ११] । इति धातोर्युटि प्रत्यये वन्दनमिति प्रयोगः । किम्भूते ? हृदयं-मन आनन्दयतीति हृदयानन्दी तस्मिन् । तथा १. सप्रभे अनू. । २. मंगलार्थकलस इव अनू. । ३. वक्ष्यमाणान् । विशेषणान् नास्ति अनू. । ४. मागधमुख्यास्तेषां यद्वन्दं-समूहस्तस्य अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy