________________
चतुर्थ उछ्वास:
शिक्षावसरे अपरमपि - अन्यदपि अभिधीयसे - उच्यसे । रूपवान् भवान् सर्वस्त्रीप्रियः अतस्तासु विश्वासकरणं तत् तव कमलदलेत्यामन्त्रणेनाऽभिहितं कमलेति ।
स्तृणाति-दुर्विनीता सती आत्मनः परस्य वा गुणगणं प्रच्छादयतीति स्त्री, यस्यां तु सती धर्मयोगादस्यार्थस्य अन्यथात्वं तत्र आवृणोति कल्याणपरम्पराभिः स्वकुलं पतिकुलं चेत्यन्वयः। तस्याः दुर्विनीयाः स्त्रिया:- अबलायाः विश्वासं विस्रम्भं मा गाः - मा व्राजी । स्वलोभात् स्वभावाद्वा ता अतीवानुरागं दर्शयन्ति परं परिणामे विरुद्धा एवेति भावः । तथा विश्वस्मिन् सर्वत्र निक्षेपस्य योग्ये अयोग्ये वा आस- उपवेशनं विश्वासस्तं श्रियः - लक्ष्म्या मागा:- मा कुर्या: । धनार्थे हि पितरः पुत्रेभ्य: पुत्राश्च पितृभ्यो द्रुह्यन्ति, तस्माद् य एव अद्रोहण उपधाशुद्धश्च तत्रैवासौ निक्षेपणीयेति भावः । आसेरिन् कृदन्तस्य योगे कर्मणि षष्ठी ।
किमिति स्त्रिया न विस्रम्भणीय श्रीश्च सर्वत्राऽपि अनिधेयेत्याह
अधिको योऽसौ मल:- पापं तस्य वसतिः - आस्पदं, तथा अनार्यै:- असाधुभिः संगता - कृता मैत्री', का स्त्री कं पुरुषं न प्रतारयति - न वञ्चयते ? अपितु सर्वमपि विप्रलम्भयतीत्यर्थः । श्रीस्तु अधिकमलं - पद्मे वसतिर्यस्याः सा अधिकमलवसतिः, कमलं हि तरणशीलं सा च तेन अविनाभावसम्बद्धा ततः पद्मासनाश्रीः कं - पुरुषं न प्रकर्षेण तारयतीति । किम्विशिष्टा ? न नारी अनारी-अमानुषी तथा अः - विष्णुस्तेन संगता - सम्बद्धा सम्मिलितेत्यर्थः ।
सम्प्रति स्त्रीपक्षमेव व्याख्यास्यामः श्रियं तु पश्चात् ।
या कालेति । या स्त्री अकाले-अकस्मात् कूटं - कपटं तत् द्वितीयं यस्याः सा अकालकूटद्वितीया-अकालकपटसहाया, तथा नीरोष्यते स्म इति नीरोषिता -प्रसादिताऽपि आर्द्रहृदया- स्निग्धहृदया न भवति । तथा विवाहेन उपयामेन साऽनलं- अग्निसाक्षिकं स्वीकृताऽपि-अङ्गीकृताऽपि सा - स्त्री कं पुरुषं घनेन - प्रचुरेण चापलेन - लौल्येन नोद्वेजयतिनोद्वेगं प्रापयति ? अपितु सर्वमपि उद्विग्नं कुरुत इत्यर्थः ।
२७७
तथा अस्या:- स्त्रिया हेतोर्लोकः समस्तोऽपि सकलोऽपि अमन्दराग:- दृढानुराग: सन् सदा भ्रान्त:-पर्यटित: । तथा भुजङ्गानां - विटानां मण्डली - पंक्ति: अलोलनेत्रा लोलनेत्राकृता लोलनेत्रीकृता-चपलाक्षीकृता सती धृष्टा - विप्रलब्धा । तथा जडा धीरस्येति जडधी:जडबुद्धिः मूर्खः स्त्रीवशग: स राज्ञः सकाशात् कुत्सितो योऽसौ मारः - पञ्चबिल्वादिबन्धनेन विगोप्यहिंसा स एव पराभवस्तं प्राप्तः । अथवा राज्ञस्तथा कुत्सिताच्च मारात्- स्मरात्
१. कृतमैत्री अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org