________________
१६८
दमयन्ती-कथा-चम्पू:
शशिकरा न किन्तु पुष्पाणीति । शार्दूलविक्रीडितम् ॥ ३७ ।। अपि च
किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो, मन्दाश्चन्दनबिन्दवः किमु सुधानिष्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा
मिन्दोः कुन्दविकासिकुड्मलदलत्रक्सुन्दरा रश्मयः ॥ ३८ ॥१ अपि चेति । अपि च-पुन:
किं कर्पूरेति । अमी-इन्दो-रश्मयः-कराः जनस्य अंगे-देहे लगन्तः-सन्तः इत्थंअमुना प्रकारेण परां-प्रकृष्टां भ्रान्ति-भ्रमं जनयन्ति-उत्पादयन्ति । तमेव प्रकारमाह'वियतः-आकाशात् किमिति-वितर्के कर्पूरकणाः-घनसारलवाः श्रवन्ति-क्षरन्ति ? वाअथवा किं मनो नन्दयन्ति-आह्लादयन्तीति मनोनन्दिनो मन्दा:-लघवश्चन्दनस्य-द्रवरूपस्य बिन्दवः-कणाः श्रवन्ति-शीतलत्वात्तेषामपि । अथवा इमाः सुधानिस्यन्दनस्य-पीयूषक्षरणस्य धाराः सततपाता इति ! किम्भूता रश्मयः ? कुन्दानां-पुष्पविशेषाणां विकासीनिविकसनशीलानि यानि कुड्मलानि-मुकुलानि तेषां यानि दलानि-पत्राणि तेषां या स्रक् तद्वत्सुन्दरा इति । शौक्ल्यसौकुमार्यातिशयार्थः । कुड्मलदलप्रयोगः जरठकुन्दस्य हि दलाग्राणि अरुणानि परुषाणि च भवन्तीति । शार्दूलविक्रीडितम् ॥ ३८ ॥
इति जनितमुदिन्दोः सिन्दुवारस्रगाभं, किरति किरणजालं मण्डले दिङ मुखेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती, शुचिकुशशयनीये साऽथ निद्रां जगाम ॥ ३९ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां
____ हरचरणसरोजाङ्कायां द्वितीय उच्छ्वासः ॥ इतीति । अथ-अनन्तरं इति-अमुना प्रकारेण जनिता मुद्-हर्षे येन तत् । तथा सिन्दुवारस्रगाभं-निर्गुण्डीकुसुममालाप्रतिमं किरणजालं-करनिकरं दिङ्मुखेषु किरति
१. प्रकारमेवाह अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org