SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ १६९ द्वितीय उवासः वितन्वति सति, इन्दोर्मण्डले-चन्द्रबिम्ब सा-प्रियङ्गमञ्जरी हरचरणसरोजद्वन्द्वं-शम्भुपादपद्म आराधयन्ती-ध्यायन्ती शुचि-पवित्रं यत् कुशशयनीयं दर्भशय्या तस्मिन् निद्रां जगामअस्वपत् । समाधिलयं गतेति भावः । मालिनीवृत्तम् ॥ ३९ ॥ इति वाचनाचार्यश्रीप्रमोदमाणिक्यगणिशिष्य-श्रीजयसोमगणितच्छिष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रम भट्टविरचित-श्रीदमयन्तीकथाविवृतौ द्वितीय उच्छ्वासः समाप्तः । २ । मोतीसरामध्ये' । घ । १. मोतीसरामध्ये नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy